SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ अध्ययनं -४- [नि. १२७३] १६५ रडति हिंसति २, ‘सीसावेढेण' अल्लचंमाइणा करणाभिक्खणं वेढेत्ता 'संकिलेसेण' तिव्वासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, सीसंमिजे य आहेतु-मोगगराइणा विभिदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अन्नपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहंसते बहुजणसंभोहकारणेण महामोहं पकुव्वइ ५, साहारणे-सामन्ने गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा तप्पिउं तहवि 'किच्चं' ओसहजायणाइ महाघोरपरिणामो न कुव्वइ सेऽवि महामोहं पकुव्वइ, सव्वसामन्नो य गिलाणो भवइ, तथाजिनोपदेशाद, उक्तंच "किं भंते!जो गिलाणंपडियरइसे धन्ने उदाहजे तुमंदसणेण पडिवाइ?,गोयमा ।जे गिलाणं पडियरइ, से केणटेणंभंते! एवं बुच्चइ?,गोयमा! जे गिलाणं पडियरइसे मंदंसनेनं पडिवाइजे मं दंसणेण पडिवज्जइसे गिलाणं पडियरइत्ति, आणाकरणसारंखु अरहंताणं सणं, सेतेणद्वेणं गोयमा! एवं वुच्चइ-जे गिलाणं पडियरइसे मंपडिवाइ, जे मंपडिवञ्जइसे गिलाणं पडिवञ्जईत्यादि ६, तहा 'साहं तवस्सिं अकम्म-बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्तिविनिवारेइ उवट्ठियं-सामीप्येन स्थितं ७, नेयाउयस्स-नयनशीलस्य मगस्स-नाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतोअवगारंमि वट्टइ, नाणे-'काया वया यतेच्चिय' एवमाइणा, दंसणे एतेजीवाणंताकहमसंखेन्झपएसियंमिलोयंमिठाएजा?,एवमाइणा, चारिते जीवबहुताउ कहमहिंसगत्तंति चरणाभाव' इत्यादिना ८, तथा जिनाणं-तित्थगराणं अनंतणाणीणं-केवलीणं अवनं-निदि जो महाघोरपरिणामो 'पभासइ' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च "अजवि धावति नाणं अजवि लोओ अनंतओ होइ । अज्जविन तुहं कोई पावइ सव्वन्नुयं जीवो ।। एवमाइपभासइ, नपुणज्जाणति जहा खीणावरणो जुगवं लोगमलोगं जिनो पगासेइ । क्वगयधणपडलो इव परिभिययं देसमाइयो ।। आयरियउवज्झाएपसिद्धे 'खिसइ' निदइ जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति ‘मंदबुद्धीए' बालेत्ति भणियं होइ १०, 'तेसिमेव'य आयरिओवज्झायाणं परमबंधूणं परमोवगारीणं'णाणीणन्तिगुणोवलक्खणं गुणेहिं पभाविए पुणो तेसिं चेव कजे समुप्पन्ने 'समं न पडितप्पई आहारोवगरणाईहिं नोवजुज्जेय ११, 'पुणो पुणो'त्ति असई 'अहिगरणं' जो तिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' नाणाइमग्गविराहणत्थंति भणियं होइ १२, जागं आहमिए जोए-वसीकरणाइलक्खणे पउंजइ 'पुणो पुणो' असइत्ति १३, 'कामे' इच्छामयणभेयभिन्ने ‘वमेत्ता' चइऊण, पव्वजमब्भुवगम्म ‘पत्थेइ' अभिलसइ इहभविएमानुस्से चेव अन्नभविए-दिव्वे १४, ‘अभिक्खणं २' पुणो २ बहुस्सुएऽहंति जो भासए, बहुस्सुए (बहुस्सुएण) अन्नेण वा पुट्ठोस तुम बहुस्सुओ?,आमंतिभणइतुहिको वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति १५, अतवस्सी तवस्सित्ति विभासा १६, 'जायतेएण' अग्गिणा बहुजनं घरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy