SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.१०२३] ४०७ विण्हुस्स सातिरेगजोयणसयसहस्सविउव्वणं, चउत्थं करडओकुरुडा दोसट्टियरुवन्झाया, कुणालानयरीए निद्दमणमूले वसही, वरिसासु देवयानुकंपणं, नागरेहिं निच्छुहणं, करडेण सिएण वुत्तं-'वरिस देव ! कुणालाए,' उकुरुडेण भणियं-'दस दिवसाणि पचं य' पुणरवि करडेण भणियं-'मुट्ठिमेत्ताहिं धाराहिं' उकुरुडेण भणियं-जहा रत्तिं तहा दिवं' एवं वोत्तूण-मवर्कता, कुणालाएवि पन्नरसदिवसअणुबद्धवरिसणेणं सजाणवया (सा) जलेण उचंता तओ ते तइयवरिसे साएए नयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले नरगे बावीससागरोवमट्टिईआ नेरइया संवुत्ता । कुणालानयरीविनासकालाआ तेरसमे वरिसे महावीरस्स केवलनाणसमुप्पत्ती। एयं अनिबद्धं, एवमाइपंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचठ्ठाणाणि तं जहा-आलीढं पन्चालीढं वइसाह मंडलं समपयं, तत्थालीढ दाहिणं पाणं अग्गओहुत्तं काउंवामपायं पच्छओहुत्तं ओसारेइ, अंतरं दोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अमितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठदेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए (ह) सयणकरणं छठं ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम्, अधुना नोश्रुतकरणमभिधित्सुराह-- नि. (१०२४) नोसुअकरणं दुविहं गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अ तहा ॥ वृ-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात्, 'द्विविधं द्विप्रकारं 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति निर्देशे'चः'समुच्चये व्यवहितश्चास्य योगः, कथं?, योजनाकरणंच' मनः प्रभृतीनां व्यापारकृतिश्चेत्यर्थः,गुणकरणं पुनः 'द्विविधं द्विप्रकारं, कथं ?, “तपकरणम्' इति तपसः अनशनादेर्वाह्या भ्यन्तरभेदभिन्नस्य करणं तपः करणं, तपः कृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः ।। इदानीं योजनाकरणं व्याचिख्यासुराहनि. (१०२५)गुंजणकरणं तिविहं मन १ वयर काए अश्मनसि सच्चाईं । सहाणि तेसि भेओ चउ १ चउहा २ सत्तहा ३ चेव ।। वृ-योजनाकरणं 'त्रिविधं त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र ‘मनसि सत्यादि' मनोविषयं सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, 'स्वस्थाने' प्रत्येक मनोवाक्कायलक्षणं 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy