SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-६-सान. १५६६। ३१५ लहति सेसं जथा गुरुणं विभासा, गेलण्णं-जाणति जथा तहिं दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडररोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेज्जा पञ्जोसवणातिसु, तस्स जा किर निजरा पोसवणादीहि तहेव सा अनागते काले भवति । गतमनागतद्वारम्, अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाहनि. (१५६७) पज्जोसवणाइ तवं जो खलुं न करेइ कारणज्जाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ वृ- पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः ।। नि, (१५६८) सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एवं पञ्चक्खाणं अइकंतं होइ नायव्वं ।। वृ-स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ।। नि. (१५६९) पट्टवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ! जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ।। वृ-भावत्यो पुन पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकंते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं,, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठाकश्चसमाप्तिदिवसश्च यत्र-प्रत्याख्याने “समिति'त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ नि. (१५७०) मासे २ अ तवो अमुगो अमुगे दिणंमि एवइओ । हद्वेण गिलाणेण व कायव्यो जाव ऊसासो ।। वृ- भावत्थो पुन जत्थ पच्चरखाणस्स कोणो कोणो य मिलति, कथं? -गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुनरवि अभत्तट्ट करेति, बितियस्स पढमस्स निट्ठवणा, एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिव्वीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अन्नो विही-अभत्तटुंकतं आयंबिलेन पारितं, पुणरवि अभत्तटुं कररेति आयंबिलं च, एवं एगासनगादीहिवि संजोगो कातब्बो, निब्बीतिगादिसु सव्वेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रिद्वारं न्यक्षेण निरूपयन्नाह-मासे २ च तपः अमुकं अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छ्रासो यावदायुरिति गाथासमासार्थः । एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति प्रतिपद्यन्ते अनगारा-साधवः ‘अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy