SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-६- [नि. १५६१] ३११ समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, ‘परया' प्रधानया भत्तयेति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहवुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः । एत्थ सामाचारी-सावगेण पोसधं पारेतेन नियमा साधूणमदातूं न पारेयव्यं, अन्नदा पुन अनियमो-दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुब्बं साधूणं दातुं पच्छा पारेतब्ब, कधं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं निमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अन्नो पडलं अन्नो मुहनंतयं अन्नो भाणं पडिलेहेति, मा अंतरराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए निमंतेति अस्थि नमोक्कारसहिताइतो तो गेज्झति, अधव नस्थि न गेज्झति, तं वहितव्वयं होति, जति धनं लगेज्जा ताधे गेज्झति संचिक्खाविनति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो अन्नो वा तस्स दिजति, पच्छा तेन सावगेण समगं गम्मति, संघाडगो वच्चति, एगो न वट्टति पेसितं. साधू पुरओ सावगो मग्गतो, घरं नेऊण आसनेन उवनिमंतिञ्जति, जति निविट्ठगा तो लट्ठयं, अध न निवेसंति तधावि विनयो पउत्तो, ताधे भत्तं पानं सयं चेव देति, अथवा भाणं धरेति भजा देति, अथवा ठितीओ अच्छति जाव दिन्नं, साधूवि सावसेसं दव्वं गेण्हति, पच्छाकामपरिहारणट्ठा, दातूण वंदित्तुं विसजेति, विसजेत्ता अनुगच्छति, पच्छा सयं भुंजति, जंच किर साधूण न दिन्नं तं सावगेण न भोत्तव्यं, जति पुन साधू नस्थि ताथे देसकालवेलाए दिसालोगो कातच्यो, विसुद्धभावेण चिंतियव्वं-जति साधुणो होता तो नित्थरितो होतोत्ति विभाप्ता । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्यप्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समचरितव्याः, तद्यथा'सचित्तनिक्षेपणं' सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधान-स्थानमिति समासः, भावना प्रागवत्, 'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदाच किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च “काले दिन्नस्स योऽन्यः स अगूधो न तीरते काउं । तस्सेव अकालपणामियस्स गेण्हतया नस्थि ।।१।।" 'परव्यपदेश' इत्यात्मव्यतिरक्तो योऽन्यः स परस्तत्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिद्यत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, ‘मात्सर्यं' इति याचितः कुप्यति सदपि न ददाति, 'परोन्नतिवैमनस्यं च मात्सर्ग मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतं, अधुनाइत्येष श्रमणोपासकधर्मः । आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते मू. (८१) इत्थं पुन समणोवासगधम्मे पंचाणुव्वयाइं तिन्नि गुणव्ययाइं आवकहियाई, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy