SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ १३४ आवश्यक-मूलसूत्रम् -२- ४/२३ वृ-गाथात्रयं सूत्रसिद्धं, अह कयाई सो बहुसयणो रायवल्लहो वान सक्कइ विगिंचिउं तत्थ इमा जयणा कावालिए सरक्खे तव्वन्नियवसहलिंगरूवेणं । वेडंबगपव्यइए कायव्य विहीए वोसिरणं ।।१७।। वृ. 'कावालिए'त्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खयो'त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तव्यन्निए तिरक्तपट्टलिङ्गरूपेण इत्थं वेडुंबगपव्वइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन प्रव्रजिते सति कर्तव्यं विधिना' उक्तलक्षणेन 'व्युत्सृजन' परित्याग इति गाथार्थः ।। भावार्थस्त्वयं निववल्लभबहुपक्खंभिवावि तरुणवसहाभिण बेंति । भिन्नकहाओ भट्ठाणघडइइह वञ्च परतित्थी ।।१८॥ तुमए समगं आमंति निग्गओ भिक्खमाइलक्खेणं । नासइ भिक्खुकमाइसु छोणतओवि विपलाइ ।।१९॥ वृ-गाथाद्वयं निगदसिद्धं, एसा नपुंसगविगिंचणा भणिया, इदानिंजड्डवत्तव्यया तिविहो य होइ जड्डो भासा सरीरे य करणजड्डोय । भासाजड्डो तिविहो जलमम्मण एलमूओय ।।२०॥ वृ-तत्थ जलमूयओ जहा जलेबुड्डो भासमाणो बुडुबुडेइ, नसे किंचिवि परियच्छिज्जइएरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुब्बुएइएलगमूओ, मम्मणो जस्स वायाउ खंचिज्जइ, एसो कयाइ पव्वाावेज्जा मेहावित्तिकाउंजलमूयएलमूया न कप्पंति पव्वावेउं किं कारणं? दंसणनाणचरिते तवे यसमिसुकारणजोए य । उवदिपिन गेण्हइजलमूओएलमूओय ।।२१।। नाणायट्ठा दिक्खाभासाजड्डो अपञ्चलो तस्स । सो यबहिरो य नियमा गाहण उड्डाइ अहिगरणे ।।२२॥ तिविहो सरीरजड्डो पंथे भिक्खे य होइवंदनए । एएहि कारणेहिं जड्डस्स न कप्पई दिक्खा ।।२३ ॥ अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्थोय । दोसासरीरजड्डे गच्छे पुण सो अणुन्नाओ | २४ ॥ वृ- गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अन्नेवि इमे भवे दोसा, उड्डुस्साओ अपरक्कमो य गेलन्नलाधवगिअहिउदए। जडुस्स य आगाढे गेलन्न असमाहिमरणं च ।।२५ ॥ सेएण कक्खमाई कुच्छे न धुवणुप्पिलावणा पाणा । नस्थि गलओ य चोरो निदिय मुंडाइवाए य ।।२६॥ इरियासमिई भासेसणाय आयाणसमिगुत्तीसु । नवि ठाइचरणकरणे कम्मुदएणं करणजड्डो ।।२७॥ एसोवि न दिक्खिज्जइ उस्सगेणमह दिक्खिओ होज्जा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy