________________
२५०
आवश्यक मूलसूत्रम् - २-५/३७
ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाहनि. (१४७२)
देसियदसियमग्गो वच्चंतो नरवई लहइ सद्दं । रायत्ति एस वच्चइ सेसा अनुगामिणो तस्स ||
वृ- ‘देसिय’ गाहा, देशयतीति देशिकः - अग्रयायी देशिकेन दर्शितो मार्गः पन्था यस्य स तथोच्यते व्रजन्- गच्छन् नरपती - राजा लभते शब्दं प्राप्नोति शब्दं, किंभूतमित्याह - 'रायत्ति एस वच्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह - 'सेसा अनुगामिणो तस्स 'ति शेषाः - अमात्यादयः अनुगामिनःअनुयातारस्तस्य राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश इति गाथार्थः ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः
नि. (१४७३) पढमिल्लुअस्स उदए कोहिस्सअरे वि तिन्नि तत्थत्थि । नय ते न संति तहियं न य पाहनं तहेयंमि ||
वृ- 'पढमिल्ल प्रथम एव प्रथमिलुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लकस्य उदये, कस्य ?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिन्नििा तत्थस्थि' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनादयस्तत्र - जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह- 'न य ते न संति तहियं' न च ते - अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥
अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह
नि. (१४७४) मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य मानसियं निरुद्धमनसो हवइ झाणं ॥
वृ- 'मा मे एजउ काउ' त्ति एजतु कम्पतां 'कायो' देह इति, एवं अचलत् एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः । इत्थं प्रतिपादिते सत्याह चोदक:
नि. (१४७५) जह कायमननिरोहे झाणं वायाइ जुजइ न एवं । म्हावई उ झाणं न होइ को वा विसेत्थ ? ||
वृ- 'जह कायमननिरोहे' ननु यथा कायमनसोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुन एवं 'ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि न कायमनसी यथा सदा प्रवृत्ते तथ वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच, 'को वा विसेसोऽत्य'त्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः ॥ इत्थं चोदकेनोक्ते सत्याह गुरुःनि. (१४७६) मा मे चलउत्ति तनू जह तं झाणं निरेइणो होइ ।
अजयाभासविवज्जस्स वाइअं झाणमेवं तु ॥
वृ- 'मा मे चलउ 'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्याम्ः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org