SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.९५१] ३७५ पुच्छिओ-कि एसा भणइत्ति, तेन भणियं-इमं भणइ-इमंसि नदितित्थंमि पुराणियं कलेवरं चिट्ठइ, एयस्स कडीए सतं पायंकाणं, कुमार ! तुमं गिण्हाहि, तुज्झ पायंका मम य कडेवरंति, मुद्दियं पुण न सक्कुणोमित्ति, कुमारस्स कोडं जायं, ते वंचिय एगागी गओ, तहेव जायं, पायंके घेतूण पञ्चागओ, पुणो रडइ, पुणो पुच्छिओ, सो भणइ-चप्फलिगाइयं कहेइ, एसा भणइ-कुमार ! तुज्झवि पायंकसयं जायं मज्झलि कलेवरंति, कुमारो तुसिणीओ जाओ, अमच्चपुत्तेण चिंतियं, पेच्छामि से सत्तं किं किवणत्तणेण गहियं आउ सोंडीरयाए ?, जइ किवणतणेण कयं न एयस्स रज्जंति नियत्तामि, पचूसे भणइ-वच्चह तुभे, मम पुण सूलं कन्जइ न सकुणामि गंतुं, कुमारेण भणियं-न जुत्तं तुमं मोत्तूणं गंतुं, किं तु मा कोइ एत्थ मे जाणेहित्ति तेन वचामो, पच्छा कुलपुत्तगघरं नीओ समप्पिओ, तं च सव्वं पेनामोल्लं दिन्नं, मंतिपुत्तस्स उवगयं जहासोंडीरयाएत्ति, भणियं चऽणेण-अस्थि मे विसेसो अओ गच्छामि, पच्छा गओ, कुमारेण रजं पत्तं, भोगावि से दिन्ना, एयस्स पारिणामिगी बुद्धी ।। चाणको-गोल्लविसए चणयग्गामो, तत्थ य चणगो माहणो, सोय सावओ, तस्स घरे साहू ठिया, पुत्तो से जाओ सह दाढाहिं, साहूण पाएसु पाडिओ, कहियं च-राया भविस्सइत्ति, मा दुग्गइंजाइस्सत्ति दंता घट्टा, पुणोऽवि आयरियाणं कहियं, भणइ-किं कजउ ?, एत्ताहे बिंबंतरिओ भविस्सइ, उम्मुक्कबलभावेण चोद्दस विजाहाणाणि आगमियाणि, सोय सावओ संतुट्ठो, एगाओ भद्दमाहणकुलाओ भज्जा से आणिया { अन्नया कम्हिंवि कोउते माइघरं भज्जा से गया, केइ भणंति-भाइविवाहे गया, तीसे य भगिनीओ अन्नेसिं खद्धादाणियाणं दिन्नेल्लियाओ, ताओ अलंकियविहुसियाओ आगयाओ, सव्वेऽवि परियणो ताहि समं संलवएति, सा एगंते अच्छइ, अद्धिई जाया, घरं आगया, ससोगा, निब्बंधे सिटुं, तेन चिंतिय-नंदो पाइलिपुत्ते देइ तत्थ वञ्चामि, तओ कत्तियपुण्णिमाए पुवण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविजइ, सिद्धपुत्तो य णंदेण समं तत्व आगओ भणइ-एस बंभणो नंदवंसस्स छायं अक्कमिऊण ठिओ, भणिओ दासीए भगवं ! बितीए आसणे निवेसाहि, अत्यु, बितिए आसणे कुंडियं ठवेइ, एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णोवइयं, धिट्टोत्ति निच्छूढो, पाओ उक्खित्तो, अन्नया य भणइ. ___ कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । __उत्पाट्य नन्दनं परिवर्तयामि, महाद्रुमं वायुरवोगवेगः ॥१॥" निग्गओ मग्गइ पुरिसं, सुयं चऽनन विवंतरिओ राओ होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गओ परिव्वायगलिगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो समुदाणितो गओ, पुच्छंति, सो भणइ-जइ इमं मे दारगं देह तो णं पाएमि चंद, पडिसुणेति, पड़मंडवे कए तदिवसं पण्णिमा, मज्झे छिडं कयं, मज्झगए चंदे सव्वरसालहिं दव्वेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिबइ य, उवरिं पुरिसो अच्छाडेइ, अवणीए जाओ पुत्तो, चंदगुत्तो से नामं कयं, सोऽवि ताव संबड्डइ, चाणक्को य धाउबिलाणि मग्गाइ । सो य दारगेहिं समं रमइ रायणीईए, विभासा, चाणक्को पडिएइ, पेच्छइ, तेणवि मग्गिओ-अम्हवि दिज्जउ, भणइ-गावीओ लएहिं, मा मारेज्जा कोई, भणइ-वीरभोज्जा पुहवी, नातं जहा विन्नाणंपि से For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy