SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२- ३/१० साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च द्रव्यतः कलुषास्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह चनि. (१२२३) अव्वाबाह: दुविहं दब्वे भावे य जत्त जवणाय | अवराहखामणावि यसवित्थरत्थं विभासिज्जा || वृ- एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपिस एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारःनि. (१२२४) छंदेनऽनुजाणामि तहत्ति तुझंपिवट्टई एवं । अहमविखामेमि तुमे वयणाई वंदनरिहस्स ।। वृ. छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां, वचनानि 'वन्दनार्हस्य' वन्दनयोग्यस्य, विषयविभागस्तु पदार्थनरूपणायां निदर्शित एवेति गाथार्थः ।। नि. (१२२५) तेनविपडिच्छियव्वं गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा संवेगं संजणंतेणं ।। वृ. 'तेन' वन्दनाhण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वादृद्धयादिगौरवरहितेन, 'शुद्धहृदयेन' कषायविप्रमुक्तेन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगाःशरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः।। इत्थं सूत्रस्पर्शनियुक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाहनि. (१२२६) आवत्ताइसु जुगवं इह भणिओ कायवायवावारो। दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो ।। वृ- इहाऽऽवादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा ‘भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, नि. (१२२७) भिन्नविसयं निसिद्धं किरियादुगमेगया न एगमि । जोगतिगस्स विभंगिय सुत्ते किरिया जओ भणिया ।। वृ-इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थे नयादिगोचरमटति च, तत्रोत्प्रेक्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्-'भंगियसुर्य गुणंतो वट्टइ तिविहेऽवि जोगंमी'त्यादि, गतं प्रत्यवस्थानं,नि.(१२२८) सीसो पढमपवेसे वंदिउमावस्सिआएँ पडिक्कीमउं | बितियपवेसंमि पुणो वंदइ किं ? चालना अहवा ।। नि. (१२२९) जह दूओ रायाणं नमिउं कज्जं निवेइउं पच्छा । वीसज्जिओवि वंदिय गच्छइ साहूवि एमेव ।। वृ- इदं प्रत्यवस्थानं, उक्तम्, साम्प्रतंकृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाहनि. (१२३०) एवं किइकम्मविहिं जुता चरणकरणमुवउत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy