SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ११८ आवश्यक-मूलसूत्रम् -२-४/२१ आसवदारावाए तह संसारासुहानुभावं च । भवसंताणमनंतं वत्थूणं विपरिणामंच ।। ८८ ॥ वृ- आश्रवद्वाराणि-मिथ्यात्वादीनि तदपायान्-दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तंभाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामंच सचेतनाचेतनानां सव्वट्ठाणाणि असासयाणी'त्यादि, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति । उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजिय सेलेसिं लेसाईयं परमसुक्कं ।। ८९ ।। वृ- सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्लं' चतुर्थमिति । उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाणस्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविउसग्गा तस्स होति लिंगाई । लिंगिज्जइजेहिं मुनी सुक्कज्झाणोवगयचित्तो ।।९० ॥ वृ-अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, लिङ्गयते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः । । अधुना भावार्थमाह- . ___ चालिज्जइबीभेइय धीरो न परीसहोवसग्गेहिं । सुहमेसुनसंमुज्झइ भावेसुन देवमावासु ।। ९१ ।। वृ-चाल्यतेध्यानात्नपरीषहोपसगैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरोवा नतेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु अत्यन्तगहनेषु 'न संमुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथाक्षरार्थः ।। देहविवित्तं पेच्छइ अप्पाणं तह व सव्वसंजोगे। देहोवहिवोसगं निस्संगो सव्वहा कुणइ ।। ९२ ।। वृ-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्ग, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोतिव्युत्सर्गलिङ्गीमति गाथार्थः । । गतं लिङ्गद्वारं, साम्प्रतंफलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाघशुक्लद्वयफलत्वाद्, अत आह होति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । जाणवरस्स फलाइंसुहानुबंधीनि धम्मस्स ।। ९३ ॥ वृ- भवन्ति 'शुभाश्रवसंवर विनिर्जरामरसुखानि' शुभाश्रवः पुण्याश्रवः संवरः अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयःअमर सुखानि-देव सुखानि, एतानि च दीर्घस्थिति विशुद्धयुपपाताभ्यां 'विपुलानि' विस्तीर्णानि 'ध्यान वरस्य' ध्यात प्रधानस्य फलानि शुभानुबन्धानि' सुकुलप्रत्यायातिपुनः बोधिलाभभोगप्रव्रज्याकेवल शैलेश्य पवर्गानुबन्धीनि 'धर्मस्य ध्यान स्येति गाथार्थः । उक्तानि धर्मफलानि अधुना शुक्लमधिकृत्याह तेय विसेसेणसुभासवादओऽनुत्तरामर सुहंच । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy