SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ नि. (३०६) नि. (३०७) तीसा २० य दस २१ य एगं २२ सयं २३ च बावत्तीरी २४ चेव २० ॥ वृ- एताश्च एकोनत्रिंशदपि गाथाः सूत्रसिद्धा एव द्रष्टव्या इति । गतं पर्यायद्वारम्, इदानीमन्तक्रियाद्वारावसर इति, तत्रान्ते क्रिया अन्तक्रिया - निर्वाणलक्षणा, सा कस्य केन तपसा कजाता ?, वाशब्दात्कियत्परिवृतस्य चेत्येतत्प्रतिपादयन्नाहनिव्वाणमंतकिरिआ सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छट्टेणं ॥ अट्ठावयचंपुर्जितपावासम्मेअसेलसिहरेसुं । उसभ वपुञ्ज नेमी वीरो सेसा य सिद्धिगया || नि. (३०८) एगो भयवं वीरो तित्तीसाइ सह निव्बुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धिगओ | पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहिं छहि वासुपूज्जजिनो || नि. (३१०) सत्तसहस्सानंतइजिणस्स विमलस्स छस्सहस्साई । पंचसयाइ सुपासे पउमाभे तिन्नि अट्ठ सया ।। नि. (३११) दसहि सहस्सेहि उसभो सेसा उ सहस्सपरिवुडा सिद्धा । कालाई जं न भणिअं पढमनुओगाउ तं नेअं ॥ इच्चेवमाइ सव्वं जिणाण पढमाणुओगओ नेअं । ठाणासुण्णत्थं पुन भणिअं २१ पगयं अओ वुच्छं || उसभजिनसमुद्वाणं उद्वाणं जं तओ मरीइस्स । सामाइअस्स एसो ज पुव्वं निग्गमोऽहिगओ || वृ- एता अप्यष्टौ निगदसिद्धा एव । नि. (३०९) नि. (३१२) नि. (३१३) नि. (३१४) चित्तबहुलट्ठमीए चउहि सहस्सेहि सो उ अवरहे । सीओ सुदंसणाए सिद्धत्थवर्णमि छणं ॥ - गमनिका - चैत्रबहुलाष्टम्यां चतुर्भिः सहस्त्रैः समन्वितः सन् अपराह्ने शिविकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति । आह- चतुर्भिः सहस्त्रैः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह नि. (३१५) १२६ चउरो साहस्सीओ लोअं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो | वृ- गमनिका - प्राकृत शैल्या चत्वारि सहस्त्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः 'यत्' क्रियाऽनुष्ठानं 'एष' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति गाथार्थः । भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार । तथा चाह नि. (३१६) उभो वरवसगइ घित्तूणमभिग्गहं परमघोरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy