SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ [ नि. १२७१] भूओवरोहरहिओ सो देसी झायमाणस्स ।। ३७ ॥ वृ- यत एव तदुक्तं ' ततः' तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधानं' स्वास्थ्यं भवति' जायते, केषामित्यत आह- 'मनोवाक्काययोगानां' प्राग्निरुपितस्वरुपाणामिति, आह- मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारकं, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम् ' एवंविहा गिरा मे वत्तव्या एरिसी न क्त्तव्वा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ।।' (तथा) - 'सुसमाहियकपायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ।।' न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि पृथिव्यादीनि उपरोधः- तत्सङ्घट्टनादिलक्षणः तेन रहितः परित्यक्तो यः 'एकग्रहणे तञ्जातीयग्रहणाद् ' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो 'ध्यायतः ' चिन्तयतः, उचित इति शेषः, अयं गाथार्थः । । गतं देशद्वारम् अधुना कालद्वारमभिधित्सुराह कालोऽवि सोच्चि जहिं जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइनियमणं झाइणो भणियं । । ३८ ॥ वृ- कलनं कालः कलासमूहो वा कालः, स चार्द्धत्तीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह - कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधानं ' मनोयोगादिस्वास्थ्यम् 'उत्तमं प्रधानं 'लभते' प्राप्नोति, 'नतु' न पुनर्नैव च, तुशब्दस्य पुनः शब्दार्थत्वादेवकारार्थत्वाद्वा, किं ? -दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाह्वापराह्णादि वा एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः सत्त्वस्य भणितम्उक्तं तीर्थकरगणधरैर्नैयेति गाथार्थः । । गतं कालद्वारं, साम्प्रतमासनविशेषद्वारं अजय देहावस्था जिया न झाणोवरोहिणी होइ । झाइज्जा त दवत्थो ठिओ निसन्नो निवन्नो वा ।। ३९ ॥ वृ- इहैव या काचिद् 'देहावस्था' शरीरावस्थानिषन्नादिरुपा, किं ? - 'जिता' इत्यभ्यस्ता उचिता वा तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत तदवस्थ' इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः, प्राह- 'स्थितः ' कायोत्सर्गेणेषन्नतादिना 'निषन्नः' उपविष्टो वीरासनादिना 'निर्विन्न' सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः । आह-किं पुनरयं देशकालासनानामनियम इति ?, अत्रोच्यते, - १०१ सव्वासु वट्टमाणा मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं पत्ता वहुसो समियपावा ||४० ॥ वृ- 'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, किं ? - 'वर्तमानाः ' अवस्थिताः, के ।-‘मुनयः’ प्राग्निरुपितशब्दार्थाः 'यद्' यस्मात्कारणात् किं ? - वरः - प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनः पर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न केवलवर्ज 'बहुश: ' अनेकशः, किंविशिष्टाः ? - 'शान्तपापाः' तत्र पातयति नरकादिष्विति पापं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy