SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.३४८] १३५ माणपव्ययसिहरे, जाणइ सामी तहवि न पट्ठवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य वम्मीयनिग्गएहिं भुयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्टवेइ, पुट्विं न पट्ठविआ, जेन तया सम्मं न पडिवाइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेदिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तं दणं वंदिओ, इमं च भणियंताओ आनवेइ-न किर हस्थिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो कहिं एत्य हत्थी?, ताओ अअलियं न भणति, ततो चिंतंतेण णायं-जहा माणहत्यित्ति, को य मम मानो ?, वचामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पन्नं, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽवि रज्जं भुंजइ । मरीईवि सामाइयादि एक्कारस अंगाणि अहिजिओ । साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाहनि. (३४९) बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य । वृ-आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते - भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तनिवेदनं चक्रवर्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पत्रज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्पादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः ॥ [भा.३२] पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पए भरहो ॥ [भा.३३] सो एव जिप्पमाणो विहुरो अह नरवई विचिंतेइ । किं मनि एस चक्की ? जह दानि दुब्बलो अहयं ।। [भा.३४] संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ वुत्ते चिंता पए नाणं ।। [भा.३५] उप्पन्ननाणरयणो तिन्नपइण्णो जिनस्स पामूले । गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो । [भा.३६] ___काऊण एगछत्तं भरहोऽवि अभुंजरूविउलभोए। मरिईवि सामिपासे विहरइ तवसंजमसमग्गो।। [भा.३७] सामाइअमाईअं इक्कारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे ।। वृ-तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः ।। स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्-किं मन्ये एष चक्रवर्ती ? यथेदानी दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् ‘अर्हन्' आदितीर्थकरः, ‘हस्तिनः अवतर' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy