SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ १८७ अध्ययनं -४- [नि. १२८४] अपडिसुणेतो गओ, वसही मणिया, दिना, सासभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्मं सुणेइ, तीसेसरीरे सो अज्झोववन्नो, ओभासइ,सा नेच्छइ, भणइ-जइनवरि किंचि देसि, किं देमि?,सयसहस्सं, सोमग्गिउमारद्धो, नेपालविसए सावगोराया, जो तहिंजाइतस्ससयसहस्समोल्लं कंबलं देइ, सो तंगओ, दिन्नो रायाणएण, एइ, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासइ-सयसहस्सं एइ, सो चोरसेनावई जाणइ, नवरं एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेन सेनावइणा गंतूण पलोइओ, भणइ-अस्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिनो, ताए चंदणियाएछूढो, सो वारेइ-मा विणासेहि, साभणइ-तुमं एवं सोयसि अप्पयंनसोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुक्कडं, गओ, पुणोवि आलोएता विहरइ, आयरिएण भणियं-एवं अइदुक्करदुक्करकारगो थूलभद्दो, पुव्वपरिचिया असाविया यथूलभद्देण अहियासिया य, इदानिं सड्ढा तुमे अदिट्ठदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिन्ना नंदेन, थूलभद्दसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरइ, सो तीए अप्पणो विन्नाणंदरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अन्नोन्नं लायंतेन हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहविन तूसइ, भणइ-किं सिक्खियस्स दुक्करं?,साभणइ-पेच्छ ममंति, सिद्धत्थगरासिमि नच्चिया सूईणं अग्गयंमि य, सो आउट्टो, सा भणइ नदुक्कर तोडिय अंबलुंबिया न दुक्करं नच्चिउ सिक्खियाए । तंदुक्करं तं च महानुभावं, जं सो मुनी पमयवणंमि वुच्छो ।। तीए सोविसावओकओ ।तमि य काले बारवरिसिओ दुक्कालो जाओ,संजयाइतओ समुद्दतीरे अच्छित्ता पुनरवि पाडलिपुत्ते मिलिया, तेसिं अन्नस्स उद्देसी अन्नस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणिसंधाइयाणि, दिविवाओ नत्थि, नेपालवत्तिणीएय भद्दबाहू अच्छंतिचोद्दसपुटवी, तेसिं संघेण संघाडओ पठविओ दिट्टिवायं वाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापानं न पविट्ठोमि, इयाणि पविट्ठो, ती न जाइ वायणं दाउं, पडिनियत्तेहिं संघस्स अक्खायं, तेहिं अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वइझमइ तस्स को दंडो?, ते गया, कहियं, भणइ ओघाडिजइ, ते भणंति, मा उग्घाडेह पेसेह मेहावी सत्त पडियाओ देमि, भिक्खायरिवाए आगओ १ कालवेलाए २ सन्नाए आगओ ३ वेयालियाए ४ पडिपुच्छा आवस्सए तिन्नि ७, महापानं किर जया अइयओ होइ तया उप्पन्ने कजे अंतोमुत्तेण चउद्दस पुव्वाणि अनुपेहइ, उक्कइओवक्कझ्याणि करेइ, ताहे थूलभद्दप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया वायणं, मासेणं एगेणं दोहिं तिहिंसव्वे ऊसरियान तरंतिपडिपुच्छएण पढिउं, नवरंथूलभद्दसामी ठिओ, थेवावसेसे महापाने पुच्छिओ-नहु किलंमसि?, भणइ-न किलामामि, खमाहि कंचि कालं तो दिवसं सव्वं वायणं देमि, पुच्छइ-किं पढियं कित्तियं वासेसं?,आयरियाभणंति-अट्ठासीय सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तोऊणतरेणं कालेणंपढिहिसिमा विसायं वच्च, समत्तेमहापाणे पढियाणी नव पुव्वाणि दसमं च दोहिं च दोहिं वत्थूहिँ ऊणं, एयंमि अंतरे विहरता गया पाडलिपुत्तं, थूलभद्दस्सयताओसत्तविभगिनीओ पव्वइयाओ, आयरिएभाउगंच बंदिउंनिगयाओ, उज्जाने किर ठविएल्लगा आयरिया, वंदत्तिपुच्छंति-कहिं जेट्ठजो?, एयाए देउलियाए गुणेइत्ति, तेनं ताओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy