________________
आवश्यक-मूलसूत्रम् -२- ४/२३ नोएगिदिएहिंजासासादुविहा होइ आनुपुच्चीए।
तसपाणेहिं सुविहिया ! नायव्या नोतसेहिं च ।।५।। वृ-एकेन्द्रियानभवन्तीतिनोएकेन्द्रियाः-प्रसादयस्तैः करणभूतैरितितृतीया, अथवा तेषु सत्सु तद्विषया वेतसप्तमी, एवमन्यत्रापि योज्यं, याऽसौ पारिस्थापनिकासा दि(वि)धा' द्विप्रकारा भवति 'आनुपूर्व्या परिपाट्या, द्वैविध्यमेव दर्शयति-तसपाणेहिं सुविहिया नायव्वा नेतसेहिंच' वसन्तीति असाः साचतेप्राणिनश्चेतिसमासस्तैः करणभूतैः सुविहितेति सुशिष्यामन्त्राणम, अनेन कुशिष्याय न देवमिति दर्शयति, ज्ञातव्या-विज्ञेया 'नोतसेहिं च' त्रसा न भवन्तीति नोत्रसा-आहारादयस्तैः करणभूतैरिति गाथार्थः ।।
तसपाणेहिं जा सा सा दुविहा होइआनुपुब्बीए ।
विगलिंदियतसेहिं जाणे पंचिंदिएहिं च ।।६॥ वृ- त्रसप्राणिभिर्याऽसौ सा द्वि(वि)धा भवति आनुपूर्व्या, 'विकलेन्द्रिया' द्वीन्द्रियादयश्चतुरिन्द्रियपर्यन्तास्तैश्च, 'जाणि ति जानीहि पश्चेन्द्रियैश्चेति गाथार्थः ।।
विगलिंदिएहिं जा सा सा तिविहा होइ आनुपुव्वीए ।
बियतियचउरो याविय तज्जाया तहाअतज्जाया । ७॥ वृ-विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपूा, 'बियतियचउरो यावि य' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाँश्चाधिकृत्य, साच प्रत्येकं द्विभेदा, तथा चाह-'तज्जाय तहा अतज्जाया' तज्जातेतुल्यजातीये या क्रियतेसा तज्जाता, तथा अतज्जाता-अतज्जाते या क्रियत इति गाथार्थः ।
भावार्थस्त्वयं-बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु कज्जेसु गहिया तत्थेव विगिचिज्जइ, सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिचेति, असइ आगरस्स सत्तुएहिं समं निव्वाधाए, संसत्तदेसे वा कत्थइहोज्ज अनाभोगगहणतं देसं चेवन गंतघं, असिवाहिं गमेज्जा जत्थ सत्तुया तत्थ कूरंमगइ, नलहइ तद्देवसिए सत्तुएमगइ, असए वितिए जाव ततिए, असइ पडिलेहिय गिण्हइ, वेला वा अइक्कामइ अद्धाणं वा, संकिया वा मत्ते धेप्पंति, बाहिं उज्जाने देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिज्जंति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जइ ताहे पुणो पडिलेहणाओ, तिन्नि मुट्टिओ गहाय जइ सुद्धा परिभुज्जंति, एगमि दिढे पुणोवि मूलाओ पडिलेहिज्जंति, जे जत्थ पाणा ते मल्लए सत्तुएहिं समं ठविजंति, आगराइसु विगिंचइ, नस्थि बीयराहिएसु विगिंचइ, एवं जत्थ पाणयंपि बीयपाए पडिलेहिता उग्गाहिएछुब्भइ, संसत्तंजायं रसएहिं ताहे सपडिगहं बोसिरउ, नत्थि पायंताहेअंबिलिं पाडिहारियं मग्गउ, नो लहेज्ज सुक्कयं अंबिलिं उल्लेऊणं असइ अन्नभिवि अंबिलिबीवाणि छोढूण विगिंचइ, नस्थि बीयरहिएसु विगिंचइ, पच्छा पडिस्सए पाडिहारिए वा अपाडिहारियं वा तिकालं पडिलेहेइ दिने दिने, जया परिणयं तहा विगिंचइ, भायणं च पडिअप्पिज्जइ, नत्थि भायणं ताहे अडवीए अनागमनपहे छाहीए जो चिक्खल्लो तत्थ ख९ खणिऊण निच्छिडं लिंपित्ता पत्तणालेणं जयणाए छुभइ, एक्कसिपाणएणंभमाडेइ, तंपितत्थेव छुब्भइ, एवं तिन्न्धिरे, पच्छा कप्पेइ सोहकठेहि यमालं करेंति चिक्खिल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेन यभाणएणंसीयलपाणयंन लयइ, अवसावणेण कूरेण य भविज्जइ, एवं दो तिन्नि वा दिवसे, संसत्तगंच पानयं असंतत्तगं च एगो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org