SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ १३१ अध्ययनं -४- [नि. १२७१] धरे, गंधेन विसंसिज्जइ, संसत्तं च गहाय न हिंडिज्जइ, विराहणा होज्ज, संसत्तं गहाय न समुद्दिसिज्जइ, जइपरिस्संताजेन हिंडंतिते लिति,जेयपाणा दिहातेमया होज्जा, एगेणपडिलेहियं बीएणततिएणं, सुद्धं परिभुजंति, एवं चेव महियस्सवि गालियदहियस्स नवनीयस्स य का विही?, महीएएगाउट्टी छुब्भइ, तत्थ तत्थदीसंति,असइमहियस्स का दिही?, गोरसधोवणे, पच्छा उण्होदयं सियलविज्जइ, पच्छामहुरे चाउलोदए, तेसुसुद्धं परिभुज्जइ, असुद्धे तहेव विवेगोदहियस्स, पच्छओ उयन्ता नियत्ते पडिलेहिज्जइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए तानि दिज्जा। तेइंदियाण गहणं सत्तुयपाणाण पुव्वभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गाहिओ धुणाइणा नाए तहेव तारिसए कट्टे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते नत्थि तस्स विगिचणया, ताहे तेसिंवि लोढाइज्जइ, तत्थ अइंति लोए, छप्पइयाउ विसामिज्जति सत्तदिवसे, कारणगमनं ताहे सीयलए निघायाए, एवमाणं तहेव आगरे निव्याघाए विवेगो, कीडियाहिं संसत्ते पाणएजइ जीवंति खिप्पं गलिज्जइ, अहे पडियालेवाडेणेब हत्थेण उद्धरेयघव्या, अलेवडयं चेव पानयं होइ, एवं मक्खियावि, संधाडएणपुण एगो भत्तं गेण्हइ माचेव छुब्भइ, बीओपानयं, हत्थो अलेवाडओ चेव, जइवि कीडियाउमइयाउतहविगलिज्जंति, इहरहा मेहंउवहणंतिमच्छियाहिं वमी हवइ, जइतंदुलोयगमाइसु पूरयओताहे पगासे भायणेछुहित्ता पोत्तेणदद्दरओ कीरइ, ताहे कोसएणंखोरएणवाउक्कड्डिज्जइ, थोवएण पाणएणसभं विगिंचिज्जइ, आउकायं गमित्ता कट्टेण गहाय उदयस्स ढोइज्जइ,ताहे अप्पणा चेव तत्थ पडइ, एवमाइतेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होज्जा, सुझाओ वा कूरो, ताहे झुसिरे विविखरिज्जइ, तहेव तत्थ ताओ पविसंति, मुहत्तयं च रक्खिज्जइजाव विप्पसरियाओ। __ चउरिंदियाणं आसमक्खिया अखिंमि अक्खरा उकड्डिज्जइत्तिधेप्पइ, परहत्थे भत्ते पानए वा जइ मच्छियातं अनेसणिज्जं,संजयहत्थे उद्धरिज्जइ, नेहेपडिया छारेणगुंडिज्जइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेज्जा सघविवेगो, असइ छिदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणंपुष्वगहिए तहेव धेप्पमाणेपायपुंछणेवा, जइतिन्नि वेलाउपडिलेहिज्जंतो दिवसे २ संसज्जइ ताहे तारिसएहि चेव कडेहिं संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सअंडए सकट्टो विवेगो, पूतरयस्स पुव्वणिओ विवेगो, एवमाइ जहासंभवं भिसां कायव्वा । गता विकलेन्द्रियत्रसपारिस्थापनिकी, अधुना पञ्चेन्द्रियसपारिस्थापनिकां विवृण्वन्नाह पंचिंदिएहिं जासासा दुविहा होइआनुपुव्वीए । मनुएहिं च सुविहिया, नायव्वा नोयमनुएहिं ।।८ ॥ वृ- पञ्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुषयादयस्तैः करणभूतैस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता ! ज्ञातव्या, 'नोमनुष्यैश्च तिर्यग्भिः,चशब्दस्य व्यवहितः सम्बन्धइति गाथाक्षरार्थः ।। भावार्थ तूपरिष्टाद्वक्ष्यामः मनुएहिं खलुजा सा सा दुविहा होइ आनुपुव्वीए । संजयमनुएहिं तह नायव्वाऽसंजएहिं च ।।९॥ वृ-मनुष्यैः खलुः याऽसौ सा द्विविधाभवति आनुपूर्व्यासंयतममनुष्यैस्तथा ज्ञातव्याऽसंयतैचैति गाथार्थः ।। भावार्थ तूपरिष्टाद्वक्ष्यामः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy