SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ १६२ आवश्यक-मूलसूत्रम् -२- ४/२६ भाष्यगाथाभिः प्रोच्यन्ते "पणवीस भावणाओ पंचण्ह महव्वयाणमेयाओ। भणियाओ जिनगणहरपुन्जेहिं नवरसुत्तमि ।।१॥ इरियासमिइ पढमा आलोइयभत्तपानभोई य । आयाणभंडनिक्खेवणाय समिई भवे तइया ।।२।। मनसमिई वयसमिई पाणइयायंमि होति पंचेव । हासपरिहारअनुवीइभासणा कोहलोहभयपरिना ।।३।। एस मुसावायस्स अदिन्नदाणस्स होतिमा पंच । पहुसंदिट्ट पहू वा पढमोग्गह जाए अनुवीई ।।४।। उगाहणसील बिइया तत्थोग्गेण्हेज उग्गहं जहियं । तणडगलमल्लगाई अनुन्नवेज्जा तहिं तहियं ।।५।। तच्चमि उपहंत अनुन्नवे सारिउग्गहे जाउ । तावइय मेर काउंन कप्पई बाहिरा तस्स ।।६।। भावन चउत्थ साहमियाणसामन्नमन्नपाणं तु । संघाडगमाईणं भुंजेज अनुन्नवियए उ ।।७।। पंचमियं गंतूणं साहम्मियउग्गहं अनुनविया । ठाणाईचेएजा पंचेव अदिन्नदाणस्स ।1८॥ बंभवयभावनाओ नो अइमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्तीन उ हवेज्जा ।।९।। तच्चा भावन इत्थीण इंदिया मनहरा न निज्झाए । सयनासना विचित्ता इत्थिपसुविवजिया सेज्जा ।।१०॥ एस चउत्थान कहे इत्थीण कहं तु पंचमा एसा । सदा रुवा गंधा रसफासा पंचमी एए ||११॥ रागद्दोसविवजण अपरिगहभावणाउ पंचेव । सव्वा पणवीसेया एयासुन वट्टियं जंतु ।।१२॥ षड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशनकालैः, क्रिया पूर्ववत्, तानेवोद्देशनकालान्श्रुतोपचारान् दर्शयन्नाह सङ्ग्रहणिकारः दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस चेव ववहारस्स वहोति सव्वेवि छव्वीसं ।। निगदसिद्धा । सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रेसति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्गहणिकारः वयछक्कमिंदियाणं च निग्गहोभावकरणसच्चं च । खमयाविरागयाविय मनमाईणं निरोहो य ।। कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy