________________
आवश्यक-मूलसूत्रम् -२-३/१० प्रमादस्थानानि येषु विपीदन्ति पार्श्वस्थादयस्तानि तानि 'उपबृंहिनान भवन्ति' समर्थितानि भवन्तिअनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ।। यस्मादेतेऽपायास्तस्मात पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाहनि.(११९३) सणनाणचरित्ते तवविनए निच्चकालभुज्जुत्ता ।
एए उ वंदणिज्जा जे जसकारी पवयणस्स ।। वृ-दर्शनाज्ञानचारित्रेषु तथा तपोविनययोः नित्यकालं' सर्वकालम् ‘उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ।।
अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाहनि. (११९४) किइकम्मं च पसंसा संविग्गजनंमि निज्जरट्टाए ।
जे जे विरईठाणा ते ते उववूहिया हुंति ।। वृ- 'कृतिकर्म' वन्दनं प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-यानि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तदनुमत्या च निर्जरा, संविग्नाः पुनर्द्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्नामृगाः पत्रेऽपिचलति सदोत्त्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः । गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोधतो दर्शनाधुपयुक्ता एव वन्दनीया इति ।
अधुना तानेवाऽऽचार्यादि-भेदतोऽभिधित्सुराहनि.(१९९५) आयरिय उवज्झाए पव्वत्ति धेरै तहेव रायनिए ।
एएसिं किइकम्मं कायव्यं निज्जरट्टाए ।। वृ- आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थे, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तंच.
सुत्तत्थविऊ लक्खणजुत्तो गच्छस्त मेढिमूओय ।
गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ।। न तु सूत्र, यत उक्तम् -
“एक्कग्गया य झाणे वुड्डी तित्थयरअनुकिती गरुआ ।
___ आणाहिज्जमिइ गुरू कयरिणमुक्खान वाएइ ।। अस्य हि सर्वैरेवोपाध्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, सचेत्थम्भूतः'सम्मत्तनाणसंजमजुत्तोसुत्तत्यथतदुभयविहिनू । आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ ।। किं निमित्तं?- 'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयतीयऽपडिबंधो ।
पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ ।। तस्यापितैर्विनेयैः पर्यायहीनस्यापिकृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषुसाधून प्रवर्तयतीति प्रवर्तकः, उक्तंच
__ 'तवसंजमजोगेसुंजो जोगो तत्थतं पवत्तेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org