SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २८५ उपोद्घातः - [नि.७८३] गतः सप्तमो निवः, भणिताश्च देशविसंवादिनो निवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते सजाता इति प्रतिपादयन्नाह[भा.१४५] छव्वाससाइं नवुत्तराई तइया सिद्धि गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ।। वृ-निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाह[भा.१४६] रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे य । सिवभूइस्सुवहिंमि य पुच्छा थेराण कहणा य ॥ वृ-रहवीरपुरं नगरं, तत्थ दीवगमुजाणं, तत्थ अज्जकण्हा नामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भजा, सा तस्स मायं वड्डेइ-तुज्झ पुत्तो दिवसे २ अडरते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्वरते आगओ बारं मग्गइ, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अहरते अगओ बारं मग्गइ, मायाए अंबाडिओ-जत्य एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्छ, सो निग्गओ, मग्गंतेण साहुपडिस्सओ उग्घाडिओ दिट्ठो, वंदित्ता भणति-पव्वावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिगं दिन्नं, ते विहरिया । पुणो आगयाणं रन्ना कंबलरयणं से दिन्नं, आयरिएण किं एएण जतीणं?, किं गहियंति भणिऊण तस्स अनापुच्छाए फालियं निसिजाओ य कयाओ, ततो कसाईओ । अन्नया जिणकप्पिया वण्णिजंति, जहा जिनकप्पिया य दविहा पाणीपाया पडिग्गहधरा य। पाउरणमपाउरणा एक्केक्का ते भवे दुविहा ॥१॥ दुगतिगच्छाउक्कपणगं नवदएक्कारसेव बारसगं । एए अट्ठ विकप्पा जिनकप्पे होंति उवहिस्स ॥२॥ केसिंचि दुविहो उवही रयहरणं पोत्त्यिा य, अन्नेसिं तिविहो-दो ते चेव कप्पो वढिओ, चउबिहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणमुहपत्तियाओ, तहा _ 'पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओपायणिज्जोगो ॥१॥ दसविहे कप्पो वड्डितो, एगारसविहे दो, बारसविहे तिन्नि । एत्यंतरे सिवभूइणा पुच्छिओकिमियाणि एत्तिओ उवही धरिजति ?, जेण जिणकप्पो न कीरइ, गुरुणा भणियं-न तीरइसो इयाणि वोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति ?, अहं करेमि, सो चेव परलोगस्थिणा कायब्बो, किं उवहिपडिग्गहेण ?, परिग्गहसब्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिणिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ-देहसब्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिच्चइयव्योत्ति, अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायव्वत्ति, जिनावि नेगंतेण अचेला, जओ भणियं-'सब्वेवि एगदूसेण निग्गया जिनवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः ।। एवंपि पन्नविओ कम्मोदएण चीवराणि छड्डत्ता गओ, तस्सुत्तरा भइनी, उज्जाने ठियस्स वंदिया गया, तं दद्दूण तीएवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy