SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ४ [ नि. १२४२] ६९ दिन्नाणि अग्णी रइओ जाहे ताहे ताणि सुरंगाए निस्सरियाणि, तस्स दिन्ना, अन्नं कहेहि, सा भाइएक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, ताहे रूवएहं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए न चेव अल्लिवेइ, एवं कइवयाणि वरिसाणि गयाणि, कडइतएहिं मग्गिया, सा भाइ- देमित्ति, जाव दारिया महंती भूया न सक्केति अवनेउं, ताहे ताए कडइत्तिया भणिया-अन्नेवि रूवए देमि, मुयह, ते निच्छंति, तो किं सक्का हत्था छिंदिउं ?, ताहे भणियं - अन्ने एरिसए चेव कडए घडावेउं देमो, तेऽवि निच्छन्ति, तेच्चैव दायव्वा, कहं संठयेवव्वा ?, जहा य दारियाए हत्था न छिंदिज्जंति, कहं तेसिमुत्तरं दायघं ?, आह-ते भणियव्वा अम्हवि जइ ते चेव रूवण देह तो अम्हेवि ते चैव कड देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे २ राया छम्मासे आनीओ, सवत्तिणीओ से छिद्दाणि मति, साय चित्तकरदारिया ओवरणं पविसिऊण एक्काणिया चिराणए मणियए चीराणि t पुरओ काउं आप्पाणं निंदइ- तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अन्नाओ उदिओदियकुलवंप्पसूयाओ रायध्याओ मोतुं राया तुमं अनुवत्तइ ता गव्वं मा काहिसि, एवं दिवसे २ दारं ढक्केउं करेइ, सवित्तीहिं से कहवि नायं, ताओ रायाणं पायपडियाओ विन्नविंति मारिज्जिहिसि एयाए कम्मणकारियाए एसा उच्चरए पविसिउं कम्मणं करेति, रन्ना जोइयं सुयं च, तुठ्ठेण से महादेविपट्टो बद्धो, एसा दव्वनिंदा, भावनिंदाए साहुणा अप्पा निंदियव्वो- जीव ! तुमे संसारं हिंडतेन्नं निरखतिरियगसुं कहमवि मानुसत्ते सम्मत्तनाणचरिताणि लद्धाणि, जेसिं पसाएण सघलोयमाणणिज्जो पूर्याणिज्जोय, तामा गघं काहिसि जहा अहं बहुरसुओ उत्तिमचरितो वत्ति ६ । सा दव्वगरिहाए पइमारियाए दिट्ठतो- एगो मरुओ अज्झावओ, तस्स तरुणी महिला, बलिवइसदेवं करिती भणइ- अहं काकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे २ धनुगेहिं गहिएहिं रक्खंति बलिवइसदेवं करेंतिं, तत्थेगो वट्टो चिंतेइ-न एस मुद्धा जा कागाण बिभेइ, असङ्किया एसा, सो तं पडिचरइ, साय नम्मताए परकूले पिंडारो, तेन समं संपलग्गिया, अन्नया तं घडणं नम्मयं तरंती पिंडारसगासं वच्चइ, चोरा य उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडइ, ताए भण्णइअच्छि ढोक्कोहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं त्थ कुतित्थेण उत्तिष्णा ?, सो खंडिओ तं मुणितो चेव नियत्तो, साय बितियदिवसे बलिं करेइ, तस्स य वट्टस्य रक्खणवारओ, तेन्न भण्णइ'दिया कागाण बीहेसि, रत्तिं तरसि नम्मयं । कुतित्थाणि य जाणासि, अच्छिढोक्कणियाणिय ।' तीए भण्णइ - किं करेमि ?, तुम्हारिसा में निच्छंति, सा तं उगयरइ, भाइ-ममं इच्छसुत्ति, सो भाइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एवं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुमेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं न सक्केइ अहियासिउं, चं से कुणिमं गलति उवरिं, लोगेन हीलिज्जइ-पइमारिया हिंडत्ति, तीसे पुनरावृत्ती जाया, ताहे सा भणइ देह अम्मो ! पइमारियाए भिक्खंति, एवं बहुकालो गओ, अन्नया साहणीणं पाएसु पडंतीए पडिया पेडिया, पघइया, एव गरहियवं जं दुच्चरियं । । इदानिं सोहीए वत्थागया दोन्नि दिइंति, तत्थ वत्थदिट्टंतो- रायगिहे सेणिओ राया, तेन्न खोमजुगलं निल्लेवगरस समप्पियं, कोमुदियवारो य वट्टइ, तेन दोण्हं भज्जाणं अनुचरंतेन्न दिन्नं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिट्टु, तंबोलेण सित्तं, आगयाओ, रयगेण अंबाडियाओ, तेन खारेण सोहियाणि, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy