________________
३७६
आवश्यक मूलसूत्रम् -१-१/9
अत्यि, पुच्छिओ-कस्सत्ति ?, दारएहिं कहियं-परिव्वायगपुत्तो एसो, अहं सो परिव्वायगो, जामुजा ते रायाणं करेमि, पलाओ, लोगो मिलिओ, पाइलिपुत्तं रोहियं । नंदेन भग्गो परिव्वायगो, आसेहि पिट्ठीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भणइ-वोलीणोत्ति, अन्ने भणन्ति-चंदगुत्तं पउमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएणआसवारेण पुच्छिओ भणइ-एस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽनेन घोडगो चाणक्कस्स अल्लितो; खग्गं मुकं, जाव निगुडिउं जलोयरणट्टयाए कंचुगं मिल्लइ, तावऽनेन खग्गं घेत्तूण दुहाकओ, पच्छा चंदगुत्तोहकारिय चडाविओ, पुणो पलाया, पुच्छिाओऽनेन चंदगुत्तो-जं वेलं तंसि सिट्ठो तं वेलं किं तुमे चिंतियं ?, तेन भणियं-धुवं एवमेव सोहणं भवइ, अजो चेव जाणइत्ति, तओऽणेण चिंतियं-जोगो एस न विपरिणमइत्ति । पच्छा चंदगुत्तो छुहाइओ, चाणको तं ठवेत्ता भत्तस्स अइगओ, बीहेइ य-मा एत्थ नज्जेज्जामो डोडस्स बाहिं निग्गयस्स पोट्ट फालियं, दहिकूरं गहाय गओ, जिमिओ दारओ । अन्नया अन्नस्थ गामे रतिं समुयाणेइ, थेरीए पुत्तगभंडाणं विलेवी वट्टिया, एक्कण मज्झे हत्थो छूढो, दवो रोवइ, ताए भण्णइ-चाणक्कमंगलयं, पुच्छियं, भणइ-पासाणि पढमं घेप्पंति, गआ हिमवंतकूडं, पव्वइओ राया, तेन समं मित्तया जाया, भणइ-समं समेण विभजामो रजं, उपवेंताणं एगस्थ णयरं न पडइ, पविठ्ठो तिदंडी, वत्थूणि जोएइ, इणदकुमारियाओ दिट्ठाओ, तासिं तणएण न पडइ, मायाए नीणावियाओ, पडियं णयरं, पाडलिपुत्तं, रोहियं, नंदो धम्मबारं मग्गइ, एगेण रहेग जं तरसि तं नीणाहि, दो मज्जाओ एगा कण्णा दव्वं च नीणेइ, कण्णा चंदगुत्तं पलोएइ, भणिया-जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गया, तिदंडी मणइ-मा वारेहि, नवपुरिसजुगाणि तुन्झ वंसो होहित्ति, अइयओ, दोभागीकयं रज्जं । एगा कण्णगा विसभाविया, तत्थ पव्वयगस्स इच्छा जाया, सा तस्स दिन्ना, अग्गिपरियंचणे विसपरिगओ मरिउमारतो भणइ-वयंस ! मरिजइ, चंदगुथो रुंभामित्ति ववसिओ, चाणक्केण भिउडी कया, नियत्तो, दोवि रज्जाणि तस्स जायाणि । नंदमनुसा चोरियाए जीवंति, चोरग्गाहं मग्गइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दटुं आगओ, रन्ना सद्दाविओ, आरक्खं दिन्नं, वीसत्था कया, भत्तदानेन सकुडुंबा मारिया । ___ आणाए-वंसीहिं अंबगा परिक्तित्ता, विवरीए रुट्ठो, पलीविओ सब्दो गामो, तेहिं गामील्लएहिं कप्पडियत्ते भत्तं न दिन्नंतिकाउं । क्रोसनिमित्तं पारिणामिया बुद्धी-जूयं रमइ कूडपासएहिं, सोवण्णं थालं दीनाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीनारो दायब्बो । अइचिरंति अन्नं उवायं चिंतेइ, णागराण भत्तं देइ मज्जपाणं च, मत्तेसु पणचिओ, भणइ-'दो मन्झ धाउरत्ता कंचणकुंडिया तिदंडं च रायावि य वसवत्ती एत्थवि ता मे होलं वाएहिं' अन्नो असहमाणो भणति-गयपोययस्स मत्तस्स उप्पइयस्स जो अणसहस्सं पए पए सयसहस्सं एस्थवि ता मे होलं वाएहिं । अत्रो भणइ-तिलआढयस्स वुत्तस्स निप्पण्णस्स बहुसइयस्स तिले तिले सयसहस्सं ता मे हालं वाएहिं अन्नो भणइ-नवपाउसंमि पुण्णाए गिरिणईयाए सिग्घवेगाए एगाहमहियमेत्तेण नवनीएण पालिं बंधमि एत्थवि ता मे होलं वाएहि, अन्नो भणइ-जच्चाण नवकिसोराण तद्दिवसेण जायमेत्ताण केसेहिं नहं छाएमि एत्थवि ता मे होलं वाएहि, अनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org