________________
अध्ययनं-१ - [नि.१०४८]
४२७
खुड्डुओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामि दुक्कडंति, पच्छा कुंभगारेण तस्स खुड्डगस्स कन्नामोडओ दिनो, सो भणइ-दुक्खाविओऽहं, कुंभगारो भणइमिच्छामि दुक्कडं, एवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेल्लओ भणइ-अहो सुंदरं मिच्छामिदुकंडति, कुंभगारो भणइ-तुज्झवि एरिसं चेव मिच्छा दुक्कडंति, पच्छा ठिओ विधियव्वस्स ।
जं दुक्कडंति मिच्छा तं चेव निसेवई पुणो पावं ।
पच्चक्खमुसावाई मायाणिडिप्पसंगो य ।।१।। एयं दव्वपडिक्कमणं ।। भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारमरामर्श एव, “तदुपयुक्त एव' तस्मिन्-अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं, तचेदम्-भगवं वद्धमानसामी को संबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा
ओइण्णा, तत्थ मियावई अजा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयां वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्यमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगासं । ताओ य ताव पडिकंताओ, मियावई आलोएउं पवत्ता, अञ्जचंदनाए भण्णइ-कीस अज्जे ! चिरं ठियासि ?, न जुत्तं नाम तुम उत्तमकुलप्पसूयाए एगागिनीए चिरं अच्छिउंति, सा सब्भावेण मिच्छामिदुक्कडंति भणमाणी अजचंदनाए पाएसुपडिया,अजचंदना य ताए वेलाए संथारं गया, ताहे निद्दा आगया, पसुत्ता, मियावईएवि तिव्वसंवेगमावण्णाए पायपडियाए चेव केवलनाणं समुष्पन्न । सप्पो य तेणंतेणमुवागओ,अज्जचंदनाए य संथारगाओ हत्थो ओलंबिओ,मियावईए मा खजिहितित्ति सो हत्यो संथारगं चडाबिओ, सा विउद्धा भणइ-किमेयंति?, अञ्जवि तुमं अच्छसित्ति मिच्छामि दुक्कडं, निद्दप्पमाएणं न उठ्ठावियासि,स मियावईं भणइ-एस सप्पो मा भे खाहिइत्ति अतो हत्थो चडाविओ, सा भणइ-कहिं ? सो, सा दाएइ, अज्जचंदना अपेच्छमाणी भणइ-अज्जे ! किं ते अइसओ ?, सा भणइ-आमं, तो किं छाउमस्थिओ केवलिओत्ति ?, भणइ-केवलिओ, पच्छा अजचंदना पाएसु पडिऊण भणइ-मिच्छामि दुक्कडति, केवली आसाइओत्ति, इयं भावपडिक्कमणं। एत्थ गाहा
'जइ य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं ।
तं चैव न कायव्वं तो होइ पए पडिकंतो ।।१।।' त्ति -गाथार्थः ॥ इह च प्रतिक्रमामीति भूतात् सावद्ययोगानिवर्तेऽह- मित्युक्तं, भवति, तस्माच्च निर्वृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति गर्हामि, अत्र निन्दामीति जुगुप्सेत्यर्थः गहामीति न तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे ?, उच्यते, सामान्याभिदेऽपीष्टविशेषार्थो गह शब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथाऽपि गमनविशेषोऽ-वगम्यते, शब्दाथदिव, एवमिहापि निन्दागहयोरिति ॥तं चार्थविशेष दशर्यतिनि. (१०४९) सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो ।
दव्ये चित्त्यरसुआ भावेसु बहू उदाहरणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org