________________
आवश्यक मूलसूत्रम्-१-१/१
ज्ञानिनां ज्ञानमुद्धीक्ष्य, तथैवेत्यन्यथा न तु ॥२०॥
विरतस्तपसोपेतरछद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् ॥२१॥
जिनास्तदुक्तं जीवो वा, धर्माधर्मी भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् ॥२२॥
___ शरीरमानसानेवं, स्वपरप्रेरितान्मुनिः । परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥२३॥
ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥२४॥
क्षुत्पिपासा च शीतोष्णे, तथा देशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥२५॥
वेद्यादमी अलामाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥२६॥
चतुर्दशैतेविज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायमस्य, छद्मस्थारागिणोऽपि च ॥२७॥
क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः ।
शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद् ॥२८॥" इति । एष संक्षेपार्थः।। अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति । एत्थवि दव्वभावविभासा, दब्ब-परीसहा इहलोयनिमित्तं जो सहइ परवसो वा बंधनाइसु, तत्थ उदाहरणं जहा चक्के सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयनिमित्तं अनाउलो सहइ, तेहिं
चेव उवनओ पसत्यो। __ अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपराज्यतेऽसाविति वोपसर्गः कर्मसाधनः, सच प्रत्ययभेदाच्चतुर्विध-दिव्यमानुषतैर्यग्योन्यात्मसंवेदनाभेदात्, तत्थ दिव्या चउविहा-हासा पदोसा वीमंसा पुढोवेमाया, हासे खुडगा अन्नं गामं भिक्खायरियाए गया, वाणमंतरि उवाइंति- जइ फव्वामो तो वियडिउं डेरगकण्हवण्णएण अच्चणियं देहामो, लद्धं, सा मग्गाइ, अत्रमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदपिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाए कहियं । पओसे संगमओ । वीमंसाए एगस्थ देउलियाए साहू वासावासं वसेता गया, तेचि एगो पुद्दि पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ-किं दढधम्मो नवत्ति सहीरूवेण उवसगेइ, सो नेच्छइ, तुहा वंदइ । पुढोवेमाया हासेण करेउण पदोसेण करेज, एवं संजोगा। ___ मानुस्सा चउब्बिहा-हासा पओसा वीमंसा कुसीलपडिसेवनया, हासे गयसुकुमालो सोमभूइना ववरोविओ, अहवा एगो धिजाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पच्छइ-किं तुमे अज दिट्टति?, साहू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org