Page #1
--------------------------------------------------------------------------
________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ GRIHYA-SUTRA BY PARASKAR WITH FIVE COMMENTARIES OF KARKA UPADHYAYA, JAYARAM, HARIHAR, GADADHAR AND VISHVANATH IS WELL AS APPENDICES CALLED VAPYADI-PRATISHTHA KANDIKA WITH KAMDEVA BHASHYA, SHOWCHA SUTRA, SNANA SUTRA WITH HARIHAR BHASHYA, AND SHRADHA SUTRA WITH THREE COMMENTARIES BY KARKA, GADADHARA AND SHRADHA KASHIKA BY KRISHNAMISHRA AND BHOJANA SUTRA EDITED BY MAHADEVA GANGADHAR BAKRE Printed and published by Manilal Itcharam Desdi at THE GUJARATI PRINTING PRESE, 848800N BUILDINGS, CIROLE, FORT, BOMBAY REVISE PRICE sudhArelI kiMmata "GUJARATI" PRESS
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ ,पारस्करगृह्यसूत्रम् श्रीकर्कोपाध्याय-जयराम-हरिहर-गदाधर-विश्वनाथ प्रणीत-भाष्यपञ्चकसमलंकृतम् कामदेवभाष्यसहितवाप्यादिप्रतिष्ठाकण्डिका शौचसूत्र हरिहरभाष्योपेतस्नानसूत्र-कर्क गदाधरकृतभाष्य-कृष्णमिश्नकृतश्राद्धकाशिकोपेत श्राद्धसूत्र-भोजनसूत्ररूपपरिशिष्टसहितं च बाक्रेइत्युपाहगङ्गाधरभट्टसुतमहादेवशर्मणा संस्कृतम् मुंबय्या 'गुजराती ' मुद्रणालयाधिपतिना मणिलाल इच्छाराम देशाई इत्यनेन स्वीये मुद्रणालये मुद्रयित्वा प्रकाशितम् विक्रमाब्द. 1973 REVISED PRICE सुधारेली किंमत ख्रिस्ताब्दः 1917
Page #6
--------------------------------------------------------------------------
________________ अस्य सर्वेऽधिकारा राजनियमानुसारेण लेखारूढीकृत्य प्रकाशकन स्वायत्ती कृताः।
Page #7
--------------------------------------------------------------------------
________________ OM नमः श्रीगुरुचरणारविन्दाभ्याम् । नमो भगवते कात्यायनाय अथ पारस्करगृह्यसूत्रं भाष्यपञ्चकसमेतं मुद्रयित्वा प्रकाश्यते । यद्यपि गृह्यसूत्रमिति समाख्यया गृह्याग्निमात्रसाध्यकर्मप्रतिपादकत्वमस्य ग्रन्थस्य प्रतीयते पिप्राणभृन्यायेन गृह्यपदस्यात्र त्रेता भिसाभ्यसंस्कारातिरिक्तसंस्कारपरतया तादृशकर्मप्रतिपादामवसेयम् । पारस्कर इति भगवतः कात्यायनस्यैवाभिधानान्तरम् । अस्य सूत्रस्य सन्ति भूयांसि भाष्याणीति शृणुमः । तत्र कर्क - जयराम - हरिहर-गदाधरभाष्याणि पूर्व मुद्रितान्यपि संप्रति चिक्रीषद्भिर्दुरवापाणीति तन्मुद्रणं समीहमानैरस्माभिश्वनाथभाष्यमप्यधिकं संपाद्य तेन सहैव तानि मुद्रितानि । अत्र कर्काचार्यकृतभाष्यमुपजीव्यैव जयरामादयो व्याचख्युरिदं सूत्रमधिकविवक्षया । तत्रापि रामः~~मन्त्रान्व्यवृणोत् । हरिहरः --- पद्धतिं तदपेक्षितं चान्यदप्युक्तवान् । गदाधरस्तु मन्त्राप्राचष्ट, पद्धतिमदर्शयत्, प्रसङ्गाज्योतिःशास्त्रानुसारेण तत्तत्कर्मणि शुभाशुभविहितप्रतिषिद्धादि - गानवर्णयत्, ग्रन्थान्तरेषूक्तानि नैमित्तिकानि कर्माणि यथाप्रसङ्गं न्यवन्नात्, यथा- विवाह * (ङ्गेनार्क विवाहं, चतुर्थीकर्मप्रसंगेन रजोदर्शनशान्त्यादिकं, सोष्यन्तीकर्मप्रसंगेन यमलजनन - त्रिकव-मूलजननशान्त्यादिकं प्रथममूर्ध्वदन्तजननशान्त्यादिकं चेत्यादि । विश्वनाथश्च प्रायो ऽयोपन्यासेन व्याचक्षाणः परमतं निराकरोत्, यत्र च विशेषमैच्छत्तत्र प्रयोगमपि दर्शयतिस्म । गः पद्धतिः पदार्थक्रमश्चेत्यनर्थान्तरम् । अत्र परिशिष्टेषु श्राद्धसूत्रे पूर्वममुद्रितां काशिकाख्यां विवृतिमतिविस्तृतामूहापोहविपुलामह्रां न्यवेशयम् । अस्या एकस्यैवाशुद्धिप्रचुरस्य कोशस्य लाभादशुद्धिसमवस्थितिरपरिहार्याऽभूत् । यमुद्रणावसरे विद्वद्भिः पुस्तकदानेन कृतसाहाय्यः शोधयिष्य इत्याशासे । अस्य पुस्तकस्य मुद्रणावसरे विश्वनाथभाष्यं प्रथमकाण्डस्य द्वादश्यां कण्डिकायां मुद्रयमाणायां हरभाष्यं चाल्पावशिष्टमुद्रणे तृतीयकाण्डे - नडियादपुरे श्रीमन्मनः सुखराम स्थापित - श्रीडाही - तीपुस्तकालयस्थ-भाइलालशास्त्रिसमर्पितहस्तलिखित पुस्तककोशादानीय तव्यवस्थापकेन तनसुखर्मणा दत्तमिति तदुपकारान्मुहुर्मुहुः स्मरामीति निवेदयति गुजरातीमुद्रणालयाधिपतिना संस्कृत पुस्तकमुद्रणे नियुक्तः बा इत्युपाहो गंगाधर भट्टतो महादेवशर्मा ।
Page #8
--------------------------------------------------------------------------
Page #9
--------------------------------------------------------------------------
________________ // zrI . pAraskaragRhyasUtrasthaviSayANAmanukramaNikA.. m s > m xxxy var " " . . विषयः कण्डिका पृष्ठ.. विषयः कण्डिका पृष्ठ, (उपनयनमू 2. 196 प्रथमकाण्डम् . होमसाधारणधर्माः ... - ... 1 1 " " आवसथ्याधानविधिः ... ... 2 13 समिदाधानम् 4 213 पुनराधानपुनराधेययोनिमित्तानि (गदा.), 37 मिक्षाचरणदण्डाजिनधारार्घविधिः (मधुपर्कः) . ... 3 46] णादिब्रह्मचारित्रतानि विवाहविधिः .. 4 59 / समावर्तनकाला 71 उपनयनस्यानतीतः कालः पतितसावित्रीकरः लानविधिः (समावर्तनम् ) ... 6 241 औपासनहोमः ... ... 9 110 स्नातकस्य (यावद्गाईस्थ्यं) व्रतानि 7 वन्या भर्तृगृहे प्रथमगमने कर्म (प्राय- | , नानदिनात्प्रभृतित्रिरात्रव्रतम् ... 8 258 श्चित्तिः) ... . ... 10 115 / पञ्चमहायज्ञविधिः ... ... 262 चतुर्थीकर्म ... ... 11 117 / उपाकर्मविधिः ... ... 271 पादिकर्म ( दर्शपूर्णमासस्थालीपाकः) 12 130 अनध्यायाः । .. . 279 पर्वनिर्णयः (विश्व.).... ... ., 136 उत्सर्गोत्तरं ज्प्ः। " आवृत्तियोग्यानि कर्माणि ( विश्व. ) , 142 / उत्सर्गविधिः ... 12 28 गर्भधारणाय नस्तविधिः.......... 13 142 लागलयोजनम् ... ..-13 286 पुसवनम् ... ... ... 14 144 श्रवणाकर्म ... 14 289 सीमन्तोन्नयनम् ... ... 15 146 इन्द्रयज्ञ: ... ... ... 15 15 299 सोध्यन्तीकर्म ( सुखप्रसवार्थ कर्म ) पातकाः ( आश्वयुजीकर्म ) 302 मेधाजननायुष्यकरणे ( जातकर्म) 116 153 सीतायशः ... 17 305 रक्षाविधिः नामकरणम् तृतीयकाण्डम् . निष्क्रमणम् नवान्नप्राशनम् ... ... आग्रहायणीकर्म सूर्यावेक्षणम् । प्रोप्यागतस्य कर्म ... अष्टकाः ... 175 शालाकर्म (वास्तुशान्तिः) अन्नप्राशनम् ... ... द्वितीयकाण्डम्. शीर्षरोगभेषजम् चूडाकरणम् मूलगवः 8 346 wanna म्म्म्म् 177 मणिकावधानम् 5 342 केशान्तम् । " ... 1 184/उतलपरिमेह: G
Page #10
--------------------------------------------------------------------------
________________ - - पारस्करगृह्यसूत्रस्थविषयाणामनुक्रमणिका. विषयः कण्डिका पृष्ठ. परिशिष्टानुक्रमणिका. वृषोत्सर्गः... ... 9 354 उदककर्म ( दाहविधिः) ... 10 361 विपयः कण्डिका पृष्ठ शाखापशुविधिः ... ... 11 386 वापीकूपतडागारामदेवतायतनाना अवकीर्णिप्रायश्चित्तम् ... ... 12 389/ प्रतिष्ठाविधिः ... ... 1 404 समाप्रवेशकर्म 13 392 रथारोहणविधिः ... 14 394 शौचविधिः ... ... 1 409 आचमनविधिः हस्त्यादिरोहणविधिः ...2-3 410 वनगिरिश्मशानगोष्ठानामभि नित्यस्नानविधिः मन्त्रणम् संध्याब्रह्मयज्ञविधिः । अन्यत्र तदतिदेशः । तर्पणविधिः सिंगवधूतस्यात्माभिमन्त्रणम् आपरपक्षिकश्राद्धविधिः 423 मेधामिमन्त्रणम् 2 443 वाश्यमानशिवाभिमन्त्रणम् 456 " शकुन्यभिमन्त्रणम् एकोद्दिष्टविधिः 4 486 लक्षण्यवृक्षामिमन्त्रणम् सपिण्डीकरणविधिः ... प्रतिग्रहसामान्यविधिः आभ्युदयिकादम् ... ओदनप्रतिमहविधिः द्रव्यविशेषेण तृप्तिविशेपः मन्थप्रतिग्रहविधिः अक्षय्यतृत्युपायाः ... प्रत्यहमध्ययनानन्तरं काम्यश्राद्धानि कर्तव्योऽनिराकरणविधिः पृष्टोदिविविधानम् ( ह.भा.) ... , 4.1 भोजनविधिः इति गृह्यसूत्रस्थविषयाणामनुक्रमणिका ॥ 3 ॥ योगीश्वरद्वादशनामानि . 548 rror arm x x x 9 vv . .
Page #11
--------------------------------------------------------------------------
________________ ||shriiH|| पारस्करगृह्यसूत्रम् । कोपाध्याय-जयराम-हरिहर-गदाधर-विश्वनाथप्रणीतभाष्य पञ्चकसमलंकृतम् । ॥ श्रीगणेशाय नमः ॥ अथातो गृह्यस्थालीपाकानां कर्म ॥ 1 ॥ परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणी: संस्कृत्यार्थवत्प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् ॥ 2 ॥ सुवं प्रतप्य सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् ॥ 3 ॥ आज्यमुद्दास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान्कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् ॥ 4 ॥ एष एव विधिर्यत्र क्वचिद्धोमः ॥ 5 ॥ ॥ 1 ॥ (1) क्र्कोपाध्याय्प्र्न्नीत्पार्स्क्र्कृत्स्मात्सूत्र्व्याख्या। पारस्करकृतस्मातसूत्रव्याख्या गुरूक्तित्ः। ___कोपाध्यायकेनेयं तेने नत्वा जगद्गुरुम् ॥ 1 ॥ , औतान्याधानादीनि कर्माण्युक्तानि तदनन्तरं स्मार्तान्यनुविधीयन्ते तत्रैतदादिम sUtram'athAto गृह्यस्थालीपाकानां कर्मेति' व्याख्यास्यत इति सूत्रशेषः । तत्रायमथशब्द आनन्तर्ये द्रष्टव्यः औतानुविधानानन्तरं स्मार्तान्यनुविधीयन्त इति, आनन्तर्यप्रज्ञप्तिप्रयोजनं श्रौतेष्वधिकाराद्युपस्पृशेदप इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति । पूर्व प्रवृत्तं औतानामुपनिवन्धनमित्येतत्सूत्रकारप्रवृत्त्या ज्ञायते-प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति । श्रौतेषु गृहोपस्थानं विहितं तत्पूर्ववदित्यनेनातिदिश्यते, तथा प्रोक्षणीश्च पूर्ववदिति । अतःशब्दो हेत्वर्यः । यस्माच्छउतान्यभिहितानि स्मार्तान्येवानुशिष्यन्ते अतस्तानि वक्तव्यानीति । ननु च पूर्व स्मार्तानां गर्भाधानादीनामनुष्ठानं पश्चाच्छ्रोतानामित्यतोऽनुष्ठानक्रमेण स्मार्तान्येव पूर्वमभिधेयानीति । अत्रोच्यते, नैतदेवम् प्रत्यक्षश्रुतित्वात् । प्रत्यक्षा हि श्रुतयः श्रौतेपु, स्मातेपु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । स्मार्तानामपि हि वेदमूलत्वमुक्तं तस्मात्प्रत्यक्षश्रवणात्तान्येव पूर्वमभिधीयन्ते न गर्भाधानादीनि । अपरे वन्यथा वर्णयन्ति, स्मरणादेव स्मृतीनां प्रामाण्यम् अव्यवच्छिन्नं हि स्मरणमष्टकादीनामष्टकाः कर्तव्या इति । अनादिरयं संसारः । स्मरणमप्येपामनायेवेति । ननु चोक्तमापस्तम्बेन तेषामुत्सन्नाः पाठाः प्रयोगदनुमीयन्त इत्यतो वेदमूलकत्वम् । नैतदेवम् । शाखानां सतीनामुत्सादो भवति नासतीनाम् , तत्रायं दोषः स्यात्-य एव कश्चित्काञ्चिच्छाखां न पठति तस्यैतद्विहितं स्मातै स्वात् , यस्तु पुनः
Page #12
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [प्रथमा पठेत्तस्य औतमिति । तत्र पुरुषापेक्षया तदेव श्रौतं स्मात चेत्ययुक्तरूपता स्यात् । स्मरणात्स्मृतिरिति चान्वर्थिकी संज्ञा, युक्तकर्मानुष्ठानं स्मरणं मनुगौतमवसिष्ठापस्तम्बादिभिर्यन्थनोपनिवद्धम् । तस्माकर्तृसामान्यानुप्टेयोऽयमर्थ इत्यनुमीयते । तयाच लिहुम् । नैमित्तिकं व्याहृतिहोम प्रकृत्यामनन्ति, यवृत्तो भूरिति चतुर्ग्रहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवय, यदि यजुष्टो भुव इत्याग्नीत्रीये अन्चाहार्यपचने वा हविर्यने, यदि सामतः स्वरित्याहवनीय इति प्रकृत्याह यद्यविज्ञातं तत्सर्वाण्यनुदूत्याहवनीचे जुहवथेति । अविज्ञातं च यन्न विज्ञायते किमार्वेदिकं याजुर्वेदिकं सामवेदिकं वेति विनष्टं कर्म तत्स्मार्तमविज्ञातमित्युच्यते । वेदमूलत्वे ह्यवश्यमेवान्विष्यमाणं ज्ञायेत तत्किमूलमिति, तस्मात्स्मृतिप्रवाहादेवायमर्थोऽनुष्ठेय इति गम्यते । 'गृह्यस्थालीपाकानां कर्मेति' गृह्यः शालाग्निः आवसथ्य औपासन इत्यनान्तरं, तत्र ये स्थालीपाकाः ते गृह्यस्थालीपाकाः, स्थालीपाकग्रहणं चायपुरोडाशधानासवाद्युपलझणार्थम् । कथं ज्ञायते । येन स्थालीपाकमुपक्रम्याज्यमुपसंहरति निरुप्याज्यमधिश्रित्येत्येवमादि । आज्यग्रहणमपि स्थालीपाकाद्युपलक्षणार्थमेव । सर्वेषामेवेदं साधारणं कर्मोच्यते । नह्यत्र प्रकृतिविकारभाव इति । विध्यादिविष्यन्तवती प्रकृतिरित्युच्यते, यत्र पुनर्विच्यादिमानं विध्यन्तो नास्ति सा विकृतिरिति । न चात्र विध्यादिविध्यन्तस्वरूपता, सर्वाण्येव स्थालीपाकादीनि प्रकृत्य धर्मविधानम् । 'परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधायेत्येवमादि पर्यग्निकुर्यादित्येवमन्तं सूत्रम् ' परिसमूहनादयः पञ्च पदार्था भूमिशुद्ध्यर्था इति केचित् । तद्युक्तम् । नह्यशुद्धे देशेऽमेः स्थापनप्रवृत्तियुक्तेति, तस्मादग्न्यर्थी एव । यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्या इति । न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एषाम् , येनैष एव विधिर्यत्र कचिद्धोम इत्यभिहितेऽपि पुनरभिधीयते उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनेनाप्रवृत्तिस्तत्रेति । तस्मादग्न्यर्था एवैत इति । तथाच लिङ्गम् । उद्धते वो अवोक्षितेऽग्निमादधातीति । प्रयोजन स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ न क्रियन्ते । दक्षिणतो ब्रह्मासनमास्तीर्य' इत्यासनमात्रं स्यात् न ब्रह्मा, आस्तरणमात्रोपदेशान् कचिचोपवेशनविधानादक्षिणतो ब्रह्माणमुपवेश्येति । नैतत् , अष्टप्रसङ्गात्-नादृष्टाय कश्चिदासनप्रकल्पनं कुर्यान्-ब्रह्मासनव्यपदेशानुपपत्तेश्व, तस्मादुपवेशनार्थमास्तरणम् । यत्तूक्तं दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रावसरविवित्सया प्रस्तुतब्रह्मोपवेशनज्ञापक, ब्रह्मासनं चास्तीर्य कर्तव्यम् । 'प्रणीय : अपः, अपां हि प्रणयनं सर्वार्थ दृष्टम् , इहापि तद्वत्सर्वार्थानामपा प्रणयनम् । 'परिस्तीर्य : अग्निम् । 'अर्थवदासाद्येति' प्रयोजनवत्पात्रजातमासादयतीत्यर्थः । तच्च कार्यक्रमेण मुख्यक्रमानुग्रहान् । 'पवित्रे कृत्वा यथा प्रदेशान्तरे कृते इति । 'प्रोक्षणीः संस्कृस्य : उत्पवनोद्दिङ्गनादिना । अर्थवत्प्रोक्ष्य' कार्यवतः प्रोक्षणम् । 'निरुप्याव्यमधिश्रित्य', आज्यनिर्वाप औपयिकस्य पृथक्रिया । अधिश्रित्य अग्नौ । 'पर्यग्नि कुर्यात् । आज्यं स्यालीपाकं चेति । उपलक्षणार्थवादाज्यस्य । 'वं प्रतप्य' तापयित्वा । तमेव दभैः 'सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निध्यात् । आज्यमुद्रास्य । अग्नेः सकाशात् । 'उत्पूय' पवित्राभ्यां तदेवाज्यम् । 'अन्य प्रोक्षणीश्च पूर्व वन्' चाब्दादाज्यं पूर्ववदेव, अत. पवित्राभ्यामित्युक्तम् । प्रोक्षणीसंस्कारश्च पर्युक्षणार्थः । सुवस्यापि संस्कारो होमार्थः तत्संस्कारस्यादृष्टार्थता माभूदिति । 'उपयमनान्कुशानादाय समिधोऽभ्याधायेति । उपचमना उपग्रहार्थीया द्र्भाः। 'पर्युक्ष्य जुहुयात् । पर्युक्षणं प्रोक्षणीभिरित्युक्तम् । 'एप एव विधियंत्र फचिद्धोम इति । ' एप विधिरेव न मन्त्राः समानायाभावात् । यत्र कचिद्धोमः शान्तिकपोष्टिकादिवपीति, कचिच्छन्दश्च गृह्याग्निव्यतिरेकेणापि यथाऽयं विधिः स्यादिति । यथा दावानिमुपसमाधाच घृताक्तानि कुलोण्डानि जुहुयादिति ॥ 1 ॥
Page #13
--------------------------------------------------------------------------
________________ औसर् ] 1 प्रथमकाण्डम् । (2) जयरामकृतं सज्जनवल्लभारूपं गृह्यविवरणम् । श्रीमत्केशववाग्गणाधिपपदद्वन्द्वप्रभाभासुर स्वान्तोत्साह विजृम्भितामलमतिप्राये च गृह्ये कृतेः । दृष्ट्वा कर्कमुखैः कृतानि बहुशो भाष्याणि गृह्याणि तद्वेशार्थे स्वमतेरिदं जयपरो रामो लिखत्यादरात् ॥ 1 ॥ कतिसूनुपदाम्भोजपरागोद्धूसरालकः । जयरामच मेवाडो भारद्वाजसगोत्रकः ॥ 2 ॥ श्रीमन्मान्त्रिक माधवः श्रुतिसुधा सिन्धोर्विगाहाप्तत द्वेद्यस्तत्कृपयाऽभवद् द्विजवर : श्रीकेशवस्तादृशः । तत्पादद्वयकस्पृशा कृतमिदं कातीयगृह्यस्य स - यं सज्जनवल्लभं सुविदुषां प्रेष्टं शिवप्रीतये ॥ 3 ॥ आचार्यापरनामधेय इति यो दामोदरोऽभूद्र द्विजो भारद्वाजसगोत्र आत्मरतिरस्याप्यात्मजस्तादृशः । नाम्ना श्री बलभद्र आत्तसुयशास्तत्सूनुनैतत्कृतं भाष्यं सज्जनवल्लभं जययुजा रामेण मत्याप्तये ॥ 4 ॥ पाठे योऽभूद्विसंवादो गृह्यसूत्रे समन्त्रके । उपेक्षितः सविदुषां मतमाज्ञाय युक्तितः ॥ 5 ॥ प्रयुक्ता अन्यथा मन्त्रा न भवन्त्यर्थसाधकाः । संसाधयन्ति सर्वार्थान्यथावत्पठिता यदि ॥ 6 ॥ नानाशाखीयमन्त्राणां पाठशुद्धौ स्वपाठकाः । व्याख्यातारः प्रमाणं स्युरित्येतच्छिष्टनिश्चयः ॥ 7 ॥ अतस्तत्तत्स्वशाखीयमन्त्राणामप्यपाठकात् । पृष्ट्वा सुवोधं गृह्यस्य भाष्यं वै लिख्यते स्फुटम् ॥ 8 ॥ तत्क्षन्तव्यं सुनिपुणैः स्ववालचापलं यथा । मया च स्वीयवोधाय क्रियते न तु तद्विदाम् ॥ 9 ॥ आदौ तावत्सूत्रकृता श्रतान्याधानादिकर्माण्युक्तानि स्मार्तानि चाभिधीयन्ते । तत्रैतदादिमं सूत्रम् -'अथातो गृह्यस्थालीपाकानां कर्मेति' वक्ष्यत इति सूत्रशेषः । तत्रायमथशब्द आनन्तर्ये । श्रौतानुविधानानन्तरं स्मार्तान्यनुविधीयन्त इति ॥ आनन्तर्यप्रज्ञप्तिप्रयोजनञ्च श्रतेष्वधिकाराद्युपस्पृशेदप इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति ॥ पूर्वं श्रौतानामुपनिबन्धनं प्रवृत्तमित्येतत्सूत्रकारप्रवृत्त्या ज्ञायते - प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति । श्रतेषु गृहोपस्थानमुक्तं तत्पूर्ववदित्यनेनात्रातिदिश्यते, तथा प्रोक्षणीच पूर्ववदिति । अतः शब्दो हेत्वर्थः ॥ यस्माच्छ्रौतान्युक्तानि स्मार्तान्येवावशिष्यन्ते, अतस्तानि वक्तव्यानीति । ननु पूर्व स्मार्तानां गर्भाधानादीनामनुष्ठानं पञ्चाच्छ्रतानामित्यतोऽनुष्ठानक्रमेण स्मार्तान्यादौ वक्तव्यानि । तन्न, प्रत्यक्षश्रुतित्वात् । प्रत्यक्षा हि श्रुतयोऽनुमेयाभ्यो बलीयस्य इति । श्रतेषु च प्रत्यक्षाः श्रुतयः, स्मार्तेषु तु कर्तृसामान्यादनुमेया इति । स्मार्तानामपि वेदमूलकत्त्रमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रवणाच्छ्रौतान्येव पूर्वमेवानुविहितानीति । केचित्पुनरन्यथा वर्णयन्ति स्मरणादेव स्मृतीनां प्रामाण्यम्, अव्यवच्छिन्नं 1
Page #14
--------------------------------------------------------------------------
________________ पारस्करगृहासूत्रम् । [प्रथमा हि स्मरणमष्टकादीनामष्टकाः कर्तव्या इति । अनादिरयं संसारः स्मरणमप्येपामनायेवेति । ननु चोक्तमापस्तम्वेन तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त इति तस्माद्वेदमूलकत्वम् । नैतदेवम् । शाखानामुत्सादस्तु सतीनामेव भवति नासतीनाम् । तत्र चायं दोपः स्यात् य एव कश्चित्काञ्चिच्छाखां न पठति तस्यैतद्विहितं स्मार्त स्यात् यस्तु पठेत्तस्य श्रौतमिति । तत्र पुरुपापेक्षया तदेव श्रौतं स्मात चेत्ययुक्तरूपता स्यात् , स्मरणात्स्मृतिरिति संज्ञा चान्वर्थिकी, युक्तकर्मानुष्ठानञ्च स्मरणं मनुगौतमवसिष्ठापस्तम्बादिभिर्ग्रन्थेनोपनिवद्धम् , तस्मात्कर्व्वसामान्यादनुष्ठेयोऽयमर्थ इत्यनुमीयते । तथा च लिङ्गम् , नैमित्तिकं व्याहृतिहोमं प्रकृत्यामनन्ति, यवृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहक्थ, यदि यजुष्टो भुव इत्याग्नीवीये अन्वाहार्यपचने वा हविर्यज्ञे यदि सामतः स्वरित्यावनीय इति प्रकृत्याह-यद्यविज्ञातमसत्सर्वाणि अनुद्रत्याह्वनीये जुहवथेति । अविज्ञातं च यन्न ज्ञायते किमार्वेदिकम् किंवा याजुर्वेदिकम् सामवेदिकं वेति विनष्टञ्च यत्तत् स्मार्तमविज्ञातमित्युच्यते । वेदमूलकत्वे ह्यवश्यमेवान्विप्यमाणं जायेत तत्किम्मूलमिति, तस्मात्स्मृतिप्रवाहादेवायमर्थोऽनुष्ठेय इति गम्यते इति । श्रौतस्मातत्वचिन्ताप्रयोजनं नित्यत्वादिज्ञापनार्थम्, औतन्नित्यङ्काम्यं स्मार्तश्च नित्यमिति । 'गृह्यस्थालीपाकानामिति' गृह्यः शालाग्निः आवसथ्याग्निः औपासन इति नार्थान्तरम् । तत्र ये स्थालीपाकाः स्थालीपाकग्रहणञ्चाज्यपुरोडागधानासक्त्वाद्युपलक्षणार्थम् । यतः स्थालीपाकमुपक्रम्याज्यमुपसंहरति 'निरुग्याज्यमधिश्रित्य ' इति । एवमाज्यग्रहणमपि स्थालीपाकाग्रुपलक्षणम् , यतः सर्वेषामेवेदं साधारणङ्कोच्यते नात्र प्रकृतिविकृतिभाव इति । विध्यादिवि. ध्यन्तवती प्रकृतिः । यत्र पुनर्विध्यादिमानं विध्यन्तस्तु नास्ति सा विकृतिरिति । न चात्र विध्यादिविष्यन्तस्वरूपता, यतः सर्वाण्येव स्थालीपाकादीनि प्रकृत्य धर्मविधानम् । परिसमुह्य' इत्यादि सूत्रम् । तत्र परिसमूहनादयः पञ्च पदार्था भूमिशुद्धयर्था इति केचित् । तद्युतम् । नाशुद्धे देशेऽग्निस्थापनप्रवृत्तिर्युक्तेति तस्मादग्न्यर्थी एवेत्यपरे । अतो यत्र यत्राग्नेः स्थापनन्तत्र तत्रैते कर्तव्याः न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एपाम्, 'यत एष एव विधिर्यत्र कचिद्धोम' इत्यभिहिते पुनरभिधीयतेउपलिउद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनेनाप्रवृत्तिस्तत्रैषाम् तस्मादग्न्या एवैत इति । तथा च लिङ्गम्-उद्धते वा अवोक्षितेऽग्निमादधातीति । तत्प्रयोजनञ्च स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ नैते क्रियन्त इति । 'दक्षिणतो ब्रह्मासनमास्तीर्य' इत्यासनमानं स्यात् न ब्रह्मोपवेशनम् , आस्तरणमानोपदेशात कचिच्चोपवेशनविधानाद्दक्षिणतो ब्रह्माणमुपवेश्येति । तन्न । अदुःटप्रसङ्गात् , नादृष्टाथै कश्चिदासनप्रकल्पनङ्कुर्यात्-ब्रह्मासनव्यपदेशानुपपत्तेश्च, तस्माद्ब्रह्मोपवेशनार्थमास्तरणम् । यत्तूक्तम् दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रस्थापनावसरविधित्सया । प्रस्तुतब्रह्मोपवेशनञ्चास्य ज्ञापकम् ब्रह्मासनमास्तीर्य कर्तव्यम् । 'प्रणीयः किम् अपः । अपां हि प्रणयन सर्वार्थ दृष्टम् तद्वदिहापि सर्वार्थानामपां प्रणयनम् । 'परिस्तीर्य' किम् अग्निम् । 'अर्थवदासायेति' प्रयोजनवत्पात्रजातमासाद्येत्यर्थः । प्रयोजनश्च कार्यक्रमेण मुख्यक्रमानुरोधात् । 'पवित्रे कृत्वा' यथा प्रदेशान्तरे कृते तथैवेति । 'प्रोक्षणीः संस्कृत्य' उत्पवनोद्दिजनादिना । 'अर्थवत्प्रोक्ष्य' इत्यनेन कार्यवताम्प्रोक्षणम् ॥ 'निरुप्याज्यमधिश्रित्य ' इत्याज्यस्य निर्वाप औपयिकस्य पृथक्रिया । 'अधिश्रित्य अग्नौ । 'पर्यग्नि कुर्यात् । आज्यं स्थालीपाकादि च, उपलक्षणत्वादाज्यस्य । घुवं प्रतप्य अधोमुखं तापयित्वा पुष्करतः । तमेव दमैंः 'संमृज्याभ्युक्ष्य' च पुनः प्रतप्य तथैव निध्याइक्षिणतः । 'आज्यमुद्रास्य' अग्नेः सकाशाचरोः पूर्वेण अग्नरुत्तरतोऽवस्थाप्य तदुत्तरतः स्थालीपाकमपि । तदेवाज्यमुत्पूय पवित्राभ्याम् । अवेक्ष्य अपद्रव्यमपाकर्तुम् । 'प्रोक्षणीश्च' पूर्ववदुस्पूय । चशब्दादाज्यं च पूर्ववत् अतः पवित्राभ्यामित्युक्तम् प्रोक्षणीसंस्कारश्च पर्युक्षणार्थः,
Page #15
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । स्रुवसंस्कारश्च होमार्थः, तत्संस्कारस्यादृष्टार्थता माभूदिति । उपयमना उपग्रहणार्था ये दर्भाः । पर्युक्षणं च प्रोक्षणीभिरित्युक्तम् । 'एष एव विधिरिति ' यत्र होमस्तत्रैष विधिरेव न तु मन्त्राः समाम्नायाभावात् । 'यत्र क्वचिद्धोम' इति शान्तिकपौष्टिकादिष्वपि । कचिद्ग्रहणञ्च गृह्याग्निव्यतिरेकेणापि यथायं विधिः स्यादिति । यथा दावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयादिति ॥ 1 ॥ (3) हरिहरविरचितं पारस्करगृह्यसूत्र व्याख्यानम् । इष्टापूर्तक्रियासिद्धिहेतुं यज्ञभुजां मुखम् । अग्निं त्रयीवचःसारं वन्दे वागधिदैवतम् ॥ 1 ॥ पारस्करकृते गृह्यसूत्रे व्याख्यानपूर्विकाम् । प्रयोगपद्धतिं कुर्वे वासुदेवादिसंमताम् ॥ 2 ॥ 'अथातो गृह्यस्थालीपाकानां कर्म ' अथ श्रौतकर्मविधानानन्तरम्, यतः श्रौतानि कर्मा - णि विहितानि स्मार्तानि तु विधेयानि अतो हेतोर्गृह्ये आवसथ्येऽग्नौ ये स्थालीपाका : गृह्यस्थालीपाकाः तेषां गृह्यस्थालीपाकानां कर्म क्रियाऽनुष्ठानमिति यावत् । वक्ष्यत इति सूत्रशेषः । तत्रादावाधानादिसर्वकर्मणां साधारणो विधिः प्रथमकण्डिकयोच्यते । तत्र गृह्येष्वावसथ्याधानादिषु सर्वकर्मसु यजमान एव कर्ता नान्य ऋत्विक् तस्यानुक्तत्वात् । अथ यजमानः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तः कर्मस्थानमागत्य वारणादियज्ञियवृक्षोद्भवासने प्रागग्रानुद्गग्रान्वा त्रीन्कुशान्दत्त्वा प्रा ङ्मुख उपविश्य वाग्यतः शुद्धायां भूमौ सप्तविंशत्यङ्गुलं मण्डलं परिलिख्य तत्र । 'परिसमुह्य' त्रिभिर्दभैः पांसूनपसार्य ' उपलिप्य' गोमयोदकेन त्रिः । ' उल्लिख्य ' त्रिः खादिरेण हस्तमात्रेण खड्डाकृतिना स्पयेन प्रागया उदक्संस्था: स्थण्डिलपरिमाणास्तिस्रो रेखाः कृत्वा । 'उद्धृत्य' अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो लेखाभ्यः पांसूनुद्धृत्य । 'अभ्युक्ष्य ' मणिकाद्भिरभ्युक्ष्याभिषिच्य । 'अग्निमुपसमाधाय ' कर्मसाधनभूतं लौकिकं स्मार्तं श्रौतं वाऽग्निम् आत्माभिमुखं स्थापयित्वा । ' दक्षिणतो ब्रह्मासनमास्तीर्य' तस्याग्नेर्दक्षिणस्यां दिशि ब्रह्मणे आसनं वारणादियज्ञियदारुनिर्मितं पीठमास्तीर्य कुशैः स्तीर्त्वा तत्र वरणाभरणाभ्यां पूर्वसम्पादिर्त कर्मसु तत्त्वज्ञं ब्रह्माणं तदभावे पञ्चाशत्कुशनिर्मितम् अग्नेरुत्तरतः प्राङ्मुखमासीनं स्वयमुदङ्मुख आसीनोऽनुलेपनपुष्पमाल्यवस्त्रालङ्करादिभिः सम्पूज्य अमुक्तकर्माहं करिष्ये तत्र मे त्वममुकगोत्रामुकप्रवरामुकशर्मन् ब्राह्मण त्वं ब्रह्मा भवेति वृत्वा भवामीत्युक्तवन्तमुपवेश्य । 'प्रणीय' अप इति शेषः । तद्यथा अग्नेरुत्तरतः प्रागयं कुशैरासनद्वयङ्कल्पयित्वा वारणं द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारं चतुरङ्गुलखातं चमसं सव्यहस्ते कृत्वा दक्षिणहस्तोद्धृतपात्रस्थोदकेन पूरयित्वा पश्चिमासने निधायालभ्य पूर्वासने स्थापयित्वा । 'परिस्तीर्य ' अग्निम्, बर्हिर्मुष्टिमादाय ईशानादिप्रागमैर्वहिंर्भिरुदक्संस्थमग्नेः परिस्तरणं कृत्वा । 'अर्थवदासाद्य' यावद्भिः पदार्थैरर्थः प्रयोजनं तावतः पदार्थान द्वन्द् प्राक्संस्थान् उद्गग्रानग्नेरुत्तरतः पश्चाद्वा आसाद्य । तद्यथा पवित्रच्छेदनानि त्रीणि कुशतरुणानि - पवित्रे साग्रे अनन्तर्गर्भे द्वे कुशतरुणे, प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घं करतलमितखातं पद्मपत्राकृति कमलमुकुलाकृति वा, आज्यस्थाली तैजसी मृन्मयी वा द्वादशाङ्गुलविशाला प्रादेशोचा, तथैव चरुस्थाली, संमार्गकुशास्त्रयः, उपयमनकुशास्त्रिप्रभृतयः, समिधस्तिस्रः पालाश्यः प्रादेशमात्र्यः, स्रुवः खादिरो हस्तमात्रः अङ्गुष्टपर्वमात्रखातपरिणाहवर्तुलपुष्करः । आज्यं गव्यम् । चरुश्चेद्रीहितण्डुलाः, षट्पञ्चाशद्धिकमुष्टिशतद्वयपरिमितं परायै बहुभोक्तृपुरुषाहारपरिमितमपरार्ध्यं तण्डुलाधन्नं, पूर्णपात्रं दक्षिणा वरो वा यथाशक्ति हिरण्यादिद्रव्यम् । 'पवित्रे कृत्वा' प्रथमं त्रिभिः
Page #16
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [प्रथमा कुशतरुणैरप्रतः प्रादेशमात्रं विहाय द्वे कुशतरुणे प्रच्छिद्य । 'प्रोक्षणीः संस्कृत्य' प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणेन हस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणेनोच्छाल्य प्रणीतोदकेन प्रोक्ष्य । 'अर्थवत्प्रोक्ष्य' अर्थवन्ति प्रयोजनवन्ति आज्यस्थाल्यादीनि पूर्णपात्रपर्यन्तानि प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीताग्न्योरन्तराले प्रोक्षणीपात्रन्निधाय । 'निरुप्याज्यम्' आसादितमाज्यमाज्यस्थाल्यां पश्चादग्नेनिहितायाम्प्रक्षिप्य, चरुश्वेश्चरस्थाल्याम्प्रणीतोदकमासिच्य आसादितास्तण्डुलान्प्रक्षिप्य । ' अधिश्रित्य तत्राज्यं ब्रह्माधिश्रयति तदुत्तरतः स्वयं चरमेवं युगपदग्नावारोप्य । 'पर्यग्नि कुर्यात् ' ज्वलदुल्मुकं प्रदक्षिणमाज्यचोः समन्ता भ्रामयेत् अर्द्धशृते चरौ । 'सुवं प्रतप्य , दक्षिणेन हस्तेन सुवमादाय प्राञ्चमधोमुखमग्नौ तापयित्वा । सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्गार्मूलतोऽप्रपर्यन्तम् 'सम्मृज्य ' मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्तम् । 'अभ्युक्ष्य' प्रणीतोदकेनाभिषिच्य । 'पुनः प्रतप्य निध्यात् । पुनः पूर्ववत्प्रतप्य दक्षिणतो निध्यात् । 'आज्यमुद्रास्य' आज्यमुत्थाप्य चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय चरञ्चानीय आज्यस्योत्तरतो निधाय, एवं विचतुरादीन्यन्यान्यपि हवींष्युद्वासयेत् । अधिशृतानाम्पूर्वेणोद्वासितानाम्पश्चिमतो हविष उद्वास्यानयनमिति याज्ञिकसम्प्रदायात् । 'उत्पूय ' ऊर्ध्वं पूर्ववत् पवित्राभ्याम् । अवेक्ष्य । अवलोक्याज्यं तस्मादपद्रव्यनिरसनम् । 'प्रोक्षणीश्च पूर्ववत् । पवित्राभ्यामुत्पूय पूर्ववत् । 'उपयमनान् कुशानादाय' दक्षिणपाणिना गृहीत्वा सव्ये निधाय । 'समिधोऽभ्याधाय ' तिष्ठन्समिघः प्रक्षिप्य । 'पर्युक्ष्य जुहुयात् । प्रोक्षण्युदकेन सर्वेण सपवित्रेण दक्षिणचुलुकेन गृहीतेन अग्निमीशानादि उद्गपवर्गम्परिषिच्य जुहुयात् आघारादीन् । संस्त्रवधारणाथै पात्रं प्रणीताग्न्योर्मध्ये निदध्यान् । 'एष एव विधिर्यत्र कचिद्धोमः' एषः परिसमुहनादिपर्युक्षणपर्यन्तो विधिरेव न मन्त्राः क्वचित् यत्र कचन लौकिके स्मार्ते वाऽग्नौ होममात्र तत्र वेदितव्यः ॥ 1 ॥ (4) गदाधरकृतं गृह्यसूत्रभाष्यम् । आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥ 1 ॥ स्वाभिप्रायेण हि मया न किञ्चिदिह लिख्यते । किन्तु वाचनिकं सर्वमतो ग्राह्यश्च निर्भयैः ॥ 2 ॥ अथातोऽधिकार इत्यादिना श्रौतानि कर्माण्युक्तानि तदनन्तरं स्मार्तानि विधीयन्ते । तत्रैतप्रथमं सूत्रम्-'अथातो गृह्यस्थालीपाकानाकर्म । उच्यत इति सूत्रशेषः ॥ औतानन्तर्यप्रज्ञस्यर्थोऽयमथशब्दः । आनन्तर्यप्रज्ञापनन्तु अथातोऽधिकार इत्यादि यत्साधारणन्तस्य प्रवृत्त्यर्थम् । श्रौतानामुपनिवन्धनम्पूर्वमिति प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदित्येतत्सूत्रप्रवृत्त्या ज्ञायते । अत इति हेतुः । यतः औतान्युक्तानि स्मार्तान्येवावशिष्यन्तेऽतस्तान्युच्यन्ते । ननु पूर्वम् गर्भाधानादीनामनुष्टानात्पूर्वमनुष्ठानक्रमेण स्मार्तान्येव वक्तव्यानीति चेत् मैवम् । श्रौतेपु हि प्रत्यक्षपठिताः श्रुतयः स्मातेपु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । स्मार्तानामपि हि वेदमूलत्वमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रुतित्वाच्छ्रोतानामेव पूर्वमभिधानम् । स्मरणादेव स्मृतीनां प्रामाण्यमिति कर्कोपाध्यायैरुपन्यस्तम् । गृह्यः शालाग्निः तत्र ये स्थालीपाकास्ते गृह्यस्थालीपाकाः तेषां गृह्य
Page #17
--------------------------------------------------------------------------
________________ कण्डिका] प्रथसकाण्डम् । स्थालीपाकानां कर्म क्रियेति । स्थालीपाकशब्द आज्यपुरोडाशाद्युपलक्षणार्थः । कथं ज्ञायते, येन स्थालीपाकमुपक्रम्याज्यमुपसंहरति निरुप्याज्यमित्यादि । एक्माज्यग्रहणमपि चर्वाद्युपलक्षणार्थम् यतः सर्वसाधारणमेवेदं कर्म नह्यस्य कर्मणः कुतश्चित्प्रकृतेः कस्याञ्चिद्विकृतावतिदेशोऽस्ति । यत्प्रधानविधिरविध्यन्वितः पठ्यते सा प्रकृतिः । यथा दर्शपूर्णमासौ । यत्प्रधानविधिरड्यविधिरहितः पठ्यते सा विकृतिः । यथा सौर्यः । न च दर्शपूर्णमासविधौ प्रयाजविधेरिव एतत्कर्मविधेः कस्मिंश्चित्प्रधानविधौ शेषभावोऽस्ति यतः सर्वाण्येव कर्माणि प्रकृत्य धर्मविधानम् । सर्वसाधारणं कर्माह 'परि0 धाय : दभैः परिसमुह्य गोमयेनोपलिप्य वज्रेणोल्लिख्यानामिकाङ्गुष्ठेनोद्धृत्योदकेनाभ्युक्ष्य तस्मिन्नग्निं स्थापयेत् । त्रिरुल्लेखनम् त्रिरुद्धरणमिति हरिहरः । परिसमूहनादि पञ्चापि त्रिनिरित्यन्ये । कोपाध्यायैरपि विपर्यस्य पिन्येषु सकृद्दक्षिणा च' इत्येतत्सूत्रव्याख्यानावसरे यदभ्यस्तं रूपं देवे स्मर्यते तत्पित्र्ये सकृत्कर्तव्यम् । यथा परिसमुह्योपलिप्योल्लेखनमिति लेखनेनैव तावद्दर्शितम् , दैवे परिसमूहनादि त्रित्रिः पित्र्ये सकृत्सकृत् इति । एते पंच भूसंस्कारा इति भर्तृयज्ञभाष्ये । अग्न्या इति कोपाध्यायाः। तेन यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्याः अतः औताग्निस्थापनेऽपि कर्तव्याः । न चैतेषां स्थालीपाकविधावन्तर्भावः । येन एष एवं विधिर्यत्र कचिद्धोम इत्यभिहितेऽपि पुनरभिधीयते-उद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनैनाप्रवृत्तिः । अग्निसाध्यानि स्मार्तानि सर्वाण्यावसथ्याग्नौ कार्याणि । तथा च स्मृतिः । कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि औतं वैतानिकाग्निष्विति । तस्मिन्गृह्याणीत्यापस्तम्वस्मरणाच । गृहाय हितं गृह्यं गृहशब्दश्च दम्पत्योर्वतते तस्मिन्नित्यावसथ्ये । अतश्च यक्कि चिदम्पत्योर्हितं कर्म शान्तिकपौष्टिकताङ्गहोमादिकं स्मात तत्सर्वमावसध्येऽग्नौ भवतीति । अत एवाह कात्यायन:- स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् । स्वगर्भसक्रियार्थीश्च यावन्नासौ प्रजायते ॥ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । नहि पित्रा समानीतः पुत्रस्य भवति कचित् । / अतश्च सीमन्तोन्नयनमपि स्मार्तामावेव कार्यमिति देवभाष्ये परिभाषायाम् । स्फ्येनोल्लेखनमिति गर्गहरिहरौ । काष्ठेन कुशमूलेन वेति केचित् । अनैतद्विचार्यते-किमावसथ्याधानादिषु वक्ष्यमाणेषु सर्वकर्मसु अध्वर्योः कर्तृत्वम् उत यजमानस्येति । अध्वर्युः कर्मसु वेद्योगादिति परिभाषणात् , पूर्णपात्रो दक्षिणा वरो वेति दक्षिणाम्नानाध्वयोः कर्तृत्वमिति चेत् उच्यते-न स्मार्तेपु कर्मसु अध्वयोंः कर्तृत्वं वेदयोगाभावात् । समाख्यया हि अध्वयोः कर्मसु योगः, समाख्या हि वेदयोगात् नच स्मातें वेद्योगोऽस्ति नहि ज्ञायते अमुकवेदोक्तं स्मात्मिति। तथाच श्रुति:--सहोवाच यवृक्तोभूरिति चतुहीतमायं गृहीस्वा गार्हपत्ये जुहवथ, यदि यजुष्टो भुव इति चतुर्ग्रहीतमाज्यं गृहीत्वाऽऽग्नीघ्रीये जुस्यान्वाहार्यपचने वा हविर्यज्ञे, यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये जुहवथ, या अविज्ञातमससर्वाण्यनुद्रुत्याहवनीये जुहक्थेति । अविज्ञातं स्मात यन्न ज्ञायते किमाग्वेदिकं किं याजुर्वेदिकं कि वा सामवेदिकमिति । नापि दक्षिणान्यथानुपपत्त्यान्यस्य कर्तृत्वम् । अस्ति यत्रान्योऽपि ब्रह्माख्यः कृताकृतावेक्षकत्वेन कर्ता तदर्थः परिक्रयोऽयमिति दक्षिणार्थापत्तिः । तस्मात्स्वस्यैव कर्तृत्वम् । दक्षिणतो ब्रह्मासनमास्तीर्य स्थापितस्याग्नेर्दक्षिणस्यां दिशि ब्रह्मण उपवेशनाथै दर्भान्निधाय ब्रह्मोपवेशनं कुर्यात् । ननु दक्षिणतो ब्रह्मयजमानयोरासने इति परिभाषातो दक्षिणत आसनं प्राप्त किमर्थं पुनर्दक्षिणग्रहणम् । सत्यम् पुनर्दक्षिणग्रहणं यजमानस्य तत्रासनं मा भूदित्येतदर्थमित्यदोषः । एवं च यजमानासनं वचनामावे सर्वत्राग्नेरुत्तरतः स्यात् , उत्तरत उपचार इति परिभापणात् । तत्र पुनर्वचनं यथा पश्चादग्नेस्तेजनीकटं वा दक्षिणपादेन प्रवृत्योपविशतीति तत्र तत्रैवोपवेशनम् । यद्वा दर्शपूर्णमासविपया परिभाषेयम् वेदिस्मृगिति सूत्रे तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीतेति श्रुतौ चोक्तत्वात् । तेनात्राप्राप्तिवेद्यभावाद्दक्षिणग्रहणमपूर्वविधानार्थम् । अतोऽपि
Page #18
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [प्रथमा यजमानोपवेशनमुत्तरत एव । अत्र चास्तरणमात्रोपदेशात्, चतुर्थीकर्मणि दक्षिणतो ब्रह्माणमुपवेश्येत्युपवेशनविधानाच न ब्रह्मोपवेशनम् । मैवम् । अदृष्टार्थप्रसङ्गात् । नादृष्टाथै कश्चिदासनप्रकल्पनं कुर्यात् ब्रह्मासनव्यपदेशानुपपत्तेश्च तस्माद्ब्रह्मोपवेशनार्थमेवास्तरणम् । यच्च चतुर्थीकर्मण्युपवेशनमुक्तम् तदुदपात्रस्थापनावसरविधानार्थम् । तस्माद्ब्रह्मोपवेशनं भवत्येव । यदा ब्रह्मा न भवति तदा कौशः कार्य इति हरिहरः तन्मूलं छन्दोगगृह्येऽस्ति । 'प्रणीय' प्रणय. नश्चापां सर्वार्थ प्रदेशान्तरे दृष्टन्तद्ववापि कार्यम् । / परिस्तीर्य अग्नेर्दभैः प्रदक्षिणम्परिस्तरणं कृत्वा । 'अर्थवदासाद्य' अर्थः प्रयोजनम् अग्नरुत्तरतः पश्चाद्वा द्वन्द्वम्प्रयोजनवताम्पात्राणामासादनकार्यक्रमेण मुख्यक्रमानुग्रहात् , पश्चाचेत्याक्संस्थानामुद्गग्राणां प्रागग्राणां वा आसादनम् । उत्तरत उदक्संस्थानां प्रागप्राणामुदगग्राणां वाऽऽसादनं कारिकायाम् । पश्चादुत्तरतो वा स्यात्पात्रासादनमग्नितः । उत्तरेचेदुदसंस्थं प्रासंस्थं पश्चिमे भवेत् ॥ एतच्च विपुलस्थानसम्भवे । असंभवेतु कात्यायनेनोक्तम्-प्राश्चम्पाञ्चमुदगनेरुदगग्रं समीपत इति देवयाज्ञिकाः । 'पवित्रे कृत्वा" कौशे समे अप्रशीर्णाग्रे प्रादेशमाने अनन्तर्गमें कुशैश्छिन्द्यादित्यर्थः । 'प्रोक्षणी: संस्कृत्य' प्रादेशमाने वारणे पात्रे प्रणीतोदकमासिच्य पवित्राभ्यामुत्यूय सज्यहस्ते तत्पात्रं कृत्वा दक्षिणेनोर्ध्वनयनं कृत्वा प्रणीतोदकेन तत्प्रोक्षणं कुर्यात् ततस्तस्मिन्पवित्रनिधानम् । 'अर्थवत्प्रोक्ष्य' तजलेन यथासादितानाम्पात्राणां प्रत्येकम्प्रोक्षणम् । 'निरुप्याज्यम् । औपयिकासादिताज्यस्य स्थाल्यां प्रक्षेपः । चरुश्चेदन तण्डुलानां स्व्स्थाल्यामावाप्ः। ' अधिश्रित्य ' तदाज्यमनौ स्थापयेत् चरुन्चेदवावसरे आज्यादुत्तरतोऽनावधिश्रयणम् । 'पर्यग्नि कुर्यात् । अग्नेरुल्मुकं गृहीत्वा आज्यस्य परितो भ्रामयेत् चरुश्चेत्तमपि पर्यग्नि कुर्यात् उपलक्षणार्थत्वादाज्यस्य । 'सुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतण्य निध्यात् । अग्नौ मुवं तापयित्वा दभैः संमृज्य प्रणीतोदकेनाभ्युक्ष्य पुनस्तापयित्वा निदध्यात् सुवस्यायं संस्कारो होमार्थः । एवञ्च दृष्टार्थता तत्संस्कारस्य । अतः संस्कारविस्मरणे प्रायश्चित्तपूर्वकं प्रागन्त्यहोमात्कार्यः । ऊर्ध्वन्तु प्रायश्चित्तमात्रम् । प्रोक्षण्युकेनाभ्युक्षणमिति गर्गः । 'आज्यमुद्रास्योत्पूयावेक्ष्य' अग्नेः सकाशादाज्यमुत्तरत उदास्य प्रवित्राभ्यामुत्पूय तदाज्यमवलोक्य । चरुश्चेदा योद्वासनोत्तरं तस्योद्वासनम् । तचैवम् अग्नेः सकाशादाज्यं गृहीत्वा चरोः पूर्वेण नीत्वा अग्नरुत्तरतो निधानम् । ततश्चरुमादायाज्यपश्चिमतो नीत्वा आज्यादुचरतो निधानं, हविपाञ्च यथापूर्वमित्युक्तेः । 'प्रोक्षणीश्च पूर्ववत् । पूर्ववदिति पवित्राभ्याम्प्रोक्षणीरुत्यूय तास्वेव पवित्रनिधानम् । चशब्दादाज्यमपि पूर्वदेव अतः पवित्राभ्यां स्यात् । प्रोक्षणीसंस्कारोऽयम्पर्युक्षणार्थः । ' उपल्यात् । उपयमनाबुगान गृहीता उपतिष्ठन् तिनः समियोऽनावभ्याधाय प्रक्षिप्य प्रोक्षण्युकेनाग्निम्प्रदक्षिणम्परिपिच्य नुवेण वन्यमाणं होमं कुर्यात् । तिष्ठन् समिधः सर्वत्रेत्युक्तेरत्र तिष्ठता समिदाधानम् । समिल्लक्षणश्च स्मृत्यर्थसारे । पलाशस्त्रदिराश्वत्यशम्युदुम्बरजा समित् । अपामार्गादूर्वाश्च कुशाश्चेत्यपरे विदुः । / सत्वयः समितः कार्या जुन्याः समास्तथा । शस्ता दगाडलास्तास्तु द्वादशाङ्गुलिकास्तु वा ॥ जादीः पालः समच्छेदास्तर्जन्यमुलिवर्तुलाः । अपाटिताश्चाद्विशाखाः कृमिदोपविवर्जिताः । ईदृशा होमवेत्यासः प्राप्नोति विपुलां श्रियमिति । यद्वा । समित्पवित्रं वेदश्च त्रयः प्रादेशसम्मिताः । इध्मस्तु द्विगुणः कार्यविगुणः परिधिः स्मृतः । एप एव विधिर्यत्र कचिद्धोमः' यत्र कचिद्धोमः शान्तिकपीष्टिकादिश्वपि एप एव विधिः स्यान् । एक्कारी मन्त्रप्रतिषेधार्यः । गृह्याग्निव्यतिरगणापि यथायं विभिः स्यादित्येवमयः कचिन्छन्दः । यथा दावाग्निमुपसमाधाय घृताक्तानि कुशेवानि जुगादित्यादी ॥ 1 ॥
Page #19
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । (5) विश्वनाथकृता गृह्यसूत्रप्रकाशिका । गर्गसिद्धान्तपमानां प्रकाशोदयहेतवे । मार्तण्डाय नृसिंहाय पित्रे श्रीगुरवे नमः ॥ 1 ॥ गङ्गादेवीमहं वन्दे ज्ञानदा मातृरूपिणीम् । जातं यस्याः पयःपानात्सरस्वत्यवगाहनम् ॥ 2 ॥ पारं शास्त्रसमुद्रस्य लध्वैतल्लिख्यते यतः । स्वकल्पितत्वशङ्काऽत्र न कार्या विवुधैरितः ॥ 3 ॥ तर्कशास्त्रं च मीमांसा यदक्षायै प्रयोजिते । तातैस्तमपि वन्देऽत्र गर्ग वेदार्थवित्तमम् ॥ 4 ॥ अधीत्य सकलं शास्त्र shriinRsiNhaajgdguroH| तन्यते विश्वनाथेन गृह्यसूत्रप्रकाशिका ॥ 5 ॥ अर्थतनाप्यं नारब्धव्यं विषयाभावात् । तथाहि । तत्ति सूत्रार्थप्रकाशकं वा सूत्रादनधिगतार्थवोधकं वा सूत्राविविक्तविवेचकं वा सूत्रापेक्षितपूरकं वा । न तावत्प्रथमः क्ल्प्ः। आवसथ्याधानं दारकाल इत्यादिसूत्राणां स्पष्टार्थत्वात् । न द्वितीयः । शाब्दो हनववोधः शब्दानुपादानमूलस्तथा च येनार्थस्य प्रकारान्तरलभ्यतामधिगत्य ग्रन्थगौरवाद्वा स्वल्पं सूत्रितं तेन भाष्यपूरितापेक्षयाऽधिकं न त्यक्तमित्येवं कः समाश्वसेत् । कथं वाऽतीतानागतद्रष्टा आचार्यः सूक्ष्मदर्शी मांसलधीसापेक्ष वदेत् । नचाऽज्ञ एव स इति वाच्यं, वैपरीत्यस्यैव सुवचत्वात् । प्रत्यक्षीकृतधर्ममूलकत्वेन सूत्रस्यानादीनवत्वेन न तदुपायस्यानादीनवत्वं पौरुपेयत्वेनादीनवत्वात् । नापि तृतीयः । नहि किंचित्सूत्रं स्वरूपत एव गूढम् । अपि तु बुद्ध्यधीनं तत् । तथा च दोषाविच्छेदादनवस्यैव पर्यवस्येत् । नापि तुर्यः । अधिकारिणां स्मृत्यर्थानुप्ठानाय प्रवृत्तः कथं भाष्यसापेक्षं वदेत् । वदन्वा पूर्वोक्तप्रसक्तिरेव कथं न ग्रासीकुर्यादिति प्राप्ते ब्रूमः । सूचनात्सूत्रं लिन्ग्गोप्न्यासादितिप्न्य्च्म्य्न्तार्थ्ः। तदुक्तं सूचनात्सूत्रमत्रोक्तं सूचनं लिंगभाषणम् । तन्मात्रं साधकं न स्याद्विना साध्यप्रयोगतामिति । तथाच तत्सूचितार्थद्योतकेन भाग्येण भाव्यमिति । यत्रोक्तं स्पष्टार्थत्वादिति तदपि न । सर्वेषां नह्याहरणारणेयपक्षयोआयधौरैयमन्तरेण सिद्धान्तकोटिरधिगंतुं shkyaa। तथाच न्यायगांगर्भसकलसूत्रार्थद्योतकेनावश्यं भाष्येण भाव्यमिति । नच वक्तव्यं न्यायाधीनकतैव्यतावोधकत्वान्न्यूनत्वं । सूचनत्वलक्षणसूत्रत्वन्याकोपादिति । केचित्तु श्रुतिस्त्रभावत्वात्सूत्रेष्वपि विध्यर्थवादविवेकार्थ न्यायापेक्षेति । तन्न अर्थवादोपरक्तत्वे श्रुत्यभेदापत्तेः । नचेष्टापत्तिः । संज्ञाभेदानुपपत्तेरिति । यञ्चोक्तं द्वितीयपक्षे दुष्टमूलकस्य दुष्टत्वापत्तिरिति । तन्न आर्पयत्वेनाकरस्यादुष्टत्वादिति । तद् न्यायनिरूपणाच न तदुपायोऽपि दुष्ट इति नाप्रामाणिकत्वम् । एतेन विपक्षोऽपि निरस्तः । तृतीयपक्षे नाप्यनवस्था |न्यायाद्र्थाधिग्म्न्ण् व्युत्पन्नस्याकाङ्कानुदयात् । अत एव न तुर्योऽपि । सूत्रस्योपायापेक्षायाः व्युत्पादितत्वादिति । नन्वस्तु तावद्भाष्यापेक्षा तथापि हरिहरादिभाष्यादिभिरेव तदर्थसिद्धेः किमर्थमिदमारभ्यत इति चेत् । तत्किमेकस्मिन्सत्यपरं व्यर्थमिति यदि ब्रूषे तदा साधु समर्थितं हरिहरस्य प्रामाण्यम् । कर्कादिना तस्यापि तथा वक्तुं शक्यत्वात् । अथ विशेषाप्रतिपादकत्वे तथात्वं प्रोच्यते । हरिहरादेस्तु विशेषप्रतिपादकत्वान्न व्यर्थतेति चेत् । न । प्रकृतेऽपि विशेषाप्रतिपादकत्वस्य दुर्वचत्वादि. त्यलमतिविस्तरेण । तथाच प्रकृतेऽयारम्भसामन्याः विद्यमानत्वादारभ्यते भाष्यम् । 'अथातो गृह्यस्थालीपाकानां कर्म प्रोच्यत इति सूत्रशेपः । अत्रायमथशब्दः आनन्तर्य मङ्गलं च वोधयति । नच सकृदुचरितस्य सकृदर्थगमकत्वमिति विरोधः । गत्यानन्तर्यमानं बोधयति । श्रवणान्मङ्गलमिति sNprdaayH।
Page #20
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [प्रथमा नवीनास्तु नानार्था (ध्य) वसायार्थ सकृत्योचरितमपि पदमनेकार्थप्रत्यायकं भवत्येव । तात्पर्यज्ञानस्य शा. ब्दबोधहेतुत्वादित्याहुः । यत्तु प्रश्नार्थोऽयमथशब्द इति । तन्न । संदेहजिज्ञासामूलकत्वात्मनस्य । प्रकृते च संदेहाभावात् । अनध्यवसायमूलकः प्रश्नश्चेत् । न । अतःशब्दानन्वयापत्तेः । केचित्तु क्रमतात्पर्यकतामाहुः । तदपि न । प्रधानफलफलकत्वेनाऽङ्गानां फलोत्पत्तौ प्रधानमुपकर्तुं प्रवृत्तानां युगपदनुष्ठानाशक्यत्वेन क्रमाकाडायामथैनावित्यादिनोपात्तोऽथशब्दः वस्त्रपरिधानाद्यानन्तर्यमञ्जनादेर्वोधयितुं समर्थो भवेत् । तच्च न । पूर्वोपक्रान्तपदार्थाभावात् । नन्वेत्रमानन्तर्यार्थतां वर्णयत. का गतिः । किंच क्रमतात्पर्यकतायां तत्कालजातकर्माधकरणदोषः । व्यवधानेऽपि क्रमभङ्गाभावात्क्रमातैव युक्तेति चेत् । n। अव्यवधानार्थमेवानन्तर्यार्थसमायणात् । विवाहानन्तरमावसथ्यमिति । अन्यथा आधाने कालवाधेऽपि दोपाभावेन प्रायश्चित्तादिकर्तव्यतावोधकविधेरप्रामाण्यप्रसङ्गः । अतःशब्दो हेत्वर्थः । अधिकारिणा आधानाद्यविलम्बेन कर्तव्यमिति यतः प्रतिपादितमतस्तस्याधानादिसकलकर्मानुष्ठानाय गृह्यस्थाली.. पाकानां कर्म मया प्रोच्यत इत्यन्वयः । मशकनिवृत्त्यर्थ धूमार्थिनो हेतुत्वेन वह्नयुपादानवत् फलार्थ स्मृत्यर्थाधनुष्ठानार्थिनो हेतुत्वेन ग्रन्थोपादानम् । धूमे वह्निवत्तदर्थानुष्ठाने सूत्रस्यापि हेतुत्वमतःशब्दार्थः । केचित्तु यतःऔतान्युक्तान्यतस्तत्राधिकार(पशुन्यायेना?शून्यस्य)धिकारसंपादकतया स्मार्तानि वक्तव्यानिआअतो हेतोर्गृह्यस्थालीत्यायन्यथा हेत्वर्थतामतःशब्दस्य वर्णयन्ति |गृह्ण् गृहिन्न्य्न्वित्म्। तत्र भवो गृह्य्ः। स्थाल्यां ताम्रादिनिर्मितायां तण्डुलादेः पाकः स्थालीपाकः । गृह्यश्चासौ स्थालीपाकः तेपामित्यर्थः । अत्र व्याख्यास्यत इत्यध्याहारं वर्णनन्तः हरिहरादयः प्रष्टव्यास्तावदेपा कस्य प्रतिज्ञा । सूत्रकर्तुळ तेषां वा। न तावदाद्यः । आचार्येण क्स्याप्य्ख्यानात्|n द्वितीय्ः। अनभ्युपगमात् । अध्याहारानुपपत्तेश्चेति दिक् । एवं च गृह्यस्थालीपाकानां यत्कर्म तत्कथमनुष्ठेयमित्याकाडायामावसथ्यादिसकलकर्मसाधारणी परिभाषामा । परिसमुह्य ' जलैरिति शेषः । 'उपलिप्य' गोमयेनेति shessH। 'उल्लिख्य स्फ्येनेति shessH। 'उद्धृत्या अनामिकाङ्गुष्ठाभ्यामिति शेषः । 'अभ्युझ्या पवित्रोदकेनेति shessH। एते च स्थालीपाकाद्यङ्गम् । 'अग्निमुपसमाधाय आवसथ्यामिहोत्राद्यग्निमिति शेषः । कथमेतत्सामान्ये प्रमाणपक्षपात इति न्यायादिति चेत् । न लौकिकविषये पञ्चसु बहि:शालायामित्यारभ्य उपलित उद्धतावोलितेऽग्निमुपसमाधाये. त्यस्यापवादस्याचार्येण सूत्रणादुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधायेत्ययमपवादः परिसमुह्येत्याद्युत्सर्गविधि बाधते । यद्वा मास्तु प्रकृते सामान्यविशेषभावः तथापि विवाहप्रकरणे त्रयाणामेव संस्काराणामुपादानादेते पञ्च संस्कारा अग्निहोत्रादिविषया एवेति ज्ञायते । अन्यथोपलिप्त इत्यादीनां संभारवदाधिक्यापत्तिरिति ध्येयम् । दक्षिणतो ब्रह्मासनमास्तीर्य, अग्नेर्दक्षिणतः ब्रह्मणा उपलक्षितं आसनं तत्र आस्तरणं वस्त्रादि ब्रह्मासनास्तरणं तत्कृत्वेत्यर्थः । यद्वा पञ्चाशद्धिः कुशैब्रह्मेत्युक्तत्वात्पञ्चाशत्संख्याककुशबटुं वा स्थापयित्वेत्यर्थः । नतु साक्षाद्ब्रह्मणः उपवेशनम् , दक्षिणतो ब्रह्माणमुपवेश्येति चतुर्थीकर्मणि सूत्रणात् । कारिकाकारोपि। अचेतने ब्रह्मशब्दः कुशमुष्टौ च वेद्व्त्। कुशानां संनिघे(?) युक्तः समास्तीति लिङ्गतः । कर्काचार्यास्तु सर्वत्र साक्षादेव ब्रह्मणः उपवेशनं, नच दक्षिणतो ब्रह्माणमुपवेश्येत्यनेन पौनरुक्त्यं, तस्याक्सरज्ञापनार्थत्वादित्याहुः । तदपरे दूषयन्ति । स्थालीपाकश्रपणपूर्वकालता ह्यवसरः, स चोत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं अपयित्वेत्यनेनैव लभ्यते, पूर्वकालतायाः समानकर्तृकयोः क्त्वावाच्यत्वात् । क्वाप्रत्ययार्थो ह्युत्तरकालता । तथाच उदपात्रं प्रतिष्ठाप्य स्थालीपार्क अपयित्वेत्यनेन स्थालीपाकापणस्योदपात्रस्थापनोत्तरकालता बोध्यते । तेन स्थालीपाककरणमाकालतायाः क्त्वाप्रत्ययादेव लाभाब्यर्थ तदर्थं दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्र स्यादत एवं ज्ञायते-चतुर्थीकर्मादौ यत्र साक्षाद्ब्रह्मोपवेशनमुक्तं तत्रैव प्रत्यक्षब्रह्मोपवेशनं नान्यत्रेति वदन्ति । 'प्रणीय' अप इति शेषः । अग्नेरुत्तरत: कौशं पूर्वापरमासनद्वयं प्रकल्प्यापरासने उदपूर्ण चतुष्कोणं चमसं निधायालभ्य
Page #21
--------------------------------------------------------------------------
________________ afusar ] प्रथमकाण्डम् । 11 1 ब्रह्मासनमीक्ष्य पूर्वासने निदध्यादित्यर्थः । एतच प्रणीताप्रणयनं दृष्टफलं सर्वार्थ चेति कर्काचार्याः । दृष्टार्थतायामपि संयवनार्थमिदमिति केचित् । उदककृत्यं सर्व प्रणीताजलेन चेत्क्रियते तदा स्वकाले कर्मानुष्ठानं तेनैव निर्वाहश्च । उक्तं च- 'लभ्यमाने तु दृष्टेर्थे नादृष्टस्य प्रकल्पना' इति । तस्मात्सर्वार्थाः प्रणीता इति । प्रणीताभिः संयौतीति श्रवणात्संयवनार्था इत्यन्ये । यदि हि सर्वार्थ प्रणीताप्रणयनं भवेत्तदा प्रणयनसंस्कृतनीरसंसर्गः प्रतीयेत । तस्य च संयवनेनैव प्रतीयमानत्वात्संयवनार्थतैवेति । तदेतत्तुच्छम् । पक्षाद्यादिषु संयवनाभावेऽपि प्रणीतादर्शनात् । अथ नियोगसाधनीभूतद्रव्ये अप:संयवनं तदर्थः लक्षणापत्तेः । अथ प्रणयनादेः संस्कारस्य श्रुतित एव लाभाच्छुतौ च संयवनार्थतैव दृष्टेति चेत् । प्रणीतायाः संयवनार्थत्वे उपसदि संयवनव्यतिरेकात्प्रणीताया अपि व्यतिरेकः प्रस्तज्येत । तथाच प्रसंजितत्र्यतिरेकप्रतियोग्युल्लेखं सूत्रकृन्न कुर्यात्कृतवांश्च तदुल्लेखं प्रणीताद्युपसदिति सूत्रकृत् । किंच सविधे पशौ प्रणीताव्यतिरेकेपि ॠतुनिर्वाहसंदर्शनात्संयवनरूपदृष्टार्थताऽदृष्टसाधारणार्थता वेत्येतदविचाररमणीयम् । किं चापः प्रणयतीत्युपक्रम्य ततो देवा एतं वज्रं ददृशुर्यदप इत्याधर्थवादपर्यालोचनया विघ्ननिवर्तकत्वं प्रणीतायाः प्रतिपाद्यत इति प्रतीयते । तच्च साक्षान्न संभवतीत्यदृष्टमेव व्यापार इति सिद्धं शतपथश्रुतित एव प्रणीतायाः अदृष्टार्थत्वम् । 'परिस्तीर्य' प्रागमैरुदगश्च तृणैरभेः परिस्तरणं कृत्वेत्यर्थः । प्राच्यां प्रथममुद्गणैः प्रक्षेपः । दक्षिणतः प्रागभैः । ततः प्रतीच्यामुद्गणैः । तत उदीच्यां प्रागमैः । 'अर्थवदासाद्य' अर्थः प्रयोजनं तद्वत्पात्रसमुदायमासाद्य स्थापयित्वा प्रारब्धक्रियास्तोम निष्पादकनिःशेषसामग्रीनिष्पादनं कुर्यादित्यर्थः । तद्यथा पवित्रच्छेदनानि त्रीणि, पवित्रे द्वे, प्रोक्षणीपात्रं, चर्वादिमति चरुस्थाली, संमार्गकुशाः, उपयमनकुशाः, समिध:, स्रुवः, आज्यं, सण्डुलाः, वर्हिः पूर्णपात्रं, वरो वा । दर्विहोमेषु पाकयज्ञेषु पक्षादिप्रभृतिषु पौर्णमासधर्माणां कात्यायनचरणैरतिदिष्टत्वात्प्रकृते च पाकयज्ञानां परिभाषासूत्रार्थस्य पर्यालोच्य - मानत्वादतिदेशप्राप्ताः ग्रहणासादनप्रोक्षणादयः पौर्णमासधर्मा अपि लिख्यन्ते । नन्वेत एव कथं स्थालीपाप ग्रहणासादनप्रोक्षणानि मंत्रदेवताभ्य इति शाङ्खायनोक्तेः । तेन स्स्योपहितमोषधीकरणम् । ततः चर्वादिग्रहणम् अमुष्यै देवतायै जुनं गृह्णामीत्येवं मुष्टित्रयम् । चतुर्थसंख्यापूरणी मुष्टिं विनैव मन्त्रं गृहीयात् । यथादैवतमन्यत् । चर्चादेखिखिः क्षालनं ततः वाग्यमनम् । 'पवित्रे कृत्वा ' कुशौ समावप्रशीर्णामावनन्तर्गभौं कुशैः छित्त्वेत्यर्थः । न नखैः, शाखान्तरे निषिद्धत्वात् । 'प्रोक्षणीः संस्कृत्य ' प्रोक्षणीरिति जलवाचिपदम् । ताः संस्कृत्येत्यर्थः । प्रोक्षणीसंस्कारश्चैवम् । आदौ प्रोक्षणीपात्रे नीरप्रक्षेपः, ततः पूर्वसंपादितपवित्राभ्यामुत्पवनं, पात्रस्य ततः सव्यहस्ते निधानं, दक्षिणेनोदिङ्गनं, ताभिरेव तासां प्रोक्षणमिति । 'अर्थवत्प्रोक्ष्य' अर्थः प्रयोजनं तद्वत् । स्मृतिबोधितप्रारब्ध क्रियासंपादकं चर्वादि घृतादिकं पात्रादिकं च सर्व प्रोक्षणीनामधेयाभिरभिषिच्येत्यर्थः । तथाच दक्षिणहस्तोपात्तप्रोक्षणीभिः समयं पात्रसमुदायं सकृदेव प्रोक्षणीयमित्यर्थः । श्रुतौ शुन्यध्वमिति मंत्रलिङ्गात् । अत्राह कर्क:- प्रोक्षणस्य पात्रोद्देशेन विधानात्पात्राणां च संस्कार्य, स्वात्प्रतिसंस्कार्य संस्कारावृत्तेर्व्याय्यत्वात्प्रतिपात्रं प्रोक्षणमिति । श्रुतावुद्देश्यगतं बहुत्वं न विवक्षितमिति । नैतदपि विचारसहं, तथाहि--क्रमावेदकमानापेक्षा तत्रैव यत्राशक्यानुष्ठानमनेकविषयमेकं कर्म । नचैतत्प्रकृते । सकृदेव सर्वेषां प्रोक्षणस्य शक्तिगोचरत्वात् । अथासादनकालीनक्रमरूप विशेषाश्रयादेकत्वप्रतीतिरिति चेत्तर्हि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्यैव प्रोक्षणं भवेत् । अथ सर्वेषां संस्कार्यत्वादावृत्तिराश्रयणीयेति चेत्, तर्हि किमर्थमुक्तमुद्देश्यगतमनेकत्वं न विवक्षितमिति । तदा हि फलवत्य विवक्षा स्यात् यदैकत्वद्वित्वान्यतरसंख्यावच्छिन्नस्य सामर्थ्यात्प्राप्तौ सत्यां वहुत्वसंख्यावच्छिन्नस्य शब्दबोध्यस्याविवक्षामाश्रित्य सामर्थ्याक्षेपायथा प्राप्तेषु सर्वप्रहेषु संमार्गोङ्गीक्रियते ।
Page #22
--------------------------------------------------------------------------
________________ 12 पारस्करगृह्यसूत्रम् । [ द्वितीया किंच विवक्षितमविवक्षितं वेति जिज्ञासाऽपि तत्रैव यत्र कर्तृकालदेशफलसंस्कार्याणां विधिवोधिता भिन्ना संख्या, भिन्ना च सामर्थ्याक्षिप्ता । नचैवं प्रकृते । तस्मान्मन्त्रात्मकवेद्गतं बहुत्वं न विवक्षितमित्येतद्रिक्तं वचः । अथासादनक्रमदर्शनसंजातः प्रोक्षणेऽपि क्रमसंशयो विना प्रमाणं कथमपनेय इति चेत् । तर्हि युगपदने प्रोक्षणस्य लाघवात्प्राप्तौ क्रमे किं प्रमाणमिति विपरीता प्रमाणापेक्षा । अथ सुहद्धावेन पृच्छामि विना प्रमाणं कथं संशयोऽपनेय इति । सर्वपात्राणां युगपत्प्रोक्षणे शक्यानुष्टाने किं सकृदेव कर्तव्यं किंवा आसादने क्रमदर्शनात्क्रम आश्रयणीय इति । शब्दावगम्येर्थे शब्द एव प्रमाणं नान्यदिति मन्त्रलिमेव प्रमाणं, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायादिति । एतेन प्रोक्षण कर्तव्यतावोधकवेदविनियुक्तमन्त्रस्मारितबहुत्वस्य कथमुद्देश्यगतत्वं साक्षादुद्देश्यगतस्य पूजार्थतां नोपपादयाम इत्यपास्तम् । क्रियाहेत्वर्थस्मारकमन्त्रगत बहुत्वस्याप्युद्देश्यगतबहुत्वतात्पर्यकत्वात् । यत्परः शब्दः स शब्दार्थ इति न्यायात् । तथापि प्रतिसंस्कार्य न्यायाकृष्टा संस्कारावृत्तिः कथमपहस्तयितुं शक्येति चेत् । न । त्रीहीन्प्रोक्षतीत्यत्र त्रीहीणामपि संस्कार्यत्वात्प्रतित्रीहिप्रोक्षणापत्तेः । नतु चरुपुरोडाशा कहां सकृदेव प्रोक्षणं कुतो नेति चेत् । तद्यस्यै देवतायै हविर्भवति तस्यै मेध्यं करोतीति देवतोद्देश्य हविः संबन्धेन प्रोक्षणसंवन्धं दर्शयन्ती श्रुतिरेवात्र प्रमाणमित्युत्तरदानं यथा, तथा यज्ञपाआणि प्रोक्षति न्याय कर्मणे शुन्धध्वमित्येवमाकारा सकृत्प्रोक्षणादेः श्रुतिरेवात्र प्रमाणमिति किं पुनवतोमुना विवविक्रोशमात्रेण । अपरे तु पात्राणि प्रोक्षति श्रीहीन्प्रोक्षतीत्यादौ पात्रत्रीह्यादेः संस्कातामेव नाङ्गीकुर्मः । तथाच कथं प्रतिसंस्कार्य संस्कारावृत्तिः । तत्र परेपामयमाशयः --त्रीही प्रोक्षतीत्यादी व्रीह्यादेस्तावत्प्रोक्षणादिकर्मता प्रतीयते । सा च तत्फलाधारस्वव्यतिरेकेणानुपपद्यमाना श्रीह्मादेस्तत्फलाधारतां वोधयति । कथमन्यथा प्रोक्षितानामेवावघातादावुपयोगः । प्रोक्षणस्य चिरध्वस्तत्वात् । नच प्रोक्षणमुपलक्षणं तध्वंसो वा व्यापार इति वक्तुं शक्यम् । यागादी तथाभावप्रसंगेनापूर्वकल्पनाया अभावप्रसङ्गात् । चेतनस्य संस्कार्यत्वे व्रीहेः कर्मता न स्यादित्युक्तम् । तथाच पात्र - श्रीह्यादिपु कर्मत्वान्यथानुपपत्तिप्रसूतार्थापत्त्या पात्रादेः संस्कार्यतायामावेदितायां प्रतिसंस्कार्य संस्कारावृत्तिरपि न्यायसमर्पितैवेति तेपां निगर्वः । अत्र वदन्ति । प्रोक्षणादिजन्योऽतिशयः यागजन्यातिशयसमानाधिकरण एव कल्प्यते लाघवात् । नच चेतनस्य संस्कार्यत्वे व्रीहेः कर्मत्वानुपपत्तिः । प्रोक्षणजन्यसंयोगरूपफलभागित्वेनैव तदुपपत्तेः । नच संयोगावछिन्नक्रियाविशेपस्यैव प्रोक्षणपदार्थतेति वाच्यम् । ग्रामं गच्छतीत्यादौ ग्रामादेस्ताहशक्रियानाधारत्वेन कर्मत्वानुपपत्तिप्रसङ्गात् । तस्माद्यथा क्रियाविशेपणीभूतसंयोगाधारतया प्रामादेः कर्मत्वं तथा प्रकृतेऽपीति । कथमन्यथा सक्तून्प्रोक्षतीत्यादौ लौकिकप्रोक्षणे सक्तूनां कर्मता । किंच त्रीहीन्प्रोक्षतीत्यत्र श्रीहेः प्रोक्षणजन्यसंस्काराश्रयत्वे कल्प्यमाने किं प्रतिव्रीहिव्यक्ति आवृत्तयो भिन्ना: त्रीहिसमसंख्याः संस्काराः कल्प्यन्ते यद्वा तावद्रीहिव्यक्तिवृत्त्येक एव वा । न तावदाद्यः गौरवात् । न द्वितीयः किंचिद्वीहिनाशात्तन्नाशे अवशिष्टनीहरुतत्रोपयोगोऽवधातादौ न स्यात् । नच यावदाश्रयनाशः प्रयोजक इति वाच्यं, गौरवात् । तस्माच्चेतन एव संस्कार्यः । एवं च चेतनसमवेतसंस्कारेण स्वरूपसवन्धाद्वा व्रीहेः कर्मत्वमिति न किंचिदनुपपन्नमित्याहुः । 'निरुप्याज्यं' / कुनैरसत्स्वितिकात्यायनोक्तेः कुशोपग्रहः सन् आज्यस्थात्यामाज्यं प्रक्षिपेदित्यर्थः । 'अविश्रित्य ' अग्नेरुपरीति शेषः । प्राक्सूत्रादाज्यपदानुवृत्तिः । उपलक्षणमेतत् । तथाच चर्वाद्यविनाभूतक्रियायां चर्वादिकमप्यधिश्रित्येत्यर्थः । ' पर्यग्नि कुर्यात् अधिश्रितघृतचर्वादेः परित एक ज्वलदुल्मुकं प्रादक्षिण्येन भ्रामयित्वाऽप्रदक्षिणं कर्मानयेदित्यर्थः । ततः श्रपणम् । स्रुवं प्रतन्य । अर्धते चर्चादौ स्पयोपग्रहः । ' स्रुवं प्रतप्य ' खादिगेऽरत्निमात्रः सुवोऽङ्गुष्ठपर्ववृत्तपुष्करः । स्पयोऽस्याकृतिः । कात्यायनप्रणयनात । 'संसृज्य' कुरिति शेषः । ते च त्रयः पञ्च सप्त वा आचारात् । 'अभ्युक्ष्य' प्रोक्षणीनां
Page #23
--------------------------------------------------------------------------
________________ 13 कण्डिका] प्रथमकाण्डम् । क्लप्तत्वात्तजलेनेति शेपः । 'पुनः प्रतप्य' पुनःपदोपादानात्लुवमिति शेपः । 'निदध्यात् ' स्थापनीयचर्वादेर्दक्षिणत इत्यर्थः । 'आज्यमुद्रास्य' कुशोपग्रहः घृतमुदीच्यामवतायेंत्यर्थः । तत: प्रोक्षण्यपरेण निधानम् । 'उत्पूय' पवित्राभ्यामिति शेषः । 'अवेक्ष्य' आज्यमिति शेषः । 'प्रोक्षणीश्च पूर्ववत्' पवित्राभ्यामुत्पूयेत्यर्थः । प्रोक्षण्यादानं समिद्वित्रंसनं पक्षाद्यादिष्वष्टादश अन्यत्र विंशतिः । समियोक्षणं, वेदिप्रोक्षणम् । अग्नेरपरस्यामुदगग्रस्य वर्हिपः प्रोक्षणम् । सशेपो मूलावसेकः । प्रोक्षणीपात्रनिधानं, वर्हिवन्धनमास्तीर्य कुशैरवच्छादनम् । त्रिवृत्स्तरणं वर्हिपः । शृतस्य चर्वादेरमिघारः । उद्धासनं शृतानां तु पूर्वेण उद्वासितानां तु पृष्ठतः । आज्यादुत्तरस्यां क्रमेण निधानम् । क्रमेण चर्वादौ प्राणदानम् । वेद्यां वर्हिषि आज्यादिक्रमेण निधानम् । ' उपयमनान्कुशानादाय ' उपयमनसंज्ञकान्कुशान् दक्षिणहस्तेन गृहीत्वा सव्ये कृत्वा । 'समिधोऽभ्याधाय' तिष्ठन्सप्तदशसमिधः विकृतौ प्रकृती पक्षादिपु पञ्चदश समिधः । अग्नौ प्रक्षिप्य सर्वेषु कर्मप्रतिश्रुतादिषु प्रादेशमात्रीः पालाशीः समिधः सप्तदश हुत्वा पश्चात्सुवग्रहणं, पूर्णमासयोः पञ्चदशेति शाङ्खायनसूत्रात् । 'पर्युक्ष्य ' दक्षिणहस्तोपात्तेन सपवित्रेण प्रोक्षणीजलेन अग्निमिति शेषः । प्रोक्षणीपात्रं च संस्रवधारणाथै प्रणीताग्न्योरन्तरा स्याप्यम् । 'जुहुयात् ' आघाराज्यभागादिनामधेयाः आहुतीरिति शेषः । एष एव विधिर्यत्र कचिद्धोमः' एषः परिसमूहनादिपर्युक्षणान्तो विधिः क्रियाकलापः । एवकारस्तु प्रणयनादिक्रियाकलापे कस्त्वेत्यादिमत्रजन्यार्थस्मृते: करणत्वव्यवच्छेदार्थः । इयं परिभाषा ॥ 1 ॥ आवसथ्याधानं दारकाले ॥ 1 ॥ दायाद्यकाल एकेषाम् ॥ 2 ॥ वैश्यस्य बहुपशोहादमिमाहत्य ॥ 3 ॥ चातुष्प्राश्यपचनवत्सर्वम् ॥ 4 ॥ अरणिप्रदानमेके ॥ 5 ॥ पञ्चमहायज्ञा इति श्रुतेः ॥ 6 ॥ अग्न्याधेयदेवताभ्यः स्थालीपाकश्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ 7 ॥ त्वन्नोऽअग्ने सत्वन्नोऽअग्न इमम्मेवरुण तत्वायामि ये ते शतमयाश्वान उद्धुत्तमं भवतन्न इत्यष्टौ पुरस्तात् ॥ 8 ॥ एवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति ॥ 9 ॥ स्विष्टकृते च ॥ 10 ॥ अयास्यग्नेर्वषट् कृतं यत्कर्मणात्यरीरिचं देवागातु विद इति ॥ 11 ॥ बहिर्तुत्वा प्राश्नाति ॥ 12 ॥ ततो ब्राह्मणभोजनम् ॥ 13 ॥ OM ॥ 2 // (कर्कः)-गृह्यस्थालीपाकानाङ्कर्म प्रक्रान्तमतो गृह्यस्यैवोत्पत्त्यर्थमिदमाह । आक्सथ्याधान दारकाले' इति आवसथ्यो गृह्यः शालाग्निरित्यनान्तरं तस्याधानं स्यापनमात्मसात्करणमिति यावत् तद्दारकाले भवति । दारशब्देन पाणिग्रहणादिसंस्कारसंस्कृतं स्त्रीद्रव्यमभिधीयते । तस्याहरणकालो दारकालस्तत्र । केचित्तु पाणिग्रहणात्यागिच्छन्ति गृह्यकारान्तरवचनात् । एवं हि तेनोक्तम् । जायायाः पाणिजिघृक्षन्नादधीतेति तत्पुनातीव युक्तरूपम् । येनाद्याप्यसंस्कृतमेव स्त्रीद्रव्यम् , नचासंस्कृतं तत्सहायतां प्रतिपद्यते, ससहायस्य च कर्मस्वधिकारः । मध्यगं हि दम्पत्योर्द्रव्यन्नैकः श. कोति परित्यक्तुम् । पत्न्यपि च तेन विनाऽनधिकृतैव, tsmaatsshaaysyaadhikaarH| तथाच लिङ्गम् । असो हि तावद्भवति यावज्जायान्न विन्दत इति, अतः संस्काराभिनिवृत्त्युत्तरकालं दारकालः । अपि च स्मरन्ति तमेव दारकालम्प्रकृत्य धर्मे चार्थे च कामे च तया सह नातिचरितव्यमिति । पूर्वञ्च
Page #24
--------------------------------------------------------------------------
________________ 14 पारस्करगृह्यसूत्रम् । [ द्वितीया क्रियमाणे आधाने एकाकिनाऽग्निराहितो भवति, तथा सत्यविचारः स्यादिति । तस्माच्चतुर्युत्तकान्दारकाल इति सम्प्रदायः । यत्पुनरुक्तम् । वैवाहिकेऽमौ कुत गार्ह्य कर्म yathAfafa । पञ्चयज्ञविधानश्च पक्तिभ्वान्वाहिकीं गृहीति, तद्विवाहसम्बन्धादुत्तरकालमपि क्रियमाणोऽसौ वैवाहिको भवत्येव । ( 'दायाद्यकाल एकेपाम् ' एकेषामाचार्याणाम्मले दायाद्यकाले कर्तव्यम् । दायाद्यकालश्च भ्रातृणान्धनविभागकालः, तस्मिन्हि काले स्वेन द्रव्येण कर्मानुष्ठानसमयों भवति । साधारणद्रव्यस्य हि परित्यागासामर्थ्यादनधिकार एव, अतोऽयं व्यवस्थितविकल्पः । अभ्रातृकस्य दारकाले भ्रातृमतो तेर्रोर इति । 'वैश्यस्य त्सर्वम्' हुतोच्छिष्टोऽभिरत्र गृह्यते असंस्कृतो वा अविरोधात् । 'अरणिप्रदानमेके ' एके आचार्या अरणिसम्बन्धमिच्छन्ति, अरणि: प्रसिद्धा, प्रशब्द उपशब्दार्थे उपादाने च वर्तते । अरण्युपादानमेकेऽभिमिच्छन्ति, एके वैश्यस्य कुलादित्युभयोर्विकल्पेन स्मरणम् । तत्र चातुष्प्राश्यपचनवत्सर्वकर्म कर्तव्यम् । चातुष्प्राश्यपचनं यस्मिन्कर्मणि विद्यते तदिहापि सर्वम्भवति । कुत एतत् । ' पञ्चमहायज्ञा इति श्रुतेः' पञ्च महायज्ञा हि श्रुतौ पञ्चन्ते त त्साधनभूतश्चायमभिः । श्रौतकर्मसाधनभूते चाग्नौ चातुष्माश्यपचनवतीतिकर्तव्यता दृष्टा । अयमपि श्रौतकर्मसाधनभूत एवेत्यभिप्रायः । तस्माच्चातुष्प्राश्यपचनवतीतिकर्तव्यताप्रवृत्तिरत्रापि । अपिचाधाने सेतिकर्तव्यता दृष्टा इदमपि चाधानमेव । एवं हि श्रूयते एतदेव प्रकृत्य अथैनं वयन्त्वेव धास्यामह इति । तेनाधानसामान्यादिहापि प्रवर्तत एवेति । एवं स्थित उच्यते, एके आचार्या नेच्छन्त्यत्र चातुष्प्राश्यपचनवतीतिकर्तव्यताम् । यत्कारणम् । उपदेशेन वा धर्मः प्रवर्तते अतिदेशेन वा । न चात्रोपदेशो न चातिदेशः । तस्मान्नैव प्रवर्तते । कथन्तर्हीदमुक्तम् । यस्य नाम श्रौतकर्मसाधनभा धानसामान्याद्वा प्रवृत्तिबुद्धिस्तन्निवर्तयितुमित्यदोपः । गृह्यकारान्तरैश्वानयैव भ्रान्त्या इयमिति कर्तव्यतोपदिष्टा तन्निराकरणायेह पूर्वपक्ष उपन्यस्तः । ' अन्या - इत्यष्टौ ' स्थालीपाकं श्रपयित्वा इत्युच्यते माभूत्तद्भूतोपादानम् । अग्न्याधेयदेवताभ्य इति च वक्तुमशक्यम्, वक्ष्यत्यग्न्याधेयदेवताभ्यो हुत्वा जुहोतीति । उक्तञ्च तत्किमर्थम्, बहुत्वविशिष्टानामत्र देवतास्त्रं यथा स्यादिति । किञ्च स्यात् अन्यायदेवतेस्तव, तयोरेव देवतात्वम्माभूदिति पुनर्ग्रहणाच्च वह्नीनान्देवतात्वम् । आज्यभागाविवाज्याहुतीर्जुहोतीति किमर्थमिदमुच्यते । आघारादीनाञ्चतुर्दशान्याहुतीनाक्रम उक्तः तत्राष्टाज्याहुतीनामवसरविधानार्थमाज्यभागग्रहणम् । अष्टग्रहणश्च मन्त्रप्रतीक संशयव्युदासार्थम् । अष्टौ पुरस्वादाज्याहुतीर्जुहोत्यग्न्याधेयदेवता होमस्य । ' एवमु - रिति ' स्थालीपाकस्येत्यवयवलक्षणा पष्ठी । अग्न्याधेयदेवताभ्यो हुत्वा एवमुपरिष्टादष्टावेव आज्याहुतीर्जुहोति । हविरन्तरे सति प्राड्महाव्याहृतिभ्यः स्विष्टकृद्धोमो विहितः तस्मै हुत्वा, चशब्दादाज्याहुतिजुहोति मयात्यग्नेरित्यनेन मन्त्रेण । ' वर्हिर्हत्वा प्राश्नाति ' वहिहोंमचात्रैव विधानसामर्थ्यादिहैव वचनान्नान्यत्र । ' ततो वाह्राणभोजनम् ' एकद्विबहुपु समासस्य तुल्यत्वादेकस्मिन्नपि चार्थस्य कृतत्वादेकस्यैव भोजनमिति ॥ 2 ॥ ( जयरामः ) - गृह्यस्थालीपाकानां कर्म प्रक्रान्तम् अतो गृह्यस्यैवार्थमिदमाह । 'आवसयाधानमिति ' आवसध्यो गृहाः शालाग्निरिति पर्यायाः । तस्याधानं स्थापनम् आत्मसात्करणमिति यावत् । तत्कदा भवतीत्यपेक्षायामाह । ' दारकाल इति ' दारशब्देन पाणिग्रहणादिसंस्कार संस्कृतं स्त्रीद्रव्यमभिधीयते तस्याहरणकालो दारकालः । तत्र केचित्तु पाणिग्रहणात्प्रागिच्छन्ति । गृह्यकारान्तरवचनात् । एवं हि तेनोक्तम । जायायाः पाणि जिघृक्षन्नादधीतेति । तत्पुनर्नातीव युक्तरूपम् । यतस्तदाऽसंस्कृतमेव स्त्रीद्रव्यं, न चासंस्कृतं तत्सहायतां प्रतिपद्यते, ससहायस्य च कर्मस्वाधिकारः, उभयस्वामिकं हि दम्पत्योर्द्रव्यन्नैकः शक्नोति परित्यक्तुम् । पत्न्यपि तेन विनाऽनधिकृतैव, तस्मात्ससहायस्याधिकारः । तथाच लिङ्गम् । असर्वो हि तावद्भवति यावज्जायान्न विन्दते । अतः संस्काराभि*
Page #25
--------------------------------------------------------------------------
________________ 15 कण्डिका] प्र्थ्म्कान्न्द्द्म्। निवृत्त्युत्तरकालं दारकालः । अपि च स्मरन्ति तमेव दारकालं प्रकृत्य धर्मे चार्थे च कामे च नातिचरितव्यमिति । पूर्व च क्रियमाणे आधाने एकेनैवाग्निराहितो भवति । तथासत्यतिचारः स्यात् , तस्माचतुर्युत्तरकालमेव दारकाल इति सम्प्रदायः । यत्पुनरुक्तम् , वैवाहिकेऽग्नौ कुर्वीत गाई कर्म यथाविधि । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकी गृहीति । तद्विवाहसमनन्तरं क्रियमाणोऽसौ वैवाहिक एव । 'दायाद्यकाल एकेपाम् ' केषाञ्चिदाचार्याणां मते दायाधकाले तत्कर्तव्यम् दायाद्यकालश्च भ्रातृणां धनविभागकालः तस्मिन्हि काले स्वेन द्रव्येण कर्मानुष्ठानसमर्थों भवति, साधारणद्रव्यस्य हि परित्यागासामर्थ्यादनधिकार एव, अतोऽयं व्यवस्थितविकल्पः अभ्रातृकस्य दारकाले भ्रातृमतो दायाद्यकाल इति । 'वैश्यस्येति' हुतोच्छिष्टोऽग्निर्गृह्यते असंस्कृतो वा अविरोधात् । 'अरणिप्रदानमिति' प्रशब्द उपशब्दार्थे, अरण्युपादानकमेके आचार्या इच्छन्ति, एके वैश्यस्य कुलादित्युभयोर्विकल्पेन स्मरणम् । तत्र 'चातुष्प्राश्यपचनवदिति ' वतिना वैश्यकुलाम्बरीषमहानसरूपयोनित्रये निर्दिष्टे वैश्यस्येति ग्रहणं योन्यन्तरव्युदासार्थम् । वैश्यकुलग्रहणाच नान्यथा प्रकृप्तिः । अत एवोभयोरेव विकल्पेन स्मरणमुक्तम् । तत्र चातुष्प्राश्यपचनवत्सर्वकर्म कर्तव्यम् । चातुष्पाश्यपचनं यत्न कर्मणि विद्यते तदिहापि सर्वम्भवति । तत्कुतः 'पञ्च महायज्ञा इति श्रुतेः । पञ्चमहायज्ञा हि श्रुतौ पठ्यन्ते तत्साधनभूतश्वायमग्निः औतकर्मसाधनभूते चानौ चातुष्प्राश्यपचनवतीतिकर्तव्यता दृष्टा, अयमपि श्रोतकर्मसाधनभूत एवेत्यभिप्रायः । तस्माचातुष्याश्यपचनवतीविकर्तव्यताप्रवृत्तिरत्रापि । अपिचाधाने सेतिकर्तव्यता दृष्टा इदमप्याधानमेव । एवं हि श्रूयते एतदेव प्रकृत्य अथैनं वयं न्येवधास्याम इति तेनाधानसामान्यादिहापि प्रवर्तत एवेति । एवं स्थित उच्यते, एके आचार्या नेच्छन्त्यत्र चातुष्प्राश्यपचनवतीतिकर्तव्यताम् । यत उपदेशेन धर्मः प्रवर्तते अतिदेशेन वा । न चात्रोपदेशो नातिदेशस्तस्मान्नैव प्रवर्तते । कथन्तहीदमुक्तम् , यस्य नाम औतकर्मसाधनभावेन आधानसामान्याद्वा प्रवृत्तिबुद्धिस्तां निवर्तयितुमित्यदोषः । गृह्यकारान्तररप्यनयैव भ्रान्त्येयमितिकर्तव्यतोपदिष्टा, तन्निराकर्तुमिह पूर्वपक्ष उपन्यस्तः । 'अग्न्याधेयदेवताभ्य इति' वक्तुमशक्यम् । वक्ष्यत्यग्न्याधेयदेवताभ्यो हुत्वा जुहोतीति । तर्हि किमर्थमुक्तम् , बहुत्वविशिष्टानामत्र देवतात्वं यथा स्यादिति । किञ्च स्यात् , द्वे अप्यग्न्याधेयदेवते स्त एव, तयोरेव देवतात्वम्माभूदिति पुनम्रहणाहीनामेव देवतात्वम् । 'अपयित्वेति ' अपणोपदेशान्न शृतासादनम् । 'आज्यभागाविष्ट्रेति' किमर्थमुक्तम् । उच्यते, आधारादीनाचतुर्दशाज्याहुतीनाङ्कम उक्तः । तत्रेहाष्टानामनिर्दिष्टावसराणामवसरविधानार्थम् । अथ शाखान्तरीयमन्त्रव्याख्यानमारभते । स्वशाखीयमत्राणामुवटाचार्यादिभिर्व्याख्यातत्वात् । ऋष्यादि तु सर्वेषामुच्यते तज्ज्ञानस्यौपयिकत्वात् । 'तत्र त्वन्नः सत्वन्न इति ' द्वे वामदेवदृष्टे त्रिष्टुभौ अग्नीवारुण्यौ त्रिपशौ । ' इमम्मे तत्वायामीति द्वे शुनःशेपदृष्टे प्रथमा गायत्री द्वितीया त्रिष्टुभौ अग्नीवारुण्यौ त्रिपशौ । 'इमम्मे तत्वायामीति । द्वे शुनःशेपदृष्टे प्रथमा गायत्री द्वितीया त्रिष्टवुमे वारुण्यौ त्रिपशौ । येते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा वितता महान्तः । तेभिन्नों अद्य सवितोऽतविष्णुर्विश्वे मुश्चन्तु मरुतः स्वः । अस्यार्थः । तत्र वामदेवऋषिस्त्रिष्टुप् लिङ्गोक्ता देवता सर्वप्रायश्चित्ते । हे वरुण ते तव ये शतं बहुसंख्याताः ये च सहस्रम् असंख्याता: पाशाः पापानि बन्धनहेतुत्वात् । किम्भूताः यज्ञियाः यज्ञप्रत्यूहोत्पन्नाः वितताः सर्वत्र विस्तृताः महान्तः अपरिहार्याः तेभिः तैः पाशितान्नोऽस्मान् अद्य अस्मिन्नेव अहनि सवित्रादयो देवा मुञ्चन्तु मोचयन्तु अकरणायथाकरणान्यथाकरणप्रत्यवायाभिभूतान् पुनन्त्वित्यर्थः । उत अप्यर्थः । किम्भूताःस्वःस्वञ्चनाः सर्वगाः सर्वपूया वेत्यर्थः । अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेषजम् । अस्यार्थः । तत्र वामदेवत्रिष्टुप् अग्निः प्राय
Page #26
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [द्वितीया श्चित्तहोमे । हे अग्ने त्वम् अयाः न यातीत्ययाः या प्रापणे सर्वत्र वाह्याभ्यन्तरावस्थितः असि भवसि । किम्भूतः अनभिशस्तिपाः न विद्यते अभिशस्तिरभिशापो येपान्ते अनभिशस्तयः तान् पाति आत्मसात्कगेति शोधयतीति यावत् प्रायश्चित्तानुष्टानेन कर्मानुष्ठानपरिपालक इत्यर्थः । किञ्च हे अग्ने यस्त्वम् अयाः शुभावहो विधिरसि तत्सत्यमित् सत्यमेव । इत् एवार्थे दीर्घश्छान्दसः । यस्माद्धे अया: नोस्माकम् अयाः सुमनाः स्वाश्रयो वा भूत्वा यजं वहासि वहास, यद्वा यज्ञं यज्ञसम्पादनञ्चरुपुरोडाशादिवस्तुजातकपालुत्वेन देवेभ्यः सम्पादयसि तस्मान्नोऽस्मभ्यम्भैषजं सुखजननन्दुःखध्वंसनरूपमपूर्वन्धेहि देहीति प्रार्थना । विभ्यत्यस्मादितिभेषजं जयतीति भेषजम् । चकारावुत्कर्षसूचनाए~ / 'उदुत्तममिति0' शुनःशेप0 त्रिष्टुप्0 वारुणी0 पाशोन्मोके0 / 'भवतन्नः । प्रजापतिः पतिर्जातवेदसावग्निप्रासने । अष्टावितिमन्त्रप्रतीकसंशयव्युदासार्थम् । 'पुरस्तादिति' अग्न्यायदेवताहोमस्य । ताश्चाग्निपवमानाग्निपावकाग्निशुचयोदितिश्चेति । एवमुपरिष्टात्तस्यैवाष्टावाज्याहुतीस्तथैव जुहोति । 'स्विष्टकृत चेति' हविरन्तरे प्राड्महाव्याहृतिभ्यः स्विष्टकृद्धोमो विहितः तस्मै च हुत्वा चकारादाब्याहुतिञ्जुहोति 'अयास्यग्नेरिति मन्त्रेण । अस्यार्थः । तत्र गौतमो गायत्री गातुविदो देवा देवता आज्यहोमे । हे गातुविदो यज्ञवेत्तारो देवाः अग्नेः सम्बन्धि यद्वषट्कृतं हुतं यत् येन कर्मणा यजनविधिना कृत्वा अहमत्यरीरिचम् अधिकृतवानस्मि । तेन कर्मणा प्रसन्नानाम्भवताम्प्रसादात्तदयासि अनश्वरमव्याहतमस्तु । वहिहोमश्वान्न विधानसामर्थ्यादिहैव स्यान्नान्यत्र । ' ब्राह्मणभोजनम् । इत्येक. द्विवहुपु समासस्य तुल्यत्वादेकस्मिन्नपि भोजिते चार्थस्य कृतत्वादेकस्यैव भोजनमिति ॥ 2 ॥ (हरिहरः)-आवसथ्याधानन्दारकाले आवसथ्याग्निना साध्यानि कर्माणि व्याख्यातुं प्रतिज्ञातानि प्रथमसूत्रे सूत्रकृता पारस्करेण यतोऽतस्तस्याधानविधिं व्याख्यातमुपक्रमते । आवसथ्यस्य गृह्यस्य अग्नेराधानमावसथ्याधानम् तद्दारकाले विवाहकाले चतुर्थीकानन्तरं कुर्यात् प्राक् चतुर्थीकर्मणः पन्या भार्यात्वस्यानुपपत्तेः सभार्यस्य च आधानेऽधिकारः । वैवाहिकोऽग्निरेवोपासनानिरिसाश्वलायनादीनाम्पक्षः ते हि विवाहहोममेव दाराग्न्योः संस्कारकं मन्यन्ते अस्माकन्तु आवसध्याधानन्दारकाल इत्यारभ्याग्निसंस्कारस्य पारस्कराचार्येण पृथगमिधानात् तत्संस्कारसंस्कृतोऽग्निरौपासनः । दायाद्यकाल एकेपाम् ' एकेपामाचार्याणाम्मते दायाद्यकाले भ्रातृणाम् पितृधनविभागकाले । अविभक्त हि पित्र्ये धने सर्वेपाम्भ्रातृणां स्वत्वम्य साधारणत्वेन विनियोगानहत्वात् धनविनियोगसाध्यं हि आवसथ्यादिकर्मानुष्ठानम् । अतो भ्रातृमतां विभक्तानामाधानेऽधिकार इति तेपामभिप्रायः । अभ्रातृकस्य दारकाले एवं व्यवस्थितो विकल्पः । एवमृतविवाहस्य विभक्तधनस्य च आधाने अधिकारमभिधाय इदानीमाहरणपक्षे आधानमाह । 'वैश्यस्य बहुपशोरएण्हादग्निमाहत्य । चानुप्राश्यपचनवत्सर्वम् । तत्रावसथ्याधानकरिष्यन् उक्तकालातिक्रमाभावे ज्योति.शास्त्रे अग्न्याधानापिदिष्टमासतिथिनक्षत्रवारादिके काले प्रातः सुनातः सुप्रक्षालितपाणिपादः स्वाचान्तः सपबीका गोमयोपलिमे शुचौ देश म्वासने उपविश्य अद्येहेत्यादिदेशकालौ स्मृत्वा आवसभ्याग्निमहमाधान्य इति सहल्पं विधाय मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं यथोक्तं कुर्यात् । कालातिक्रमेतु "यावन्त्यदान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि" इति वचनान अतिकान्नमम्वत्सरसाद यया प्राजापत्यरूपम्प्रायश्चित्तम्मुख्यविधिना चरित्वा तदशक्ती प्रतिप्राजापत्यवान्दत्वा नदला तन्मृल्यं निष्कमेकमन्तदई वा द्वादशवाह्मणभोजनमयुतगायत्रीजपं वागायच्या निलायमानहोम वा गवत्यपेक्षयाऽन्यतमं विधाय होम्यं सायम्यानहमिद्रव्यं प्रत्यहमाहनिचतुष्टयपानमनियन्तदिवसान गणयित्वा प्रामणेभ्यो दद्यात् । तत्रावनध्यप्रगंगावाम्यं गृपफा । "नानसा यात्यगे धम्मों नावसध्यात्परन्तपः । नाचमध्यात्परं दानन्नावस यात्परं भनम । नाव.
Page #27
--------------------------------------------------------------------------
________________ 17 होसर् ] प्रथमकाण्डम् । करि सथ्यात्परं श्रेयो नावसथ्यात्परं यशः । नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः । नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतमित्यावश्यकत्वान्नित्यम् " तस्मादकरणे प्रत्यवायात् तत्क्षयार्थे प्रायश्चित्तमुचितम् । तत्र वाक्यम् । आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्षनिरग्नित्वजनितदुरितक्षयाय एतावन्ति प्राजापत्यव्रतानि चरिष्ये । तदशक्तौ प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेकैकां गां ब्राह्मणेभ्योऽहं संप्रददे । एवमन्येषु गोमूल्यदाननिष्कतदर्द्धार्द्धद्वादशब्राह्मणभोजनायुतगायत्री जपगाययातिलाहुतिसहस्ररूपेषु वाक्यमूहनीयम् । ततः स्वशाखाध्यायिनं कर्मसु तत्त्वज्ञं ब्राह्मणं गन्धपुष्पसाल्यखालङ्कारादिभिरभ्यर्च्यामुकगोत्रममुकशर्माणममुकवेदममुकशाखाध्यायिनमावसभ्याधानं ष्यन् कृताकृतावेक्षकत्वेन ब्रह्माणमेभिश्चन्दनपुष्पाक्षतवस्त्रालङ्कारैस्त्वामहं वृणे, वृतोऽस्मीति तेन वाच्यम् । केचिद्ब्रह्माणं मधुपर्केणार्चयन्ति ऋत्विक्त्वाविशेषात् । ततः पत्न्या सहाहते वाससी परिधाय अग्न्याधानदेशे स्थण्डिलमुपलिप्य पञ्च भूसंस्कारान्कृत्वा तं देशमहतवाससा पिधाय ब्रह्मणा सह समृदं स्थालीमादाय ब्राह्मणैः परिवृतो वेदघोपमङ्गलगीतवाद्यादिभिर्जनितोत्साहो 'वैश्यस्य' तृतीयवर्णस्य 'वहुपशो:' पशुभिः समृद्धस्य तदलाभे गोभिलादिसूत्रवचनात् भ्राष्ट्रगृहात् अम्बरीपाहुया - जिनो ब्राह्मणस्य गृहात् वा वह्नन्नपाकात् ब्राह्मणस्य महानसाद्वा स्थाल्यामग्नि गृहीत्वा तथैव गृहमा - गत्य परिसमूहनादिपञ्चभूसंस्कारसंस्कृते स्थण्डिले प्राङ्मुख उपविश्यात्माभिमुखमग्निं निदध्यात् । ततो ब्रह्मोपवेशनादि ब्राह्मणभोजनान्तं वक्ष्यमाणं कर्म कुर्यात् । चातुष्प्राश्यपचनवत्सर्वमिति सूत्रकृता पूर्वपक्ष उपन्यस्तो न तु सम्मत इति कर्कोपाध्यायो भाष्ये निरूपितवान् । अधुनाऽऽरणेयपक्षमाह । अरणिप्रदानमे । एके आचार्याः अरणिप्रदानं प्रशब्द उपशब्दस्यार्थे अरणिप्रदानमुपादानं कारणम् उत्पत्तिस्थानं यस्याः सोऽरणिप्रदानस्तमरणिप्रदानमग्निमादधीतेति मन्यन्ते ' पञ्चमहायज्ञा इति श्रुतेः ' पश्चमहायज्ञानां श्रतत्वात् आरणेयेऽग्नावनुष्ठानं युक्तमित्यभिप्रायः । ततो ब्रह्मोपवेशनादि आज्यभागान्तं कर्म कृत्वा 'अग्न्याधेय देवताभ्यः स्थालीपाकं... इत्यष्टौ ' अग्न्याधेयस्य श्रौतस्य देवता: अभिः पवमानोऽग्निः पावकोऽग्निः शुचिरदितिश्व अग्न्याधेयदेवताः ताभ्यः स्थालीपाकं चरुं अपयित्वा यथाविधि पक्त्वा आज्यभागौ आग्नेयसौम्यौ आधारपूर्वको हुत्वा आज्येन आयो होतव्या: आज्याहुतयस्ता आज्याहुतीर्जुहोति । त्वन्नो अन इत्यादिभिर्भवतन्त्र इत्यष्टौ ताभिरष्टभिरृग्भिः प्रत्यृचमष्टौ । ननु अग्न्याधेयदेवताभ्यो हुत्वा जुहोति इति वक्ष्यति तत्किमर्थमत्राग्न्याधेयदेवताभ्य इत्युक्तम् वह्नीनां देवतानां देवतात्वज्ञापनायेति चेत्, ननु बहुत्वमस्त्येव कुत इयं शङ्का पवमानादिविशेषणविशिष्टस्यानेकत्वात् । अग्नेरेका अदितिर्द्वितीयेति द्वे एवाग्न्याधेयदेवते इति द्वयोरेव देवतात्वं मा भूदिति । पुनर्ग्रहणात् वह्नीनामेव देवतात्यं, विशिष्टस्य देवतान्तरत्वमिति इन्द्रमहेन्द्राधिकरणे जैमिनीयैर्निर्णीतत्वात् । आज्यभागाविष्वेति किमर्थम्पुनर्वचनम् आघारादीनां चतुर्दशानां क्रमेण पठिप्यमाणत्वात् उच्यते । आन्याहुतीनां किं स्थानमिति संशये आज्याहुतिस्थान विधानार्थम्, अष्टग्रहणं तु मन्त्रप्रतीकसंशयनिवृत्त्यर्थम् । 'पुरस्तादेवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति ' पुरस्तात् पूर्वं कस्य अग्न्याधेयदेवताहोमस्याष्टौ जुहोति यथा । ' एवमुपरिष्टात् ' एवं तथा त्वन्नो अन्न इत्यादिना क्रमेण उपरिष्टादूर्ब जुहोत्यष्टौ किं कृत्वा । हुत्वा काभ्यः अग्न्याधेयदेवताभ्यः पूर्वोक्ताभ्यः कस्य स्थालीपाकस्य चरो: स्थालीपाकस्येत्यवयवलक्षणा पष्ठी । ' विष्टकृते च ' विष्टकृते चाग्नयेऽर्चहोमान्ते स्थालीपाकस्य हुत्वा चशब्दात् ' अयास्यग्ने - र्वपट्कृतं यत्कर्मणात्यरीरिचं देवा गातुविदैति ' अयास्यग्नेर्वपट्कृतमित्यनेन मन्त्रेणाज्याहुतिं जुहोति । ननु स्विष्टकृते इति किमर्थमुक्तं प्राड्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविरिति वक्ष्यमाणत्वादन चान्यस्य हविप: सद्भावात्प्राड्महाव्याहृतिभ्यः प्राप्तत्वात्स्विष्टकृद्धोमस्य । उच्यते--अयास्यग्नेरिति 3 ****** 1
Page #28
--------------------------------------------------------------------------
________________ 28 पारस्करगृह्यसूत्रम् । [ द्वितीया आज्याहुतेर्महाव्याहृतिभ्यः पूर्व प्रात्यर्थम् । ' वर्हिर्हुत्वा प्राश्नाति ' वर्हिः परिस्तरणार्थं अग्नौ प्रक्षिप्य प्राश्नाति भक्षयति । अत्र प्राशनोपदेशसामर्थ्यात् प्राश्यमाकाङ्क्षितम् तत्किं हुतशेषः अन्यद्वा किञ्चित् : उच्यते-----पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति कात्यायनोक्तेः स्रुवेणावत्तस्य होमद्रव्यस्य सर्वस्य होमनिषेधात् हुतशेपस्य च प्राशनविधानात् सर्वासामाहुतीनां होमद्रव्यं स्रुवेऽवशेषितं संस्रवत्वेन प्रसिद्धं पात्रान्तरे प्रक्षिप्यते तत्प्राश्यमिति । ननु अकृते वैश्वदेवे त्वित्यादिवचनाद्वैश्वदेवात्प्राक् स्थालीपाकानुष्ठानं प्राप्तं तत्र च संस्रवप्राशनं विहितं तत्कृत्वा कथं माध्याह्निके वैश्वदेवादि - कर्मण्यधिकार इति चेत् उच्यते - शेषप्राशनस्य कर्माङ्गत्वेन विधानात् अप्राशने च कर्मणो वैगुण्यात् नोत्तर कर्माधिकारनिवृत्तिः । वहिमच विधानसामर्थ्यादग्न्याधान एव भवति नान्येषु कर्मसु । ' ततो ब्राह्मणभोजनम् ' ततः समाप्ते कर्मणि ब्राह्मणभोजनं दद्यात् । ब्राह्मणभोजनमित्यत्र एकस्मै वहुभ्यो वा भोजनं ब्राह्मणभोजनमिति समासस्य तुल्यत्वात् एकस्मिन्नपि ब्राह्मणे भोजिते अर्थस्यानुष्टितत्वात् एकस्यैव भोजनमिति युक्तम् इति सूत्रार्थः । अथ पद्धतिः - तत्रावसध्याधानङ्करिष्यन् उक्तकालातिक्रमाभावे अग्न्याधानार्थोपदिष्टमास - तिथिवारनक्षत्रादिके काले प्रातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तः सपत्नीको गोमयोपलिप्ते शुचौ देशे स्वासन उपविश्य अद्येहेत्यादिदेशकालौ स्मृत्वा आवसथ्याभिमहमाधास्य इति सङ्कल्पं विधाय मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं यथोक्तं कुर्यात् । कालातिक्रमे तु " यावन्त्यन्दान्यतीतानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि " / इति वचनादतिक्रान्तसंवत्सरसङ्ख्यप्राजापत्यरूपं प्रायश्चित्तं मुख्यविधिना चरित्वा तदशक्तौ प्रतिप्राजापत्यं गां दत्त्वा तदलाभे तन्मूल्यं निष्क्रमेकमर्द्ध तदर्द्ध वा द्वादशब्राह्मणभोजनं वा अयुतगायत्रीजपं वा गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय हौम्यं सायम्प्रातर्होमद्रव्यं प्रत्यहमाहुतिचतुष्टयपर्याप्तम् अतिक्रान्तदिवसान् गणयित्वा ब्राह्मणेभ्यो दद्यात् । अथवाक्यम् आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्षेनिरग्नित्वजनितदुरितक्षयाय एतावन्ति प्राजापत्यव्रतानि चरिष्ये तदशक्तौ प्राजापत्यप्रत्यास्नायत्वेन प्रतिप्राजापत्यमेकैका गां ब्राह्मणेभ्योऽहं सम्प्रददे एवमन्येष्वपि वाक्ये पूहनीयम् । तद्यथा आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्पनिरभित्वजनितदुरितक्षयाय प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेतावतीनां गवां मूल्यमिदमेतावत्सुवर्णे ब्राह्मणेभ्योऽहं सम्प्रददे तद्वत्प्राजापत्य प्रत्याम्नायत्वे - नैतावतो ब्राह्मणान् भोजयिष्ये । आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्पनिरग्भित्वजनितदुरितक्षयाय एतावत्प्राजापत्यप्रत्याम्नायत्वेन गायत्र्या एतावन्त्ययुतानि जपिष्ये । तद्वदेतावन्ति तिलाहुति - ' सहस्राणि होष्यामीति । एवं कृतप्रायश्चित्तो होमद्रव्यं दद्यात् । तद्यथा आवसथ्याधान मुख्य कालातिक्रान्तैतावद्दिनसंबंधिसायम्प्रातर्होमद्रव्यमेतावत्परिमाणं दधितण्डुलयवानामन्यतमं त्राह्मणेभ्योऽहं सम्प्र dar3हे तन्मूल्यं द्रव्यमेतावत्परिमाणं वा । हौम्यं दद्यादितिवचनात् इतरपक्षाद्याद्विकर्मद्रव्यदाननिवृत्तिः । छन्दर्पिस्मरणम् । इपेत्वादि खं त्रह्मान्तम् । ततः स्वशाखाध्यायिनं कर्मसु तत्वज्ञं ब्राह्मणं गन्धपुष्पमाल्यवस्त्रालंकारादिभिरभ्यर्च्य अमुकगोत्रममुकशर्माणममुकवेद्ममुकशाखाध्यायिनमावसथ्याधानं करिष्यन् कृताकृतावेक्षकत्वेन ब्रह्माणमेभिरचन्दनपुष्पाक्षतवस्त्रालंकारैस्त्वामहं वृणे वृतोऽस्मीति तेन वाच्यम् । केचिन् ब्रह्माणं मधुपर्केणार्चयन्ति ऋत्विक्त्वाविशेपात् । ततः पत्न्या सहाहते वाससी परिवाय अग्न्याधानदेशे स्थण्डिलमुपलिप्य पञ्चभूसंस्कारान् कृत्वा तं देशं वस्त्रेण पिधाय ब्रह्मणा सह समृद स्थालीमादाय ब्राह्मणैः परिवृतो वेदघोपमङ्गलगीतवाद्यादिभिर्जनितोत्साहो वैश्यस्य बहुपशोर्गृहात्सूत्रान्तरमतन अम्बरीपाहुयाजिनो ब्राह्मणस्य गृहाद्वा बहन्नपाकाद् ब्राह्मणमहानसाद्वा स्थाल्यामग्निं गृहीत्वा तचैव गृहमागत्य परिसगृहनादिपञ्चभूसंस्कारसंस्कृते स्थण्डिले प्राड्मुख उपविश्य आत्माभिमुख -
Page #29
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् मग्निन्निध्यात् इत्याहरणपक्षे । आरणेयपक्षे तु गृह्याग्न्याधानजातेच्छो यजमानः पुण्येऽहनि, अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राड्मुखी शाखा उदीची चोर्ध्वगापि वा ॥ 1 ॥ अरणिस्तन्मयी ज्ञेया तन्मध्ये चोत्तरारणिः । सारवदारवश्चात्रमोविली च प्रशस्यते ॥ 2 ॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्वितः ॥ 3 ॥ (आहरेत्तु शमीगर्भाद्धरेदेवाविलम्वितः । ?) चतुर्विंशाङ्गुला दीर्घा विस्तारेण पडङ्गुला । चतुरङ्गुलमुत्सेधा अरणिर्याज्ञिकैः स्मृता ॥ 4 ॥ मूलादृष्टाङ्गुल त्यक्त्वा अग्राच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मथ्यो हुताशनः ॥ 5 ॥ मूर्द्धाक्षिकर्णवाणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि द्वयङ्गुष्ठं वक्ष उच्यते ॥ 6 ॥ अङ्गुष्टमात्रं हृदयं त्र्यङ्गुष्ठमुदरं तथा । एकाङ्गुष्ठा कटिज्ञेया द्वौ वस्तिद्वौं च गुह्यकम् ॥ 7 ॥ ऊरू जो च पादौ च चतुस्त्र्येकर्यथाक्रमम् । अरण्यवयवा ह्येते याज्ञिकैः परिकीर्तिताः ॥ 8 ॥ यत्तगुह्यमिति प्रोक्तं देवयोनिः स उच्यते । तस्यां यो जायते वह्निः स कल्याणकटुच्यते ॥ 9 ॥ प्रथमे मन्थने ह्येष नियमो नोत्तरेषु च । अष्टाङ्गुलः प्रमन्थः स्याच्चानं स्याहादशाङ्गुलम् ॥ 10 ॥ ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् । गोवालैः शणसंमिस्त्रिवृद्धत्तमनंशुकम् ॥ 11 / / व्यामप्रमाणं नेत्रं स्यात्तेन मथ्यो हुताशनः । चात्रबुध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ॥ 12 ॥ इत्युक्तलक्षणमरण्यादिकं संपाद्य उक्तकाले माघादिपञ्चमासानामन्यतमे मासे कृत्तिकारोहिणीमृगशिरःफल्गुनीद्वयहस्तानामृक्षाणामन्यतमान्वितायां शुभतिथौ चन्द्रशुद्धौ गृह्याग्निमादधीत । मुख्यकालातिक्रमे तु एतावान्विशेषः । उक्तविधिना कृतप्रायश्चित्तो दत्तहोम्यद्रव्यः स्नानादिपूर्वक संकल्पादिमातृपूजाभ्युदयिकश्रारब्रह्मवरणाहतवास परिधानादि कृत्वा शालायां यजमान उपविशति । तस्य दक्षिणाने पल्ली । अथ ब्रह्मा अरणी आदाय अधरारणिं पत्न्यै उत्तरारणिं यजमानाय दद्यात् । तौ चावसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीते तत्रेयमधरा इयमुत्तरा इदं चानम् इयमोविली इमानि स्तुवादीनि पात्राणि परिगृहीतानि इति परिगृह्णीतः । ततोऽग्न्याधानदेशे शङ्कु द्वादशाङ्गुलं खादिरं चतुरङ्गुलमस्तकं निखाय तत्र रज्जुपाशं शिस्वा आमुच्य सार्द्धत्रयोदशाङ्गुलरज्जु शकन्तराले संवेष्ट्य प्रदक्षिणपरिभ्रामणेन परिलिख्य तत्र परिसमूहनादिपञ्चभूसंस्कारान्कृत्वा आच्छाद्य मन्थनमारभेत । तद्यथा प्राग्नीवमुत्तरलोम कृष्णाजिनमास्तीय तत्रोदगग्रासधरारणिं निवाय तत्पूर्वत उत्तारारणि च अधरारण्या उक्तलक्षणमन्थनप्रदेशे प्रमन्थमूलं निधाय चात्राग्रे चोविलीमुद्गयां च नेत्रेण चानं त्रिवेष्टयित्वा गाढं धृत्वा पश्चिमाभिमुखोपविष्टया पत्न्या मन्थयेन् यावदग्नेरुत्पत्तिः । पत्न्या मन्थनासामर्थे अन्ये ब्राह्मणाः शुचयो मन्थयन्ति । एवं यजमानासामर्थे अन्यो यन्त्रन्धारयति । ततः जातमग्निं मृन्मये पाने शुष्कगोमयपिण्डचूर्णोपरि निहिततूले सपुरीपं परिक्षिप्य संधुक्ष्य प्रज्वाल्य पूर्वसंस्कृते देशे आध्यात् । तत्र ब्रह्मोपवेशनादि देवताभिधानपर्युक्षणान्तं कृत्वा नुवमादाय दक्षिणं जान्वाच्य ब्रह्मणान्वारब्धः प्रजापतये स्वाहेति मनसा ध्यायन् प्राश्चमूमनुं सन्ततमाज्येन अग्नेरुत्तरप्रदेशे पूर्वाधारमाघारयति इदं प्रजापतय इति त्यागं कृत्वा हुतशेष पात्रान्तरे प्रक्षिपेत् । तथैवेन्द्राय स्वाहेति अग्नेक्षिणप्रदेशे उत्तराघारमिदमिन्द्रायेति त्यागं विधाय, अग्नये स्वाहेति अग्नेरुत्तरार्द्धपूर्वार्द्ध आग्नेयमाज्यभाग हुवा इदमग्नय इति द्रव्यं त्यक्त्रा, तथैव सोमाय स्वाहेति दक्षिणार्द्धपूवा सौन्यमाज्यभागं हुत्वा इदं सोमायेति स्वलं त्यजेत् । समिद्धतमे वाग्निप्रदेशे आधाराद्याः सर्वांहुतीर्जुहुयात् । अथाष्टर्चहोमः नान्वारम्भः । त्वन्नो अग्ने, सत्वन्नो अग्ने, इमम्मेवरुण, तत्त्वायामि, येते शतम् , अयाश्वान, उदुत्तमं, भवतन्न इत्येताभिरष्ठभित्रग्भिः प्रत्यृचमेकैकामष्टाध्याहुती वा यथादेवतं स्वत्त्रत्यागं च कृत्वा स्थालीपाकस्य जुहुयात् । तद्यया त्वन्नो अग्न इति वामदेवऋषिः त्रिष्टुप्छन्दोइनीवरुणौ देवते प्रायश्चित्तहोमे विनियोगः । सत्त्रमिति पूर्ववन् । इमं म इति शुनःशेपऋपिः गायत्री
Page #30
--------------------------------------------------------------------------
________________ 20 पारस्करगृह्यसूत्रम् । [ द्वितीया छन्द: वरुणो देवता, तत्वायामीति शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणो देवता, येते शतमिति शुन:शेपऋपिः जगतीछन्दः वरुणः सविता विष्णुर्विश्वेदेवा मरुतः स्वकं देवताः, प्रायश्चित्तहोमे विनियोगः । अयाचा इति प्रजापतिऋपिः विराट् छन्दः अग्निर्देवता प्रायश्चित्तहोमे विनियोगः । उदुत्तममिति शुनःशेपऋपिः त्रिष्टुप् छन्दः वरुणो देवता, विष्णुक्रमेषु पाशोन्मोचने विनियोगः । भवन्न इति मन्त्रस्य प्रजापतिऋपिः पङ्क्तिच्छन्दः जातवेदसौ देवते अभिप्रासने विनियोगः । त्वन्नोअग्न इत्यादि प्रमुमुग्ध्यस्मत्स्वाहा इदमनीवरुणाभ्यां नमम । सत्वन्नो अग्ने0 सुहवो न एधि स्वाहा इदमनीवरुणाभ्यां na0 / इमम्मेवरुण0 चके स्वाहा इदं वरुणाय na0 / तत्त्वा यामि0 प्रमोपी: स्वाहा इदं वरुणाय na0 / ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितो विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः, केचिदिदं वरुणायेति । अयाश्वास्यनभिशस्तिपाश्चसत्यमित्त्वमया असि । अया नोयज्ञं वहास्ययानो धेहि भेषजथं स्वाहा इदमग्नये असे na0 / उदुत्तमं0 अदितये स्याम स्वाहा इ वरुणाय0 / भवतन्नः0 शिवौ भवतमद्यनः स्वाहा इदं जातवेदोभ्याम् केचिदिदमग्निभ्यामिति । अथ स्थालीपाकेन चतस्रोऽग्न्याधेयदेवताः । अग्नये पवमानाय स्वाहा इदमग्नये पवमानाय0 / अग्नये पावकाय स्वाहा इदमग्नये पावकाय0 / अग्नये शुचये स्वाहा इदमग्नये शुचये नम0 / अदित्यै स्वाहा इदमदित्यै0 / इत्यग्न्याधेयदेवताभ्यः । ततः पूर्ववदाज्येनाष्टर्चहोमः । ततो ब्रह्मान्वारन्ध उत्तरार्द्धात्सुवेण चरुमादाय अग्नये स्विष्टकृते स्वाहेति अग्नेरुत्तरार्द्धे जुहुयात् इदमग्नये स्विष्टकृते 0 / अथानन्वा - रब्ध आज्येन मयास्यग्नेर्वपट्कृतं यत्कर्मणात्यरीरिचं देवागातुविदः स्वाहा इदं देवेभ्यो गातुविद्भ्यः, इति स्वत्वं त्यक्त्वा । अथ ब्रह्मान्वारन्धः OM भूर्भुवः स्वरिति क्रमेण प्रजापतिऋषिर्गायत्री छन्दोऽग्निर्देवता प्रजापतिऋषिरुष्णिक्छन्दो वायुर्देवता प्रजापतिरृषिरनुष्टुप् छन्दः सूर्यो देवता व्याहृतिहोमे विनियोगः । 'भूः स्वाहा इदमप्रये । OM भुवः स्वाहा इदं वायवे । OM स्वः स्वाहा इदं सूर्याय । इदं भूर्वा इदं भुव इति वा इदं स्वरिति वा । त्वन्नो अग्ने, सत्वन्नो अग्ने, अयाश्चाग्ने, येते शतं, उदुत्तमं पञ्च मन्त्राः प्रजापत्यन्ता नवाहुतीर्हुत्वा वर्हिहमं च कृत्वा संस्रवम्प्राश्याचम्य पवित्राभ्यां मुखं मार्जयित्वा पवित्रे अग्नौ प्रक्षिप्य प्रणीता अग्नेः पश्चिमतो निनीय आसादितपूर्णपात्रवरयोरन्यतरस्य ब्रह्मणे दक्षिणात्वेन दानं कृत्वा एकत्राह्मणभोजनदानम् । तथा स्मृत्यन्तरोक्तत्रयोविंशतिब्राह्मणभोजनम् । अत्र मार्जनं पवित्रप्रतिपत्तिः वहिहोंमः प्रणीताविमोक इत्येते चत्वारः पदार्थाः भाष्यकारमते गृह्यकर्मसु न भवन्ति वचनाभावात् आवसथ्याधाने तु वर्हिहोंमो वचनाद्भवति इत्यावसथ्याधानम् । ततो मणिकाधानपमहायज्ञसायम्प्रातहोंमनिमित्तञ्च श्राद्धचतुष्कं तद्दिने एव कार्यम् । अथ पुनराधाननिमित्तानि लिख्यन्ते । तत्र कृतावसध्याधानौ पत्नीयजमानौ अनि परित्यज्य यदि ग्रामसीमामतीत्य वसेयातामेकां रात्रिं तत्र प्रातः गृहमागत्याग्निम्मथित्वात्क्तविधिना ब्रह्मोपवेशनादि ब्राह्मणभोजनान्तमाधानं कुर्यात् । तत्र होमलोपे एकतन्त्रेण सायम्प्रातहोंमं कुर्यात् । बहुहोमलो पेप्येवम् । अथ यदि कृताधानो यजमानः प्रजार्थी कामार्थी चोद्वहेत्तत्र अन्ये अरणी सम्पाद्य प्रातहोंमं विधाय दिवा विवाहं कृत्वा आचतुर्थीकर्मणो होमं त्यक्त्वा तदन्ते अतिक्रान्तहोमद्रव्यं दत्त्वा पञ्चमेऽहनि पुन - गधानं यथोक्तमित्येकः पक्षः । प्रातर्होमं कृत्वा दिवा विवाहं सम्पाद्य सद्यः चतुर्थीकर्म च कृत्वा तद्दिनवासश्याधानमिति द्वितीयः पक्षः । अत्र पक्षद्वयेऽपि पूर्वारण्योः स्फोटितयोरावसध्ये दहनम् । अन्यारण्योरावानं, पात्राणि तान्येव । यत्तु छन्दोगपरिशिष्टे । सदारो यः पुनर्दारान् कथंचित्कारणान्तरान । य इच्छेदग्निमान् कर्तुं क होमोऽस्य विधीयते । स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन । नाहिताग्नेः स्त्रं कर्म लौकिकेऽग्नौ विधीयते । इति पुनराधानाभावप्रतिपादनं तच्छन्दोगविषयम् । अ OMOMOMOM ।
Page #31
--------------------------------------------------------------------------
________________ कण्डिका] - प्रथमकाण्डम् । नेकपत्नीकस्यैकस्याः पल्या मरणे अरणिपात्रैः सहावसथ्येन तांदाहयित्वाऽऽशौचान्ते पुनराधानम् । एकपत्नीकस्य तु पत्नीमरणे कृतविवाहस्य चतुर्थीकानन्तरं पुनराधानम् । अग्नावुपशान्ते होमकालद्धयातिक्रमे गृहपतौ प्रोषिते प्रमादात् पल्या प्रामान्तरवासे तथा गृहस्थिते यजमाने पत्न्याः प्रवासे प्राग्योमकालादनागमने पुनराधानम् । केचितु ज्येष्ठायामग्निसंनिधौ तिष्ठन्त्यामन्यासाम्पतिसहिताना केवलानां वा कार्यवशाद ग्रामान्तरस्थिती, पत्यौ वा अग्निसन्निधौ तिष्ठति सर्वासाम्पत्नीनावामान्तरगमनेनाग्निनाश इत्याहुः। तथा पन्याः अग्नि विना समुद्रगानधतिक्रमे, भर्तृरहितायाश्वाग्निना सहितायाः भयं विना सीमातिक्रमे, कर्मार्थाहरणादन्यत्र शकटं विना शम्यापरासादूर्व हरणे, त्रिरुच्छ्रसतः प्रत्यक्षाग्निहरणे, मध्यमानस्य दृष्टस्याग्नेमन्थनयन्त्रोत्थापनादूर्ध्वनाशे, संवत्सरमेकं यजमानस्य होमाकरणे, प्राजापत्यब्रह्मकूर्चयोरन्यतरप्रायश्चित्ताचरणादूर्ध्वम्पल्न्याश्च पादकृच्छ्राचरणात्पुनर्विवाहबदाघानम् । उदके नाग्न्युपशमने शिक्येनाग्न्युद्वाहने प्रत्यक्षस्यारणिसमारूढस्य वा अग्ने: एकनामधेयशतयोजनगामिनदीयोजनाधिकगामिनदीसन्तरणे (?) वा सर्वत्र सीमातिक्रमणे आद्यन्तसीमातिक्रमणेवापत्नीयजमानयोरन्वारम्भाभावे सूकरगर्दभकाकशृगालश्वकुक्कुटमर्कटशूद्रान्त्यजमहापातकिशवसूतिकारजस्वलारेतोमूत्रपुरीपमेदोऽश्रुम्लेष्मशोणितपूयास्थिमांसमजासुराप्रभृतिभिरमेव्यैः प्रत्यक्षस्यारणिसमारोपितस्य वाऽग्नेः स्पशें त्रीपक्षान्निरन्तरं पक्षहोमकरणे पुनराधानम् । तथाऽग्नेरपहरणे प्रादुष्करणादूर्व पूर्व वा शान्तेऽनौ मन्थने प्रारब्धेऽग्निजन्माभावे लौकिकाग्निब्राह्मणदक्षिणहस्ताऽजादक्षिणकर्णकुशस्तम्वजलानामन्यतमेऽग्निस्थानेऽप्रकल्पिते सूर्यास्तमये उदये या जाते पुनराधानम् । अग्निनाशभ्रान्त्या अग्निं मन्ययित्वा पूर्वाग्निं दृष्टा मथितमग्निम् अयन्ते योनिरितिमन्त्रेणारण्योः समारोप्य pUrva'gnau होमादिकं विध्यात् । यदा तु लौकिकाग्न्याधन्यतमन्निधाय होमं कृत्वा मन्थने प्रारब्धे आ द्वितीयहोमकालातृतीयाद्वा अग्नेर्जन्माभावस्तदा पुनराधानम् । आरोपिताग्न्योररण्योनाशे एकस्या वा पुनराधानम् असमारोपितयोस्तु एकतरविनाशे द्वितीयां छित्वा मन्थनम् । नष्टायाः प्रतिपत्तिरावसथ्ये दाहः । यदा पुनर्जन्तुभक्षणेन मन्थनेन वा मन्थनायोग्ये भवतस्तदाऽन्ये अरणी गृहीत्वा दर्शपक्षादिकर्म निवर्त्य जीर्णमरणिद्वयं शकलीकृत्य तस्मिन्नग्नौ प्रज्वाल्य दक्षिणहस्तेन नूतनामुत्तरारणिं स. व्यहस्तेनाधरारणिं गृहीत्वा दीप्तेऽग्नौ धारयन् उध्यस्वाग्ने प्रविश स्वयोनिमन्यां देवयज्यां वोढवे जातवेदः । अरण्या अरणिमनुसङ्कमस्व जीर्णा तनुमजीर्णया निर्गुदस्व । अयं ते योनिविय इत्येतो मन्त्रौ जपित्वा मन्थनयन्त्रन्निधायाग्निम्मन्थयित्वा भूसंस्कारपूर्वकं स्थाने निधाय पूर्णाहुतिवदाज्यं संस्कृत्यानादिष्टहोमं कुर्यात् । अथ पक्षहोमविधिः । तत्र यजमानस्य आमयादिनिमित्ते रोगाविध्वगमने राष्ट्रभ्रंशे धनाभावे गुरुगृहवासे अन्यास्वपि भयाद्यापत्सु होमानां समासो भवति । तद्यथा प्रतिपदि सायङ्काले आहुतिपरिमाणं होमद्रव्यं चतुर्दशकृत्व एकस्मिन् पाने कृत्वा अग्नये स्वाहेति हुत्वा पुनस्तथैव चतुर्दशकृत्वो होमद्रव्यं गृहीत्वा प्रजापतये स्वाहेति जुहुयात् । एवमेव होमद्रव्य चतुर्दशकृत्वः एकपात्रे निधाय सूर्याय स्वाहेति प्रातर्तुत्वा पुनम्तथैव चतुर्दशकृत्रो होमद्रव्यं गृहीत्वा प्रजापतये स्वाहेति जुहुयात् । ततो दक्षिणेन पाणिना प्रागग्रामुत्तरामरणिं गृहीत्वा सव्येनाधरारणिमग्नेरुपरि धारयन् अयं ते योनिरिति मन्त्रेणाग्नि समारोप्यारणी धारयेत् । अथ पौर्णमास्थाममावास्यायां वा प्राप्तायां प्रातररण्योरग्नि निर्मथ्य कुण्डे निधायावसरप्राप्तं वैश्वदेवादिकं कर्म विधाय सायङ्काले सार्यहोमं प्रातःकाले प्रातहोंमें हुत्वा पक्षादिहोम कुर्यात् । एतावताऽपि कालेन यद्यापन्न निवर्तते तदा उक्तविधिना पुनः पक्षहोमान् कुर्यात् । तृतीये पक्षे तु आपदनुवृत्तावपि न पक्षहोमविधिः किंतु कृच्छ्रेणापि पृथगेव सायंप्रातहोंमान् विदध्यात् । ततोऽप्यापदनुवृत्तौ पुनरुक्तविधिना पक्षे पक्षे होमसमासं कुर्यात् नतु तृतीये पक्षे । एवं यदैवापन्निमित्तं तदादि औपवसथ्याहात्मात)म
Page #32
--------------------------------------------------------------------------
________________ 22 पारस्करगृह्यसूत्रम् । [द्वितीया पर्यन्तानां होमानां समासं कुर्यात् न पक्षान्तरगतानां समासं कुर्यात् । कठश्रुतिपक्षे तु न पक्षद्वयमेव पक्षहोमनियमः अपि तु आपदनुवृत्तौ यावदापन्निवृत्तिस्तावत्प्रतिपक्षमुक्तप्रकारेण निरन्तरं पक्षहोमान् समस्येदित्येकः प्रकारः, प्रकारान्तरं तु सायंकाले समिदाधानपर्युक्षणानन्तरमाहुतिपरिमाणं होमद्रव्यम् अग्नये स्वाहेति हुत्वा पुनस्तथैव सूर्याय स्वाहेति हुत्वा आहुतिद्वयपर्याप्तं होमद्रव्यमादाय प्रजापतये स्वाहेति सकृज्जुहुयात् इति सायंप्रातस्तनयोहोंमयोः समासं यावदापदमाचरेत् । यदा तु आपदो गुरुत्वं भवति तदा सायंहोमैरेव अनेन विधानेन प्रातोमानां समासं कुर्यात् । एवं पक्षहोमसमासे कृते यद्यन्तराले आपन्निवृत्तिस्तदा प्रत्यहं सायम्प्रातोमान् हुतानपि जुहुयान्नवेति कठा आमनन्ति । एते च होमसमासाः सायमुपक्रमाः प्रातरपवर्गा इत्युत्सर्गाः । आपद्विशेषे तु प्रातरुपक्रमाः सायमपवर्गाः पूर्वाहापराह्लादिकालानपेक्षा अपि बोद्धव्याः, यतः तत्रापत्कालपुरस्कारेणैव होमसमासोपक्रमो युज्यते । अपराह्ने पिण्डपितृयज्ञः । पिण्डपितृयज्ञपद्धतिर्लिख्यते । अमावास्यायामपराहे श्राद्धपाकाद्वैश्वदेवं पात्रनिर्गजनान्तं विधाय प्राचीनावीती नीवीं बद्धा दक्षिणाभिमुखोऽग्निसन्निधावुपविश्याद्य पिण्डपितृयज्ञेनाहं यक्ष्ये तत्राग्नि कव्यवाहनं, सोमं पितृमन्तम्, अमुकगोत्रान् यजमानपितृपितामहप्रपितामहान् अमुकामुकशर्मणः ब्रीहिमयैः पिण्डै. यक्ष्य इति प्रतिज्ञाय, आग्नेयादिदक्षिणान्तं दक्षिणाप्रैः कुशेरग्नि परिस्तीर्य पात्राणि सादयेत्पश्चादग्नेर्दक्षिणसंस्थानि । तत्र कृष्णाजिनं त्रुचमुलूखलं मुसलं शूर्पम् उदकं चरुस्थाली आऽयं मेक्षणं स्पयं उदकपात्रं सकृदाच्छिन्नदर्भान् तण्डुलादिद्रव्यं सूत्राणि चेति । पञ्चाशद्वर्षाधिकवयसि यजमाने सूत्रस्थाने यजमानवक्षःस्थलोमानि । सुचोऽभावे पक्षे कृष्णाजिनं चरुस्थाली उल्लूखलं शूर्प मुसलं उदकम् आज्यं मेक्षणमित्यादित्रयोदश । ततोऽग्निमपरेणापूर्णी सुचं ब्रीहीन गृहीत्वोत्तरतोऽग्नेः कृष्णाजिनमास्तीर्य तत्रोलूखलं निधाय ब्रीहीनुलूखले निक्षिप्य मुसलमादाय तिष्ठन् दशिणामुखस्त्रिःकृत्वोऽवहन्यात् यावद्वहुव्रीहयो वितुषा भवन्ति । ततः शूर्पण निष्कृय पुनरुलूखले निक्षिप्य सकृत्फलीकृत्य पुनः शूपें कृत्वा निष्पूय सोदकायां चरस्थाल्यां तण्डुलानोप्याग्नावधिश्रित्याप्रदक्षिणं मेक्षणेन चालयित्वेषच्छृतं चहें अपयेत् शृतमासादितेन घृतेनाभिघार्य दक्षिणत उदास्य पूर्वेणाग्निमुत्तरत आनीय स्थापयेत् ततः सव्यं जान्वाच्य मेक्षणेन चरुमादायाग्नये कव्यवाहनाय स्वाहेत्येकामाहुति हुत्वा इदमग्नये कव्यवाहनायेति त्यागं विधाय पुनमेंक्षणेन चरुमादाय सोमाय पितृमते स्वाहेति हुत्वा इद सोमाय पितृमत इति त्यागं विधाय मेक्षणमग्नौ प्रास्याग्नेर्दक्षिणतः पश्चाद्वा दक्षिणाभिमुख उपविश्य सव्यं जान्वाच्योपलिप्य स्फ्येनापहता असुरारक्षार्थसि वेदिपद इति दक्षिणायतां लेखामुल्लिख्योदकमुपस्पृश्य ये रूपाणीत्युल्मुकं रेखाग्रे निधाय पुनरुदकमुपस्पृश्योदपात्रमादाय पितृतीर्थेन लेखायाममुकगोत्रास्मत्पितरमुकशर्मन् अवनेनिक्ष्वेत्येवं पितामहप्रपितामहयोरवनेजनं दत्त्वोपमूलथं सकृदाच्छिन्नानि दक्षिणापाणि लेखायामास्तीर्य तत्रावनेजनक्रमणामुकगोत्रास्मत्पितरमुकशर्मन् एतत्तेऽनं स्वधानम इति पिण्डं दत्त्वा इदं पित्रे इति त्यागं विधायैवं पितामहप्रपितामहाभ्यां प्रत्येकं पिण्डं दत्त्वाऽत्रपितर इत्यर्द्धर्च जपित्वा पराडावृत्य वायुं धार्यात्तमना उड्मुख आसित्वा तेनैवावृत्यामी मदन्तेत्यर्द्धर्च जपित्वा पूर्ववदवनेज्य नीवीं विस्रस्य नमोव इति प्रतिमन्त्रमञ्जलिं करोति गृहान्न इत्याशिषं प्राथ्र्यैतद्व इति प्रतिपिण्डं सूत्राणि दत्त्वोर्जमिति पिण्डेष्वपो निषिच्य पिण्डानुत्थाप्य स्थाल्यामवधायावजिव्रति सकृदाच्छिन्नान्यग्नौ प्रास्योल्मुकं प्रक्षिप्योदकं स्पृष्ट्वाऽऽचम्य पिण्डान्वाहार्यकं श्राद्धमारभेदिति पिण्डपितृयज्ञः । क्षुत्तृट्क्रोधत्त्वरायुक्तो हीनमन्त्रो जुहोति यः । अप्रवृद्धे सधूमे वा सोऽन्धः स्यादन्यजन्मनि । स्वल्पे रुक्षे सस्फुलिङ्गे वामावर्ते भयानके । आर्द्रकाप्टैश्च सम्पूर्णे फूत्कारवति पावके ।
Page #33
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । 23 कण्डिका ] कृष्णार्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतीर्जुहुयाद्यस्तु तस्य नाशो भवेत् ध्रुवम् । इदं ब्रह्मपुराणे । इति हरिहरभाष्ये द्वितीया कण्डिका ॥ 2 ॥ ( गदाधरः) --~~ आवसथ्याधानं दारकाले । आवसथं गृहं तत्रस्थोऽग्निरावसथ्य इत्युच्यते तस्याधानं स्थापनमात्मसात्करणमात्मनिष्टफलसाधनकर्मानुष्ठान संपादक संस्कार विशिष्टत्वेन संपादनमिति यावत् तद्दारकाले भवति दारकालशब्देन पाणिग्रहणं स्त्रिया उच्यते चतुर्युत्तरकालन्दारकाल इति सम्प्रदायः । पित्रा प्रत्तामादाय निष्क्रामतीत्येप दारकाल इति भर्तृयज्ञभाष्ये । ' दायाद्यकाल एकेपाम् ' एकेषामाचार्याणां मते दायाद्यकाले अग्न्याधानं भवति । पैतृकद्रव्यस्य भ्रातृभिः सह रिक्थ - विभागकालो दायाद्यकालः तस्मिन्काले खेन द्रव्येण कर्मानुष्ठानसमर्थो भवति साधारणद्रव्यस्य परित्यागासामर्थ्यादनधिकार एव, अतो व्यवस्था भ्रातृमतो दायाद्यकाले अभ्रातृकस्य द्वारकाले । अविभक्तस्यापि विवाहकालेऽपि आधानाधिकार इति मदनपारिजाते । आश्वलायनादीनां वैवाहिकोऽग्निरेवोपासनाग्निर्दृष्टः । अत्र सांख्यायनगृह्ये तु अभिसमावर्त्यमानो यत्रान्त्यां समिधमभ्यादुध्यातमग्निमिन्धीत वैवाह्यं वा दायाद्यकाल एके प्रेते वा गृहपतौ स्वयं ज्यायान्वैशाख्याममावास्यायामन्यस्यां वा कामतो नक्षत्र एक इति । अत्र छन्दोगगृह्ये विशेषः । भूर्भुवः स्वरिति अभिमुखमग्निं प्रणयन्ति प्रेते वा गृहपतौ परमेष्टिकरणं, तथा तिथिनक्षत्रसमवाये दर्शे वा पौर्णमासे बाऽग्निसमाधानं . कुर्वीतेति। तत्र कारिकायां विशेषः । अपि वैवाहिको येन न गृहीतः प्रमादतः । पितर्युपरते तेन ग्रहीतव्यः प्रयत्नतः । कृतदारो न तिष्ठेच क्षणमप्यग्निना विना । तिष्टन् भवेद् द्विजो व्रात्यस्तथाच पतितो भवेत् । पितृपाकोपजीवी स्यात् भ्रातृपाकोपजीवकः । ज्ञानाध्ययननिष्ठो वा न दुष्येताग्निना विना । यथा संध्या यथा स्नानं वेदस्याध्ययनं यथा । तथैवोपासनं प्रोक्तन्न स्थितिस्तद्वियोगतः । योऽग्नि स्मार्तमनादृत्य कर्म स्नानजपादिकम् । होमान्समाचरेद्विप्रो न स पुण्येन युज्यते । यों दद्याकाञ्चनं मेरुं पृथिवी च ससागराम् । तत्सायंप्रातर्होमस्य तुल्यं भवति वा नवा । योऽगृहीत्वा विवाहाग्नि गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः । वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् । प्राणायामत्रयं कृत्वा घृतं प्राग्य विशुध्यति ॥ तथा । कायेऽपि चेद्येन नाधानं तु कृतं पुरा । स कृत्वाऽन्यतमं कृच्छ्रमग्निमव्याहरेत्ततः । एतदाधानं गृहपतौ मृते एकादशाहे द्वादशाहे वा कार्यं तदुक्तं रेणुकदीक्षितैः । एतद्गृहपतौ प्रेते कुर्यादेकादशेऽहनि । प्रागेवैकादशश्राद्धाद्वृद्धिश्राद्धविवर्जितम् । एवं ज्येष्ठः समादध्यात्कनीयांश्च विवर्जयेत् । एकादशेऽह्नि कुर्वन्ति द्वादशे वा विचक्षणाः । अधिकारेऽपि न कुर्वीत मले वास्तंगते गुरौ । तथाह लल: / आधानपुनराधाने न कुर्यात् सिहगे खौ । कालातिक्रमे तु प्रायश्चित्तमुक्तम् । यावन्त्यब्दान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि । कृतदारो गृहे ज्येष्टो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोऽपि वेति । कालप्रसङ्गान्मुहूर्त्तविचारोऽप्यत्र क्रियते । तत्र कारिकायाम् । माघादिपञ्चमासेषु श्रावणे चाश्विनेऽथ वा । कुर्यान्मृगोत्तमाङ्गे वा आधानं शुक्लपक्षतः । मृगोत्तमाङ्गो मार्गशीर्षः । हस्तद्वये विशाखासु कृत्तिकादित्रये तथा । पुनर्वसुद्वये तद्वदेवतीपूत्तरासु च । भौमार्कवर्जिते वारे नाघिमासे क्षये तथा । चन्द्रेऽनुकूले पूर्वांहे रिक्ताविष्टिविवर्जिते । चतुर्थीनवमीचतुर्दश्यो रिक्ताः । सवैधृतिश्च व्यतीपातनामा सर्वोप्यनिष्टः परिवस्य चार्द्धम् । विष्कम्भे टिकास्तिस्रो नव व्याघातवजयोः । गण्डातिगण्डयोः पट् च शूले पञ्च न शोभनाः । महेश्वरः । चूडाकर्मनृपाभिपेकनिलयाग्न्याधानपाणिग्रहान् देवस्थापनमौञ्जिवन्धनविधीन् कुर्यान्न याम्यायने । देवेज्यास्फुजितोस्तथाऽस्तमितयोर्चाल्ये च वार्द्धे तयोः केतावभ्युदिते तथा ग्रहणतो यावत्तिथिश्चाष्टमी । देवेज्यो गुरुः । आस्फुजिच्छुक्रः । केतुनिर्घात भूकम्पविद्युत्स्तनितदर्शने । आधानं नहि कर्तव्यं सुधिया शुभ I
Page #34
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [द्वितीया मिच्छता / पश्चिमायां दिशि सितो वालः स्याद्दश वासरान् / वृद्धः पञ्च दिनान्यैन्द्रयां त्रिदिनं पक्षमेव च / शिशुवृद्धौ जीवसितावुभयत्राप्युदीरिती / अन्यैः पञ्चदशाहानि दशान्यैः सप्त चापरैः / उपरागनिवृत्तौ च यावत्स्यादिनसप्तकम् / अग्न्याधेयं विवाहादि मलं न समाचरेत् / रत्नमालायाम् / राशौ विलग्नेऽम्युचरे घटे वा तदंशके वाप्यथवा shgaa। / आधानकालो द्विजपुङ्गवानां जातोऽपि निर्वाणमुपैति वहिः / विलग्नं लग्नपर्यायः / अम्बुचरे कर्के मीने मकरोत्तरार्द्ध च / मेपककटतुलामकराश्च चरलग्नानि / घटे कुम्भ्ल्ग्ने। तदंशके चरांगे कुम्भांगे च / शगाके चन्द्रे चरराशिस्थिते कुम्भगशिस्थिते तदंशस्थिते चेत्यर्थः / त्रिकोणकेन्द्रोपचयेपु सूर्ये बृहस्पती शीतकरे कुजे च / शेपाहेपूपचयस्थितेषु धूमध्वजोत्पादनमामनन्ति / त्रिकोणं नवपञ्चकम् , लग्नसप्तमदामचतुर्थं च केन्द्रम् / तृतीयपष्ठदशमैकादामुपचयः / कुजो मङ्गलः / चन्द्रे पत्नी मृत्युगे मृत्युमेति क्षिप्रं वह्नयाधायकः क्ष्मासुते च / भानोः मूनौ देवपूज्ये रवौ वा रोगैर्जुष्टो दुःखितः स्याहिजेन्द्रः / नो कुर्याद्भुतभुक्परिग्रहमिनक्ष्मापुत्रजीवेन्दुमिनींचस्थैर्विजितैरिपोर्भवनगैरस्तङ्गतैर्वा द्विजः / चापस्थे तनुगे गुगै क्रियगते सप्ताम्बरस्थे कुजे शीतांशौ त्रिपडायगे दिनकर वा स्यात्तदा दीक्षितः / पापग्रहेषु धनगेपु धनेन हीनः सौम्यग्रहेपु धनवान् उडुपेऽन्नदः स्यात् / लग्नस्थिते च सवुधार्कजभार्गवन्दाबुत्पादिनाऽग्निरचिरात्खलु नाशमेति / चापस्थं धनूगशिस्थिते / तनुगे लग्नस्थ क्रियगते मेपराशिस्थिते / अम्बरस्थे दशमस्थे / आयगे एकादशस्थे / कन्यायां मिथुने च मङ्गलः शत्रुगृहस्थः / कन्यामिथुनतुलावृपेषु वृहस्पतिः शत्रगृहस्थः रविमङ्गलगनेश्वराः पापग्रहाः क्षीणचन्द्रश्च / धनगेपु द्वितीयस्थेषु / अथाधिकारी निरूप्यते / ब्राह्मणाः क्षत्रिया वैश्याः शुद्रं हित्वाऽनुलोमजाः / अधिकुर्वन्ति गाह्येषु सह भर्ना स्त्रियस्तस्था / मासोद्धै स्त्रीप्रसूर्या स्यात्पुत्रसूर्दिनविशतेः रजस्युपगते स्नानं दिनादूर्ध्व रजस्वला / नाधिकारोऽस्ति सर्वेपा सूतके मृतकेऽपि च / तथैव पत्तिताना च तथा दोपयुजामपि / अग्न्याधानेऽधिकारोऽस्ति रथकारस्य चोत्तरे / माहिष्येण करण्यां तु रथकारः प्रजायते / वैश्यायां क्षत्रियाजातो माहिष्यो मुनिभिः स्मृतः / जाता वैश्येन शूद्रायां करणीत्यभिधीयते / वेदाध्ययनसंपन्ना. प्रयोगेन श्रुतेन च / अधिकुर्वन्ति सर्वत्र यद्वाऽर्थश्रवणं विना |य्द्वाअध्य्य्न्वेदार्थ्विज्ञ्यान्र्हितोऽपि सन् |नाधिकारी क्रियाशून्यो भर्तृयज्ञादिशासनात् / द्रविडस्त्वन्यथा प्राह सर्वशून्येऽप्यधिक्रियाम् / श्रद्धावाश्चेद्भवेत्कर्ता नेदृक् सर्वानुसंमतम् / भार्याः सन्तीह यावत्यस्ताभिः सर्वाभिरन्वितः / यद्वा सवर्णया ज्येष्टभार्ययैव समन्वितः व्यभिचारवती पापा रोगिणी द्वेपिणीच या|आधाने सा परित्याज्या नवा त्याज्या मतान्तरात् / तुल्याधिकार उभयोर्यज्ञपार्श्वे निरूपणात् / अतस्त्वन्यतराभावे नाधिकारोऽस्ति कुत्रचित् / अथानधिकारिणः / आवसथ्यं विवाहं च प्रयोगे प्रथमे स्थितः / न कुर्याजनके ज्येष्ठे सोदरे चाप्रकुर्वति / क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे / नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौर्से। पड्ग्वन्धमूकबधिरपतितोन्माददूषणे / संन्यस्ते छिन्नकर्णादौ यद्वा प्न्न्द्दादिदूस्स्न्ने। जनके सोदरे ज्येष्ठे कुर्यादेवेतरः क्रियाम् / ज्येष्ठे श्रद्धाविहीने च सत्याधेयं त्दाज्ञ्य्या। पितृसत्त्वेऽप्यनुज्ञातो नादधीत कदाचन / जीवत्पितरि चादध्यादाहिताग्निः स वै यदि / तथैव भ्रातरि ज्येष्ठे यजेञ्चैव विवाहयेत् / अनाहिताग्नौ पितरि योऽग्न्याधानं करोति हि / अरण्योरग्निमारोप्य तमाधाप्यादधीत सः / उद्धाहं चाग्निसंयोगं कुरुते योऽपजे स्थिते / परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्व्ज्ः। परिवित्तिः परीवेत्ता नरकं गच्छतो ध्रुवम् / अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ / पितृव्यक्षत्रियोत्पन्नः परनारीसुतोऽपि वा / दत्तकादयः परनारीसुताः / विवाहे चाग्निसंयोगे न दोषः परिदेवने / देशान्तरस्थक्लीवैकवृषणानसहोदरान् / वेश्यानिठांश्च पतितान् shuudrtulyaatiroginnH|ज्द्द्मूकान्ध्व्धिर्कुज्वाम्न्ख्न्य्ज्कान् / ativRddhAnamAyA~zca कृषिसक्तान्नृपस्य च / धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा / कुटिलोन्मादरोगांश्च परिविन्दन्न दुष्य
Page #35
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । 25 कण्डिका ] ति । गीतवादिननिरतान्नर्तकान्पारदारिकान् । वशिकान् गारुडांश्चैव परिविन्दन्न दुष्यति । योगशास्त्राभियुक्ते च द्विजे प्रब्रजिते तथा । नास्तिके चाग्निसंयोगे न दोषः परिवेदने । पिता पितामहो यस्य अग्रजो वाऽप्यनग्निमान् । इज्यातपोऽग्निसंयोगे न दोषः परिवेदने । परिवेद्नवाक्ये येयन्ते दोषसंयुताः । तेषामप्यधिकारोऽस्ति प्रायश्चित्तादनन्तरम् । पिता पितामहो वापि नास्तिको वाप्यनाश्रमी । यस्य दोषोऽस्ति नैवेह तस्याधाने कदाचन । अग्रजे सति निर्दुष्टे यवीयानग्निमान् भवेत् । प्रतिपर्व भवेत्तस्य ब्रह्महत्या न संशयः । नाग्नयः परिविन्दन्ति न वेदा न तपांसि च । न च श्राद्धं कनिष्ठस्य विरूपा या च कन्यका । ज्येष्ठो भ्राता यदा तिष्टेदाधानं नैव चाश्रयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा । ज्येष्टभ्रात्रा त्वनुज्ञातः कुर्यादग्निपरिग्रहम् । अनुज्ञातोऽपि सन्पित्रा नाध्यान्मनुरवीत् । धनवार्धुषिकं राजसेवकं कर्षकं तथा । प्रोपितं च प्रतीक्षेत वर्षत्रयमपि त्वरन् । प्रोषितश्चेत्रिवर्ष स्यात् त्र्यब्दादूर्ध्वं समाचरेत् । आगते तु पुनस्तस्मिन्पादकृच्छ्रद्वयं चरेत् । देशान्तरस्थो न ज्येष्ठो ज्ञायेता हितवानिति । कनीयानधिकारी चेदादधीताविचारयन् । द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोगतः । न्याय्यः प्रतीक्षितो भ्राता श्रूयमाणः पुनः पुनः । प्रोषितस्तु यदा ज्येष्ठो ज्ञायेताना - हितानलः । पवत्सरान् प्रतीक्षेत आदधीतानुजस्तथा । पितरि प्रेतभार्ये वा देशान्तरगतेऽपि सन् । अधिकारविघातो हि न पुत्रस्योपजायते । सोदराणां च सर्वेषां परिवेत्ता कथं भवेत् । दारैस्तु परिविद्यन्तेनाग्निहोत्रेण नेज्यया ' इति । अग्न्याहरणार्थ योनिमाह वैश्यस्य इति श्रुतेः पशुभिः समृद्धस्य वैश्यस्य गृहादग्निं हुतोच्छिष्टमसंस्कृतं वा आनीयाधानं कुर्यात् । एके अरणिप्रदानम् अरण्युपादानकमिच्छन्ति । अयमर्थः - प्रशब्दोऽत्र उपशब्दार्थे, अरणी प्रदानमुपादानकारणमुत्पत्तिस्थानं यस्याग्नेः सोऽरणिप्रदानस्तमग्निमादधीतेति मन्यन्ते अतो विकल्पः । अत्र सांख्यायनगृह्ये बहुपशुविद्रकुलाम्बरीषत्रहुयाजिनामन्यतमं तस्मादग्निमिन्धीतेति । छन्दोगगृह्ये वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहृत्याभ्यादध्यादपि वा बहुयाजिन एवाऽऽगाराद्राह्मणस्य वा राजन्यस्य वा वैश्यस्य वाऽपि वा अन्यं मथित्वाऽभ्यादध्यात्युण्यस्त्वेवानर्धुको भवतीति यथा कामयेत तथा कुर्यात्स एवास्य गृह्योऽग्निर्भवति इति । तथा गृह्यान्तरं छन्दोगभाष्ये । ब्राह्मणकुलातु ब्रह्मवर्चसकामोऽग्निमाहृत्यादधीत राजन्यादोजोवीर्यकामो वैश्यात्पशुकामोऽम्बरीपात् धनधान्यकाम आरणेयमुरुपुण्यकोशकाम इति । पुनराधाने अग्न्यनुगमने च आचाने या योनिरङ्गीकृता सैव भवति । तथा च छन्दोगभाष्ये शाखान्तरगृह्यम्, पूर्वैवानुगतेऽग्नौ योनिः पुनराधेये चेति । वैश्यगृहाग्न्यभावे शाखान्तरोक्ताया योनेरग्न्याहरणमिति हरिहरः । अस्मत्सूत्रोपरि तु वैश्यगृहादग्न्याहरणं वाऽरण्योरिति युक्तं न तु वैश्याभावे गृह्यान्तरोक्ताया योनेराहरणं, गृह्यान्तरयोन्यपेक्षया वरं विकल्पेन स्वगृह्योक्ता योनिर्ग्राह्येति नमो हरिहरमिश्रेभ्यः । यस्मिन्पक्षे वैश्यगृहादग्न्याहरणं तस्मिन्पक्षे यावज्जीवं वैश्यसन्निधौ निवासः, शान्तेऽग्नौ वैश्यकुलादाहृत्य सर्व 1 पुण्यस्त्वेवानर्जुको भवतीति । पुण्यः पुण्यकृत, केवलपुण्यकोशवृद्धिदेवायमारणेयोऽग्निरिति । अनद्धुकः । ऋद्धिर्बुद्धिः । ब्रह्मवर्चसादीना वृद्धिं न करोतीत्यनर्द्धकः । तुशब्दो विशेषणार्थः । वैश्यकुलादियोन्याहृतादग्नेरारणेयो विशिष्ट इति । यतश्चात्र स्वाधीनत्वात् योनेरनुगतोऽप्यग्निः क्षिप्रमेव पुनर्निर्मथ्योत्पाद्यते । अन्यत्र पराधीनत्वात् । बहुया जिवैश्याम्बरीपयोश्च दुर्लभत्वात्प्रायश्चित्तप्रसङ्गः पुनराधानप्रसगो वा स्यात् । अनर्द्धकत्वाद्विशिष्टविरोध इति चेन्न । उरुपुण्यकोशवृद्धिकारित्वादनर्द्धकस्यापि अविरोध एव । तथाचोत्तम् । नहि पुण्यकृतः किञ्चित्रिषु लोकेषु दुर्लभम् । दुष्प्राप्यमपि येनात ब्राह्मण्यं गाधिसुनुनेति । तस्मादारणेय एव विशिष्टोऽग्निरिति । पुण्यमेवादधीताग्निः स हि सर्वैः प्रशस्यते । अनर्द्धकत्व यत्तस्य काम्यैत्तनीयते गममिति वचनात् । sU0 / यथा कामयेत तथा कुर्यात् । य एतेऽन्त्य * समिदाघानादयः पडाधानकल्पाः सप्त वोक्ता याचेमा वैश्यकुलाद्याः पञ्चानियोनयः तत्र गुणदोषान्विविच्य यथा कामयेत तथा कुर्यादिति । 4
Page #36
--------------------------------------------------------------------------
________________ 26 पारस्करगृह्यसूत्रम् । ' [द्वितीया प्रायश्चित्तं कृत्वा तेनैव विधिना यावजीवं वर्तयेदिति गर्गपद्धतौ । 'चातुष्प्राश्यपचनवत्सर्वमिति । / चातुष्प्राश्यपचनं यस्मिन् कर्मणि विद्यते तदिहापि सर्व भवति, कुतः पञ्चमहायज्ञा इति श्रुतेः, पञ्चमहायज्ञानां श्रुतौ पाठस्तत्साधनभूतोऽयमग्निरतस्तद्वदिहापि सर्व भवतीति पूर्वः पक्षः । सिद्धान्तस्तु उत्सूत्रः । चातुष्पाश्यपचनवंतीति कर्तव्यता न भवतीति । यत्कारणम् , उपदेशातिदेशयोरन्यतरेण धर्माणां प्रवृत्तिः नात्रोपदेशो न चातिदेशः तस्मान्नैव चातुष्पाश्यपचनवतीतिकर्तव्यता प्रवर्तते । ननु तर्हि किमर्थमिदमुक्तम् , आधानसामान्याद्वा श्रोतानां पञ्चमहायज्ञानांसाधनभूतत्वाद्वा श्रौताऽऽधानधर्माः स्युरिति बुद्धिः स्यात्तां निराक्र्तुमिद्मुक्त्मित्य्दोस्स्ः। गृह्यान्तरे चानयैव भ्रान्त्या श्रौताधानेतिकर्तव्यता उक्ताऽस्ति तां निवारयितुमिह सूत्रकृता पूर्वपक्षः कृतः । अरणिलक्षणं चोक्तम् यज्ञपार्श्वसंग्रहकारिकायाम् । अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राड्मुखी शाखा उदीची चोर्ध्वगाऽपि वा ॥ 1 ॥ अरणिस्तन्मयी ज्ञेया तन्मय्येवोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रश्यस्यते ॥ 2 ॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्बितः ॥ 3 ॥ चतुर्विंशाङ्गुला दीर्घा विस्तारेण षडङ्गुला । चतुरङ्गुलमुत्सेधा अरणिर्याज्ञिकैः स्मृता ॥ 4 ॥ मूलादृष्टाङ्गुलं त्यक्त्वा अयाच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मथ्यो हुताशनः । / 5 ॥ मूर्धाक्षिकर्णवक्राणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि ब्यङ्गुष्ठं वक्ष उच्यते ॥ 6 ॥ अङ्गुष्ठमात्रं हृदयमङ्गुष्ठमुदरं तथा । एकाङ्गुष्ठा कटिज्ञेया द्वौ बस्तिद्वौ च गुह्यके ॥ 7 ॥ अरू जङ्ग्रे च पादौ च चतुरुयेकैर्यथाक्रमम् । अरण्यवयवा ह्येते याज्ञिकैः परिकीर्तिताः ॥ 8 ॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिः स उच्यते । तस्यां यो जायते वह्निः स कल्याणकदुच्यते ॥ 9 ॥ प्रथमे मन्थने ह्येष नियमो नेतरेपु च । अष्टाङ्गुलः प्रमन्थः स्याञ्चानं स्याद् द्वादशाङ्गुलम् ॥ 10 ॥ ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् । गोबालैः शणसमिस्त्रिवृद्धत्तम शुकम् ॥ 11 ॥ व्यामप्रमाणं नेत्रं स्यात्तेन मथ्यो हुताशनः । चात्रबुने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ॥ 12 ॥ बहुदिने मन्थनेन प्रमन्थनाशे तत्रैवोक्तम्--उत्तराया अभावाद्धि ग्राह्यो मन्थोऽधरारणेः । / 13 ॥ व्याख्यातं कैश्चिदेवं तन्निर्मूलत्वादुपेक्ष्यते । मानप्रकारो यज्ञपाचे-शिरश्चक्षुः कर्णमास्यं prathameM'ze प्रकीर्तितम् ॥ 14 ॥ द्वितीये कन्धरा वक्षो तृतीये ह्युदरं स्मृतम् । चतुर्थे चैव योनिः स्यादूरुद्वन्द्वं च पञ्चमे ॥ 15 ॥ षष्ठे जङ्ग्रे तथा पादौ पूर्णा चारणिरक्तः । यदि मन्थेच्छिरस्यग्निं शिरोरोगैः प्रमीयते ॥ 16 ॥ यजमानस्तथा कण्ठे मंसे चैव विशेषतः । मन्थेद्यो यजमानस्तु पक्षहीनो भवेद्भुवम् ॥ 17 ॥ यो मन्थत्युदरे कर्ता क्षुधया म्रियते तु सः । देवयोन्यां तु यो मन्थेद् देवसिद्धिः प्रजायते ॥ 18 ॥ मन्थेदूरुद्वये यस्तु राक्षस कर्म तस्य तत् । जङ्घायां यातुधानेभ्यः पादयोः स्यात्पिशाचके । / 19 ॥ प्रथमे मन्थने ज्ञेयं द्वितीयादौ न शोधयेत् । अष्टाऽङ्गुलः प्रमन्थः स्याही! द्वयङ्गुलविस्तृतः ॥ 20 ॥ उत्सेधो द्वयङ्गुलस्तस्य त्वैशानपूर्व उर्ध्वगः । एवमष्टादश प्रोक्ताः प्रमन्था झुत्तरारणेः ॥ 21 ॥ पादौ तस्याः स्मृतं मूलमनस्तु शिर उच्यते । अध्वर्युः प्राड्मुखो मन्थेत्प्रत्यग्दिकचरणा हि सा ॥ 22 ॥ ओविली यजमानेन धृत्वा गाढं च मन्थयेत् । मशीयात्प्रथमं पत्नी यद्वा कश्चिद् दृढो द्विजः ॥ 23 ॥ मूलादष्टाङ्गुलं त्यक्त्वा अप्राञ्च द्वादशाङ्गुलम् । अन्तरा देवयोनिः स्यात्तत्र मथ्यो हुताशनः ॥ 24 / / मूलादगुलमुत्सृज्य अग्रात्सा डलं तथा । योनिमध्ये पुनर्मानं कृत्वा मथ्यो हुताशनः ॥ 25 ॥ नान्यवृक्षण मनीयान्न कुर्याद्योनिसंकरम् । क्लेदिता स्फाटिता चैव सुपिरा प्रन्थिमस्तका ॥ 26 ॥ चतुविधारणिस्त्याच्या श्रेयस्कामैर्द्विजातिभिः । क्वेदिता हरते पुत्रान् स्फाटिता शोकमावहेत् ॥ 27 ॥ प्रन्थिमूर्द्धा हरेत्पत्नी सुपिरा पतिमारिणी । / इति औतस्माताधानेऽरणिलक्षणम् । इतरेषु च संस्कारेष्वरणिर्दादशाङ्गुला । मूलात्रिभागजननिस्तदर्धेनोत्तरारणिः । वक्ष्ये जातारणे: पक्षं कुमाराग्ने
Page #37
--------------------------------------------------------------------------
________________ 27 कण्डिका] प्र्थ्म्कान्न्द्द्म्। प्रसिद्धये / निर्माय यन्त्रविहितं पिता संस्थाप्य यत्नतः / जाते कुमारे मनीयादग्नि यथाविधि स्वयम् / आयुष्यहोमान् जुहुयातस्मिन्नग्नौ समाहितः / तत्रान्नप्राशनं चौलं मौजीवन्धनमेव च / व्रतादेशश्च कर्तव्यस्तस्मिन्गोदानिकाः क्रियाः / कुर्याद्वैवाहिको होमो वह्नौ तस्मिन्समाहितः / शालाग्निकर्म तत्रैव कुर्यात्पक्तिं च नैत्यकीम् / नित्यहोमं पञ्चयज्ञान् कुर्यात्तस्मिन्ननाहितः / स्मार्तसंस्थादिकं यच्च तत्सर्व तत्र गद्यते इति / जातारणिपक्षस्तु युगान्तरे भवति न कलौ / प्रजाथै तु द्विजाग्र्याणां प्रजारणिपरिग्रहः / इति कलिवर्यत्वात् / दानवाचनान्वारम्भणवरवरणवतप्रमाणेपु यजमानं प्रतीयादिति परिभाषितत्वात् यजमानामुलादिमानं ग्राह्यम् / अङ्गुष्ठाङ्गुलमानं तु यत्र यत्रोपदिश्यते / तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदेति छन्दोगपरिशिष्टम् / बृहत्पाणि मध्यपर्वाणि तन्मूलग्रन्थयो यत्राङ्गुष्ठनोदना तत्राङ्गुष्ठस्याङ्गुलिनोदनायामङ्गुलीनाम् / छन्दोगानां स्वपरिशिष्टोक्तत्वादनुष्टैररणिमानम् / वाजिनां तु यज्ञपादिङ्गुलैरिति / सूत्रोक्तपक्षस्तु यजमानेनोवाहुप्रपदोच्छ्रितेन समस्थितेन वेति / पञ्चारलिर्दशवितस्तिर्विछंशतिशताङ्गुलः पुरुष इति सूत्रान्तु पुरुपस्य paJcamoM'zo'ranistaccaturviMzoGgulamiti रामवाजपेयिभिराधानप्रकरणे उक्तम् / अथात्र पात्रलक्षणमुच्यते / तत्र यज्ञपार्श्वसंग्रहकारिकायाम् / खादिरः स्फ्याकृतिर्वञोऽरनिमात्रः प्रशस्यते / आसनं ब्रह्मणः कार्य वारणं वा विकङ्कतम् / हस्तमात्रं चतुःस्रक्ति मूलदण्डसमन्वितम् / द्विषडङ्गुलसंख्याको मूलदण्डो विककृतः / प्रस्थमात्रोदकयाही प्रणीताचमसो भवेत् / वैकङ्कतं पाणिमात्रं प्रोक्षणीपात्रमुच्यते / हंसमुखप्रसेकं च वग्बिलं चतुरङ्गुलम् / आज्यस्थाली तु कर्तव्या तैजसद्रव्यसंभवा / माहेयी वापि कर्तव्या नित्यं सर्वाग्निकर्मसु / आज्यस्थाल्याः प्रमाणं तद्यथाकामं तु कारयेत् / मृन्मय्यौदुम्वरी वापि चरुस्थाली प्रशस्यते / तिर्यगूर्व समिन्मानहढा नातिबृहन्मुखी / कुलालचक्रघटितमासुरं मृन्मयं स्मृतम् / तदेव हस्तघटितं स्थाल्यादि खलु दैविकम् / यज्ञवास्तुनि मुष्टौ च स्तम्बे दर्भवटौ तथा / दर्भसंख्या न विहिता विष्टरास्तरणेषु च / अङ्गुष्ठपर्ववृत्तश्चारनिमात्रः सुवो भवेत् / पुष्करार्द्ध भवेत्खातं पिण्डका? सुचस्तथा / पिण्डका? मुष्ट्यर्द्धमित्यर्थः / यावताऽनेन भोक्तुस्तु तृप्तिः पूर्णैव जायते / तं वरार्थमतः कुर्यात्पूर्णपात्रमिति स्थितिः / यवैर्वा ब्रीहिभिः पूर्णं भवेत्तत्पूर्णपात्रकम् / वरोऽभिलषितं द्रव्यं सारभूतं तदुच्यते / अष्टमुष्टि भवेत् किंचित् किंचिदष्टौ च पुष्कलम् / पुष्कलानि च चत्वारि पूर्णपानं विधीयते / इत्याधानपात्राणि / अन्यान्यप्यत्रैव लिख्यन्ते / शूर्प वरलिमात्रं स्यादैपिक वैणवं तु वा / लम्वं त्वरलिमात्रं स्यादुपला च षत्तथा / विस्तारो दृषदः प्रोक्तो द्वादशाङ्गुलसंख्यया / पालाशं जानुमात्रं स्यात्पृथुबुनमुलूखलम् / अर्द्धखातं वृहद्वकं मध्ये रास्नासमन्वितम् / खादिरं मुसलं प्रोक्तमरत्नित्रयसंमितम् / प्रादेशमात्रं विज्ञेयं मेक्षणं तु विकङ्कतम् / वृत्तमङ्गुष्ठपर्वाग्रमवदानक्रियाक्षमम् / ईदृश्येव भवेही विशेषस्तामहं ब्रुवे / वारण्यरनिमात्रा स्यात्तुयोशाधिकपुष्करा / हस्ताकारा च पृथ्वग्रा अग्रे सफणाकृतिः / आकर्षफलकं हस्तमात्रं स्याद्धनुराकृतिः / अग्रे सर्पफणाकारं खादिरं वा विकङ्कतम् / कङ्कतानि त्रिदन्तीनि वारणानि भवन्ति हि / वारण्यरनिमात्रा स्यादद्भिः शासं दशाङ्गुलम् / द्वात्रिंशदगुला शम्या वारणीत्यभिधीयते / अपर्णान्परिधीन कुर्याद्वाहुमात्रानपुष्करान् / श्रीपण्यौं हस्तमात्रे च अपण्यौ शूलमेव च / तच्छूलं यस्य कस्यापि यज्ञियस्य तरोर्भवेत् / लौही वा मृन्मयी वा स्यात्पशूखा च यथार्थतः / लौही ताम्रमयी वापि कुर्याच्चैव यथार्थतः / पात्राणि वारणान्यत्र यानि प्रोक्तान्यसम्भवे / वैकङ्कतानि कार्याणि सूत्रान्तरमतादपि / अभावे मु. ख्यवृक्षस्य यजियस्य तरोरिह / यत्किंचित्पात्रजातन्तदिति भास्करसंमतिः / अश्वत्थस्यारणी ग्राह्या नान्यस्मादेव वृक्षतः / एवं सर्वेषु शास्त्रेषु दृष्टा सूत्रान्तरेष्वपि / 'अग्न्याधेयदे..........."भवतन्न इत्यष्टौ' औतस्याग्न्याधेयस्य देवताः अग्निः पवमानोऽग्निः पात्रकोऽग्निः शुचिरदितिश्चेति /
Page #38
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [द्वितीया आभ्यः स्थालीपाकमोदनमुक्तप्रकारेण अपयित्वा आज्यभागौ हुत्वा त्वन्नो अग्न इत्याद्यष्टभिराज्येनाहुतयो होतव्याः । अत्र चरुवीहीणां भवति । कामादीजानोऽन्यत्रापि त्रीहियवयोरेवान्यतर स्थालीपाकळं अपयेत् । न पूर्वचोदितत्वात्संदेहोऽसंभवाद्विनिवृत्तिरिति सीतायन्ने वक्ष्यमाणन्यायात् । अयमर्थ. सूत्रस्य-कामादिच्छया अन्यत्र पक्षादिपु यागं कुर्वन् ब्रीहियवयोरन्यतरं चहें अपयेत् नैवात्र संदेहः कुतः ब्रीहीन्यवान्वा हविपीति पूर्व चोदितत्वाटुक्तत्वात् । यावस्य चरोरसम्भवात् विनिवृत्तिः पूर्वचोदितस्य व्रीहीन्यवान्वेत्यस्य । अनवस्रावितान्तरोप्मपक्के ईपदसिद्धे तण्डुलपाके crushbdprsiddhH| आग्रयणेष्टौ ब्रीहीणा यवानां चेति सूत्रणाच । श्रीहीन्यवान्वा हविपीति परिभाषणादग्रपाकस्येत्येतावत्युक्तेऽपि व्रीहीणा यवानामप्रपाकस्येति सिध्यति, किमर्थ ब्रीहीणां यवानामितिग्रहणम् ? उच्यतेवैश्वदेवश्चरुविहितः सोऽपि यावो यथा स्यादिति यवानामित्युक्तं व्रीहिग्रहणं तु यवानामेवेति नियमो माभूदिति । अतः सर्वत्र व्रीहीणामेव चरु. कार्य इति गम्यते अपयित्वेति ग्रहणं सिद्धचरोरुपादाननिवृत्त्यर्थम् । आधारावाज्यभागावित्यनेन प्राप्तत्वात्पुनराज्यभागग्रहणं अष्टाज्याहुतीनामवसरविधानार्थम् , अष्टावितिग्रहणं मत्रप्रतीकसंशयनिराकरणार्थम् । यद्यष्टसङ्ख्याग्रहणं न क्रियते तर्हि त्वन्नो अग्नेनयेति द्वितीया शक्येत तथा सत्वन्नो अग्नेसहस्राक्षेति । वन्नो अग्न इति प्रथमा सत्वन्नो अग्न इति द्वितीया इममेवरुणेति तृतीया तत्वायामि इति ca0 येते शतमिति paM0 अयाश्चाग्न इति pa0 उदुत्तममिति sa0 भवतन्न इत्यष्ट0 / 'पुरस्ता ...." जुहोति । अग्याघेयदेवताभ्य इत्यवाच्यम् । अग्न्याधेयदेवताभ्यो हुत्वेति वक्ष्यमाणत्वात् । वाच्यं वा अग्न्याधेये हि विकल्पेन द्वयोरपि देवतात्वमस्ति तयोर्देवतात्वं मा भूत् । किंतु वहुत्वविशिष्टानामत्र देवतात्वं यथा स्यादित्यदोपः । स्थालीपाकस्येत्यवयवपष्ठी । पुरस्तात्स्थालीपाकस्य स्थालीपाकात्पूर्वमष्टर्चहोमः । अग्न्याधेयदेवताभ्यो हुत्वा एवमुपरिष्टादृष्टर्चहोमः । ' स्विष्टकृते चायास्यग्नेर्वपटू कृतं यत्कर्मणात्यरीरिचं देवागातु विदैति । उपरितनान्ते अष्टर्चहोमान्तस्थालीपाकस्याग्नये स्विष्टकृते स्वाहेति आहुतिं जुहोति । चशब्दादाज्येन अयास्यग्न इति मन्त्रेणाहुतिं जुहुयात् । स्विष्टकृद्धोमस्य प्राप्तत्वात् पुनर्ग्रहणमयास्यग्न इति होमस्यावसरविधानार्थम् । / मन्त्रस्यायमर्थः । हे देवागातुविदो यज्ञवेत्तारो देवाः अग्नेः संवन्धि यद्वपकृतं हुतं यत् येन कर्मणा यजनविधिना कृत्वा अहमत्यरीरिचमधिकं कृतवानस्मीति तेन कर्मणा प्रसन्नानां भवतां प्रसादात्तदयासि अनश्वरमव्याहतमस्तु । ' वहिर्तुत्वा प्राभाति ' परिस्तरणवहिर्हस्तेनैव हुत्वा पात्रान्तरस्थापितहोमशेपद्रव्यं भक्षयति । प्राशनस्य प्राप्तत्वात् । वहिहोमोत्तरकालविधानार्थ ग्रहणम् । शेषरक्षणं भक्षणं च श्रौतसूत्रे उक्तमस्ति । पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति । अस्यार्थः पाकशब्देन च स्मार्तहोमा उच्यन्ते । तत्र होमाथै यवत्तं गृहीतं तस्य असर्वहोमः कर्तव्यः सुवादिमियगृहीतं तद्भुत्वा किश्चित्परिशेष्य पात्रान्तरे स्थापनमित्यर्थः । सर्वहोमान्हुत्रा पात्रान्तरस्थापितसर्वशेषाणां प्राशनम् । वर्हिओंमश्चात्रैव वचनान्नान्यकर्मसु । वर्हिहोंमे प्रजापतिर्देवता अनिरुक्तत्वात् । तथा च लिहुम् अनिरुक्तो वै प्रजापतिरिति । आज्यं द्रव्यमनादेशे जुहोतिपु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टे कात्यायनोक्तेश्च । ततो ब्राह्मणभोजनम् । तत इति सूत्रादेवं ज्ञायते मध्ये मार्जनं पवित्रप्रतिपत्तिः प्रणीताविमोको दक्षिणादानं च कृत्वा ब्राह्मणभोजनम् । एकद्विवहुपु समासस्य तुल्यत्वादेकस्मिन्नपि चरितार्थत्वादेकस्यैव भोजनमिति । यत्र बहूनां भोजनं तत्र स्वयमेवोपदिशति यथा संस्थिते कर्मणि ब्राह्मणान्भोजयेदिति तथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । अत्र स्मृत्यन्तरोक्तत्रयोविंशतिब्राह्मणभोजनमिति हरिहरपद्धतौ । चतुर्विशनोजनमिति रेणुकदीक्षिताः । यज्ञपार्श्वे विशेषः । गर्भाधानादिसंस्कारे ब्राह्मणान्भोजयेहश । शतं विवाहसंस्कारे पञ्चाशन्मेखलाविधौ । आवसथ्ये त्रयस्त्रिंशच्छौ
Page #39
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 29 ताधाने शतात्परम् । अष्टकं भोजयेद्भक्त्या तत्तत्संस्कारसिद्धये । सहनं भोजयेत्सोमे ब्राह्मणानां शनं पशौ । चातुर्मास्ये तु चत्वारि शतानि पञ्च सुराग्रहे । अयुतं वाजपेये च ह्यश्वमेधे चतुर्गुणम् । आप्रयणे प्रायश्चित्ते ब्राह्मणान् दशपञ्चचेति । अत्रैवं व्यवस्था । यत्र ततो ब्राह्मणभोजनमिति सूत्रमस्ति तत्रैकं पूर्व भोजयित्वा यज्ञपाश्र्वोक्तं ब्राह्मणभोजनम् । यत्र विवाहादौ सूत्रं नास्ति तत्र कर्मान्ते परिशिष्टोक्तमेव भोजनम् ॥ 2 ॥ " अथावसथ्याधाने पदार्थक्रमः "-तच चतुर्युत्तरकालेऽभ्रातृमतः भ्रातृमतस्तु धनविभागकाले । गृहपतौ प्रेते एकादशेऽहनि प्रागेवैकादशश्राद्धात् द्वादशेऽहनि वा मातृपूजाऽऽभ्युदयिकरहितं ज्येष्ठः कुर्यात् । कालातिक्रमे तु प्रायश्चित्तं कृत्वा माघादिपञ्चमासेपु श्रावणे आश्विने वा कार्यम् । 'तत्र पूर्व वपनं कृत्वा अतिक्रान्तसंवत्सरसंख्यया प्राजापत्यरूपं प्रायश्चित्तं मुख्यविधिना चरेत् । तद् शक्तौ प्रतिप्राजापत्यं गां दद्यात् । तदभावे तन्मूल्यं निष्कमेकमबै तदधै वा दद्यात् । तदभावे प्रतिप्राजापत्यं द्वादशब्राह्मणभोजनम् अयुतगायत्रीजपं गायध्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षया कुर्यात् । तत्रैवं संकल्पः । आधानाकरणजनितदोपनाशाथै वर्पसंख्याकान्कृच्छ्रानहमाचरिष्ये । अथवा प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेकैकां गां ब्राह्मणेभ्योऽहं संप्रददे । अथवा एतावतीनां गवां मूल्यमिदं संप्रददे । ब्राह्मणान्वा भोजयिष्ये । एवमग्रेऽपि संकल्पः । ततः सायंप्रातोमद्रव्यं प्रत्यहमाइतिचतुष्टयपरिमितमतिक्रान्तदिवसान् गणयित्वा ब्राह्मणेभ्यो दद्यात् । तन्मानं च कारिकायाम् । पष्टिप्रस्थमितं धान्यं त्रिप्रस्थप्रमितं घृतमिति संवत्सरस्योक्तम् । प्रस्मृतिद्वितयं मानं प्रस्थं मानचतुष्टय. मिति च । तत्र संकल्पः । होमाकरणजनितप्रत्यवायपरिहारार्थमेतावद्वार्पिकं दधियवतण्डुलानामन्यतमं ब्राह्मणेभ्योऽहं संप्रददे । तन्मूल्यं वा दद्यात् । इतरपक्षाद्यादिकर्मद्रव्यदाननिवृत्तिः, होम्यं दद्यादिति वचनादिति रामवाजपेयिनः हरिहरश्च । गङ्गाधरस्तु सायंप्रातहोंमपक्षादिकर्मपिण्डपितृयज्ञा. धनुसंधानार्थ साधनभूतं होमद्रव्यमिति लिखितवान् । ततो यथोक्ते काले पूर्वाहे वैश्वदेवं कृत्वा गणपतिं पूजयित्वा पुण्याहवाचनं कुर्यात् । तद्यन्त्र कर्तव्यं तदुच्यते । व्यासः । संपूज्य गन्धमाल्याथइआह्मणान् स्वस्ति वाचयेत् । धर्मकर्मणि माङ्गल्ये संग्रामेऽतिदर्शने । गृह्यपरिशिष्ठे-अथ स्वस्तिवाचनमृद्धिपूर्तेपु । ऋद्धिर्विवाहान्ता अपत्यसंस्काराः, प्रतिष्ठोधापने पूर्त, तत्कर्मणश्वाचन्तयोः कुर्यादिति । आश्वलायनस्मृतिः-वैदिके तान्त्रिके चादौ ततः पुण्याह इष्यते । शौनकः पुण्याहवाचनविधि वक्ष्यामोऽथ यथाविधि । प्रयोक्तः कर्मणामादावन्ते चोदयसिद्धये । इति । तच्च कर्मप्रयोगान्तर्गतमिति केचित् वहवस्तु प्रयोगवहिर्भूतमिति । आद्यपक्षे कर्मप्रयोगसंकल्पं कृत्वा कार्यम् । द्वितीये तु तत्कृत्वा कर्मसंकल्पः । अथ प्रयोगः । हेमाद्रौ दानखण्डे वढचगृह्यपरिशिष्टत्वेनोक्तः सकलसाधारणशिष्टाचारप्राप्तश्च पुण्याहवाचनप्रयोगः । कृतमङ्गलस्नानः स्वलंकृतः कृताचमनः प्राड्मुखो यजमानो वस्त्राच्छादिते पीठे उपविश्य पनी च स्वदक्षिणतः प्राङ्मुखीमुपवेश्य संस्कार्य च तथैवोपवेश्य OM समुखश्चैकदन्तश्चेत्यादि शुक्लाम्बरधरं देवं0 अभीप्सितार्थ. सर्वमङ्गलमाङ्गल्ये0 सदासर्वकार्येपु0 / सर्वेषु कालेषु समस्तदेशेपु0 तदेवलग्नम्0 यत्र योगेश्वरः कृष्णो0 सर्वेष्वारब्धकार्येषु0 इति श्लोकान् पठिना OM लक्ष्मीनारायणाभ्यां नमः उमामहेश्वराभ्यां नमः शचीपुरन्दराभ्यां नमः मातापितृभ्यां नमः इष्टदेवताभ्यो नमः कुलदेवताभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमः । आचमनप्राणायामौ कृत्वा देशकालौ संकीर्त्य अमुकफलसिद्ध्यर्थे श्वोऽद्य वाऽमुककर्माहं करिष्ये । तदर्3अतयाऽऽदौ पुण्याहवाचनादि करिष्ये इति संकल्पयेत् । यदा तु प्रयोगाद्वहिर्भूतं पुण्याहवाचनायङ्गं तदाऽमुकफलसिद्धयर्थममुककर्म कर्तुमद्भूतमादौ पुण्याहवाचनादि करिष्ये इति प्रत्येकं संकल्पः । प्रधानसंकल्पस्तु सर्व कृत्वा तदिने श्वो वा कार्यः । ततः कर्ता स्वपुरतः महीधौः पृथिवीचन इति भूमि स्पृष्ट्वा ओपत्रयः समिति
Page #40
--------------------------------------------------------------------------
________________ 30 पारस्करगृह्यसूत्रम् । [ द्वितीया 1 तण्डुलपुखं कृत्वा आजिव्रकलशमिति पुञ्जोपरि सलक्षणं धातुमयं मृन्मयं वा कलशं निधाय इमं मे वरुणेति तीर्थजलेन पूरयित्वा गन्धद्वारामिति गन्धं कलशे प्रक्षिप्य चन्दनादिना तमनुलिप्य या ओषधीरिति सर्वोषधीः ओपययः समिति यवान् काण्डात्काण्डादिति दूर्वा : अश्वत्थेव इति पश्चपल्लवान् स्योना पृथिवीति पश्च सप्त वा मृदः याः फलिनीरिति फलं परिवाजपतिरिति पञ्चरत्नानि हिरण्यगर्भ इति हिरण्यं युवासुवासाइति वस्त्रेण रक्तसूत्रेण च वेष्टयेत् पूर्णादवति धान्यपूर्ण फल - सहितं पात्रमुपरि निदध्यात् तत्त्वायामीति कलगे वरुणमावाहयेत् चन्दनादिना पूजयेच्च । ततः कलशे देवता आवाहयेत् । कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो हाथर्वणः । अद्वैश्व सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः । सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु मम शान्त्यर्थ दुरितक्षयकारका इति । ततः कलशप्रार्थना । देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम् । त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः । शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः । त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदः । त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव । सांनिध्यं कुरु देवेश प्रसन्नो भव सर्वदा । अवनिकृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा आशिपः प्रार्थयेत् । प्रार्थनामाह । एताः सत्या आशिषः सन्तु दीर्घानागानद्योगिरयस्त्रीणि विष्णुपदानि च । तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु । शिवा आपः सन्तु सौमनस्यमस्तु अक्षतं चारिष्टं नास्तु गन्धाः पान्तु सुमङ्गल्यं चास्तु अक्षताः पान्त्वायुष्यमस्तु पुष्पाणि पान्तु सौश्रियमस्तु ताम्बूलानि पान्त्वैश्वर्यमस्तु दक्षिणाः पान्तु बहुदेयं चास्तु दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशोविद्याविनयो वित्तं बहुपुत्रं चायुष्यं चास्तु । अत्र सर्वत्र ब्राह्मणैरस्त्विति प्रत्युत्तरं देयम् । यत्कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिं कृत्वा ऋग्यजुःसामाशीर्वचनं वहृषिसंमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये, विप्राः वाच्यतामिति वदेयुः । एवमुत्तरत्रापि यथायोगं प्रत्युत्तरम् । ततो यजमानः भद्रं कर्णेभिः 0 R0 1 द्रविणोदाद्रविण sa0 R0 1 सवितापश्चातात्0 R0 1 नवो नवो भवति0 ऋकू उच्चादिवि0 R0 1 आपौन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । यस्त्वाहृदाकीरिणामन्यमानोमर्त्य मर्त्यो जौहवीमि जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्या । यस्मै त्वं सुकृते जातवेद उलोकमग्ने कृणवस्योनम् । अश्विनं सपुत्रिणं वीरवन्तं गोमन्तं रयिन्नुशते स्वस्ति । व्रतनियमतपःस्वाध्यायक्रतुशमदमदानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम् । विप्राः समाहितमनसः स्मः । यजमानः प्रसीदन्तु भवन्तः । विप्राः प्रसन्नाः स्मः । यज0 शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविन्नमस्तु आयुष्यमस्तु आरोग्यमस्तु शिवं कर्मास्तु कर्मसमृद्धिरस्तु वेदसमृद्धिरस्तु शास्त्रसमृद्धिरस्तु पुत्रसमृद्धिरस्तु धनधान्यसमृद्धिरस्तु इष्टसम्पदस्तु अरिष्टनिरसनमस्तु यत्पापं तत्प्रतिहतमस्तु यच्छ्रेयस्तदस्तु उत्तरे कर्मण्यविघ्नमस्तु उत्तरोत्तरमहरहरभिवृद्धिरस्तु उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम् तिथिकरणमुहूर्त नक्षत्रसंपदस्तुतिथिकरणमुहूर्त नक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् तिथिकरणे मुहूर्ते सनक्षत्रे सग्रहे सदैवते प्रीयेताम् दुर्गापाञ्चाल्यौ प्रीयेताम् अभिपुरोगा विश्वेदेवाः प्रीयन्ताम् इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् ब्रह्मपुरोगा सर्वे वेदाः प्रीयन्ताम् माहेश्वरीपुरोगाउमामातरः प्रीयन्ताम् वशिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् अरु - न्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् ऋषयश्छन्दांस्याचार्यावेदायज्ञाश्च प्रीयन्ताम् ब्रह्म च ब्राह्मणाश्च प्रीय
Page #41
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। न्ताम् श्रीसरस्वत्यौ प्रीयेताम् श्रद्धामेधे प्रीयेताम् भगवती कात्यायनी प्रीयताम् भगवती वृद्धिकरी प्रीयताम् भगवन्तौ विघ्नविनायकौ प्रीयेताम् भगवान्स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीय0 हरिहरहिरण्यगर्भाः प्रीयन्ताम् सर्वा ग्रामदेवताः प्रीयन्ताम् सर्वाः कुलदेवताः प्रीयन्ताम् हताश्व ब्रह्मविद्विषः हताः परिपन्थिनः हताः अस्य कर्मणो विघ्नकर्तारः शत्रवः पराभवं यान्तु शाम्यन्तु घोराणि शाम्यन्तु पापानि शाम्यन्वीतयः शुभानि वर्द्धन्ताम् शिवा आपः सन्तु शिवाजातवः सन्तु शिवा अग्नयः सन्तु शिवा आहुतयः सन्तु शिवा ओपधयः सन्तु शिवा वनस्पतयः सन्तु शिवा अतिथयः सन्तु अहोरात्रे शिवे स्याताम् निकामे0 कल्पताम् । शुक्राऽझारकबुधवृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् भगवान्नारायणः prIyata.m भगवान्पर्जन्यः प्रीयताम् भगवान्स्वामी महासेनः प्रीयताम् पुण्याहकालान्वाचयिष्ये ब्राह्मणाः वाच्यताम् । उद्गाते. पुण्यमावद् । अनया पुण्याह एव कुरुते । ब्राह्मणाः मम गृहे अस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । इति स्वयं मंदस्वरेणोक्त्वा ब्राह्मणैः ओं पुण्याहमिति तथोक्ते पुनरेव मध्यमस्वरेणोक्त्वा तथैव तैरुक्ते पुनरेवमुचस्वरेणोक्त तथैव तैरुक्ते । स्वस्तये. तुनः । आदित्य0 ममृतथं स्वस्ति ब्राह्मणा इत्यादि कर्मणैत्यन्तं पूर्ववत्स्वस्ति भवन्तो ब्रुवन्तु इतित्रिः । आयुमते स्वस्तीति प्रतिवचनं तिः । नरभ्याम0 काममप्राः सर्वामृद्धिं प्रतितिष्ठति ब्राह्मणमित्यादि । अस्य कर्मणः अद्धि भवन्तो ब्रुवन्तु इति त्रिः । ओ ऋध्यतामितित्रिः । श्रियेजातः श्रिये0 मितद्रौ । श्रियएवै0 एवं वेद ब्राह्मणमित्यादि । अस्य कर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्त्विति त्रियात् । अस्तु श्रीरिति विप्रास्त्रिः । ततः कर्तुमितः पत्नीमुपवेश्य पात्रपातितजलेन पल्लवदूर्वादिभिरुदङ्मुखा विप्रा अभिषिञ्चेयुस्तिष्ठन्तः । तत्र मन्त्राः । देवस्यत्वेत्यादि । सुरास्वामभिपिञ्चन्त्वित्यादिपौराणान् श्लोकानपि पठन्त्यभिपेके ततो नीराजनं कुर्यात् । अथाभ्युदयिकश्राद्धविधिः । तब गर्भाधानादियु गर्भसंस्कारेषु जातकर्मादिष्वपत्यसंस्कारेषु अग्न्याधानादिपु औतकर्मसु श्रवणाकर्मसु वापीकूपतडागारामायद्यापनादिषु देवप्रतिष्ठायां वानप्रस्थाश्रमसंन्यासस्वीकारे तुलापुरुषादिमहादानादौ नवगृहप्रवेशे महानाम्न्यादिवेदव्रतेषु राजाभिषेके शान्तिकपौष्टिकेपु च सर्वेषु उपाकर्मोत्सर्जनयोरप्येके नवीनयोऽनयोरन्यत्राप्येवंविधे कार्यम् । इदमाभ्युदयिकश्राद्धं वक्ष्यमाणं च मातृपूजनमेकस्यानेकसंस्कारेष्वेककर्तृकेषु युगपटुपस्थितेषु सर्बादौ सकृदेव तन्त्रेणैव कार्य, नतु प्रतिसंस्कारमावृत्त्या । यथा दैवादकृतजातकर्मादिकस्योपनयनकाले जातकर्माधनुष्टाने देशान्तरगतस्य मृतबुद्धथा कृतोदैहिकस्यागतस्य पुनर्जातकर्मादिसंस्काराणां विहितानां युगपदनुष्ठाने कर्मनाशाजलस्पृष्टादीनां प्रायश्चित्ततया पुनःसंस्काराणां युगपदनुष्ठाने वा । तदुक्तं ब्रह्मपुराणे । गणशः क्रियमाणानां मातृभ्यः पूजनं सकृत् । सकृदेव भवेच्छ्राद्धमादौ न पृथ्गादिस्स्विति। कात्यायनः । कुड्यलग्ना वसोर्द्वाराः पञ्चधारा घृतेन तु । कारयेत्सप्त वा धारा नातिनीचा न चोट्रिताः । गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सहेति । आत्मदेवता आत्मकुलदेवता । आयुष्याणि च शान्त्यर्थे जपेत्र समाहितः । आयुष्याणि आनोभद्रा इत्यादीनि । ततो वृद्धिश्राद्धं नवदैवत्यं पार्वणत्रयात्मकम् । तत्र क्रममाहाश्वलायनाचार्यः । माता पितामही चैव संपूज्या प्रपितामही । पित्रादयखयश्चैव मातुः पित्रादयस्त्रयः । एते नवाऽर्चनीयाः स्युः पितरोऽभ्युदये द्विजैरिति । यत्तु वृद्ध्व्सिस्स्त्थ्ः। नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । नाम सङ्कीर्तयेद्विद्वानन्यत्र पितृपूर्वकमिति स्मृत्यर्थसारश्च । वृद्धमुख्यास्तु पितरो वृद्धिश्राद्धेषु भुञ्जते इति, तच्छाखान्तरविपयम् । कात्यायनानां तु आनुलोन्येन मात्रादिक्रमेणैव नान्दीमुखाः पितरः पितामहाः प्रपितामहा इति प्रयोगदर्शनात् । यत्तु ब्रह्मपुराणे
Page #42
--------------------------------------------------------------------------
________________ 32 पारस्करगृह्यसूत्रम् । [ द्वितीया I पिता पितामहचैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखाह्येते पितरः सम्प्रकीर्तिताः । तेभ्यः पूर्वे त्रयो येतु ते तु नान्दीमुखाः स्मृता इति तत् महालयप्रकरणपठितप्रौष्टपद पौर्णमासीनिमित्तकश्राद्धविषयं तत्प्रकरर्णपाठादित्येव हेमन्यादय ऊचिरे । इह च नान्दीमुखसंज्ञकान्मात्रादीनुद्दिशेत् । विष्णुपुराणे कन्याविवाहादीननुक्रम्य नान्दीमुखान्पितृनादौ तर्पयेत् प्रयतो गृहीत्युक्तेः । ब्रह्मपुराणे च जन्माद्यनुक्रम्य पितृन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्वकमित्युक्तेः । वृद्धपराशरेण तु देवानामपि नान्दीमुखविशेपणमुक्तम् । नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणं कुशासनमिति । वृद्धिश्राद्धे च कालः । कर्माहात्पूर्वेद्युर्मातृपार्वणं कर्मा पितृपार्वणं कर्मोत्तराहे मातामहपार्वणमिति । अस्यासंभवे पूर्वेद्यरेव पूर्वाह्ने मातृकं मध्याह्ने पैतृकमपराहे मातामहानाम । अस्याप्यसंभवे आह वृद्धमनुः । a- ' लाभे श्राद्धकालानां नान्दीश्राद्धत्रयं चुधः । पूर्वेद्युरेव कुर्वीत पूर्वी मातृपूर्वकमिति । इद्वै च महत्सु कर्मसु । अल्पेषु तु कर्माह एव श्राद्धम् । पुत्रजन्मनि तु दिने वा रात्रौ वा मुक्तवतोपवासिना वा पुत्रजन्मानन्तरमेव कार्यम् । अत्र संकल्पादौ विशेषः संग्रहे-- शुभाय प्रथमान्तेन संकल्पमाचरेत् । न पष्टया यदि वा कुर्यान्महान्दोपोऽभिजायते ॥ अनस्मद्वृद्धशब्दानामरूपाणामगोत्रिणाम् । अनान्नामतिलाद्यैश्च नान्दीश्राद्धं च सव्यवत् । आश्वलायनकारिकायाम् । संवन्धनामरूपाणि वर्जयेदनकर्मणि इदं तु शाखान्तरविपयम् । अत्र सत्यवसू विश्वेदेवौ तत्स्थाने द्वौ विमौ । मात्रादीनां च प्रत्येकं द्वौ द्वौ एवं विंशतिर्ब्राह्मणाः । यद्वा मात्रादीनां त्रयाणां द्वौ द्वौ एवमष्टौ । अत्र नापसव्यं तिलस्थाने वा एव स्वास्थाने स्वाहाशब्दः सव्यजानु निपाताभावः सर्वे प्राड्मुख एव कुर्यात् । प्रदक्षिणमुपचार ऋजुदभैः क्रियेत्यादयो विशेषा ग्रन्थान्तरतो ज्ञेयाः । पिण्डदाने कुलदेशाऽऽचारतो व्यवस्था । भविष्यपुराणे । पिण्डनिर्वपणं कुर्यान्न वा कुर्यान्नराधिप । वृद्धिश्राद्धे महाबाहो कुलधर्मानवेक्ष्य तु । पिण्डदानपक्षे विशेषो वसिष्ठेनोक्तः । दधिकर्कन्धुमिश्रांश्च पिण्डान्दद्याद्यथाक्रमम् । कर्कन्धुर्बदरीफलम् । एकैकस्मै पिण्डद्वयं देयम् । एकन्नाम्नाऽपरन्तूष्णीं दद्यात्पिण्डद्वयं वुध इति चतुर्विंशतिमतात् । अन्ये च बहवो विशेपा ग्रन्थान्तरतो ज्ञेयाः । दाक्षिणात्यानां गुर्जराणा च विस्तृतवृद्धिश्राद्धाभावान्नेहो - च्यते । अथाभ्युदयिके कर्तृनिर्णयः सायणीये - नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः । अत ऊ प्रकुर्वीत स्वयमेव तु नान्दिकम् । द्वितीयपाणिग्रहादौ वर एव कुर्यादित्यर्थः । कात्यायनः स्वपितृभ्यः पिता दद्यात्सुतसंस्कार कर्मसु । पिण्डानोद्वाहनात्तेपां तस्याभावे तु तत्क्रमात् । तेषां सुतानामोद्वाहनात्प्रथमविवाहपर्यन्तं पिता स्वपितृभ्यः पिण्डास्तदुपलक्षितं वृद्धिश्राद्धं कुर्यात् तस्य पितुरभावे तु तस्य संस्कार्यस्य पितॄणां यः क्रमस्तेन क्रमेण पितृव्याचार्यमातुलादिः श्राद्धं दद्यात् न च स्वपितृभ्यः इति हेमाद्रिणा व्याख्यातम् । जीवत्पितृकस्तु पितृमात्रादिभ्यो वृद्धिश्राद्धं कुर्यात् । वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः । एतत्सानिकविपयकमित्येके । विष्णुः । पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेभ्य एव तत्कुर्यात्पितरि पितामहे च येषां पितामहः । पितरि पितामहे प्रपितामहे च नैव दद्यादिति । अथाश्वलाय - नगृह्यपरिशिष्टे तु जीवत्पिता सुतसंस्कारेषु मातृमातामहयोः कुर्यात् तस्यां जीवत्यां मातामहस्यैव कुर्यादिति । अथास्य शिष्टप्रचाराचारपरिगृहीतः संकल्पविधिना प्रयोगः । उपनयनादिमहत्सु कर्मसु पूर्वेद्युर्जातकर्माद्यल्पेषु तदहरेव नान्दीश्राद्धं कुर्यात् । तत्रादौ कर्ता कृतमाङ्गलिकस्तानो धौतचासाः कृतस्वस्त्ययनो नान्दीश्राद्धपूर्वाङ्ग मातृकापूजनं कुर्यात् । पूजाप्रकारस्तु पूजोपकरणान्युपकल्प्य प्राङ्मुख उपविश्य कुशयवजलान्यादाय अद्येत्यादि अमुककर्माङ्गतया गणपति गौर्यादिचतुदेशमातृका पूजनमहं करिष्ये इति सङ्कल्प्य । अक्षतैः OM भूर्भुवः स्वः गणपते इहागच्छ इह विष्ट OMOM भूर्भुवः स्वः गौरि हागच्छ इह तिष्ट । एवं पद्मे शचि मेधे सावित्रि विजये जये देवसेने स्वधे स्वाहे 1 1
Page #43
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । 33 धृते तुष्टे पुष्टे आत्मकुलदेवते इति प्रत्येकमावाह्य ततो मनो जूतिरिति प्रतिष्ठाप्य OM गणपतये नम इति प्रणवादिनमोन्त चतुर्थ्यन्तस्वस्वनाममन्त्रेण पञ्चदशापि षोडशोपचारैः पूजयेत् । मातृणां गणदेवतात्वपक्षे तु गणपति गौरी पद्मा शची मेधा सावित्री विजया जया देवसेना स्वधा स्वाहा धृतिः तुष्टिः पुष्टिरात्मकुलदेवता इहागच्छत इहतिष्ठतेति आवाह्य प्रतिष्ठाप्य OM गणपत्यादिभ्यो नम इति पूर्ववदुपचारैः पूजयेत् । तत पश्ञ्च सप्तः वा नातिनीचा नचोच्छ्रिताः कुड्यादिषु वसोः पवित्रमसीति घृतधारा उत्तरसंस्थाः कुर्यात् । ततो वसोर्द्धारादेइवताभ्यो नम इति पञ्चोपचारैः पूजां कुर्यात् । वसोर्द्धाराकरणञ्च कातीयानामेव नान्येपाम् । तत आयुष्यमन्त्रजप: आयुष्यं वर्चस्यं0 दुमाम् ॥ 1 ॥ न तद्रक्षार्थं si0 मायुः ॥ 2 ॥ यदावनन्दा0 यथासम् ॥ 3 ॥ इत्यादि आयुष्यमन्त्रजपः । अथ नान्दीश्राद्धं तच त्रिविधं, विवाहादिनित्यनैमित्तिकं (?) पुत्रजन्माद्यनियतनिमित्तम् अन्याधानादिनिमित्तं चेति । तत्र विवाहादिनिमित्तं प्रातः कार्यम् । तदाह शातातप:-- प्रातर्वृद्धिनिमित्तकमिति । अत्र प्रातः शब्दः सार्द्धप्रहरात्मककालवचनः । तदाह गार्ग्यः । ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः । स एव सार्द्धसंयुक्तः प्रातरित्यभिधीयते । अग्न्याधाननिमित्तं त्वपराह्ने कार्यम् । तदाह गालवः । पार्वणं चापराहेतु वृद्धिश्राद्धं तथाग्निकमिति । अग्न्याधानमित्तं वृद्धिश्राद्धमपराह्ने कुर्यादित्यर्थः । पुत्रजन्मादौ निमित्तानन्तरमेव तत्कार्यम् । निर्णयामृतेऽप्येवम् । कर्ता उक्तकाले सुस्नातः सुप्रक्षालितकरचरणः स्वाचान्तः सुनातानाचान्तानष्टौ ब्राह्मणानाहूय वहिरुक्ते गोमयोपलिप्ते मण्डले स्वागतं वः सुस्वागतमिति प्रत्येकं प्रश्नोत्तरपूर्वकं प्रागग्रकुशोत्तरेष्वासनेषु प्राङ्मुखान् दक्षिणोपक्रमान् उदगपवर्गान् उपवेश्य स्वयमुदङ्मुख उपविश्य आद्ययोर्विप्र - योर्जानुनी स्पृशन् प्राग्वद्देशकालौ सङ्कीर्त्य अमुककर्मनिमित्ताभ्युदयिक श्राद्धाख्ये कर्मणि नान्दीमुखा - स्मन्मात्रादित्रय - नान्दीमुखास्मत्पित्रादित्रय - नान्दीमुखास्मन्मातामहादित्रयसंबन्धि - सत्यवसुसंज्ञकविश्वेदेवकृत्ये भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् । निमन्त्रितौ स्वः इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादाय तदुत्तरयोजनुनी स्पृशन अद्येहामुकगोत्राणां नान्दीमुखास्मन्मातृपितामहप्रपितामहीना ममुका मुकदेवीनामद्येहकर्तव्यामुककर्मनिमित्ताभ्युदयिक श्राद्धे भ वन्तौ मया निमन्त्रितौ इति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादाय तदुत्तरयोर्विप्रयोर्जानुनी स्पृशन् अचेहामुकगोत्राणां नान्दीमुखास्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणामद्यकर्तव्यामुककर्मनिमित्ताभ्युदयिकश्राद्धे भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । पुनस्ताम्बूलादिकमादायाद्येआमुक गोत्राणां नान्दीमुखास्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुक शर्मणामद्यकर्तव्यामुककर्मनिमित्ताभ्युदयिकश्राद्धे भवन्तौ मया निमन्त्रिताविति ताम्बूलादिदानपूर्वकं निमन्त्रयेत् निमन्त्रितौ स्व इति प्रतिवचनम् । अक्रोधनैः zau0 कारिणेति सर्वत्र नियमान् श्रावयेत् । ततो देवद्विजपूर्वकं चरणप्रक्षालनं विधाय अद्येह नान्दीमुखास्मन्मात्रादित्रयनान्दीमुखास्मत्पित्रादित्रयनान्दीमुखास्मन्मातामहादित्रयसम्बन्धिसत्यवसुसंज्ञका विश्वेदेवा एतत्पादायै वो नम इति गन्धाक्षतादियुक्तं पादार्घ्यन्दत्वा अद्येहामुकगोत्रा नान्दीमुखास्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्य एतस्पादायै वो नम इति मातृवर्गत्रयत्राह्मणचरणयोर्दत्त्वा अद्येहामुकगोत्रा नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माण एतत्पादार्घ्यं वो नम इति पित्रादिवर्गब्राह्मणचरणयोर्दत्त्वा अधेहामुकगोत्रा नान्दीमुखास्मन्मातामहप्रमातामह्वृद्धप्रमातामहा अमुकामुकशर्माण एतत्पादायै वो नम इति मातामहवर्गत्राह्मणचरणयोरव्यं दद्यात् । ततो ब्राह्मणानाचामय्य स्वयमप्याचम्य श्राद्धदेशे प्रथमकल्पितेष्वासनेषु इदमासनमास्यतामिति प्रयोगेणोदगपवर्ग प्राङ्मुखान्देवपूर्वं द्विजानुप
Page #44
--------------------------------------------------------------------------
________________ 34 पारस्करगृह्यसूत्रम् । [द्वितीया वेश्य स्वयमुदङ्मुख उपविश्य कर्मसौकर्यार्थ कर्मपान जलेनापूर्य दूर्वादवियवकुशास्तत्र निक्षिप्य प्राणायामत्रयपूर्वकं विष्णुस्मरणं कृत्वा कर्मपात्रजलेनोपकरणानि प्रोक्ष्य दूर्वाकुशयवजलानि दक्षिणकरेणादाय पूर्ववद्देशकालकीर्तनान्ते अमुककर्मनिमित्ताभ्युदयिकश्राद्धाख्ये कर्मणि अमुकगोत्राः नान्दीमुखारमन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्योऽमुकगोत्रा नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकगमाणः अमुकगोत्रा नान्दीमुखा अस्मन्मातामहप्रमातामहवृद्धप्रमातामहाः अमुकामुकशर्माणः प्रधानदेवताः सत्यवसुसंज्ञका विश्वेदेवा अङ्गदेवताः यथोक्तलझणं हविः ब्राह्मण आह्व्नीयाथें। अमुकगोत्राणां नान्दीमुखास्मन्मातृपितामहीप्रपितामहीनाममुकामुकदेवीनाममुकगोत्राणा नान्दीमुखास्मपितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोनाणा नान्दीमुखाम्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुकशर्मणाममुककर्मनिमित्तं सत्यवसुसंज्ञकविश्वेदेवपूर्वकं सांकल्पिकमाभ्युदयिक श्राद्धं भवदनुज्ञयाऽहं करिष्ये इति संकल्पः । कुरुष्वेति प्रतिवचनम् । तत: सप्रणवव्याहृतिपूर्विकाया गायत्र्यास्त्रिजपः विष्णुस्मरणम् । मात्रादित्रयपित्रादित्रयमातामहादित्रयश्राद्धसंवन्धिनः सत्यवसुसंज्ञका विश्वेदेवा इदमासनं वो नम इति प्रागवाजुकुशवयं सयवजलं दक्षिणतः आसनोपरि दत्त्वा, अमुकगोत्राः नान्दीमुख्योऽस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्यः इदमासनं वो नम इति मातृवर्गविप्रयासनोपरि विभज्य दत्त्वा, अमुकगोत्राः नान्दीमुखास्मत्पितृपितामहप्रपितामहा अमुकामुकशाप: इदमासनं वो नम इति पितृवर्गवाह्मणद्वयासनोपरि दत्त्वा, पित्रादिपदस्थाने मातामहादिपदप्रक्षेपेण तदीयब्राह्मणद्वयासनोपर्यासनं दद्यात् । तत: प्रत्यासनं दीपस्थापनम् । ततो द्वितीयब्राह्मणहस्ते प्रथमत्राह्मणहस्तं दत्त्वा तत्र जलदानपूर्वकं गन्धादि दत्त्वा कुशयवजलान्यादाय मात्रादिपित्रादिमातामहादित्रयसंवन्धिसत्यवसुसंज्ञका विश्वेदेवा इमानि गन्यपुष्पधूपदीपवासोऽलंकरणताम्बूलानि वो नमः । अमुकगोत्राः नान्दीमुख्यः अस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदव्यः इमानि गन्ध0 ताम्बूलानि वो नमः । अमुकगोत्राः नान्दीमुखास्मपितृपितामहप्रपितामहाः अमुकामुकशर्माणः इमानि गन्ध0 ताम्बूलानि वो नमः । अमुकगोत्रा नान्दीमुखास्मन्मातामहप्रमातामहवृद्धप्रमातामहा अमुकामुकशर्माण इमानि गन्ध0 ताबूलानि वो नमः । अन्नपरिवेषणम् । पात्रमालभ्य पृथिवी te0 जुहोमि स्वाहेति जपित्वाऽङ्गुष्टमन्नेऽवगाह्य इदमन्नमिमा आप इदमाज्यं हविरित्युक्त्वा मात्रादित्रयपित्रादित्रयमातामहादित्रयसंवन्धिनः सत्यवसुसंज्ञका विश्वेदेवा इदमन्नं घृताद्युपस्करसहितं परिविष्टं परिवेष्यमाणं च द्विजेभ्यस्तृप्तिपर्यन्तममृतरूपं वो नम इत्युत्सृजेत् । एवमेव मात्रादिपात्रद्वयमालभ्यामुकगोत्रा नान्दीमुख्योऽस्मन्मातृपितामहीप्रपितामह्योऽमुकामुकदेव्य इदमन्नं धृताशुपस्करसहितममृतरूपं वो नमः । एवमेव पित्रादिपात्रयोर्मातामहादिपात्रयोरपि संकल्पं कुर्यात् । ततोऽभत्सु पित्र्यमन्त्रवर्ज जपः । तृप्तान ज्ञात्वाऽनं विकीर्य सकृत्सकदपो दत्त्वा पूर्ववद्गायत्री अपित्वा मधुमतीमधुमध्विति च । संपन्नमिति पृष्ट्वा सुसंपन्नमिति तैरुक्ते शेषमन्नं किं क्रियतामिति पृष्ट्वा इष्टः सह भुज्यतामिति तैरुक्के ब्राह्मणानाचामयेत् । सुप्रोक्षितमस्तु शिवा आपः सन्तु सौमनस्यमस्तु अक्षतं चारिष्टं चास्तु नान्दीमुख्यो मातरः प्रीयन्ताम् । नान्दीमुख्यः pi0 न्ताम् । नान्दीमुख्यः pra0 न्ताम् । नान्दीमुखाः पितरः प्रीयन्ताम् । नान्दी पितामहाः प्रीयन्ताम् । नान्दी0 प्रपि0 न्ताम् । नान्दी0 मातामहाः प्रीयन्ताम् । नान्दी0 प्रमा0 प्रीयन्ताम् । नान्दी0 वृद्धप्रमा0 pI0 / इति क्षीरयवजलानि दद्यात् । ततः प्राञ्जलिराशीः प्रार्थयेत् । अघोराः पितरः सन्तु सन्विति ब्राह्मणाः । गोत्रन्नो वर्द्धतामिति यजमानः वर्द्धतामिति ते । दातारो नोऽभिवर्द्धन्तामभिवर्धन्तामिति ते । वेदाः सतन्तिरेव च अभिवर्द्धतामितिक्रमेणोत्तरे । श्रद्धा च नो मा व्यगमत् । मागात् । बहुदेयं च नोऽस्तु अस्तु इति प्रतिवचनम् । ततो मात्रादित्रयपित्रादित्रयमातामहादित्रयश्राद्धसंबन्धिवैश्वदेविकश्रा
Page #45
--------------------------------------------------------------------------
________________ 35 Refuser ] प्रथमकाण्डम् । द्धप्रतिष्ठार्थममुकशर्मभ्यां भवद्स्यामियं द्राक्षामलकार्द्रमूलकादिरूपा विष्णुदैवता दक्षिणा मया दत्ता इति देवब्राह्मणाभ्यां दक्षिणां दत्त्वाऽमुकगोत्राणां नान्दीमुखीनां मातृपितामही प्रपितामहीना ममुकामुकदेवीनां कृतैतदाभ्युदयिकश्राद्धप्रतिष्ठार्थममुकगो0 दत्तेति मात्रादित्राह्मणाभ्यां दक्षिणां दत्त्वा अमुकगोत्राणां नान्दीमुखानां पितृ0 नाम अमुकामुकशर्मणां कृतैतदाभ्युदयि0 दत्तेति पित्रादि0 दत्त्वा पित्रादिपदस्थाने मातामहादिपदप्रक्षेपेण मातामहादित्राह्मणाभ्यां दक्षिणां दद्यात् । ततो विश्वेदेवाः प्रीयन्तामित्युक्त्वा देवद्विजाभ्यां विश्वेदेवाः प्रीयन्तामिति प्रत्युत्तरे दत्ते स्वस्ति भवन्तो ब्रुवन्त्वति सर्वान्प्रत्युक्त्वा स्वतीति तैरुक्ते ब्राह्मणान्प्रणिपत्य प्रसाद्य वाजेबाजेवतेति मात्रादिवर्गत्रयद्विजपूर्वकं देवद्विजौ विसृज्य आमावाजस्येति विप्राननुत्रज्य प्रदक्षिणीकृत्याचामेत् । ततो मातृकादि विसर्जयेत् । जीवन्मातृकस्य न मातृपार्वणम् । जीवन्मातामहस्य न मातामहपार्वणम् । द्वारलोपात् जीवत्पितृकस्तु येभ्यः पिता दद्यात्तेभ्यो दद्यादित्युक्तमेव । यदा तु पक्वान्नासंभवस्तदा आमश्राद्धविधिना आमान्नेन कर्तव्यम् । आमान्नस्याप्यलाभे हिरण्येन कर्तव्यम् । ततः पत्नीयजमानयोरहतवस्त्रपरिधानम् । ततः सपत्नीकः प्राङ्मुख उपविश्याद्येत्यादिदेशकालौ स्मृत्वा स्मार्ताग्निमहमाधास्ये इति संकल्पं कुर्यात् । आभ्युदयिकश्राद्धात्पूर्व संकल्प इति हरिहरः श्राद्धोत्तरमिति रेणुकः । वैकल्पिकावधारणम् । मन्थनाग्निः उत्तरतः पात्रासादनम् द्वे पवित्रे घृतस्थाली मृन्मयी चरुस्थाली औदुम्बरी पालाश्यः समिधः प्राञ्चावघारौ कोणयोराज्यभागौ दक्षिणा पूर्णपात्रं इत्यवधारणम् । हरिहरमते ब्रह्मवरणमरणिप्रदानं च । तत्रैवं ब्रह्मा अरणी आदायाधरारणि पत्न्यै उत्तरारणि यजमानाय प्रयच्छति । तौ चावसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीते इति परिगृहीतः । अरणिप्रदानं स्मार्ते निर्मूलत्वादुपेक्षणीयम् । प्रदानाभावेऽपि धारणं भवत्येव ' अधरारणि पत्नी विभृयादुत्तरां पतिः' इति यज्ञपार्श्वपरिशिष्टात् । उक्तप्रकारेणारणिमानम्, अरणिपूजनम् । ततो यवोनचतुर्दशाङ्गुलमानेन मेखलायुक्तवृत्तखरकरणमग्नेः, सभ्यावसथ्ययोर्गार्हपत्यवत्कुण्डमिति निगमपरिशिष्टात् । यज्ञपार्श्वेऽपि वृत्तमेव कुण्डमुक्तम् । मेखला द्वादशाङ्गुलोचा कार्या । ततः खरे परिसमृहनमुपलेपन मुलेखनमुद्धरणमभ्युक्षणमरणिपक्षेऽग्निमन्थनम् । तत्र यजमानः प्राड्मुख ओविली धारयति प्रत्यङ्मुखी पत्नी मन्धनं करोति । पत्नीवहुत्वे सर्वाभिर्मन्थनमिति रेणुकः । पत्न्या मन्थनाशक्तौ ब्राह्मणेन केनचिन्मन्थनं कार्यम् । काष्ठैरग्नेः प्रज्वालनं खरे निधानम् । अथवा वैश्यगृहादग्निमाहृत्याग्नेः खरे स्थापनम् । ऋष्यादिस्मरणमत्रेति रेणुकगङ्गाधरहरिहराः । तद्विचारणीयम् । कर्मकाले प्रतिमन्त्रं स्मरणमुत पूर्व - मेव स्मरणं कृत्वा कर्मारम्भः एतान्यविदित्वा योऽधीतेऽनुव्रते यजते याजयते तस्य ब्रह्म निर्वीर्य यातयामं भवतीति सर्वानुक्रमण्यामुक्तत्वात्तत्तत्पदार्थज्ञानमात्रमपेक्षितं नतु कर्मकालोच्चारणं यथा अर्थज्ञानम् । अस्मिन्नावसथ्याधाने त्वं ब्रह्मा भवेति ब्रह्मणो व्यपदेशः, दक्षिणतो ब्रह्मासनमास्तीर्य तत्र ब्रह्मोपवेशनम् । अग्नेरुत्तरतः प्रणीताप्रणयनं, परिस्तरणं पात्रासादनं, त्रीणि पवित्रच्छेदनानि, पवित्रे द्वे, प्रोक्षणीपात्रं वारणम्, वैकङ्कतामिति रेणुकः । आज्यस्थाली, चरुस्थाली, संमार्गकुशाः, उपयमनकुशाः, समिधस्तिस्रः प्रादेशमात्र्यः खादिर: स्रुवः, आज्यं, त्रीहितण्डुलाः, दक्षिणा पूर्णपात्रो बरो वा । पवित्रे कृत्वा प्रोक्षणीसंस्कारः, प्रत्येकं पात्रप्रोक्षणं प्रणीताग्न्योर्मध्ये प्रोक्षणीनिधानम्, आज्य निर्वाप:, चरुपात्रे प्रणीतोदकमासिच्य तण्डुलप्रक्षेपः । चर्वाज्ययोस्सहाधिश्रयणमिति पद्धतिकारः । दक्षिणत आज्यस्य । ब्रह्मणः उत्तरतश्चरोः स्वस्य । पर्यनिकरणमुभयोः स्वस्यैव, स्रुवप्रतपनम्, संमार्गकुशैः संमार्जनम्, प्रणीतोदकेनाभ्युक्षणम्, पुनः प्रतपनम्, आज्योद्वासनम्, चरोरुद्वासनम्, आज्योत्पवनम्, अवेक्षणम्, अपद्रव्यनिरसनम्, प्रोक्षण्युत्पवनम्, उपयमनादानम् तिष्ठतः समिध: प्रक्षेपः, प्रोक्षण्युदकेन पर्यु - क्षणम्, प्रणीतासु पवित्रकरणम्, अग्नेरुत्तरतः प्राड्मुख उपविश्य दक्षिणं जान्वाच्य ब्रह्मणाऽन्वारब्धः
Page #46
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [द्वितीया स्रवेण होमः । मनसा पूर्वाधारः । OM प्रजापतये स्वाहा इदं प्रजापतये नममति त्यागान्तेऽग्नौ द्रव्यप्रक्षेपः । सर्वत्र त्यागान्ते द्रव्यप्रक्षेपः । OM इन्द्राय स्वाहा इदमिन्द्राय नमम । OM अग्नये स्वाहा इदमग्नये नमम । OM सोमाय स्वाहा इदं so0 ततोऽष्टर्चहोमः, सर्वत्र होममन्त्रेषु अनाम्नातोऽपि स्वाहाकारः कार्यः । सर्वत्र मन्त्रवत्सु जुहोत्युपदेशादित्युक्तत्वात् । OM त्वन्नो ame0 प्रमुमुग्ध्यस्मत्स्वाहा इदमग्नीवरुणाभ्याम् OM सत्वंनो0 एधिस्वाहा इदमग्नीवरुणाभ्याम् OM इमं me0 चक्रे0 इदं वरुणाय OM तत्वा मोषी:0 इदं वरुणाय OM येते शतं0 स्वर्काः0 इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्चेति त्याग इति पद्धतिकाराः । वस्तुतस्तु देवेभ्य इति पदं विहायैव त्यागः । OM अयाश्चाग्ने0 भेषजंळ0 इदमग्नये na0 OM उदुत्तमं0 स्याम0 इदं वरुणाय0 OM भवतन्नः0 मद्यनः0 इदं जातवेदोभ्याम् इदमग्निभ्यामिति वा त्यागः । / ततः स्थालीपाकहोमः OM अग्नये पवमानाय स्वाहा OM अग्नये पावकाय स्वाहा OM अग्नये शुचये स्वाहा OM अदित्यै स्वाहा । सुगमास्ल्यागाः । ततः पुनरष्टर्चहोमः । ततश्चरुशेषादग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृतेः । आज्येन अयास्यग्ने0 विदः स्वाहा इदं देवेभ्यो गातुविद्भ्यः । भूः स्वाहा इदमग्नये. भुवः स्वाहा इदं वायवे0 स्वः स्वाहा इदं सूर्याय0 अथवा इदं भूः इदं भुवः इदं स्वः इति त्यागा इति वासुदेवभट्टाः । त्वन्नो अग्ने0 सत्वन्नो अग्ने0 अयाश्चाग्ने0 येते शतम् उदुत्तमम्0 त्यागाश्चोक्ताः । प्रजापतये स्वाहा इदं प्रजापतये । बर्हिओमः स्वाहेति, इदं प्रजापतये नममेतित्यागः । ततोऽवत्तशेषप्राशनं, पवित्राभ्यां मार्जनं, पवित्रयोरग्नौ प्रक्षेपः, यदत्र विलिप्तं तन्नेहिग्नेरसदिति लिङ्गात् पवित्रयोरुत्पवने लिप्तत्वात् । ब्रह्मणो दक्षिणादानं, प्रणीतानिनयनमेकब्राह्मणभोजनम् । ततः स्मृत्यन्तरोक्तब्राह्मणभोजनम् । अत्र मणिकाधानमिति हरिहररेणुकदीक्षितौ । तत्रायं क्रमः । मातृपूर्वमाभ्युदयिकमध्यादानं देवस्यत्वेति । इदमहमिति अवटपरिलेखः, उत्तरपूर्वस्यां खननम् पांसूद्वापः प्राच्याम् । अवटे कुशास्तरणमक्षतारिष्टकानां चावापः । हरिद्रादीनां च । मणिकस्य मानं समुद्रोऽसि shNbhuuritynten| आपोरेवतीः क्षयथाहिवस्वः क्रतुं च भद्रं विभृथामृतंच । रायश्वस्थस्वपत्यस्य पत्नीः सरस्वतीतद्गुणते वयोधाः आपोहिष्ठेति तिमृभिश्वोदकासेकः । ततो ब्राह्मणभोजनम् । आधाने पदार्थापचारे नैमित्तिकहोमस्याभावः अग्न्यभावात् । नन्वस्ति मन्थनादूर्ध्वमग्निस्तत्र होमः स्यादिति चेन्मैवम् । आवसथ्यशब्दो हि संस्कारनिमित्तोन जातिनिमित्तोन योगनिमित्तो वा। संस्कारेषु सत्सु शब्दप्रयोगदर्शनात् । अतश्च ये पदार्था दृष्टार्था अदृष्टार्थाश्च पठितास्ते सर्वे आव्स्थ्याधान्ग्न्द्वाच्याः। एवं सति संस्कारैकदेशाभावेऽप्यनावसथ्यता । अतः सकलकर्मसमुदायावृत्तिरिति स्ण्प्र्दाय्ः। तथा च कारिकायाम्-अग्न्याधेयस्य मध्ये च विलिष्टं किञ्चिदाप्यते । प्रायश्चित्तन्न विद्येत आधानावृत्तिरिष्यते । तत्राग्निमन्थनादूर्व विलिष्टे मन्थनादितः । आवर्तत इदं कर्म पूर्व च नान्दिकं विनेति । अत्र वदामः । कश्चित्संस्कारोऽङ्गवान्भवति । यथाऽऽज्याहुतिहोमे आज्याधिश्रयणाद्यङ्गम् । चर्वाहुतौ चरुसंस्काराः पर्यमिकरणादयः । यस्यैवाजिनोऽङ्गापचोरस्तस्यैवावृत्तियुक्तरूपा न सकलस्याधानस्येति । नतु प्रायश्चित्तमिति कर्कोपाध्यायाः । युक्तरूपं चैतत् । इत्यावसथ्याधानम् । आधानमध्ये यदा पत्नी रजस्वला तदा वि. शेषः कारिकायाम् । अर्वाक् पूर्णप्रदानाचेदाधाने स्त्री रजस्वला । तच्छुद्धौ पुनराधानं मातृपूजनपूर्वकम् । स्यातां ते अरणी तत्र योनिः सैवोत्तरा तथा । आधानानन्तरं चेत्स्याद्रजोयुक्ता कथञ्चन । मणिकादि न कर्तव्यमृषिदेवोऽब्रवीदिदम् । आधानग्रहणादूर्व न स्यात्तत्रैव सूतकम् । मणिकादि न कर्तव्यं कुर्यादेकादशेऽहनि । बौधायनमतादेवं भारद्वाजमतादपि । अत्र प्रायश्चित्तं देवभाष्ये-'पन्यां रजस्वलायां सूतिकायां वा प्रारम्भ कर्म क्रियत एवेति गदाधरः । तथा त्रिकाण्डमण्डनः, रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा । नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन । आधानं पुनराधान
Page #47
--------------------------------------------------------------------------
________________ औसर् ] प्रथमकाण्डम् । पशुः सौत्रामणी तथा । चातुर्मास्यानि सोमश्च तथैवाग्रयणक्रिया । अकाम्यत्वेऽपि नैतेपां सूतकादावनुष्ठितः । प्रक्रान्तेष्वपि चैतेषु सूतकादिसमुद्भवे । कर्तव्यान्येव होतानि वारितान्यायशेपत' इति । अतः प्रारब्धस्य सूतकरजोदोषादावप्यनुष्ठानमेव युक्तम् न शुद्धिप्रतीक्षणम् । कारिकाकारमते तु आधानं न भवतीत्युक्तमेव पूर्वम् । अथ पुनराधाननिमित्तानि लिख्यन्ते । अग्नावनुगते यस्य होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे वा लौकिकोऽग्निर्विधीयते ॥ 1 ॥ अनो विना समारूढमू शम्यापरासनात् । हृतोऽग्निलौकिको ज्ञेयः श्रुतौ सर्वत्र दर्शनात् ॥ 2 ॥ कुरुक्षेत्रादितीर्थानां गमने देशविप्लवे । समारोपं विनैवाग्नीन्नोद्वहेयुर्विपश्चितः । आरोप्याग्नीनरण्योः स्वानुदवस्येत्सहानिभिः ॥ 3 ॥ दृष्टोऽभिर्यदि नश्येत मध्यमानो हुताशनः । ग्रामात्सीमान्तरं गच्छेत्प्रत्यक्षो हव्यवाहनः । अहुतो वत्सरं तिष्ठेदुदकेन शमं गतः । शिक्येनोद्वाहयेदग्नीन्पुनराधानमर्हति । अग्निहोत्रेण रहितः पन्थानं शतयोजनम् । आहिताग्निः प्रयायाञ्चेदग्निहोत्रं विनश्यति ॥ 4 ॥ अद्धं स्वयमजुहन्यो हावयेदृत्विगादिना । तस्य स्यात्पुनराधेयं पवित्रेष्टिरथापि वा ॥ 5 ॥ विहायाभिं सभार्यश्चेत्सीमामुल्लङ्घय गच्छति । होमकालात्यये तस्य पुनराधानमिप्यते ॥ 6 ॥ अरण्योः क्षयनाशान्निदाहेष्वग्निं समाहितः । पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते ॥ 7 ॥ ज्येष्ठा चेद्वहुभार्यस्य ह्यतिचारेण गच्छति । पुनराधानमत्रैक इच्छन्ति न तु सूरयः ॥ 8 ॥ दाहयित्वाऽग्निभिर्भार्यौ सदृशी पूर्वसंस्थिताम् । पात्रैश्वाथाग्निमादव्यात्कृतदारोऽविलम्बतः ॥ 9 ॥ दाहयित्वाऽग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विविवहारानींश्चैवाविलम्बयन् ॥ 10 ॥ जीवन्त्यामपि ज्येष्ठायां द्वितीयपरिणये कृते उत्सर्गेष्ट्या - 'नीनुत्सृज्यान्यया सह पुनरादध्यादिति स्मृतिचन्द्रिकायाम् । भार्यायां विद्यमानायां द्वितीयामुद्रद्यदि । तदा वैवाहिकं कर्म कुर्यादावसध्येऽग्निमान् ॥ 11 ॥ उपघातः क्रियालोप उपेक्षा च प्रमादतः । चतुर्विधमिदं प्रोक्तं पुनराधानकारणम् ॥ 12 ॥ प्रसिद्धः कर्मणां लोप उपघातोऽन्त्यजादिना । उपेक्षणं प्रवासादि प्रमादोऽग्नेरधारणम् ॥ 13 ॥ स्पृष्टोऽग्निर्यदि चाण्डालैरुदक्यादिभिरेव वा । उपघातेषु सर्वेषु पुनस्त्वेति समिन्धनम् । यजमानश्च पत्नी च उभौ प्रवसितौ यदा । आहोमान्न निवतेंत पुनराधानमर्हति ॥ 14 ॥ यदोभावप्यतिक्रम्य सीमां प्रत्यागतौ पुनः । होमकालमतिक्रम्य तदा नश्यन्ति वह्नयः ॥ 15 ॥ विनाऽग्निभिर्यदा पत्नी नदीमम्बुधिगामिनीम् । अतिक्रामेत्तदानीनां विनाशः स्यादिति श्रुतिः ॥ 16 ॥ पन्यन्तरेऽथवा पत्यौ हुताशनसमीपगे । तदा पत्नी यथाकाममतिक्रामेन्नदीमपि ॥ 17 ॥ पत्नी सीमामतिक्रान्ता यजमानो गृहे यदि । आ होमाद्यदि नागच्छेपुनराधानमर्हति ॥ 18 ॥ एकाकिनी यदा पत्नी वह्निमादाय गच्छति । तत्र नाशोऽपरे त्वाहुर्भयाद्याते न दुष्यति ॥ 19 ॥ रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा । प्रवसन्ननिमान्विप्रः पुन- राधानमर्हति ॥ 20 ॥ बह्वीनामथवैकस्यामुदक्यायां तु न व्रजेत् । एकादशे चतुर्थेऽह्नि गन्तुमिच्छेन्निमित्ततः ॥ 21 ॥ त्रयीं मुक्त्वा तु यो लोभात्प्रवसेत्पर्वसंधिषु । करोति पुनराधानं प्रायश्चित्तमृणादृते ॥ 22 ॥ नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि । न विना च निमित्तेन क्रीडाद्यर्थे तु न व्रजेत् ॥ 23 ॥ नदीसंतरणेऽग्नीनां सीमातिक्रमणे तथा । सर्वत्राद्यन्तसीनोर्वा स्वामिस्पृष्टाः स्युर ग्नयः ॥ 24 ॥ प्रत्यक्षमरणिद्वारं चान्यथाऽग्निविनाशनम् । आत्मारम्भणपक्षे तु नान्वारम्भणमिष्यते ॥ 25 ॥ तत्र नान्वारभेदग्निं पुनराधिरुदाहृता । न काप्यारम्भणं किचिल्लौगाक्ष्यादि निबन्धनात् ॥ 26 ॥ उदक्या चेद्भवेत्पत्नी प्रसूता प्रवसत्यपि । अन्वारम्भविकल्पत्वात्पुनराधिर्न तन्मतात् ॥ 27 ॥ ज्येष्ठान्वारभते वह्नि बहुनार्यस्य नेतराः । न रुच्यैकाकिनी पत्नी प्रयायादग्निभिः सह ॥ 28 ॥ राष्ट्रभ्रंशादिसंप्राप्तावुचितं यानमीदृशम् । अन्यथा प्रवसन्त्यां हि वह्नयो लौकिकाः खलु ॥ 29 ॥ राष्ट्रभ्रंशादिगमने प्राप्ते देशे मनस्वतीम् । जुहुयाच्चतुरात्तेन स्मार्तेऽग्नौ सर्वमीरितम् ॥ 30 ॥
Page #48
--------------------------------------------------------------------------
________________ 38 पारस्करगृह्यसूत्रम् । [ द्वितीया 1 सायंप्रातर्हृते सर्वमेव स्याद्गमनेऽन्वहम् । यस्त्वग्न्याधेयमात्मार्थं कृतवान्मृतभार्यकः ॥ 31 ॥ पत्नीविरहितो वहन्यथाकामं स निर्हरेत् । होमद्वयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादद्ध्यादिति भार्गवशासनम् ॥ 32 ॥ वहुधा विहृतो ह्यग्निरावसथ्यात्कथंचन । यावदेकोऽपि तिष्ठेत तावदन्यो न मध्यंते ॥ 33 ॥ वैश्वदेवात्तथा होमात्प्राग्ज्ञेयं नैव मन्थनम् । एकेनान्तरितो वहिरावसथ्यस्तु मध्यते ॥ 34 ॥ आवसथ्यात्तु कर्मार्थे योऽग्निरुद्रियते कचित् । पूर्वेण योजयित्वा तं तस्मिन्होमो विधीयते ॥ 35 ॥ चतुर्विंशतिमते । प्रातहोंमं तु निर्वृत्य समुद्धृत्य हुताशनात् । शेषं महानसे कृत्वा तत्र पाकं समाचरेत् ॥36॥ ततोऽस्मिन्वैश्वदेवादिकर्म कुर्यादतन्द्रितः । बह्वृचकारिकायाम् ॥37॥ नित्यपाकाय शालाग्नेरेकदेशस्य कार्यतः । पाकार्थमुल्मुकं हृत्वा तत्र पक्त्वा महानसे ॥ 38 ॥ वैश्वदेवोऽग्न्यगारे स्यात्पाकार्थोऽग्निश्च लौकिकः । भूरिपाको भवेद्यत्र श्राद्धादावुत्सवेषु च ॥ 39 ॥ कृते च वैश्वदेवेऽथ लौकिको नैव कार्यतः । होमेनान्तरितं केचिदाहुः सर्वत्र लौकिकम् ॥ 40 ॥ न तत्समञ्जसं तेषामुपयद्धोमदर्शनात् । समासं चोल्मुकस्याहुरग्न्यगारे महानसात् । पाकान्ते वैश्वदेवात्प्राक् चैतदप्युपपद्यते । 41 ॥ आहृते ह्युल्मुके पाकः शामित्रे दृश्यते पशौ । वचनादाहृतिः सा तु लौकिकस्त्वपवर्गतः ॥ 42 ॥ दीपको धूपकश्चैव तापार्थे यश्च नीयते । सर्वे ते लौकिका ज्ञेयास्तावन्मात्रापवर्गतः ॥ 43 ॥ पचनाग्नौ पचेदन्नं सूतके मृतकेऽपि वा । अपक्त्वा तु वसेद्रात्री पुनराधान नमर्हति ॥ 44 ॥ अरण्योर्दग्धयोर्वाऽपि नष्टयोः क्षीणयेओस्तथा । आहत्यान्ये समारोप्य पुनस्तत्रैव निर्मथेत् ॥ 45 ॥ अरण्योरल्पमप्यङ्गं यावत्तिष्ठति पूर्वयोः । न तावत्पुनराधानमन्यारण्योर्विधीयते ॥ 46 ॥ पूर्वैव योनिः पूर्वाकृत् पुनराधानकर्मणि ॥ 47 ॥ एकाकिनी यदा पत्नी कदाचिद्राममा - व्रजेत् । होमकालेऽभिसंप्राप्ता न सा दोषेण युज्यते ॥ 48 ॥ अथ तत्रैव निवसेद्गामं गत्वा प्रमादतः । लौकिकोऽग्निः स विज्ञेय इत्येपा नैगमी श्रुतिः ॥ 49 ॥ भार्यायां प्रोषितायां चेदुदेत्यर्को ऽस्तमेति वा । तन्न स्यात्पुनराधेयमन्ये त्वाहुरिहान्यथा ॥ 50 ॥ पन्या: प्रवासविषये पुनराधिरुदाहृतः । वाक्यैर्मनीपिभिः प्रोक्तैरेकभार्यस्य सेष्यते ॥ 51 ॥ वहुभार्यस्य ज्येष्ठा चेत्प्रवसेत्पुनराहितिः । ज्येष्ठा चेदग्निसंयुक्ता गच्छन्त्यन्या यथारुचि ॥ 52 ॥ यजमानेन सहिता यद्वा ता एव केवलाः । एकस्यामप्यतिष्ठन्त्यामग्निहोत्रसमीपतः ॥ 53 ॥ पतिस्तिष्ठति चेदग्निनाशो नेत्यपरे जगुः । यदा सीमामतिक्रम्य रात्रौ तत्रैव वत्स्यति ॥ 54 ॥ मगृहस्य प्रयाणं यत्प्रवास उच्यते बुधैः । यत्तु नारायणे - नोक्तं ग्रामान्चाग्निसमन्वितात् । गत्वा ग्रामान्तरे वास: प्रवासोऽप्ययमीदृशः ॥ 55 ॥ ग्रामान्तरे नवा पां वास्न्यत्र वा क्वचित् । सीमामतीत्य चेद्रात्रौ वासः प्रवसनं स्मृतम् ॥ 56 ॥ प्रवसेद्धनसंपत्त्यै न तीर्थाय कदाचन । इति कूर्मपुराणोक्तं तथा बौधायनेन च ॥ 57 ॥ सहाग्निर्वा सपत्नीको गच्छेत्तीर्थानि मानवः । पुराणवचनात्साग्नेः प्रवासोऽस्तीति केचन ॥ 58 ॥ न कुर्युरग्न्युपस्थानं प्रवत्स्यन्त्योऽपि योषितः । त्यागान्न प्रोषिताः कुर्युरश्रन्त्येव सधर्मकम् ॥ 59 ॥ आगतोपस्थितिं चापि स्त्रीणां नेच्छन्ति सूरयः । सगृहस्य प्रयाणं यत्तत्पत्यग्निसमन्वितम् ॥ 60 ॥ क्लिष्टचेत्स तुवृत्त्यर्थमनसा सह गच्छति । अनस्यारोपयेदग्नींस्तत्पात्राण्यपि तत्र च ॥ 61 ॥ स्वाङ्गेन वा नयेदग्नि कान्यायनमतादपि । नयेद्वा ब्राह्मणस्त्वन्यो यो याज्येन समन्त्रितः ॥ 62 ॥ प्रत्यक्षेण नयन्नग्निमुच्छ्रसेद्विनश्यति । यदि वाऽनुच्छ्रसन्नीत्वा निधायोच्छ्रस्य तं पुनः ॥ 63 ॥ हरेनुच्छ्रसनेव नश्येत्रिर्हरणेऽनलः । शकटेनापि दूरं वा हरदेवं यथारुचि ॥ 64 ॥ स्वाङ्गेनैवाथ वा शम्यापरासाव्यानयेच्छुन् । कर्मार्थ हरणेऽग्नीनां नानुच्छ्रासादि चोद्यते ॥ 65 ॥ कात्यायनमतात्केचिच्छुसन्तोऽप्यति दूरत. | प्रत्यक्षेण नयन्त्यग्नीन् शकटेन विनापि तु ॥ 66 ॥ आधानावसरे जाते यद्या* धातुरूपद्रवः । अवृद्धिर्नाम सा प्रोक्ता वत्र स्यात्पुनराहितिः ॥ 67 ॥ उगातेऽग्नौ विहारात्प्राडूमध्य 1
Page #49
--------------------------------------------------------------------------
________________ ण्डिका ] प्रथमकाण्डम् । 39 नेऽप्यजन्मनि । लोकाग्न्यादावनिक्षिप्तेऽभ्युदयेऽस्तमयेऽपि वा ॥ 68 ॥ विनहेतुनाऽनेन jAta`dA विनश्यति । विहारोत्तरकालं वा नष्टौ पूर्वापरानलौ ॥ 69 ॥ शेषं पूर्वोदितं सर्वं तत्राप्यग्निविनश्यति । कालाल्पत्वे त्वनिर्मथ्य लोकाग्न्यादौ क्षिपेद्यदि ॥ 70 ॥ उदयास्तमयात्पूर्वं कर्कोऽत्रानाश्वमिच्छति । लोकाग्न्यादावलब्धेऽपि पुरार्कास्तमयोदयात् ॥ 71 ॥ मन्थनारम्भमात्रेण नाशो वृद्वैनिवारितः । उभयोर्नाशविज्ञानादूर्ध्वमकोऽस्तमेति चेत् ॥ 72 ॥ कर्कोऽग्निनाशमाचष्टे पश्चाज्ज्ञातेऽपि नेच्छति । एकयोनित्वपक्षेऽपि सर्वाग्न्यनुगमो यदि ॥ 73 ॥ उदयास्तमये तत्र नाशमेकेन नूभयोः । अथ चेदुभयोर्घातेऽभ्युदयास्तमयात्पुरा ॥74 ॥ परोग्निरेको जातश्चेत्तावताऽपि न नश्यति । तदनुत्पत्तिमात्रेण स्याद्ग्न्याधिर्न पूर्वयोः ॥ 75 ॥ मन्त्रं विना समारूढोऽरण्योरात्मनि वा यदि । तत्र ज्वलनशान्तौ स्यादसमारूढशान्तिवत् ॥ 76 ॥ आरूढोऽपि यथाशास्त्रमवरूढो न शास्त्रतः । तृतीये होमकालेऽथ संप्राप्ते पुनराहितिः ॥ 77 ॥ यदा तु लौकिकाग्न्यादिर्निधाय हवनं तदा । हुतेऽपि लौकिकाग्न्यादौ मथ्यमानोऽप्यनन्तरम् ॥ 78 ॥ द्वितीयाद्वा तृतीयाद्वा होमकालात्पुरा यदि । अग्निर्न जायते तत्र पुनराधेयमाचरेत् ॥ 79 ॥ हुतेपु पक्षहोमेपु पक्षत्रयमनन्तरम् । कर्तव्यं पुनराधेयं मथ्यमानो हुताशनः ॥ 80 ॥ दृष्टमात्रोऽनुगच्छेचेत्तत्र तस्य विनाशनम् । शतशोऽनुगमे चान्ये पुनर्निर्मथ्य जप्यते ॥ 81 ॥ नष्टे मथितमात्रे वा समारोपयजुर्जपेत् । पुनर्निर्मथ्य जप्तव्यं यजुस्तूपावरोहणम् ॥ 82 ॥ जलेन हेतुना वह्निरुपशान्तो यदा भवेत् । कर्तव्यं पुनराधेयं यज्ञपार्श्वे निरूपितम् ॥ 83 ॥ तदेव पुनराधेयमग्नाव गते सति । असमाधाय चेत्खामी सीमामुल्लङ्घय गच्छति ॥ 84 ॥ शुकररासभकाकशृगालैः कुक्कु टमर्कटशूद्रैः । अन्त्यजपातकिभिः कुणपैर्वा सूतिकयापि रजस्वलया वा ॥ 85 ॥ रेतोमूत्रपुरीषैर्वा पूयाले ष्मशोणितैः । दुष्टास्थिमांसमज्जाभिरन्यैर्वापि जुगुप्सितैः ॥ 86 ॥ आरोपितारणिस्पर्शे कृतेऽग्नौ स्पर्शने - 'पि वा । आत्मारूढेषु मज्जेद्वा वदेद्वा पतितादिभिः ॥ 87 ॥ अथवा योपितं गच्छेदनृतौ काममोहितः । वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥ 88 ॥ तत्रारणिगते वहौ नष्टे स्यात्पुनराहितिः । इतरेपु निमित्तेष्वग्न्याधेयं परिचक्षते ॥ 89 ॥ यद्वा सर्वोपघातेषु पुनस्त्वेति समिन्धनम् । द्रव्यस्थाग्न्युपघातेषु द्रव्यशुद्धिः समिन्धने ॥ 90 ॥ समिन्धनं पुनस्त्वादित्यारुद्रा वसव इति मन्त्रेण समिद्वस्याप्यः पुनरिन्धनप्रक्षेपेण प्रदीप्ततरकरणम् ॥ 91 ॥ आरोपितारणी चोभे एका वा यदि नश्यति । तत्राग्न्याधेयमिच्छन्ति पुनराधेयमेव वा ॥ 92 ॥ इत्यनारोपितारण्योः क्षये ग्राह्ये नवे पुनः । तदलाभे यदोद्वापादत्र स्यात्पुनराहितिः ॥ 93 ॥ शूद्रोदयान्त्यकाकैश्च पतितामेध्यरासभैः । अनारूढारणिस्पर्शे ते विहायान्ययोर्ग्रहः ॥ 94 ॥ भवतन्नः समेत्यप्सु मज्जयेद्दूषितारणी । एकारयेव दुष्टा चेत्तामेवाप्सु निमज्जयेत् ॥ 95 ॥ तत्रान्यारणिलाभात्प्रागुद्वाते पुनराहितिः । काष्टशुया विशोध्ये वा त्यजेद्दोषेऽतिसंतते ॥ 96 ॥ नष्टायामरणौ यावदग्निस्तिष्ठति वेश्मनि । तावद्धोमादिकं कृत्वा तन्नाशे पुनराहरेत् ॥ 97 ॥ प्रागादित्योदयाद्धोमं संकल्प्य न जुहोति चेत् । मग्न्यादिः पुनराधिर्वा नोभयं स्वाम्यसंनिधौ ॥ 98 ॥ नाशापहारावग्नीनां यद्वाऽऽरूढारणेर्यदा । कुर्याच्च पुनराधेयमिति बौधायनोऽब्रवीत् ॥ 99 ॥ अत्रैतेपु निमित्तेषु नष्टानां पुनराहितिः । स्थितानुत्सृज्य चान्येषु पुनराधेयमिष्यते ॥ 100 ॥ अग्निहोत्रं च नित्येष्टिः पितृयज्ञ इति त्रयम् । कर्तव्यं प्रोषिते पत्यौ नान्यत्स्वामिक्रियान्वितम् ॥ 101 ॥ चैमित्तिकास्तु जातेष्टिर्गृहदाहेष्टिपूर्विकाः । स्वाम्यागमनपर्यन्तमुत्क्रष्टव्या ह्यशेषतः । अग्न्याधेयादिकं प्राप्तमुभयानुगमादिना । स्वाम्यागमनपर्य - न्तमुत्क्रष्टव्यमसंशयम् ॥ 102 ॥ मथित्वा पावकं सर्वप्रायश्चित्तं विधाय च । मित्रायेत्यादि - भिर्हुत्वा द्वादशानुगमाहुतीः ॥ 103 ॥ अग्निहोत्रं यथाकालं नित्येष्टिं च समाचरेत् । आस्वा म्यागमनात्तिष्ठेदागत्यायाधीत सः ॥ 104 ॥ एवं केशवसिद्धान्तात्प्रोषितस्यान्निषु क्रियाः । अत्र
Page #50
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [द्वितीया श्यम्भाविनीरुक्त्वाऽधुना वक्ष्ये मतान्तरम् ॥ 105 ॥ काम्याः क्रिया न कर्तव्याः स्वामिनि प्रोपिते सति । नित्यनैमित्तिकीः कुर्यात्प्रवसत्यपि भर्तरि । / 106 / / तत्रापि नैव कर्तव्याः क्रियाः सोत्तरवेदिकाः । आधानपुनराधाने न स्तः पत्या प्रवासिनि ॥ 107 ॥ उभयानुगमादौ तु प्राप्तेऽग्न्याधे. यतः पुरा । न किंचिदग्निहोत्रादि कर्तव्यमिति drshne। 108 ॥ रजोदोपे समुत्पन्ने सूतके मृतकेऽपि वा । नित्यनैमित्तिके कुर्यात्काम्यं कर्म न किंचन ॥ 109 ॥ आधानं पुनराधानं पशुः सौत्रामणी तथा । चातुर्मास्यानि सोमश्च तथैवाग्रयणक्रिया । / 110 / / अकाम्यत्वेऽपि नैतेषां सूतकादावनप्टितिः । प्रक्रान्तेष्वपि चैतेपु सूतकादिसमुद्भवे । / 111 ॥ कर्तव्यान्येव चैतानि वारितान्यप्योपतः । जातोऽपि वा विना भस्मस्पर्श जातजपं विना । / 112 / / प्रायश्चित्तं विना काप्टमन्थने चोदितं विना । लौकिकः स्यादतो लुप्तादारभ्यावर्तयेत्पुनः । / 113 ॥ यदि नावर्तयेद्वह्नौ तादृश्येव जुहोति च । हूयमानेऽपि लुप्येत होमकालाष्टकात्परम् ॥ 114 ॥ भस्मस्पर्श विनायेके लौकिकत्वं न मन्यते । होमाष्टकाधिके लुप्ते धृतोऽप्यनिर्विनश्यति ॥ 115 ॥ अतोऽल्पहोमलोपेऽपि याद्वापो विनश्यति । आधानपुनराधाने विकल्पेनात्र चोदिते ॥ 116 / / लुप्ते होमदये प्राह लौगाक्षिरतलाहितिम् । ज्वलत्स्वग्निपु कर्तव्या तन्तुमत्येव केवला ॥ 117 ॥ आपद्यग्निपु दीप्यत्सु मासाधैं चेन्न हूयते । सर्वहोमानतिक्रान्तान्पक्षान्ते पक्षहोमवत् ॥ 118 ॥ समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् । न तत्र पुनराधेयमिति कौषीतकिश्रुतेः । / 119 / / वत्सरं वत्सरार्द्धं वा होमलोपे मतान्तरम् । आपत्काले न नश्यन्ति दीप्यन्ते चेद्भुताशनाः ॥ 120 ॥ पञ्च कार्याः पुरोडाशा होमे lu'rddhavatsaram / पथिकृप्रथमो ज्ञेयः पावकः शुचिरेव च ॥ 121 ॥ व्रतपतिस्तन्तुमांश्चाग्नेदेवतागुणाः क्रमात् । सप्त कुर्यात्पुरोडाशान्होमे लुप्से तु वत्सरम् ॥ 122 ॥ पवमानः पावकश्च शुचिः पथिकृदित्यपि । वैश्वानरो व्रतपतिस्तन्तुमानिति सप्तमः । / 123 ॥ विशेषतोऽग्निरेव स्यादेवताऽत्र यथाक्रमम् । एकारम्भपरार्द्धान्तविच्छेदेष्वविशेषतः ॥ 124 ॥ मनस्वती व्रतयुतां नाधानमनले सति । इयमापत्सु घोरासु मिलितासूपयोक्ष्यते ॥ 125 ॥ द्वादशाहाहुतिच्छेदे कुर्युरन्ये मनस्वतीम् । अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहितः ॥ 126 ॥ पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते । एकारण्यां विनष्टायामस्ति चेदितरारणिः । / 127 / / तां छित्वा मन्थनं प्रोक्तं भाष्ये वौधायनीयके । अरणी मथनाशक्ते जन्तुभिर्मथनेन वा । / 128 / / स्यातां चेदरणी नूले ग्राह्ये शास्त्रोक्तलक्षणे । श्वोभूतेऽनुष्ठिते दळे तस्मितीर्णारणिद्वयम् ॥ 129 ॥ शकलीकृत्य पाश्चात्त्ये वह्नौ निक्षिप्य दीपयेत् । ततो दक्षिणहस्तेन नूतनामुत्तरारणिम् ॥ 130 / / गृहीत्वा सव्यहस्तेन गृह्णीयादधरारणिम् । ते उभे अरणी तत्र दीप्तेऽग्नौ धारयन् जपेत् ॥ 131 ॥ उद्बुध्यस्वाग्न इत्येतदयन्ते योनिरित्यपि । उवुध्यस्वाग्ने प्रविशस्व योनिमन्यां देवयज्यायै वोढवे जातवेदः । अरण्योररणिमनुसंक्रमस्व जीर्णा तनुमजीर्णया निर्गुदस्वेति प्रथमो मन्त्रः । मन्थनस्यावृतासम्यङ्मथित्वाऽग्निं विहृत्य च ॥ 132 ॥ विलाप्योत्पूयदर्भाभ्यां सुच्यादाय चतुघृतम् । जुहोत्याहवनीयेऽग्नौ मनस्वत्या घृतं तथा ॥ 133 / / इष्टिं तन्तुमती कुर्याच्छरावं दक्षिणां ददेत् । वृत्तं प्रादेशमात्रं तु शरावं निगमोदितम् । / 134 ॥ इत्यनारोपितारण्योः क्षये ग्राह्ये नवे पुनः । तदलामे यदोद्वापेत्तदा स्यात्युनराहितिः । / 135 / / कामे निमित्तयोगे वा पुनराधेयमिष्यते । निमित्तेपु यथायोगमाधानमपि वा भवेत् ॥ 136 ॥ तत्र येपु निमित्तेषु शृङ्गमाहिकया विधिः । तत्रैव पुनराधेयमन्यथाऽऽधानमिष्यते । / 137 ॥ अन्यत्राप्यपरे प्राहुः पुनराधिर्विकल्पतः । यद्वित्तं जीवनायालं क्षुद्रं चास्यैकवत्सरम् । / 138 / / तन्नाशे पुत्रमानां ज्ञातीनामवरोधने । अङनाशेऽडनानाशे पुनराधानमिष्यते ॥ 139 ॥ ज्यानिः सर्वस्वहानिः स्यास्पष्टं maadhyndinishruteH|पुन्न्यान्य्न्यानि कुर्वीत श्रद्दधानो विमत्सरः ॥ 140 ॥
Page #51
--------------------------------------------------------------------------
________________ 41 कण्डिका] प्र्थ्म्कान्न्द्द्म्। न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन । इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजां पशुन् । / 141 ॥ हन्त्यल्पेन धनेनैव विप्रोऽनल्पधनो यजन् । इति पुनराधानपुनराधेययोनिमित्तानि । अथ पुनराधाने पदार्थक्रमः-तत्र प्रमादात्रिरात्रमग्नित्यागे प्राणायामशतं, विंशतिराने एकदिनोपवासः, मासद्वये निरात्रमुपवासः, अब्दे प्राजापत्यकृच्छ्रः, एवं त्यागानुसारेण प्रायश्चित्तं कृत्वा पुनराधानम् । आलस्यादिना बुद्धिपूर्वकमग्नित्यागे तत्तत्कालानुसारेणैन्दवादि प्रायश्चित्तम् । द्वादशाहपर्यन्तं त्रिरात्रमुपवासः, मासपर्यन्तं द्वादशरात्रमुपवासः, अब्दपर्यन्तं मासं पयोत्रतं, द्विवर्षपर्यन्तं चान्द्रायणं, त्र्यन्दपर्यन्तं चान्द्रायणं सोमायनं च । तदूर्ध्वमब्दकुच्छ्रे धनिनो गोदानं चेति प्रयोगपारिजाते । स्मृत्यर्थसारे तु-द्वादशाहातिक्रमे व्यहमुपवासः, मासातिक्रमे द्वादशाहमुपवासः, संवत्सरातिक्रमे मासमुपवासः, पयोभक्षणं वेति विशेपः । एवं कालविलम्वे संकल्पपूर्वकं प्रायश्चित्तं कृत्वा पुनराधानम् । यत्र तु येन केनचिन्निमित्तेनाग्निनाशः कालविलम्वश्च नास्ति, तत्र प्रायश्चित्तमकृत्वैव पुनराधानम् । नित्यक्रियां विधाय देशकालौ संकीर्त्य--एतावन्तं कालमावसथ्याग्निविच्छेदजनिवप्रत्यवायपरिहारार्थमेतावत्मायश्चित्तममुकप्रत्याम्नायत्वेनाहं करिष्य इति सङ्कल्पः । लुमानां होमानां तण्डुलादिद्रव्यं ब्राह्मणाय संप्रदे इति होम्यं दद्यात् । सायंप्रातहोंमानां तथा दर्शपूर्णमासस्थालीपाकानां संपत्तिपर्याप्त ब्रीह्यादिद्रव्यमाज्यं च दद्यादिति प्रयोगरत्ने । ततः शुचौ काले शुचिराचान्तः प्राणानायम्य देशकालौ स्मृत्वा विच्छिन्नावसथ्यस्य पुनराधानं करिष्य इति संकल्पः । नान्दीश्राद्धाभावः । खरे पञ्चभूसंस्कारादिब्राह्मणतर्पणान्तमाधानवत्सर्व कार्यम् । अथ सभार्यस्य प्रवासप्रसक्तावग्निसमारोपविधिः । प्रातहोंमानन्तरमरणिद्वयमयन्ते योनिरिति मन्त्रेणावसथ्ये प्रतपतीत्यरणिपक्षे समारोपः । आहरणपक्षे तु-अयन्तेयोनिरिति मन्त्रेणाश्वत्थसमिधमावसथ्ये प्रतपति । अथवा याते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मानमवच्छावसूनि कृण्वन्नस्मन्नर्यापुरूणियज्ञोभूत्वायज्ञमासीद स्वां योनि जातवेदो भुव आजायमानः सक्षय एहीति मन्त्रेण पाणी प्रतप्यात्मनि समारोपयेत् । तत्र प्रादुष्करणकाले अरणीसमारोपे अरणी निर्मथ्य प्रत्यवरोहजातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथा भव यजमानाय शय्योः । इत्यनेन खरेऽग्निस्थापनम् । अश्वत्थसमित्समारोपणे वैश्यादिगृहादग्निमाहृत्य खरं पञ्चाग्न्यान्संस्कारान्कृत्वाऽग्निं स्थापयित्वा प्रत्यवरोहेतिमन्त्रेण तां समिधमग्नौ निध्यात् । आत्मसमारोपपले सर्वदाऽस्पृश्यस्पर्शनं जले निमज्जनं स्नानं स्त्रीगमनं चाकुर्वन्मूत्रपुरीषोत्सर्गे शौचमकृत्वा चिरकालमतिष्ठंश्च होमकाले आत्मसमारूढमग्निमुच्छ्वासरूपेण प्रत्यवरोहेतिमन्त्रेण लौकिकानौ निदध्यात् । एवं यथाधिकारमग्निं प्रतिष्ठाप्य होमं कुर्यात् । इदं समारोपणं द्वादशरात्रपर्यन्तमेव कुर्यादिति प्रयोगरत्ने । कातीयानां त्वरणिसमारोपः श्रौते दृष्टः तद. स्मार्तेऽपि कार्य उक्तत्वादिति शिष्टाः । समित्समारोपणेऽपि अयं ते योनिरिति मन्त्रेण समारोप्य प्रादुष्करणकाले लौकिकमग्निं संस्थाप्य तत्र तूष्णी समिधमादध्यादिति वृद्धाः । वस्तुतस्तु कातीयानामपि समित्समारोपः शाखान्तरोक्त एव भवति । स्वशाखायां समित्समारोपस्यानुक्तत्वात् ॥ * ॥ (विश्व0)-'आवसध्या[आवसथ्यमिति शास्त्रबोधितसंस्कारसंस्कृते प्रदेशविशेष स्थाप्न्म्। केचित्तु आवसथ्यं च तदाधातास्कृतेप्रदेशविधिकारिकर्तृककर्तव्यताविशेषोपलक्षितस्याग्नेनामधेयं, तस्याघानं परिभाषाशास्त्रबोधितं चेति कर्मधारयमाहुः । त्न्न्। समस्यमानपदार्थसामानाधिकरण्यस्य कर्मयारयार्थत्वेन वह्निकर्तव्यतयोः प्रत्येकमावसथ्यपदवाच्यत्वाभावेन सामानाधिकरण्याभावादिति दिछ । 1] तत्कदा कर्तव्यमित्याकाडायामुक्त-दारकाल इति । दारत्वनिष्पत्त्यधिकरणक्षणाऽव्यवहितोतरे क्षण इत्यर्थः । दायाद्यकाल एकेषां विभागिनो भ्रात्रादेधनविभागकालो दायाद्यकालः , एकेपामाचार्याणामित्यर्थः । तथाच तेषां मते भ्रात्रादिमतो दारावच्छिन्नदायाधकालकरणपक्षेऽपि दारकालाकरण
Page #52
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [द्वितीया प्रयोज्यप्रायश्चित्ताभावेनाऽञानादिमतो दारकाल एवाधिकारादकरणप्रयुक्तप्रायश्चित्ताच व्यवस्थया विकल्पोऽत्र द्रष्टव्यः , अभ्रातृमतो दारकाले भ्रातृमतो दायाद्यकाल इति । उपलक्षणमेतत् । वैशाखामावास्यायां वा पौर्णमास्यां वा शुक्लपक्षे नक्षत्राधानं वा पितरि प्रेते एकादशाहे वा । तथाच शाङ्घायनगृह्यकार:-samAvasya'mAno यत्रान्त्यां समिधमादध्यात्तमग्निमिन्धीत वैवाह्यं वा दायाद्यकाल एके प्रेते वा गृहपतौ स्वयं ज्यायान्वैशाख्याममावास्यायामन्यस्यां वा कामतो नक्षत्र एक इति । एवं ज्योतिःशास्त्रप्रतिपाद्या अपि कालाः आवसथ्याद्यथै ध्येयाः । केचित्तु ज्योतिःशाखप्रतिपाद्यदोपराहित्ये सति दारकालदायाद्यकालयोरेवावसथ्याधानमिच्छन्ति । तत्कथं कर्तव्यमित्याकाहायामाह-वैश्यस्य बहुपशोरएण्हादग्निमाहृत्य चातुष्प्राश्यपचनवत्सर्व ' कुर्यादिति सूत्रशेपः । यथाहि चातुष्याश्यपचनेनाग्निहोत्राधाने आहरणपक्ष उक्तः तथात्रापि चातुष्पाश्यपाककरणकः पूर्वोत्तरकर्तव्यतास्तोमान्वितः अग्निहोत्रवदेव, यथा ह्यग्निहोत्रे गार्हपत्यः आह्रियते तथात्रापि आवसथ्याभिधोऽग्निराहर्तव्य इत्यर्थः । तत्र निर्मध्याभ्याधानांशमपवदितुमाह ' गृहादग्निमाहृत्य ' गृहिन्न्य्न्त्रितादित्य्र्थ्ः। 'न गृहं गृहमित्याहुहिणी गृहमुच्यते । इत्यादिश्रवणात् । तथाच gRhiNIsaMvandhenAvasa'thyAdhikAradyotanAdAvasathyAgnimato गृहादित्यर्थः । अग्नि पाकाथै महानसे उद्धत्य पुनश्च वैश्वदेवार्थमावसथ्ये नीतशेपमित्यर्थः । आहृत्य स्वावसथ्यागारसंस्कृतं खरं प्रतीति शेषः । आवसथ्याग्निमत्त्वमप्यतिप्रसक्तमत आह वैश्यस्येति । अन्यदपि गुणवत्त्वं तस्य विवक्षितमित्याह बहुपशोरिति । तादृशवैश्यालाभे कात्यायनसूत्रात्सूत्रान्तराचाम्बरीषादहुयाजिनो ब्राह्मणगृहाब्रह्मन्नपाकादाह्मणमहानसाद्वा अग्निराहर्तव्यः । तथाच तादृशगृहादग्निमाहृत्य चातुष्प्राश्यपचनवत्सः कुर्यादित्यन्वयः । तत्रायं पदार्थक्रमः । अधिकारसंपत्त्यनन्तरं कालानतिक्रमे शरीरशुद्धयर्थ किंचिप्रायश्चित्ताचरणं कृत्वा तत्कालमेवावसथ्याधानं कुर्यात् । अधिकारे सत्यकरणाकालातिक्रमश्वेदतिकान्तसमासमसंख्यानि काणि चरित्वा समाचपादपक्षाद्यतिक्रमे chAtuyA~zadvAdazAMzAdi चरित्वा तर्जनीमध्यमानामिकानां समुदितानां पर्वद्वयपूर्तिपर्याप्ताहुतीरतिक्रान्ताहचतुर्गुणाः ब्राह्मणाय दत्त्वा तदुत्तरकाले आवसथ्यं कुर्यात् । होम्यं दयादित्युक्तत्वात्पक्षाद्यादिद्रव्यदाननिषेधः । तत्रादौ मातृपूजाभ्युदयिक विधाय देशकालौ संकीर्त्यावसथ्याग्निमहमाधास्य इति संकल्प्य तत्र मे त्वमध्वर्युभवेत्यध्वयों: वरणं कुर्यात् । ततस्तं गन्धपुष्पवत्रचन्दनादिभिरचयेत् । ततः सुप्रोक्षितादिकत्वायजमानयोस्तिलकादि कृत्वा आशीर्मन्त्रान्ब्राह्मणाः पठन्ति । ततो ऽन्वर्युः स्फ्यं गृहीत्वा अग्न्यगारं दक्षिणपूर्वद्वारं जावालश्रुतितः पञ्चारनिप्रमाणं करोति । ततो वपनम् । यजमानयोर्हस्ते उपलब्धक्षौमसमर्पणं तदभावे वस्त्रसमर्पणम् । परिषास्या इति मन्त्रेण यजमानो वस्त्रं परिधत्ते । उत्तरीयं च यशसामेति । ततो यजमानः द्विराचमनं करोति पत्नी च वस्त्रयोः परिधानं करोति । ततोऽध्वर्युरावसथ्यखर पञ्चसंस्कारान्कृत्वा पुनरुट्टिख्य यजमानेनान्वारब्धोऽभ्युक्ष्य तत्र हिरण्यशकलं निधायोपानिवपति । ततस्तैरूपै. सकलं मण्डलं छादयित्वा आखूकरान्निवपति । ततस्तनाखूत्करण वृत्ताकारः आवसथ्यखरः कार्यः । स च चतुर्दशाङ्गुलमितरज्जु. भ्रामणेन क्षेत्रफलादरनिमात्रमितः संपद्यते । ततः परितः प्रान्तेपु पञ्चाशतं शर्कराः संलमा निदधाति । उपर्यपि हिरण्यमके । tata'AcArAdatana वस्त्रेण तं खरमाच्छाद्य स्वस्तिवाचनशान्तिपाठादि कुर्वन् बहुपयोवंश्यस्य गृहं गछन् । तदलाभे गोभिलादिसूत्रादम्बरीपाद्वहुयाजिनो ब्राह्मणगृहाहन्नपाकाद्वापणमहानसाहाऽग्निमाहत्य [म्बारन्यगारे वर्तमानं खरं प्रवरस्य ?] भूर्भुव: आदित्यानां त्वा देवानां वनपते व्रतेनादध इति मन्त्रेण पूर्वसंस्कृते खरे तमग्निं संमुखं स्थापयत्यध्वर्युः । ततो यजमानः यथोपपन्नं भोजनं करोति । तनोऽध्वर्युगस्तमिते सवितरि रोहित चर्मण्यानडु चत्वारि प्रकृतित्रयमितानि
Page #53
--------------------------------------------------------------------------
________________ औसर् ] प्रथमकाण्डम् । 43 1 1 व्रीहितण्डुलपात्राणि मिमीते । तं चातुष्प्राश्यं पचत्युद्वास्यासेचनं मध्ये कृत्वा सर्पिरासिच्याश्वत्थी - स्तिस्रः समिधो घृताक्ता आधाति समिधाग्निमिति प्रत्यृचमुपत्वेति जपति द्वितीयां वाऽध्वर्युः । चत्वारो ब्राह्मणाः प्राश्नन्ति चतुर्थोऽध्वर्युस्ततोऽध्वर्यू राद्धस्ते ब्रह्मौदन इत्याह । ततो यजमानश्चातुष्प्राश्यभोतृभ्यो वरं ददाति । ततो यजमानश्छन्दांस्यनेन प्रीणीम इत्याह । एवमावसथ्याधानदिवसात्प्रागव्यवहितसंवत्सरपरिपूर्तिपर्यतं प्रत्यहं चातुष्प्राश्यं पक्त्वाऽध्वर्युप्रभृतिभ्यञ्चतुभ्यों भोजयित्वा वरं च दत्त्वा तावञ्चातुष्प्राश्यसंस्कृतेऽग्नौ पूर्णाहुतिहोममावसथ्यहोमं च कृत्वा आधेयदेवताभ्यः स्थालीपाकं श्रपयित्वेत्यादिवक्ष्यमाणमाधानाङ्गं चरुं श्रपयेत् । पूर्णाहुतिहोमो वक्ष्यते । अयं च सर्वोऽप्यर्थचातुष्या - श्यपचनवत्सर्वमेतत्सूत्रातिदिष्टाऽग्निहोत्राधानधर्मलाभाल्लभ्यते । केचित्तु वैश्यादिकुलादग्निमाहृत्य चातुप्रायं पक्त्वा चतुभ्यों दत्त्वा वरं च दत्त्वा तत्कालमेवाग्न्याधेयदेवताभ्यः स्थालीपाकादीच्छन्ति । अपरे तु पञ्चसंस्कारान्कृत्वा अग्निप्रतिष्ठाप्य चातुष्प्राश्यं पक्त्वा त्राह्मणेभ्यो दत्त्वाग्न्याधेयदेवताभ्यः स्थालीपाकादीच्छन्ति । अत्रापि स्थालीपाकादौ विशेष: अग्रे लेखनीयः । एवमाहरणपक्षमुक्त्वा इदानी - मारणेयपक्षमाह---' अरणिप्रदानमेके ' यजमानायाऽध्वर्युः करोतीति शेपः । अरण्योः शात्रोक्तलक्ष्णयोः अधरोत्तरयोः प्रदानं प्रकर्पेण दानमाधानप्राग्दिने दिने दिवाशनदेवाः पितर इत्यादिजपानंतरं पूर्वद्वाराऽगारं प्रविश्याग्नेर्जघनभागे पत्न्युत्तरेणोपविष्टायाशनप्राकालकृताभ्युदयिकाय यजमानाय शाखोक्तविधिना दानं प्रकर्षः । दानमित्यत्र द्वितीयान्तकर्माकृष्टमभ्वयुरित्येतत्कर्तृपदं कर्मणः कर्त्रधीनत्वान् । धात्वर्थाकृष्टं च यजमानायेत्येतत्संप्रदानवाचिपदं दानस्य संप्रदानाधीनत्वात् । ननु तथापि क्रर्तृसंप्रदानयोरर्थाध्याहार एव घटते न पदाध्याहार इति चेन् न । पदाध्याहारस्यापि सकलतान्त्रि कैकवाक्यतापन्नत्वात् । विस्तरभयान्न लिख्यते । एके श्रौतस्मार्ताद्याचारे आचार्या इत्यर्थः । तथाचोटपण्डावतामयमेव सिद्धान्तपक्ष इत्यभिप्रायः । अत्र हेतुमाह-पञ्च महायज्ञा इति श्रुतेः । अथारणी पाणौ कृत्वेत्याद्यग्निष्टोमे अरण्योः पाणिकरणं श्रुत्या प्रतिपाद्यते तचारणिसाध्यम् । एवं चासाद्य हवींष्यग्निमधरारणिं निदद्यातीत्यादिश्रुत्या सन्यनक्रियापीष्ट्यङ्गतया प्रतिपाद्यते । साप्यरणिसाध्या । एवं चासाद्य हवीष्यग्निमन्थनादि श्रूयते । एवं च वेदवोधितकर्तव्यतास्तोमस्यारणिसाध्यान्निसाध्यत्वेन पञ्चमहायज्ञानामपि वेदवोधितकर्त्तव्यताकत्वात्तेपां चावसथ्याग्निसाध्यत्वादावसभ्यामेरायारणेयतैव सिद्धान्तः । तदिदमुक्तं पञ्चमहायज्ञा इति श्रुतेरिति । अत्राप्ययं पदार्थक्रमः । आदौ देशुद्धिः । कालानतिक्रमश्चेत्तत्कालमेवाधानम् । कालातिक्रमे यावन्त्यव्यान्यतीतानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि इत्यादिस्मृतिवोधितं प्रायश्चित्ताचरणं कृत्वास्स्वसथ्यं कुर्यात् । एतच आहरणपक्षोपपादनप्रस्तावे उपपादितं तत्रैवानुसंघेयम् । ततः आधानपूर्वदिने पूर्वाण्डे देशकालौ संकीर्त्यावसध्याग्निमहमाधास्य इति संकल्प्य मातृपूजाभ्युदचिके विधायाऽध्वर्यु वृणीते पूर्ववत्संकल्य ततस्तं गन्धपुष्पादिभिरभ्यर्च्य मधुपर्केण वा पूजयित्वा स्वस्य माङ्गल्याशीर्ब्रहणं च (ब्राह्मणानां च अर्थात् ) / ततोऽग्न्यगारकरणमध्वर्योः । पौर्णमासवद्रूपनं यजमानस्य । उपलब्धक्षौमसमर्पणमध्वयः । दम्पत्योर्यजमानयोर्मन्त्रेण परिधानम् । तत आचमनम् । ततोऽध्वर्युः खरे पञ्चसंस्कारान् करोति । आहरणपक्षोक्तयोनेराहरणं, खरे स्थापनं, यजमानो मुझे । सूर्यास्तसमीपेऽग्न्यगारप्राग्द्वारा दर्भास्तृतायां भूमौ पत्न्युत्तरत उपविश्य तिष्ठतो वा यजमानस्य देवाः पितर इति जपः । पूर्वद्वारेण प्रविशति यजमानो दक्षिणेन पत्नी । पश्चादग्नेरुपविशतः दक्षिणतः पत्नी । ततोऽध्वर्युः अश्वत्थशमीगर्भारणी शास्त्रोक्तलक्षणे आचारादहतवस्त्राच्छादिते यजमानाय समर्पयति । यजमानः अङ्के स्थापयति । पत्न्यपि अधरारणि यजमानाङ्कागृहीत्वा स्वा स्थापयनि 1 आवसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीत इत्यङ्गीकारं कुरुत: / इमानि पात्राणि
Page #54
--------------------------------------------------------------------------
________________ " पारस्करगृह्यसूत्रम् । [ द्वितीया परिगृहीतानीति पात्राणि परिगृहीतः । ततः पीठादौ स्थापिते अरणी चन्दनादिभिः पूजयतः । द्विजाशीः प्रतिगृह्य देवत्राह्मणान्नमस्यतः । ततोऽस्तमिते सवितरि आवसथ्यागारेऽजं वन्नाति न वा ! तत आहुरर्णपक्षवच्चातुष्प्राश्यपाको वरदानान्तः । एके अध्वर्यवे वरदानभिच्छन्ति न सर्वेभ्यः । प्रतिग्रहकर्तुरभीष्टदातुर्दानशक्यं द्रव्यमुच्यते वरः । समर्थश्चेत्तदा चतुः कार्पापणो वरः । ततः स्थापितस्याः रात्रौ जागरणवारणं काष्ठैर्गोमयपिण्डैर्वा न समुञ्चितैः । ततः प्रातः प्रत्यूषे स्नात्वा त एव वस्त्रे पुनः प्रक्षाल्य शोपचित्वा पत्नीयजमानौ परिचीयाताम् । अध्वर्युरपि प्रातः स्नात्वा तमग्निमुपशमय्य वाचं यच्छापूर्णाहुतेरिति यजमानं प्रेष्यति । तत आपूर्णाहुति वाग्यतो भवति यजमानः । ततोऽध्वर्युरावसध्यखरे पञ्चसंस्कारान् कृत्वा पुनरुल्लिख्याभ्युदयाऽन्वारख्थे हिरण्यं निधायोपाकरनिवपनान्तमाहरणपश्वत्करोति । हिरण्यमुपर्येके । तत आचाराद्वस्त्रेण खरमाच्छायोदिते सूर्येऽनुदिते वा मन्थनं कुर्यान । तत्र पूर्वमश्वमानयेति प्रैषो यजमानपुरुपं प्रति । अग्नेरपरभागे दुर्भास्तृतायां भुवि उत्तराग्रामवरारणिं निधायोत्तरारणेरीशानदिकस्यं प्रमन्थं छित्त्वा ऋणं कृत्वा चात्रनगन गर्त - मध्ये प्रोतयेन् । ततोऽधरारणेर्मूलादष्टाङ्गुलं त्यक्त्वाऽयाच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मध्यो हुताशन इत्यनेन देवयोनौ प्रमन्थनं कुर्यात् । यजमानस्य यन्त्रधारणम् । पत्न्याः मन्थनम् । तयोरशक्तावन्ये यन्त्रं धारयन्ति मनन्ति च । जातेनावध्वर्यवे वरदानम् । मनसैके । ततः शरावादिनाऽग्निं धृत्वा श्रूयमानेऽश्वासप्रक्षेपः । प्राणममृते दध इति । तत उच्छ्वासोऽमृतं प्राण आध इति । ततो दारुभिर्ज्वलन्तमग्निं भूर्भुवः आदित्यानां त्वेत्यादिमन्त्रेणाहरणपश्वन् खरे स्थापयति । अश्वस्योत्सर्गः । अजस्य च । ततः पूर्णाहुतिओमः । आज्यनिर्वाप:, अधिश्रयणं, खक्नुवयोः संमार्गः, आज्योद्वामनं, पवित्राभ्यामुत्पवनमवेक्षणं, चतुर्गृहीतग्रहणं, चतुर्थेऽन्यस्रुवेण स्रुचं पूरयेत् । परिस्तरणं तिष्ठन्त्सभिदाधानमुपविश्य अग्निं ध्यात्वा यजमानान्वारन्यो जुहोति । वरं ददामीति वाग्विसर्जनम् । इदमन्य इति त्यागो वरदानं ततस्तूष्णीमावसथ्यहोमः । तिष्ठन्समित्रयप्रक्षेप. / उपविश्य पर्युक्षणम् । प्रयमामाहुतिर्माग्निं ध्यात्वा हुत्वाग्नेयं त्यक्त्वा द्वितीयां च पात्रान्तरे प्रक्षय तृतीयां सूर्य ध्यात्वा जुहोति । इदं सूर्यायेतित्यागः । चतुर्थी गृहीत्वा द्वितीयया सह प्रजापति ध्यात्वा जुहोति । इदं प्रजापतये इति त्यागः । अपरे पुनः सद्यकालतामावसन्याधानस्येच्छन्ति । अग्न्याधेयं न केवलं होमान्तमावसथ्यं किंत्वन्यदप्यस्तीत्याह- 'अग्न्यायेयेति ' अग्नयो गाहेपत्यादय आधीयन्ते निष्पाद्यन्तं यम्मिस्तदन्याधेयमग्निहोत्रमित्यर्थः । तस्मिंस्तस्य वा देवता अग्न्याधे 1 44 देवनाः अग्निः पत्रमानोऽग्नि. पावकोऽग्निः शुचिरदितिस्ताभ्यः, स्थाल्यां पाकः म्यालीपाकः, तमग्निमोत्राचानदेवतोय्यकं स्थालीपाकमित्यर्थः । श्रपयित्वा परिभापाशात्रोक्तविधिना पक्त्वाऽऽज्यभागान्तं कृत्वा । नवम - आवमन्यं हुत्वा दक्षिणनो ब्रह्मासनमाम्तीर्येत्यारभ्य पर्युक्षणान्तां परिभाषां निर्वत्थे स्रुवेगामादाय प्रजापतये स्वाहा इन्द्राय स्वाहेत्यावारसंघ आहुती हुत्वाग्नये स्वाहा, सोमाय स्वाहेत्याज्यभागान्नं शूत्वत्यर्थं । नत्र विशेष -- अग्नये पवमानायाग्नये पावकायामये शुचयेऽदित्यै त्याजुष्टं एवं वितृष्ण चतुर्थम् । प्रोक्षणे अग्नये पवमानायाग्नये पावकामानचे शुदि प्रकृतिवन । आयभागाने आज्याहुनीर्जुहोति । येनाहुतय आयातनत्र अग्न इमे वरण, नयायामि, येनानम्, अगाधा, उनगं आपतनमा राहुती होतीत्यन्ययः । तथा चान्यान्नियाखोगे तोन्यई । आयभागाविन्य सूत्र माहुतीनामस्मरणानामन्त्री कसंशयज्यू 1 / मार्थ । दी गयी 5 | 2 / 1 / 6 |
Page #55
--------------------------------------------------------------------------
________________ औरत् ] प्रथमकाण्डम् । 5 } वरुणायादितये 7 / इदं जातवेदोभ्याम् 8 ' पुरस्तात् । एवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति प्रागुक्ताभ्यः अग्निहोत्रदेवताभ्यः स्विष्टकृत्सहिताभ्यः स्थालीपार्क हुत्वा पुरस्ताद्यथाऽष्टचहोमः कृतः एवमुपरिष्टात्स्थालीपाकहोमानन्तरमचे जुहुयादित्यर्थः । ननु पुरस्तादित्येतत्पदं व्यर्थमाज्यभागाविष्ठाज्याहुतीरित्यनेनैव म्थालीपाकहोमात्प्राक्तस्य लब्धत्वादिति चेत् । न । उत्तरसूत्रातिदेशप्राप्त्यर्थत्वात् । स्विष्टकृते गातुविद् इति । अत्र चशन्दोऽप्यर्थः । अपिश्च समुच्चयार्थः पुरस्तादेवमुपरिष्टादित्येतत्सूत्रांशं समुचिनोति । स्विष्टकृद्धो मेऽप्ययास्यग्नेरित्यारभ्य विदः स्वाहेत्यन्तामाज्याहुतिं पुरस्तादेवमुपरिष्टाज्जुहोतीत्यन्वयः । तथाच स्थालीपाकेन प्रधानाश्चतस्त्र आहुतीर्हुत्वा अयास्यग्नेरित्याज्याहुतिं हुत्वा स्थालीपाकेन स्त्रिष्टकृद्धोमं कृत्वा पुनरयास्यग्न इत्याज्याहुति जुहुया - दित्यर्थः । ततः स्थालीपाकहोमोत्तरकालीनोऽप्रर्चहोमः । ततो महाव्याहृत्यादिप्राजापत्यान्ता नित्या वक्ष्यमाणा नवाहुतयः । वर्हिर्हत्वा प्राश्नाति पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमित्यस्यानुवादोऽयं प्राश्नातीति । एतच कदा कर्तव्यमित्याकाङ्क्षायामुक्तं बर्हिर्हुत्वेति । प्राश्नातीत्यनेन श्रुतौ दृष्टानि प्रतिपत्तिकर्माणि लक्ष्यन्ते । तथाहि । मार्जनं पवित्रयोः स्मार्त्तग्नौ प्रक्षेपः, ततः पूर्णपात्रवरयोरन्यतरदावसध्याधानस्य सागतासिद्धर्थं पूर्णपात्रं वरं वा दक्षिणां चतुर्मुखप्रीतये संप्रददे इति संकल्प्य कस्मैचिद्विप्राय दद्यात् । चतुर्थी कर्मादौ उपविष्टाय ह्मणे दद्यात् । ततः सर्वप्रायश्चित्तहोमः । व्यस्ताः समस्ताश्चतस्त्रो महाव्याहृतयः, त्वन्नः सत्वन्नः, अयाश्चाग्ने, येतेशतं, उदुत्तमम् एतदाहुतिनवकं सर्वप्रायश्चित्तसंज्ञ, ततः प्रणीताविमोकः, तत एकस्मै चक्ष्यमाणलक्षणाय ब्राह्मणाय भोजनं दद्यात् । कर्मापवर्गे समित्प्रक्षेपोऽग्नौ । उत्सर्जनं ब्रह्मणः उपयमनकुशानामग्नौ प्रक्षेपः । अयं च पदार्थक्रमः प्राश्नातीत्येतत्सूत्रलक्षितो लभ्यते । ' ततो ब्राह्मणभोजनम्, आवसभ्ये त्रयस्त्रिशदिति परिशिष्टात्रयस्त्रिंशत्संख्याकेभ्यो ब्राह्मणेभ्यो भोजनदानम् । केचित्तु त्रयोविंशतिमिति पाठमाहुस्तन्मते त्रयोविंशतिसंकख्याकेभ्य एव भोजनदानम् । ते चाध्ययनशीलास्तपस्विनो ज्ञेयाः । शाङ्खायनगृह्यकारोऽपि । कर्मापवर्गे ब्राह्मणभोजनं वाग्रूपवयः श्रुतशीलवृत्तानि गुणाः श्रुतं तु सर्वानत्येति न श्रुतमतीयात् । मन्त्राश्च ब्राह्मणं चैव श्रुतमित्यभिधीयते । अधिदैवतमध्यात्ममधियज्ञमिति त्रयम् । क्रियावन्तमधीयानं श्रुतवृद्धं तपस्विनम् । भोजयेत्तं सकृद्यस्तु न तं भूयः दश्नुते (?) यांतितर्पयिषेकांचिद्देवतां सर्वकर्मसु । तस्या उद्दिश्य मनसा दद्यादेवंविधाय वै । नैवंविधे हविर्न्यस्तं न गच्छेद्देवतां कचित् । निधिरेष मनुष्याणां देवानां पात्रमुच्यते इति । तथा चैवंविधानां ब्राह्मणानां त्रयस्त्रिंशत्संख्याकानां त्रयोविंशतिसंख्याकानां वा भोजनमिति पष्ठीतत्पुरुषः । प्रयोगञ्चैवम् - देशकालौ संकीर्त्य कृतैतदावसथ्याधानकर्मणः साङ्गतासिद्ध्यर्थं यथासंपन्नेनान्नेनातृप्तिपर्याप्तेन त्रयस्त्रिंशत्संख्याकान् त्रयोविंशतिसंख्याकान्वा ब्राह्मणानहं तर्पयिष्ये इति । एतेन लाघवादेकमेव ब्राह्मणमावसथ्ये भोजयेदित्येवं वर्णयन्तो हरिहरादयः प्रत्युक्ता वेदितव्याः । ततः सुप्रोक्षितादि कृत्वा आत्मवाससी पत्नीवाससी च अध्वर्यो तुभ्यमहं संप्रदद् इत्यात्मपत्नीपरिहितवस्त्रदानमध्वयवे, बृहस्पतये त्वेति प्रतिग्रहः । ततो यजमानस्य माङ्गल्याद्याशीर्वादांश्च द्विजाः पठेयुः । इत्यावसध्याधानम् । J प्रसङ्गात्किचिल्लिख्यते । अधिकारे सत्यालस्याद्वर्षमाधानाकरणे चान्द्रायणम् । मासातिक्रमे त्वेकमुपोषणम् । तदुक्तं --- कृतदारो गृहे ज्येष्ठो यो नादध्याद्भुताशनम् । चान्द्रायणं चरेद्वर्षे प्रतिमासमहोऽपि वा । अथ कृताधान आलस्याच्चेदग्निं त्यजति मासद्वयं स प्राजापत्यं चरेत् । मासचतुष्टयं चेदतिकृछ्रम् । मासषटुकं चेत्पाराकः । संवत्सरं चेत्पयोत्रतम् । तदाह व्याघ्रपादः ----मासद्वयं तु यो वह्निं त्यजेदेतत्समाचरेत् । नास्तिक्यात्कृछ्रमेकं तु होमद्रव्यं ददाति चेत् । तथा योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्दिजः । अन्यत्र पुनराधानमुपदिष्टं मनीषिभिः । तथा । चतुष्टये तु संपूर्णे
Page #56
--------------------------------------------------------------------------
________________ 46 पारस्करगृह्यसूत्रम् । [ तृतीया 1 मासानां तु हुताशनम् । त्यक्त्वातिकृछ्रं कुर्वीत ततः पापात्प्रमुच्यते । तथा । पण्मासास्त्यजते योऽग्निं पाराकं स समाचरेत् । ऊर्ध्वं पयोव्रतं कुर्यान्मासमेकं समाहितः । इति । संवत्सर राधिककालातिक्रमे पयोव्रतं कृत्वा द्वैमासिकादि समाचरेत् । तदुक्तं स्कंदपुराणे - ऊ संवत्सरादग्निं यस्त्यजेल्स पयोव्रतम् । द्वैमासिकं ततः कृत्वा त्रैमासिकमथापि वा । एवमधिकोन कालीनाग्निपरित्यागे प्रायश्चित्ताधिक्यं न्यूनत्वं च परिकल्पनीयम् । त्यागकालीनहौम्यं च विप्रेभ्यो देयम् । तदुक्तं भारद्वाजगृहे, यावत्कालमहोमी स्यात्तावद्द्रव्यमत्रेपतः । तहानं चैव विप्रेभ्यो यथा होमस्तथैव तदिति । एवं प्रायचित्ताचरणं कृत्वा हौम्यं च दत्त्वा पुनराधानं कुर्यात् । एतच नास्तिक्यादग्निपरित्यागे । विपत्तौ तु शरीरशुद्धि संपाद्य हौम्यं दत्त्वा पुनराधानं कुर्यात् । प्रसङ्गात्पुनराधाननिमित्तान्युच्यन्तेअग्नावनुगते यस्य होमकालद्वयं व्रजेत् । उभयोर्विप्रवासे वा लौकिकाग्निर्विधीयते ॥ 1 ॥ एवं, विहायाग्निं सभार्यश्वत्सी मामुल्लङ्घय गछति । होमकालात्यये तस्य पुनराधानमिष्यते ॥ 2 ॥ अनो विना समारूढ ऊर्द्ध शम्यापरासनात् । हृतोऽभिलौकिको ज्ञेयः श्रुतौ सर्वत्र दर्शनात् ॥ 3 ॥ कुरुक्षेत्रादितीर्थानां गमने देशविप्लवे । समारोपं विनैवानि नोद्वहेयुर्विपश्चितः ॥ 4 ॥ आरोप्याऽनीनरण्योः स्वानुदवस्येत्सहाग्निभिः । मध्यमानस्य दृष्टस्य नाशे, प्रत्यक्षस्य सीमान्तरनयने होमं विना वर्षातिक्रमे, उदकेनोपगमे, शिक्येनोद्वहनेऽग्नि विना शतयोजनपर्याप्तमार्गातिक्रमे, अन्त्य - जादिनाग्नेरुपघाते प्रसिद्धक्रियालोपे प्रवासादिनाऽग्नेरुपेक्षायां प्रमादादधारणे, यजमानयोः प्रवासे होमसमयेऽनागतयोरेकपत्नीके पत्यौ प्रवसिते पत्न्याः अग्नि विना समुद्रगनदीसंतरणे भयेन च विनानिना सहापि तादृगनदीसंतरणे पत्न्याः सीमातिक्रमणे पत्यावनागते एके, एवं पत्न्या रजोदोषे सूतके मृतके वा होमकाले वा पर्वणि वा यजमानस्य प्रवासे धूपदीपादिकरणे, स्वेदादिकरणे प्रत्यहीयपाकाकरणे, अव्यवधानं पक्षत्रयसमारोपेऽनुपहताभ्यां पूर्वारणिभ्यां पुनराधानं कुर्यात् । अनुपहतेति पूर्वारणी मन्थनादिना मन्थनायोग्ये चेत्तदाऽन्ये शास्त्रोक्तलक्षणे नूतने ग्राह्ये । अनुपहते अयोग्ये शकलीकृत्य दाओ । उपहते तु अप्सु निक्षेप्तव्ये । नष्टायामप्यरणौ अग्निश्चेद्वेश्मनि तिष्ठेत्तदाग्निस्थितिपर्यन्तं होमादि सर्वं कुर्यात् । उपशान्ते तस्मिन्पुनराधानं कुर्यात् । पुनराधानमप्याधानवद्भवति । प्रवसिते भर्तरि आधानं पुनराधानं च न भवति । काम्यनित्यनैमित्तिकानुष्ठानं भवति । साग्निकस्य धनार्थमेव प्रवास इति केचित् । अपरे तु सहाग्नि' सपत्नीकस्तीर्थानि व्रजेदित्याहुः । वचनसद्भावादुभयं समूलम् । यस्तु नास्तिक्यादग्नि परित्यज्य पुनराधानादि न कुर्यात् स पतितवद्बहिः कार्यः । पुनश्चेचिरकालेन व्यवहर्तुमिच्छति तदा द्वादशाब्दं कारयित्वा व्यवहर्तव्यम् । तदुक्तं स्वकर्महानौ नास्तिक्यान्मासेन पतनं स्मृतम् । द्वादशाब्दव्रतेनैव शुद्धिस्तस्य तु नान्यथा । नास्तिक्यं तु वेदप्रामाण्यानभ्युपगमः । अन्यथा क्रियावाहुल्यपरित्यागे स्वल्पप्रायश्चित्तानुपदेशप्रसङ्ग इति पश्यामः ॥ 2 ॥ षडर्ष्या भवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति ॥ 1 ॥ प्रतिसंवत्सरानर्हयैः ॥ 2 ॥ यक्ष्यमाणास्त्वृत्विजः ॥ 3 ॥ आसनमाहायह साधु भवानास्तामर्चयिष्यामो भवन्तमिति ॥ 4 ॥ आहरन्ति विष्टरं पद्यं पादार्थमुदकमर्घमाचमनीयं मधुपर्क दधिमधुघृतमपिहितं कास्ये कांस्येन ॥ 5 ॥ अन्यस्त्रिस्त्रिः प्राह विष्टरादीनि ॥ 6 ॥ विष्टरं प्रति - गृह्णाति ॥ 7 ॥ वर्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि
Page #57
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । कण्डिका] यो मा कश्वाभिदासतीत्येनमभ्युपविशति ॥ 8 ॥ पादयोरन्यं विष्टर आसीनाय ॥ 9 ॥ सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ॥ 10 ॥ ब्राह्मणश्वेइक्षिणं प्रथमम् ॥ 11 ॥ विराजो दोहोऽसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह इति ॥ 12 ॥ अर्घ प्रतिगृह्णात्यापः स्थ युष्माभिः सर्वान्कामानवाप्तवानीति ॥ 13 ॥ निनयन्नभिमन्त्रयते, समुद्र वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टा अस्माकं वीरा मा परासेचिमत्पय इति ॥ 14 ॥ आचामत्यामागन्यशसा स-सृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति ॥ 15 ॥ मित्रस्य वेति मधुपर्क प्रतीक्षते ॥ 16 ॥ देवस्य त्वेति प्रतिगृह्णाति ॥ 17 ॥ सव्ये पाणौ कृत्वा दक्षिणस्थानामिकथा त्रिः प्रयोति नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निस्स्कृन्तामीति॥ 18 ॥अनामिकान्ग्गुस्स्त्थेन् च त्रिनिरुक्षयति ॥ 19 ॥ तस्य त्रिः प्राश्नाति यन्मधुनो मधव्यं परमठ रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति ॥ 20 ॥ मधुमतीभिर्वा प्रत्यूचम् ॥ 21 ॥ पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् ॥ 22 ॥ सर्व वा प्राश्नीयात् ॥ 23 ॥ प्राग्वाऽसञ्चरे निनयेत् ॥ 24 ॥ आचम्य प्राणासंमृशति वाङ्म आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेति ॥ 25 ॥ आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह ॥ 26 ॥ प्रत्याह । माता रुद्राणां दुहिता वसूनाउंस्वसादित्यानाममृतस्य नाभिः । अनुवोचञ्चिकितुषे जनाय मागामनागामदिति वधिष्ट । मम चामुष्य च पाप्मान: हनोमीति य्द्याल्भेत्॥27॥अथ् यात्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् ॥ 28 ॥ न वेवामाथ्सोऽर्घः स्यात् ॥ 29 ॥ अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् ॥ 30 ॥ यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्ध्या एवैनं याजयेयुर्नाकताआ इति श्रुतेः ॥ 31 ॥ OM ॥ 3 // (कर्कः)--आवसथ्याधानं दारकाल इत्युक्तम् । दाराहरणमेव कथं क्रियत इति तदभिधी- . यते । तत्र च वैवाहिकस्यार्थदानं स्मर्यते । तत्प्रसङ्गेन यावन्तोऽआस्ते सर्व एवाभिधीयन्ते ' पड
Page #58
--------------------------------------------------------------------------
________________ 48 पारस्करगृहासूत्रम् । [ तृतीया र्ष्या भवन्तीति पडर्घाह भवन्तीत्यर्थः । तानाह ' आचार्य: स्नातकः इति ' / प्रियस्नातकयोः पृथक्त्वज्ञापनार्थं पड्ङ्ग्रहणम् । उपनयनपूर्वकं यो वेदमध्यापयति स आचार्यः । ऋत्विक् प्रसिद्धः । वैवा जामाता । राजा च प्रियश्च प्रसिद्धौ । वेदमधीत्य यः स्नातस्तस्याचार्योऽर्घदानं करोति । एवं हि स्मरन्ति तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । त्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवेति । आचार्यस्यायमुपदेशः । ' प्रतिसंवत्सरानर्हयेयुः ' आचार्यादीनपि । नत्वर्वाक् संवत्सरादागतान् । यक्ष्यमाणास्त्वृत्विजः । ऋत्विजः पुनर्यक्ष्यमाणा एवार्ध्याः न ततोऽन्यत्र । 'आसनमा भवन्तमिति' / अर्ध्य प्रत्यध्येपणमेतत् । आहार्येत्यानाय्येत्युच्यते । ' आहरन्ति कास्येन ' विष्टरः उपवेशनार्थ विष्टारिका । पद्यं च विष्टरम् । पादार्थमुदकं सुखोष्णम् । अर्वम् अर्थशन्देन च उदपात्रमेवोच्यतं । तथाच लिङ्गम् --यथा राज्ञ आगतायोदकमाहरेदेवमेतदिति सोमस्योदपात्रनिनयनं विधाय एतदुक्तम् । आचमनीयमुदकमेव । तथा मधुपर्क दधिमधुघृतं कास्यपात्रे स्थितं कांस्येनैचापिहितम् । 'एतान्याहरन्ति' बहुवचननिर्देशादर्धयितुः संबन्धिनः पुरुपाः । उधारणार्थे वा बहुवचनम् । ' अन्यस्त्रिस्त्रिः ग्राह विष्ठरादीनि ' अर्धयितुर्व्यतिरिक्तोऽन्यो विष्टादीनि त्रित्रिः प्राह विष्टरो विटगे विष्टरः प्रतिगृह्य - तामित्येवम् । ' विष्टरं प्रतिगृहाति : तूष्णीमेव । वर्मोऽस्मि समानानामित्यनेन मन्त्रेण विर एवाभ्युपविशति । ग्रहणोपवेशनयोर्मध्ये मन्त्रः पठितः स लिङ्गादुपवेशने विनियुज्यते, लिङ्गं हि भवति इमं तमभितिष्टामीति । पादयोरन्यं द्वितीयं विष्टरं ददातीति वाक्यशेपः । स चायमुपदेशः प्रक्षाल्य हि पादौ विष्ट क्रियेते, तस्मात्पाद्येओत्तरकालं द्वितीयं विष्टरं ददातीति पाठोऽर्थेन बाध्यते । तथाचोत्तरं सूत्रम् । विष्टर आप्रक्षालयतीति । एकस्मिन्नेव विष्टरे आसीनस्य पादप्रक्षालनम् । ततो द्वितीयो विष्टर इति । श्राह्मण दोहोऽसीति ' यदि ब्राह्मणोऽर्थस्तदा दक्षिणं प्रथमं प्रक्षालयेत् । विराजो दोहोऽसीत्यनेन मन्त्रेण । पादार्थमुदकं गृहीत्वा प्रक्षालयत्यर्घ्य एव । 'अर्ध प्रतिष्माभिः' इत्यनेन मन्त्रेणा एव । लिड्गादेवावगम्यते आप एवार्ध इति । ' निनयन्नभिमन्त्रयते समुद्रं वः प्रहिणोमीति 'न मन्त्रान्ते निनयनम् । 'आचामत्यामागन्यशसा ' इत्यनेन मन्त्रेण । 'मित्रस्य त्वेति मधुपर्के प्रतीक्षते ' अर्घ्यः । सर्वेषु चैतेषु त्रिस्त्रिरेतानि द्रव्याण्यभिधाय प्रतिगृह्यतामित्यर्घ्यमाहान्यः 'देवस्यत्वेति प्रतिगुहाति' मधुपर्कम् । 'सव्ये पाणी - "स्यायान्' इत्यनेन मन्त्रेण सव्ये पाणौ स्थितं तमेव मधुपकैं दक्षिणस्यानामिकया त्रिः प्रयौति । अनामि रुक्षयति' दक्षिणस्यैव, चराब्दात्प्रयौति च । अतश्च प्रतिप्रयवणं निरुक्षणम् । एवं च त्रिर्निरुक्षणं व्यवधानात्प्रतिप्रयवर्णं मन्त्राभ्यास. / ' तस्य त्रिः प्राभाति यन्मधुनो मधव्यमिति ' अनेन मन्त्रेण । 'मधुमतीभिर्वा प्रत्यृचं ' प्राश्नाति । उच्छिष्टस्यैव मन्त्रोच्चारणम् । एवं हि स्मरन्ति - मधुपर्के च सोमे च नोच्छिष्टो भवति इति । ' पुत्रायोच्छिष्टं दद्यात् ' यदवशिष्टं मधुपर्कस्य । ' सर्वे वा प्राश्नीयात् ' प्राग्वाऽसञ्चरे निनयेत्' इति विकल्पः । आचम्य प्राणान्संमृशति 'वाङ्म आस्य' इत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । अनाचान्तस्यैव प्राणायतनसंमर्शनं माभूदित्याचम्येति ग्रहणम् । साकाङ्क्षत्वादस्त्वित्यध्याहारः । मे इत्यस्य च सर्वत्रानुषङ्गः । अरिष्टानि मेऽङ्गानि तनूरित्यत्र सन्त्वित्यध्याहारः । ' आचान्तोदकाय शासमादाय गौरिति त्रिः प्राहेति ' आचान्तोदकग्रहणं पुनराचमनमिति केचित् । अपरे त्वाहु: - आचान्तमुदकं येनासावाचान्तोदकः तदर्थे शासादानमिति । वादयै च पश्वालम्भनस्य तदर्थत्वात् । गौरिति त्रिः प्राहार्धयिता । ' प्रत्याह माता रुद्राणामिति ' प्रत्याहाघ्यों मातारुद्राणामित्यमुं मन्त्रम् । तदन्ते च मम चामुष्य च पाप्मानर्थं हनोमीति प्रयोगः । अमुष्येति चार्चयितुर्नामग्रहणम् । यद्यालभेत पाप्मानं हनोमीति प्रयोगः । ' अथ यद्युत्सृब्रूयात् ' अत्राप्यमुष्येत्यर्थयितुर्नामादेशः । OM उत्सृजत तृणान्यत्वित्येतदुधैरृयात् निगदो ह्ययमिति । शेषमुपाश्वेव । नत्वेवामांसोऽर्घः स्यादधिय " ; 1 1
Page #59
--------------------------------------------------------------------------
________________ fusar ] प्रथमकाण्डम् । 49 ज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् । यज्ञमधिकृत्य विवाहं चाधिकृत्य कुरुतेत्येवं वक्तव्यम् । पाप्मानहनोमि कुरुतेत्येवम्, यस्माद्यज्ञविवाहयोरमांसोऽर्धो न भवतीति स्मरणम् । यज्ञविवाह वर्जमन्यत्र पशोरालम्भविकल्पः । ' यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्व्या एवेनं याजयेयुर्नाकृतार्थ्या इति श्रुतेः' परिगतसंवत्सरा अर्ध्या भवन्तीत्युक्तं तदपवादोऽयम् । अत एवावगम्यते सोमेन यक्ष्यमाणा एव विजो' नेतरैर्यागैरिति ॥ 3 ॥ * ॥ ( जयरामः ) -- आवसथ्याधानं दारकाल इत्युक्तं ताराहरणमेव कथं क्रियते इति तदभिधीयते । तत्र च वैवाहिकस्यार्घदानं स्मर्यंते । तत्प्रसङ्गेन यावन्तोऽर्थ्यास्तानाह 'पटू अर्ध्या अर्घा भवन्तीति । तान्विभजते । ' आचार्यः ' उपनयनपूर्वकं वेदाध्यापकः । ' ऋत्विक् ' प्रसिद्धः । 'वैवाह्यो ' जामाता । राजा च प्रियोऽपि । स्नातकः वेदमधीत्य यः स्नातस्तस्याचार्योऽर्घदानं करोत्यादौ । ' प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा' इत्याचार्यस्योपदेशात् । प्रियस्नातकयोः पृथक्त्वज्ञापनार्थ पड्ग्रहणम् । ' प्रतिसंवत्सरान् ' प्रतिरत्रात्यर्थ: अतिसंवत्सरानित्यर्थः, तेन संवत्सरोपर्यागतानाचार्यादीनप्ययेयुः अर्धदानेन पूजयेयुः नत्वर्वाक्त्संवत्सरादागतान् । यक्ष्यमा - णास्तु यागं करिष्यन्त एवर्लिजोऽर्हयेयुः । संवत्सरो पर्यागतानपि न ततोऽन्यत्रेत्यर्थः । कथमित्यपेक्षायामाह ' आसनमिति ' आसनं पीठादि महार्य स्त्रपुरुपैरानाय्याहार्धयिता ' साधु भवानास्ता - मिति' / अर्घ्यं प्रत्ययेषणमेतत् । ' आहरन्तीति' स्वपुरुपा एव विष्टरमुपवेशनार्थ पञ्चविशच्छलाकारचितं कुशपुलकं पद्यं च विष्टरमेव तादृशम् । पादार्थमुदकं सुखोष्णम् । अर्धशब्देनोदपात्रमुच्यते । तथा च लिङ्गम् --यथा rAz2a आगतायोदकमाहरेदेवमेतदिति सोमस्योदपात्र निनयनं विवाथैतदुक्तम् । आचमनीयमुदकमेव, तथा मधुपर्क तस्यैव प्रपञ्चः दधिमधुघृतं, कांस्यभाजने स्थितं कांस्यभाजनेनैवापि हितमाच्छादितम् । अन्यः अर्धयितुर्व्यतिरिक्तः कश्चिद्विष्टरादीनि त्रित्रिः प्राह विष्ट विष्ट विष्टर इत्येवम् । ततोऽर्घयित्राऽर्पितमुभाभ्यां हस्ताभ्यामर्थ्यो गृह्णाति तूष्णीं, ग्रहणमात्रोपदेशात् । वर्मोऽस्मीति मन्त्रेणैनं विष्टरमेवाभ्युपविशति । ग्रहणोपवेशनयोर्मध्ये पठितोऽपि मन्त्रो लिङ्गादुपवेशने विनियुज्यते । लिङ्गं च - ' इमं तमभितिष्ठामि ' इति । अथ मन्त्रार्थः -- तत्र अथर्वणोऽनुष्टुप् धिष्टरो देवता उपवेशने । आत्मानमर्घ्यत्वायार्घ्यः स्तौति कुलज्ञानाचारवपुर्वयो गुणैरहं समानानां सजातीयानां मध्ये वः श्रेष्ठः ज्येष्ठ इति यावत् । अस्मि भवामि । उद्यतां उदयं प्रकाशं कुर्वतां ग्रहनक्षत्रादीनां मध्ये सूर्य इव किंच इमं विष्टरं तं पुरुषमुद्दिश्य विष्टरवद्वद्धम् अभिलक्ष्यीकृत्य अभिभूय वा तिष्ठामि अधः कृत्वा उपर्युपविशामि य: कश्चन मा माम् अभिदासति उपक्षीणं कर्तुमिच्छति । दसु उपक्षये । पादयोरन्यं द्वितीयं विष्टरं ददातीति वाक्यशेपः । स चायमुपदेशो नानुक्रमः प्रक्षाल्य हि पादौ विष्टरे कियेते इति, तस्मात्पाद्योत्तरकालं द्वितीयं विष्टरं ददातीति पाठोऽर्थेन वाध्यते । तथा चोत्तरसूत्र --- ' विष्टर आसीनायेति ' तेनैकस्मिन्विष्टरे आसीनस्य पादप्रक्षालनं ततो द्वितीयविष्टरदानमिति । अर्घ्यश्च पूर्ववत्तूष्णी प्रतिगृह्य punarvaSmoM'smIti मन्त्रेण निदधाति प्रक्षालितपादयोरधस्तात् । प्रक्षालनं चाञ्जलिना विराजोदोहोऽसीति मन्त्रेण स्वयमेव । यदि ब्राह्मणोऽस्तदा दक्षिणं प्रथमं प्रक्षालयेन्नान्यः । अनेन मन्त्रावृत्तिरवगम्यते । तत्र मन्त्रः । ' विराजो दोहोऽसीति ' अस्यार्थः तत्र प्रजापतिर्यजुरापः पादयोर्जलप्रक्षेपे । प्राणधारणादिगुणैः सकलसौहित्येन विविधतया राजत इति विराडन्नं तस्य विराजो दोहः परिणामसारो रसः स त्वम् असि भवसि । हे उदक तं त्वां विराजो दोहम् अशीय अश्नुवै । छान्दसो विकरणलोपः । किंच मयि विषये या पाद्या पादयोः साध्वी सपर्या तस्यै तदर्थं विराजोदोहः मन्त्रसंस्कृतं जलं भवेति शेषः । ardho'yoM'rvaH प्रतिगृह्यतामित्यन्येनोक्ते अर्थोऽर्यं प्रतिगृह्णाति आपः स्थेति मन्त्रेण । अर्व्यतेऽनेनेत्यर्थः आप एव मन्त्रलिङ्गात् । 1 19
Page #60
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ तृतीया I 6 अथ मन्त्रार्थ:(:- तत्र प्रजापतिर्यजुरापः अपामादाने । हे आपः यतो यूयमापः आमिहेतवः स्थ भयथ तस्माद्युष्माभिः कृत्वा सर्वानशेपान्कामान् अभीष्टार्थान् अहम् अवाप्रवानि लभेयम् । ततोऽभ्योऽयै गृहीला उपमौलिमानीय निनयन नामयन् अभिमन्त्रयते समुद्र व इति मन्त्रेण, न तु मन्त्रान्ते । अस्यार्थः -- तत्र अथर्वणोऽनुष्टुप् आपोऽर्घप्रतिक्षेपे । हे आपः साधितार्थी वो युष्मान् समुद्रं प्रहिणोमि गमयामि, अतः स्वां योनि स्वकारणभूतं समुद्रमभिलक्ष्यीकृत्य गच्छत व्रजत । किच युत्मत्प्रसादाचास्माकं वीराः पुत्रा भ्रातरश्चारिष्टा अनुपहताः सन्तु मत् मत्तः पयः अर्घादिमङ्गलं जलं मापरासेचि अपगतं मास्तु, सदैवाहमयों भवानीत्यर्थः । ततोऽर्घ्य आचामति आमागन् यासेति मन्त्रण सकृद् । द्विस्तूष्णीम् । अस्यार्थः--- :---तत्र परमेष्ठी बृहती आचमने । हे जलेश वरुण तमेवंरूपेण लामाश्रितं मा मां यशसा आमा सह सहभावं सामीप्यं वा अगन् आगमय । तथा वर्चसा ब्रह्मवर्चसन संसृज संसृष्टं कुरु । किंच प्रजानां श्रेष्ठजनानां प्रियं श्रेष्ठं प्रीतं वा पशुना गवाश्वादीनामधिपतिं स्वामिनं च तथा तनूनां देहावयवानां शरीरिणां वा अरिष्टम् अहिंसकं मुखजनकं वा कुरु । हिंसा च अनभ्यासेन वेदानामित्यादिना दर्शिता । ततो 'मित्रस्यत्वंति' मन्त्रेणाय मधुपके प्रतीक्षते पश्यति, तत्र प्रजापतिः पङ्किमित्रो दर्शने । सर्वेषु चैपु त्रिविरतानि द्रव्याणि अभिधाय प्रतिगृह्यतामित्याहान्योऽर्घ्यम् । 'देवस्यत्वेति ' मन्त्रेणार्भ्यः प्रतिगृहाति मधुपर्कम् । अस्य परमेष्ठी गायत्री सूर्यो ग्रहणे । सव्ये पाणौ स्थितं मधुपर्क दक्षिणहस्तस्यानामिकया त्रिः प्रयोति प्रदक्षिणमालोडयति 'नमः श्यावास्यायेति ' मन्त्रेण । अस्यार्थः -- तत्र प्रजापतिर्यजुः सविता निरुक्षणे । हे अग्ने ते तुभ्यं नमः किंभूताय श्यावास्याय कपिशमुखाय ते तव अन्नाने अन्नाशने अद्यते इत्यन्नं तस्याशने । ह्रस्वश्छान्दसः । आविद्धं संलिष्टम् अनदनीयं यत् तन्निष्कृन्तामि निरस्यामि अतः शुद्धमन्नं गृहाणंत्यर्थः । तमेव दक्षिणहस्तस्यानामिकाङ्गुष्ठाभ्या त्रिर्निरुक्षयति अपसारयति चशब्दात्प्रयौति च अदेर् प्रतिप्रवणमेव निरुक्षणम्, एवं प्रयवणनिरुक्षणयोर्युगपद्भाव मन्त्रलिङ्गाच । एवं च निरुक्षव्यवधानात्प्रतिप्रयवणं मन्त्राभ्यासः । तस्य त्रिः प्राश्नाति ' यन्मधुन इति ' मन्त्रेण । तस्येत्यवयवलक्षणा पष्ठी । त्रिशब्दानुवृत्तौ पुनस्त्रिहणम् एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनशङ्काव्युदासार्थम् । मधुमतीभिर्वा मधुव्वाता इति तिसृभिऋग्भिर्वा प्रत्यृचं प्राश्नात्यनाभिकाङ्गुष्ठाभ्यामेव । उच्छिष्टस्यैवापरं वारद्वयं मन्त्रोच्चारणम् । मधुपर्के च सोमे च नोच्छिष्टो भवति द्विज इति रमरणात् । अथ मन्त्रार्थः । ' यन्मधुन इति ' कुत्सो जगती मधुपर्को मधुपर्कप्राशने । हे देवाः मधुनः मकरन्दस्य यन्मधव्यं मधुनि साधु परममुत्कृष्टं रूपयति प्रकाशयति देहसंघातमिति रूपमन्नाद्यं व्रीह्यादिवत्प्राणधारकमन्नोपादानकं वा अन्नादिरसकदम्बं वा तेन सर्वरूपापन्नेन रसेन उक्तविशेषणविशिष्टेन अहं परमः सर्वेभ्यो गुणाधिको मधव्य. मधुपर्कार्हः अन्नादः सदन्नभोक्ता च असानि भवानि । मधुन्त्राता - त्रयस्य गौतमो गायत्री विश्वेदेवा मधुपर्कप्राशने । मधुपर्कशेपप्रतिपत्तिमाह ' पुत्रायेति' सुताय उत्त रत आसीनायोपविष्टाय अन्तेवासिने शिष्याय वोच्छिष्टं दद्यात् स्वयं वा सर्व प्राभीयादिति व्यवस्थाविकल्पः । व्यवस्था (? त्वच ) नियमितस्य नियमनम् । तेन आचार्यः शिष्याय ऋत्विकप्रियौ पुत्राय वरस्नातौ सर्व प्राश्नीयाताम् । राजा असंचरे जनसंचाररहिते देशे पूर्वस्यां दिशि निनयेदित्यपरे । सर्वेषां वा सर्वे पक्षा इत्यन्ये । आचम्य ' प्राणान् ' इन्द्रियस्थानानि संमृशति 'वाड्म आस्ये ' इन्त्येवमादिभिर्मन्त्रैर्यथालिङ्गं संमर्शनं जलेन स्पर्शनम् । अनाचान्तस्य प्राणायतनस्पर्शनं मा भूदिति आचम्येति ग्रहणम् । अस्त्वित्यध्याहारः साकाङ्क्षत्वात्, म इत्यस्य च सर्वत्रानुपङ्गः । अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह इत्यत्र सन्त्वित्यध्याहारः । अथ मन्त्रार्थः, मम वाकू वागिन्द्रियमास्येऽस्तु नसोनसिकयोः प्राण. प्राणवायुः अक्ष्यो: अगोर्नेत्रगोलकयोरिति यावत्, चक्षुः चक्षु 1 50
Page #61
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । रिन्द्रियम् अक्षीशब्दोऽपि अक्षिवाचकोऽस्ति तपमिदम् । श्रोत्रं श्रवणोन्द्रियं वलं शक्तिः ओजः पाटवं मे मम तनूदेहः तन्वा देहस्याङ्गानि च सह युगपत् अरिष्टानि मे अनुपहतानि सन्तु । आचान्तोदकग्रहणात्पुनराचमनमित्येके । अपरे वाहु: आचान्तमुदकं येन स आचान्तोदकस्तदर्थ शासं शस्त्रमादाय तादर्थ्य च पश्वालम्भस्य तदर्थत्वात् , ततो गौगोगोंरिति त्रिः प्राहार्ययिता अर्यस्तु प्रत्याह 'मातारुद्राणाम् । इत्यमुं मन्त्रम् । अस्वार्थ:-तत्र ब्रह्मा त्रिष्टुप् गौः अभिमन्त्रणे । मातेत्यादि, निगदः अमृतस्य क्षीरस्य नाभिराश्रयः नु वितकै ' छन्दसि व्यवहिताश्च ' इति प्रयोचं ब्रवीमि । चिकितुषे चेतनावते जनाय पुम्मात्राय मां मां तोष्टुं यूयमिमां गां मा वषिष्ट मा नत किंतु गोपशुं विधातुं नतेति तात्पर्यार्थः । किभूतामनागामनागसमदितिमखण्डनीयां देवमातरं वा पयोदानात् । तदन्ते च ममेत्यादि हनोमीति प्रयोगः कार्य । आलम्भनपक्षे अहं च मम अमुप्यायितुश्च पाप्मानं गोस्थाने हनोमि हन्मीति । अथेति पक्षान्तरे । उत्सर्गपक्षे तु मम चामुष्य च पापमा हत उत्सृजत तृणान्यत्त्विति यादुवैः । मन्त्रपाठादिशेपमुपांश्वेव । नत्वेति, यम्माद्यज्ञविवाहयोरमासोऽधों न भवतीति स्मरणं तस्माधजमधिकृत्य विवाहं चाधिकृत्य च पाऽमानं हनोमीत्येव वक्तव्यम् । यज्ञविवाहवर्जमन्यत्र पश्वालम्भविकल्प इति कर्काचार्याः । अपरेवाहु:-यज्ञविवाहयोरेवालम्भस्यावश्यकत्वेन विधानान् कलौ च गवालम्भस्यैव प्रतिपेयानोप्रतिनिवित्वेन पश्चन्तरं सातपशुः पायसं वा भवतीति । यक्ष्यमाणावृत्विज इत्युक्तम् । तन्नियममाह- यद्यपीति' यदि संवत्सरस्य मध्ये पुनः पुनः सोमेन यजेत तदा कृतार्ध्या एव ऋत्विजस्तं याजयेयुर्न यागान्तरेणेति गम्यते । अतः प्रतिसंवत्सरानिति संवत्सरोपर्येव यजत्रिविनोऽआ इति यदुक्तं तदपवादोऽपि जातः ॥ 3 ॥ (हरिहरः)-पडा भवन्ति । / पटू पुरुपा अर्ध्या भवन्ति अर्धाही भवन्तीति शेपः । के ते । आचार्य....'ऽतक इति । आचार्य उपनयनपूर्वकं वेदाध्यापकः । ऋत्विक् श्रौतस्मादिकमार्थे वृतो ब्रह्मादिः वैवाह्यो वरः । राजा अभिषेकादिगुणवान् प्रजापालनेऽधिकृतः क्षत्रियः । प्रिय: उत्कृष्टजाति: समानजातिर्वा सखा । सातकः ब्रह्मचर्यात्समावृतः आचार्यस्यायो नान्यस्य । तथा च मनुः-'तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनमर्चयेत्प्रथमं गवा !' इति इत्येते । 'प्र्तिस्ण्व्त्स्रान्ह्येयुः। प्रतिसंवत्सरमागतानेतानाचार्यादीनपेण पूजयेयुर्नार्वाक् । 'यक्ष्यमाणास्त्वृत्विजः' / यक्ष्यमाणाः यज्ञं करिष्यन्तो यजमानाः 'ऋत्विजः' याजकान् तु पुनः अर्हयेयुरित्यनुषड्गः, न प्रतिसंवत्सरनियमः । कथमईयेयुरित्यपेक्षायामाह,-'आसन 'भवन्तमिति । आसनं वारणादिदारुमयं पीठादि आहार्य अनुचरैरानाय्य आह ब्रवीति अर्चकः किमिति एवं कथं भवान्पूज्यः साधु सुखं यथा भवति तथा आस्तां तिष्ठतु । अर्चयिष्यामः पूजयिष्यामो भवन्तमर्चनीयं यावत् । अर्चयिष्याम इति बहुवचनं भार्यापुत्रादिसर्वगृह्यापेक्षम् । तथा च श्रुतिः यत्र वा अर्हन्नागच्छति सर्वगृह्या इव वै तत्र चेष्टयन्तीति । ' आहरन्ति... 'कास्येन आहरन्ति आनयन्ति यजमानपुरुषाः विटंरादिमधुपर्कपर्यन्ताभ्यर्हणोपकरणानि । तत्र विष्टरं पञ्चविंशतिदर्भतरुणमयं कूर्चम् । पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूपिता । विष्टरे सर्वयज्ञेषु लक्षणं परिकीर्ति 1 वरशाखया मधुपर्कदानमिति गृह्यपरिशिष्टे " वरस्य या भवेच्छाखा तच्छाखागृह्यचोदित. / मधुपर्क. प्रदातन्यो नान्यथाखेऽपि दातरीति " ॥ अन ऋत्विगाग्रुपलक्षणार्थ वरदातृशब्दौ taduktamaya'zAkhayA मधुपर्क इति । 2 विष्टलक्षणं परिशिष्टे-पञ्चाशता भवेट्रह्मा तदद्धेन तु विष्टरः । उर्ध्वकेशो भवेद्ब्रह्मा लम्वकेगस्तु विष्टरः ॥ दक्षिणावर्तब्रह्मा च वामावर्तस्तु विष्टरः । यद्वा, पञ्चविशतिदर्भाणा वेण्यग्रे प्रन्थिभूपिता ॥ विष्टरेइत्यादि ॥
Page #62
--------------------------------------------------------------------------
________________ 52 पारस्करगृह्यसूत्रम् । [ तृतीया - 3 ...... तम् ॥ 1 ॥ विष्टराखिवृतो दर्भकूर्चदा इति । पद्यं पद्भथामाक्रमणीयमुक्तलक्षणं द्वितीयं विष्टरम् । पादार्थमुदकं पादप्रक्षालनार्थं ताम्नादिपात्रस्थं जलं सुखोष्णम् । अर्धं गन्धपुष्पाक्षतकुश तिलशुभ्रसर्षपद्धिदूर्वान्वितं सुवर्णादिपात्रस्थमुदकम् । आचमनीयम् आचमनाथै कमण्डलु संभृतं जलम् । मधुपर्क कांस्यपात्रस्थं दधिमधुघृतं कांस्यपात्रेणाच्छादितम् । 'अन्यखिखिः प्राह विष्टरादीनि ' अन्य: अर्चकादपरः विष्टरो विष्टरो विष्टर. इत्येवमेकैकं त्रित्रिः त्रींस्त्रीन्वारान् ब्रूयात् विष्टरादीनि विष्टरप्रभृतीन्पद्यपादार्थोदकार्घा चमनीयमधुपर्कान् । 'विष्टरं प्रतिगृह्णाति । प्रत्यङ्मुखेन यजमानेन तिष्ठता दत्तमासनात्पश्चिमे प्राङ्मुखस्तिष्ठन्नर्घ्यः पूर्वोक्तलक्षणं विष्टरं तूष्णीं पाणिभ्यामुद्गग्रमादत्ते - वष्र्मोऽस्मिभ्युपविशति' / वष्र्मोऽस्मीति मन्त्रान्ते एनं विष्टरमुद्गप्रमासने निधायाभ्युपविशति । ' पादयोरन्यं विष्टर आसीनाय ' विष्टरे आसीनायार्ध्यायान्यं विष्टरं यजमानः पूर्ववददाति स च तं पूर्ववत्प्रतिगृह्य प्रक्षालितयोः पादयोरधस्ताद्वष्र्मोऽस्मीत्यनेन मन्त्रेण निदधाति । 'सव्यं पा प्रथमम् । ततोऽन्येन प्राद्यमिति त्रिरुक्ते यजमानार्पितं पाद्योदकमादाय वामं चरणं प्रक्षाल्य इतरं प्रक्षालयति क्षत्रियादिरर्ध्यः यदि ब्राह्मणोऽर्घ्यः स्यात्तदा प्रथमं दक्षिणं प्रक्षाल्य वामं प्रक्षालयति ' विराजो .... दोह इति' विराजो दोहोऽसीत्यावृत्तेन मन्त्रेण । ' अर्ध प्रतिगृह्णाति ततोऽर्घ इत्येतत्रिरुक्ते यजमानदुत्तमर्घम् --' आपः स्थ .. "वानीति ' आपः स्थ युष्माभिरित्यनेन मन्त्रेण प्रतिगृह्णाति । ' निनयन्नभि "त्पय इति ' प्रतिगृहीतम शिरसाऽभिवन्द्य निनयन् भूमौ प्रवाहयन् अभिमन्त्रयते समुद्रव इति मन्त्रेण । 'आचाम. "न्तनूनामिति तत आचमनीयभिति त्रिरन्याते यजमानदत्तमाचमनीयं प्रतिगृह्य - आमागन्यशसेत्यनेन मन्त्रेणाचामति सकृत्प्राश्नाति जलम् । ततः स्मार्तमाचमनं करोति एवं सर्वत्र । ' मित्रस्यत्वेति मधुपर्क प्रतीक्षते ' ततो मधुपर्क इति त्रिरन्येनोक्ते यजमानहस्तगतमुद्घाटितं मधुपर्कं मित्रस्य त्वेति मन्त्रेणायः प्रतीक्षते पश्यति । 'देवस्य त्वेति प्रतिगृह्णाति ' देवस्यत्वेति मन्त्रेण यजमानदत्तं मधुपर्क दक्षिणहस्तेन प्रतिगृह्णाति । ' सव्ये - पाणौ..................धकृन्तामीति ' तं मधुपर्क वामहस्ते निधाय दक्षिणस्य पाणेरनामिकाङ्गुल्या त्रिवारमा - लोडयति नमः व्यावास्येति मन्त्रेण । 'अनामिकाङ्गुष्टेन च त्रिर्निरुक्षयति अनामिका च अङ्गुटच अनयोः समाहार अनामिकाङ्गुष्टं तेन त्रिवारं निरुक्षयति पात्राद्बहिर्निर्गमयति चकारात्प्रतिसंयवनं निरुक्षणम् । ' तस्य त्रिः न्नादोऽसानीति' तस्य मधुपर्कस्यैकदेशमादाय यन्मधुनो मधव्यमित्यादिना मन्त्रेण सकृत्प्राश्य पुनरनेनैव मन्त्रेण उच्छिष्ट एव द्वितीयं प्राश्य तथैव तृतीयं प्राश्नाति । ' मधुमतीभिर्वा प्रत्यृचम् ' मधुव्वाता इति तिसृभिरृग्भिः प्रत्यृचं प्रतिमन्त्रं वा पूर्ववत्रिः प्राश्नाति । ' पुत्रायानिनयेत् ' मधुपर्कस्य शेपप्रतिपत्तिमाह-पुत्राय सूनवे अन्तेवासिने उपनयनप्रभृतिविद्यार्थित्वेन आचार्यकुलवासिने शिष्याय वा कथंभूताय उत्तरत आसीनाय उच्छिष्टं प्राशितशेषं मधुपर्कं प्रयच्छेत् । अथवा सर्वे भक्षयेत् । यद्वा प्राक् पूर्वस्यां दिशि असंचरे जनसंचारवर्जितदेशे त्यजेत् । अत्र पूर्वपूर्वासंभवे उत्तरोत्तरां प्रतिपत्तिं कुर्यात् । 'आचम्य''''''सहेति' आचम्य प्राणान्संसृशति वाड्म इत्यादिभिर्मन्त्रैः । तद्यथा । आचमनं सकृन्मन्त्रेण । ततस्त्रिराचम्य एवं सर्वत्र स्मार्तमाचमनं कृत्वा प्राणानिन्द्रियाणि संमृशति सजलमालभते । तद्यथा । वाङ्म आस्येऽस्त्विति मुखं, कराग्रेण नसो में प्राणोऽस्त्विति तर्जन्यङ्गुष्ठाभ्यां युगपद्दक्षिणादिनासारन्ध्रे, अक्ष्णोर्मे चक्षुरस्त्विति अनामिकाङ्गुष्ठाभ्यां युगपञ्चक्षुपी, कर्णयोमें श्रोत्रमस्त्विति मन्त्रावृत्त्या दक्षि णोत्तरौ कर्णौ, बाह्वोर्मे बलमस्त्विति कर्णवद्बाहू, ऊयोंमें ओजोऽस्त्विति युगपद्धस्तेनोरू, अरिष्टानि मेऽङ्गानि तनुस्तन्या मे सह सन्त्विति शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्या मालभते । 'आचान्तो प्रत्याह ' आचान्तमुदकं येन स आचान्तोदकस्तस्मै अर्ध्यायशासं 2 3
Page #63
--------------------------------------------------------------------------
________________ 53 कण्डिका . ] खर्3a गृहीत्वा यजमानः गौगगौरालभ्यतामिति प्राह त्रीति । ततोऽर्चः प्रत्याह । ' माता रुद्रा... 'लभेत । ततोऽर्भ्यः, माना रुद्राणामित्यादि वधिष्ठेत्यन्तं मन्त्रं पठित्वा मम चामुकार्मणो यजमानस्य च पाम्पानं हनोमीति पठति यदि गामालभेन पाप्मानं हनोमीति प्रयोगः । 'अब बद्यु'............`त्रयात् । ' अथ चद्युत्सिसृक्षेत् अथवा अभ्य यदि गामुत्रष्टुमिच्छेत्ता मम चानुकार्मणो यजमानस्य व पाप्मा हत. उत्सृजत तृणान्यत्विति त्रूयान् । ओमित्यन्नमुपांशु पठिला उत्सृजत तृणान्यत्विति ब्रूयादित्यन्तमुत्रैः पठेत् । 'नत्वेवामार्थं सोऽर्वः स्यान् तुशब्दः पव्यावृत्तौ । अर्थः अमांसः पश्वालम्भवर्जितो नैव भवेत् । अत्र चचालभेत यद्युत्सिमृक्षेदित्यनेन सूत्रेण गवालम्भस्य विकल्पं विधाय नत्वेवामांस इत्यनेन गवालम्भनमर्धमात्रे नियमेन विधत्ते । तथा च सति द्वयोः स्मृत्योर्विरोधेन अप्रमाण्ये प्राप्ते व्यवस्थामाह । 'अधियज्ञं ब्रूयात् अवियज्ञं यज्ञे अधिविवाह विवाहे कुरुत विद्यत गवालम्भं पाप्मानं हनोमीत्यस्यान्ते इत्येवं वदेत् । अन्यत्र पाप्मा हृत इति पामानं हनोमीति वा विकल्प: ( नान्यत्र ? ) इति भावः । यद्यप्येवं मधुपर्के गवालम्भ आचार्येणोकः तथापि अस्वर्ग्यत्वाल्लोकविद्विष्टत्वाच कलौ न विधेयः । अवार्य लोकविद्वष्टं धर्ममन्याचरेन्न त्विति याज्ञवल्क्यादिस्मृतिषु निषेधदर्शनात् । 'यद्यप्यस' "नकृनार्व्या इति श्रुतेः । ' यद्यप्यसकृत्संवत्सरस्व संवासरे असकृत्पुनः पुनः सोमेन ज्योतिष्टोमादिना यजेत तदा तदापि एनं सोमयाजिनं कृतोऽवों येषां ते कृतार्व्या एव सन्तः याजयेयुर्यज्ञं कारयेयुर्नाकृतार्थ्या चाजयेयुरिति श्रुतिवचनान् । सोमेन यजेतेत्यनेन सोमयागार्थमेव वृता ऋत्विजः अर्ध्या इति गम्यते न यागान्तरार्थम् ॥ 3 ॥ इति तृतीया कण्डिका ॥ 3 ॥ ॥ प्रथमकाण्डम् । I ( गदाधरः ) ~~ आवसथ्याधानं दारकाल इत्युक्तं दारग्रहणं कथं क्रियते नदुच्यते । नत्र त्या दानं स्मयते तत्प्रसङ्गेन यावन्तोऽर्थ्यास्ते कथ्यन्ते । 'पर्ष्या भवन्ति : अर्हपूजायामिति धातोर्भाचे घञ् प्रत्ययः । न्यङ्काद्द्त्वात्कुत्वं ततो दण्डादिभ्यो यदिति चत्प्रत्ययः । अर्थमर्हन्तीत्यर्व्याः । पद् पुरुषा अर्घा भवन्तीत्यर्थः । तानाह 'आचार्य स्नातक इति उपनयनपूर्वकं कृत्वेदाव्यापयिता आचार्यः । ऋत्विक यो दक्षिणापरिक्रीतः कर्माणि करोति, वैवाह्यो जामाता. राजा दण्डपूर्वकं परिपालनकर्ता, प्रियो य इट उत्कृष्टजातिः समानजातिर्वा, स्नातको ब्रह्मचर्यात्समावृत्तस्तस्य चार्हणमाचार्यकर्तृकं स्मृतम् । 'तं प्रतीतं स्वबर्मेण ब्रह्मदायहरं पितुः । त्रग्विणं तल्प आसीनमर्चयेत्प्रथमं गवा' इति । पूर्वसूत्रे पदग्रहणं प्रियस्नातकयोः पृथक्त्वज्ञापनार्थम् । ' प्रतिसंवत्सरानर्ह - येयु: 'प्रतिसंवत्सरं गृहे आगतानाचार्यादीनर्वेणार्चचेयुः न संवत्सरार्वाक् । प्रतिसंवत्सरानईये - चुरित्यविशेषेणोक्तत्वादृत्विजोऽपि संवत्सरान्तेऽर्हयितव्या इति प्राप्ते आह 'यज्ञ्यमाणास्त्वृत्विजः : ऋत्विजस्तु यक्ष्यमाणा यागकाल एव पूजनीयाः न ततोऽन्यत्र । इदं सूत्रं हरिहरेणान्यथा व्याख्यातम् । यज्ञं करिष्यन्तो यजमानाः ऋत्विजो याजकानिति । पूजनीया रक्ताः कालच । इदानीमर्हणप्रकारमाह 'आसनमा--भवन्तमिति । अर्ध्यायासनं पीठादि आसनमाहरेति praiSapUrvakamanu'caradvArA''nAyya साधुभवानित्यर्थयिता अर्घ्यं प्रति वदति अर्च्य प्रत्यन्येषणमेतत् । ' आहरन्ति' का ~स्येन । वहुवचनादर्द्धयितुः पुरुषाः विष्ठरादीनि आहरन्ति । तत्र विष्टरत्रिवृदुरन्निमात्रः कौशोरज्जुविशेष इति भर्तृयज्ञ । प्रादेशमात्रं त्रिवृतं कौशं वा काशनिर्मितमिति रेणुकः । पञ्चविंशतिदर्भतरुणमयं कूर्चमिति हरिहरः । पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्थेन तु विष्टर इति परिशिष्टात् । पादयोरन्यमिति वचना ( द्न्यत्र ? दत्र ) द्वयोराहरणमिति भर्तृयज्ञः । पद्यं पादयोरधस्तान्निधानार्थं विरम् । भर्तृयज्ञमते मते तु पादप्रक्षालनार्थमुदकं पद्यशब्देन पादार्थमुदकं सुखोष्णम् । अर्धशब्देनोद्पात्रमैत्रोच्यते । तद्वैक उपात्रमुपनिनयन्ति यथा राज्ञ आगतायोदकमाहरेदेवं तदिति लिङ्गान् उदकगन्यपुष्पाण्यक्ष
Page #64
--------------------------------------------------------------------------
________________ 54 पारस्करगृह्यसूत्रम् । [तृतीया तबदराणीति भर्तृयज्ञः । गन्धपुष्पाक्षतकुशतिलशुभ्रसर्षपदूर्वादध्यन्वितं सुवर्णादिपात्रस्थमुदकमिति हरिहरः । आचमनीयमाचमनार्थमुदकमेव । दधिमधुघृतमेकस्मिन्कांस्यपात्रे कृतमपरेण कांस्यपात्रेणापिहितं मधुपर्कशब्देनोच्यते । मधुपर्के दध्यलामे पयो जलं वा प्रतिनिधिः । मध्वलाभे धृतं गुडो वेत्याश्वलायनः । 'अन्यनिस्त्रिः प्राह विष्टरादीनि । अर्धयितुर्व्यतिरिक्तोऽन्यो विष्टरादीनि द्रव्याणि त्रिस्त्रिआरत्रयं वदति विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामित्येवम् । 'विष्टरं....."पविशति । ततोऽध्योऽर्षयितुः सकाशाद्विष्टरं तूष्णीमेव प्रतिगृह्य तं विष्टरमासने निधाय वर्मोऽस्मीति मन्त्रेणोपविशति । ग्रहणोपवेशनयोर्मध्ये पठितोऽपि मन्त्र इम तमभितिष्ठामीति लिङ्गादुपवेशने विनियुज्यते । पाणिभ्यां विष्टरप्रतिग्रह इति हरिहरः । तदतीव मन्दं प्रमाणाभावात् । मन्त्रस्यायमर्थः-अर्घ्य आत्मानं स्तौति ay'tvaay। कुलजानाचारवपुर्वयोगुणैरहं समानानां सजातीयानां मध्ये वर्मः श्रेष्ठः ज्येष्ठः अस्मि भवामि उद्यतामुयं प्रकाशं कुर्वतां ग्रहनक्षत्रादीनां मध्ये सूर्य इव । किंच इमं विष्टरं तं पुरुपमुद्दिश्य विष्टरवत् बद्धमभिलक्ष्यीकृत्य तिष्ठामि अधः कृत्वोपर्युपविशामि । यः कश्चन मा मामभिदासति उपक्षीणं कर्तुमिच्छति । दसु उपक्ष्ये । 'पादयोरन्यं विष्टर आसीनाय' विष्टरे आसीनायोपविष्टायाआय पादयोरधस्तान्निधानार्थमन्यं विष्टरं ददाति । एतच्च पादप्रक्षालनोत्तरं द्रष्टव्यम् । तथा सति दृष्टार्थता स्यात् । प्रक्षाल्य हि पादौ विष्टरे क्रियते इति । तेनात्रार्थेन पाठबाधः । तदुक्तं विरोधेऽर्थस्तत्परत्वादिति । 'सव्यं पाद....'दोह इति । ततः पाद्यं प्रतिगृह्य विराजोदोहोऽसीति मन्त्रेण सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति kSatriyAdiya'zcet , ब्राह्मणोऽयः स्यात्तदा दक्षिणं पाद प्रथमं प्रक्षाल्य ततः सव्यं प्रक्षालयति । मन्त्रार्थ:-प्राणधारणादिगुणैः सकलसौहित्येन विविधतया राजत इति विराडन्नं तस्य विराजो दोहः परिणामसारो रसः स त्वमसि भवसि । हे उदक तं त्वां विराजो दोहमशीय अश्नुवै व्याप्नुयाम् । किंच मयि विषये या पाधा पादयोः साध्वी सपर्या तस्यै तदर्थ विराजो दोहः मन्त्रसंस्कृतं जलं भवेति शेषः । ' अर्घप्रति..." वानवानीति अर्यसमर्पितमधैं प्रतिगृहात्यापःस्थ युष्माभिरिति मन्त्रेण । मन्त्रार्थः हे आपः यूयमापः स्थ आप्तिहेतवो भवथ । युष्माभिः कृत्वा सर्वान्कामानभीष्टार्थान् अवाप्रवानि लभेयम् । 'ninayanna'matpaya इति' तम भूमौ निनयन्प्रापयन्नमिमन्त्रयते समुद्र व इति मन्त्रेण नतु मन्त्रान्ते । अर्धे शिरसाऽभिवन्द्य प्रागुदग्वा निनयनमिति वासुदेवः । मन्त्रार्थः । हे आपः वो युष्मान समुद्रं प्रहिणोमि गमयामि । अतः स्वां योनि खकारणभूतं समुद्रं अभिलक्ष्यीकृत्य गच्छत ब्रजत । किंच युष्मत्प्रसादाचास्माकं वीराः पुत्रा भ्रातरः अरिष्टा अनुपहताः सन्तु । मत् मत्तः पयः अर्धादिमङ्गलं जलं मापरासेचि अपगतं मास्तु स्दैवाह्म्यो भ्वानीत्य्र्थ्ः। 'आचाम..... तनूनामिति । ततो दुत्तमाचमनीयं प्रतिगृह्य-आमागन्नित्याचामति सकृद्भक्षयति । ततः स्मातोचमनम् । मन्त्रार्थः । हे वरुण जलेश तमेवंरूपेण त्वामाश्रितं मा मां यशसा सहभावं सामीप्यं वा अगन् आगमय । आडपसर्गः अगन्निति क्रियापदेन' संवध्यते । तथा वर्चसा ब्रह्मवर्चसेन संसृज संसृष्टं कुरु । किच प्रजानां पुत्रपौत्रादीनां प्रियं पशूनां गवावादीनामधिपति स्वामिनं च तथा तनूनां देहावयवानां शरीराणां वा अरिष्टिमहिसकं कुरु । / हिंसाऽत्र अनभ्यासेन वेदानामाचारस्य च लङ्घनात् । आलस्यादन्नदोपाच मृत्युर्विप्रान् जिघांसती. त्यादिदर्शिता । 'मित्रस्य स्वेति मधुपर्क प्रतीक्षते । ततोऽयोऽर्धयितुर्हस्तस्थितमुद्घाटितं मधुपर्क मित्रस्य त्वेति प्राशिंत्रमन्त्रेण प्रतीक्षते पश्यतीत्यर्थः । देवस्य त्वेति प्रतिगृह्णाति । ततो देवस्य त्वेति प्राशिवप्रतिग्रहणमन्त्रेण मधुपर्क प्रतिगृहाति । 'सव्ये पाणी... 'कृन्तामीति ' तं मधुपर्क सव्य हस्ते कृत्वा दक्षिणस्य हस्तस्यानामिकयाऽङ्गुल्या प्रदक्षिणं त्रिरालोडयति नम. इयावास्यायानिति ' मन्त्रेण । अत्र सव्यहस्तस्थितस्यैव दक्षिणम्यानामिकया विरालोडनं यथा स्यादित्येतदर्थ दक्षिणग्रह
Page #65
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। णम् / मन्त्रार्थ:-हे अग्ने ते तुभ्यं नमः / किं भूताय श्यावास्याय कपिशमुखाय / ते तव अन्नशने अन्नाशने अद्यत इत्यन्नं तस्याशने अदनीये मधुपकें / ह्रस्वैछान्दसः / यद्रव्यमाविद्धं संशिष्टमनदनीयं तं निष्कृन्तामि निरस्यामि / 'अनामिकाङ्गुप्टेन च त्रिनिरुक्षयति / अनामिका चाङ्गुष्टश्चेत्यनामिकाङ्गुष्टं तेनानामिकाङ्गुष्ठेन वारत्रयं निरुक्षयति मधुपकैकदेशं पात्राहिः प्रक्षिपति / चशब्दाअतिसंयवनं निरुक्षणम् / एवं च निरुक्षणव्यवधानात्प्रतिसंयवनं मन्त्रावृत्तिः / तस्य त्रिः....."सानीति। तस्येत्यवयवलक्षणा पष्ठी / तस्य मधुपर्कस्य त्रिः प्राश्नीयाद्यन्सधुनो मधव्यमिति अनेन मन्त्रेण प्राशनत्रयेऽपि हविर्ग्रहणन्यायेन मन्त्रावृत्तिः / उच्छिष्टस्यैव मन्त्रोच्चारणम् / एवं हि स्मरन्ति / ताम्बूलेक्षुफले चैव मुक्तस्नेहानुलेपने / मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत् इति / मन्त्रार्थः हे देवाः मधुनो मकरन्दस्य यन्मधव्यं मधुनि साधु परममुत्कृष्टं रूपयति प्रकाशयति देहसंघातमिति रूपम् / अन्नायं ब्रीह्यादिवत्प्राणधारकमन्नोपादानकं च तेन सर्वरूपोपपन्नेन रसेनोक्तविशेषणविशिष्टेनाहं परमः सर्वेभ्यो गुणाधिकः मधव्यो मधुपर्कार्हः अन्नादः सदन्नभोक्ता च असानि भवानि / 'मधुमतीभिर्वा प्रत्यूचम् / वा विकल्पेन मधुव्वाताऋतायते इत्येताभित्रग्भिः प्रत्यूचं प्राभाति / ततश्चैवम् / मधुव्वाता इति प्रथमम / मधुनक्तमिति द्वितीयम् / मधुमान्न इति तृतीयम् / 'पुत्राया...'दद्यात् / अवशिष्टं मधुपर्कस्य उच्छिष्टं पुत्राय अन्तेवासिने शिष्याय वोत्तरत उपविष्टाय दद्यात् / 'सर्व वा प्राश्नीयात् ' अथवा सबै स्वयं प्राभाति / 'प्राग्वाऽसंचरे निनयेत् / प्राक् प्राच्यां यत्र जना न संचरन्ति तस्मिन्नसंचरे मधुपर्कशेष प्रक्षिपेत् / 'आचम्य... 'मेसहेति / आचम्य वाङ्म आस्य इत्येतैर्मन्त्रैः प्रतिमन्त्रं यथालिङ्गं प्राणायतनानि संमृशति हस्तेन स्पृशति / सर्वत्र साकाडूत्वादस्त्विध्याहारः / अरिष्टानि मेऽङ्गानि तनूरित्यत्र तु सन्त्वित्यध्याहारः / मेपदस्य सर्वत्रानुपनः / नन्वध्याहारानुपङ्गयोः को विशेषः / उच्यते / अनुपङ्गः श्रुतपदानयनम् / अध्याहारः अश्रुतपदस्य लौलिकस्यानयनं वाक्यनैराकासयार्थम् / प्रयोजन चाच्याहतपदस्य संहितावत्प्रयोगो न भवति / सावसानं प्रयोग इत्यर्थः / अयमर्थः कर्कोपाध्यायरपि पशुसमक्षनप्रकरणे प्रदर्शित: / अत्रैवं वाड्म आस्ये अस्त्विति मुखम् / नसोर्मे प्राणोऽस्त्विति नासिकाछिद्रद्वयं युगपत् / अक्ष्णोमें चक्षुरस्त्वित्यक्षिद्वयं युगपत् / कर्णयोर्मे श्रोत्रमस्त्विति दक्षिणं कर्णमभिमृश्य ततो वाममनेनैव मन्त्रेण / बाह्रोमें वलमस्त्विति दक्षिणं वाहुं ततो वाममनेनैव मन्त्रेण / ऊओंमें ओजोऽस्त्वित्यूरुद्वयं युगपदेव / अरिष्टानि0 सहसन्त्विति शिरः प्रभृतिसर्वाडानां yupgt। हरिहरेण प्राणायतनस्पर्शः सजलहस्तेन कर्तव्य इत्युक्तं तदतीव मन्दम् / नात्र सूत्रे जलग्रहणमस्ति / सर्वाङ्गालम्भे उभाभ्यां हस्ताभ्यामालम्भ उक्तः सोऽपि न युक्तः / आचम्येति ग्रहणमाचान्तोदकायेति वक्ष्यमाणत्वादनाचान्तस्यैव प्राणायतनसंमर्शनं मा भूदित्येतदर्थम् / मन्त्रार्थः-मे सम वागिन्द्रियमास्येऽस्तु / नसो सिकयोः प्राणः प्राणवायुः / अक्ष्णोनेत्रगोलकयोरिति यावत् चक्षुश्चक्षुरिन्द्रियम् / श्रोत्रं श्रवणेन्द्रियम् / वलं शक्तिः / ओजस्तेजः / मे मम तनूः 'देहः / तन्वा देहस्याङ्गानि च सह युगपत् अरिष्टानि अनुपह्तानि सन्तु / 'आचान्तो'..."प्राह' आचान्तमुदकं येनासौ आचान्तोदकः तदर्थ शासमसिमादाय गामानीय गौरित्ययिता त्रिः प्राह / आलभ्यतामित्यध्याहारः / आचान्तोदकग्रहणात्पुनराचमनमिति केचित् / आचान्तोदकायेति तादये चतुर्थी / शासादानस्य तादर्थ्य तु तदर्थपश्वालम्भनद्वारकम् / 'प्रत्याह... 'यद्यालभेत' अर्थ्यो यजमानं प्रत्याह मातेत्यमुं मत्रम् / यदि गामालभेत तदा मम चामुष्य च पाम्पान हनोमीति तदन्ते प्रयोगः / अत्रामुष्यशब्दमुद्धृत्यायितुर्नामग्रहणं कार्यम् / मन्त्रार्थः-अमृतस्य क्षीरस्य नाभिराश्रयः नु वितर्क, छन्दसि व्यवहिताश्चेत्युक्तरुपसर्गस्य वोचमित्यत्रान्वयः / प्रवोचं ब्रवीमि चिकितुपे चेतनावते
Page #66
--------------------------------------------------------------------------
________________ 56 पारस्करगृह्यसूत्रम् । [ तृतीया OMOM 1 जनाय यूयं इमां गां मा वधिष्ट मा न्नत किंतु गोपशुं विधातुं नतेति तात्पर्यार्थः । किंभूतामनागामनपराधाम् । अदितिं देवमातरं पयोदानात् । अहं ममामुष्याघयितुश्च पाप्मानं गोस्थान हनोमि हन्मीति । 'अथ यद्युत्सिब्रूयात् ' यद्यध्यों गामुत्त्रष्टुमिच्छेत्तदैवं प्रयोगः । मातारुद्राणामित्युक्त्वा मम चामुष्य च पाप्मा ह्तः औ उत्सृजत तृणान्यत्तु । अत्राप्यमुप्यस्थाने अर्थ - यितुर्नामग्रहणम् । उत्सृजत तृणान्यत्विति उच्चैर्ब्रयात् शेषमुपांशु । एवं गवालम्भस्य सर्वत्र विकल्पे प्राप्ते कचिन्नियममाह 'नत्वेवा तेत्येव श्रूयात् ' यज्ञविवाहयोरमासोऽघ न भवति । यज्ञमधिकृत्य विवाहमधिकृत्य कुरुतेत्येवं प्रयोगः । अतश्चालम्भनियमो यज्ञविवाहयोः । गोरालम्भश्च कलिवर्जितं काले भवति 'यज्ञाधानं गवालम्भं संन्यासं पलपैतृक्रम् । देवाराच सुतोत्पत्तिः कलौ पञ्च विवर्जयेत्' इति परागरस्मृतेः । अतश्च गवालम्भस्य कला~ निपित्वादुत्सर्गस्य च यज्ञविवाहयो रप्राप्तत्वाद्गौरित्युच्चारणादि यज्ञविवाहयोः कलौ न प्रवर्तते । यज्ञविवाहयोरन्यत्र तत्सर्गपक्ष एव कलौ । कलौ गोपशोर्निषेधात्तत्स्थाने अजालम्भः पायसं वेति जयरामः । परिगतसंवत्सरा अर्ध्या भवन्तीत्युक्तं तदपवादमाह -- ' यद्यप्यसइति श्रुतेः ' यद्यपि संवत्सरस्य मध्ये असकृत्पुनः पुनः सोमेन यजेत तथाप्येनं यजमानं कृतार्ध्या एव ऋत्विजो याजयेयुः नाकृतार्थ्याः कुतः श्रुते । एतत्सूत्रादेवं ज्ञायते सोमयागार्थमेव वृता ऋत्विजोऽर्ध्या नेतरयागार्थमिति । यक्ष्यमाणास्त्वृत्विज इत्यनेनैव गतार्थत्वात्सोमेन यक्ष्यमाणा एवार्ष्या इति नियमविद्यानाथै पृथगारम्भः । ननु वसन्ते वसन्ते ज्योतिपा यजेतेत्येकस्मिन्संवत्सर एक एव सोमयाग प्राप्तस्तत्कथमुच्यते असकृत्संवत्सरस्य सोमेन यजेतेति । सत्यम्, उच्यते । यद्यपि नित्यः सोमयागः सकृदेचानुष्टातव्यस्तथापि कामनाया चोदिताया पुनः पुनरनुष्ठानं संभवत्येव द्वादशाहादीनाम् । यद्वा नित्यो वाजपेयस्तस्यानुष्टाने तदङ्गभूतानां परियज्ञानामनुष्टानं भवति । तस्मात्साधूक्तमसकृत्संवरस्य सोमेन यजेतेति । वरशाखया मधुपर्कदानं गृह्यपरिशिष्टे -- वरस्य या भवेच्छाखा तच्छाखा गृहाचोदितः । मधुपर्कः प्रदातव्यां नान्यशाखेऽपि दातरि ' इति । अत्र ऋत्विगाद्युपलक्षणार्थ वरदातृशब्दौ । तदुक्तम्- अर्च्यशाखया मधुपर्कैति । याज्ञिकास्तु अर्च्यस्य यच्छाखीयं कर्म तच्छाखीयो मधुपर्क इति वदन्ति । तथा जगन्नाथकारिकायाम् । तत्तद्गृह्येओक्तविधिना विष्टराद्यर्हणं तत इति । सर्वत्र यजमानशाखयैव मधुपर्क इति जयन्तः, तत्तु कैरपि नाहतम् ॥ 3 ॥ * ॥ } ( विश्व0 ) - आवसथ्याधानं दारकाल इत्युक्तं दारक्रिया च विना विवाहं न निष्पद्यत इत्युपोढा * तसंगत्या विवाहं सूत्रयन्प्रसङ्गादर्ध्यानाह - ' पडर्ध्या भवन्ति ' | आचार्यत्वादयः पदसंख्याकाः उपाधयः सन्ति तैरवच्छिन्नाः सर्वेऽपि अर्ध्याः अर्धयोग्या भवन्तीत्यर्थः । ननु आचार्यत्वादयो धर्माः जातय एव किन स्युः । न स्युः । जातिसंकरप्रसंगात् । तथाहि - आचार्यत्वपरिहारेणान्यत्र ऋत्विक्त्वम् । ऋत्विक्त्वपरिहारेणान्यत्राचार्यत्वम् । एकत्रोभयं संकीर्ण तस्मादुपाधय एते । उपधेयाः क इत्यपेक्ष यामाह---- आचार्यं ऋत्विग्विवाह्यो राजा प्रियः स्नातक इति ' उपनयनपूर्वकवेदाध्यापकत्वमाचार्यत्वं तस्याधार. आचार्य्ः। एवं श्रौतस्मार्तादिक्रियोद्देशेन वृतत्वमृत्विक्त्वं तदाश्रय ऋत्विक् । कूकुदकर्तृः ककन्याप्रदानसंप्रदानत्वं वैवाह्यत्वम्, तदाश्रयो वरः । राजसूयान्तर्गताभिषेकाभिषिक्तत्वे सति प्रजापालनाधिकृतत्वाश्रयो राजा । मैत्र्याश्रय प्रियः स्वानपकृष्टजात्यवच्छिन्नः । विद्याव्रतोभयत्रातकत्वाद्यन्यतमोपाध्यवच्छिन्नः स्नातक.' / इतिशब्दः पडुपाध्युपधेयसमाप्तिद्योतकः । कस्मिन्काल इत्यपेक्षायामाह - प्रतिसंवत्सरानर्हयेयु । निमित्तमन्तरा समागतानिति शेप । संवत्सरं संत्सव र प्रत्यागताः प्रतिसंवत्सराः तान् आचार्यादीनयेयुः मधुपर्केण पूजयेयुः । अर्चकानामृत्विगर्चने विशेपमाह - ' यक्ष्यमाणास्त्वृत्विजः ' यज्ञारम्भं करिष्यन्त । तुशब्द. प्रतिसंवत्सरानित्यादिनोक्तं व्यवच्छ 1 1
Page #67
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । नत्ति । ऋत्विजः याजकानर्चयेयुरित्यर्थः । एतेन क्रत्वारम्भप्रवृत्तेनैवारम्भकाले ऋत्विगर्चनं विधेयं नान्यदेत्यर्थः । तथाच ऋत्विक्त्वप्रयोज्यं नान्यदार्चन मिति ध्येयम् । kathamahayeyurityapekSAyAmAha'AsanamAhAryAha साधु भवानास्तामर्चयिष्यामो भवन्तमिति' आसनं यत्रियदारुनिर्मितं पीठादि आहार्य आनाय्य आह ब्रवीति अर्चक इति शेपः । किमित्यत उक्तं, साधु भवानित्यादि भवन्तमित्यन्तम् । विवाहे तु वरसमानशाखाध्यायिनाऽऽचार्येण प्राङ्मुखोपविष्टेन मध्येचतुरिकमुपलिप्त उद्धतावोक्षितेऽनावाहिते साधु भवानास्तामित्याद्यर्चकः श्वशुरादियादिति विशेपमाहुः । अग्निमुपसमाधायेत्यादि कुमार्याः पाणिं गृह्णीयादित्यन्तसूत्रे साङ्गपाणिग्रहणविधेरग्निस्थापनोत्तरकालीनत्वस्य क्त्वाप्रत्ययवललभ्यत्वेन मधुपर्ककरणकार्चनस्यापि vivaahaanggtvaadgnisthaapnottrkaaltetyaashyaadevmaahuH| 'आहरन्ति विष्टरं पाद्यं पादार्थमुदकमर्चमाचमनीयं मधुपर्क दधिमधुघृतमपिहितं कांस्ये कांस्येन । आहरन्ति अर्चकपुरुपाः । विष्टरौ पादार्थमुदकमष्टाङ्गमधमाचमनीयपात्रं, मधुपर्कमित्येतस्यैव विवरणं दधिमधुघृतं कांस्येनापिहितम् । पुनः कीदृशं कांस्ये स्थितम् । अन्यस्त्रिः त्रिः प्राह विष्टरादीनि । अआर्चकाभ्यामन्यः अर्चकपुरुषः विष्टरादीनि त्रिस्त्रिः प्राह विष्टरः Adiu~pAM तानि त्रिविः त्रीस्त्रीन् वारान् एकैकं प्राह अनुब्रूयात् । प्रयोगश्चैवं, विष्टराविति वारत्रयमाहान्यः । प्रतिगृह्यतामित्याहार्चकः । प्रतिगृह्णामीत्यर्च्यः प्रतिगृह्णातीत्यर्थः । किमित्यत उक्तं विष्टरमिति । 'वोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि योमाकश्चाभिदासतीत्येनमभ्युपविशति' निगदव्याख्यातम् । पादयोरन्यं विष्टर आसीनाय, अन्यं द्वितीयं पादयोरध: विष्टर sthApayedaW इत्यर्थः । कथंभूतः विष्टर आसीनः चतुर्थ्यत्र न विवक्षितेत्याहुः । केचित्तु चतुर्थीवलात्क्रमिकं दानमाहुः । 'सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ब्राह्मणश्वेदक्षिणं प्रथमं ततोऽन्येन पादार्थमुदकमिति निरुक्तेऽर्चकेन प्रतिगृह्यतामित्युक्ते प्रतिगृह्णामीति प्रतिगृह्याय' इति शेषः । मन्त्रेण वा तूष्णीं वेत्यत आह-'विराजो..... "दोह इति । दोह इत्यन्तेन मन्त्रेण पादौ प्रक्षालयेदर्च्य इत्यर्थः । अर्घ प्रतिगृह्णाति ' ततोऽर्षमापःस्थ अर्घमित्यन्येन त्रिरुक्ते प्रतिगृह्यतामित्यर्चकेनोक्ते आपःस्थ इत्यमुं मन्त्रं पठित्वा प्रतिगृह्णामीति । अधै प्रतिगृहामीत्यर्थः । मन्त्रमाह-'आपः stha'vAni' इति । निनयन्नभिमन्त्रयते, 'समुद्रं वः..... 'मत्पयः इति' शिरसाभिवन्द्य संमुखं निनयन्समुद्रं व इत्यभिमन्त्रयत इत्यर्थः । आचामत्यामाग...."तनूनामिति' आचमनीयमित्यन्येन त्रिरक्त प्रतिगृह्यतामित्यर्चकेनोक्ते प्रतिगृह्णामीति गृहीत्वा आमागन्नित्याचामतीत्यर्थः । ततः स्मार्ताचमनम् । 'मित्रस्य त्वेति मधुपकै प्रतीक्षते । मधुपर्क इत्यन्येन विरुक्ते प्रतिगृह्यतामित्यर्चकेनोक्ते मित्रस्यत्वेति अर्चकहस्तस्थं मधुपर्कमीक्षते उद्घाटितं पूर्व कातीयसूत्रे उक्तत्वादिह मन्त्रो नोक्तः संहितायामविद्यमानोऽप्ययाश्चाग्न इतिवत् । देवस्यत्वेति प्रतिगृह्णाति प्रतिगृह्णामीत्यन्तेन देवस्यत्वेति मन्त्रेण यजमानहस्तागृहातीत्यर्थः । ' सव्ये पाणौ....."तत्तेनिकृन्तामीति ' मधुपकै वामहस्ते निधाय दक्षिणहस्तस्यानामिकयाङ्गुल्या त्रिवारमालोडयति नमः श्यावेतिमन्त्रेण । 'अनामिकाङ्गुष्ठेन च त्रिनिरुक्षयति । दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां त्रिवारं निरुअक्षयति वहिःप्रक्षिपतीत्यर्थः । चकारः समुच्चयार्थः । तस्य त्रिः प्रामा.... 'दोऽसानीति' यन्मधुन इति मन्त्रेण त्रिवारं मधुपर्क प्राश्नातीत्यर्थः । उच्छिष्टोऽपि मन्त्रानुचरेत् । मधुमतीभिर्वा प्र्त्यूच्ण्। मधुवाता इतितृचेन वा प्रत्यूचं प्राभाति । 'पुत्राया""""निनयेत् । असंचरे जनसंचारवर्जिते deshe। शेष सुगमम् । इयं च प्रतिपत्तिः पूर्वाभावे उत्तरा ज्ञेया । ' आचम्य प्राणान्संमृशति । आचमनं कृत्वा वक्ष्यमाणान् प्राणान् स्पृशतीत्यर्थः । 'वाङ्म आस्ये' अनेनास्यं स्पृशति, : नसोमें प्राणः । अनेन नासारन्ध्रे सहैव स्पृशति, ' अक्ष्णोमें चक्षुः । अनेन चक्षुषी, / कर्णयोमें श्रोत्रम् । अनेन कौ~ मन्त्रावृत्तिः दक्षिणोत्तरे, 'बाह्रोमें बलम् । अनेन बाहू मन्त्रावृत्त्या स्पृशति,
Page #68
--------------------------------------------------------------------------
________________ [चतुर्थी पारस्करगृह्यसूत्रम् । 'ऊर्वोम ओजः अनेन अरू । अरिष्टानि मेनानि तनूस्तन्वा मे सहैत्यनेन शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्यामालभते । 'आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह प्रत्याह । आचान्तमुदकं येन स आचान्तोदकः तस्मै अर्ध्याय सन्निहिते कन्यादानकाले शासं खङ्गमादाय गौरिति त्रिवारमाहार्चकः । तमर्चकं प्रत्याहार्यः । किमित्यत आह-माता ru''nyattviti ब्रूयात्' वधिष्टेत्यन्तं मन्त्रमुच्चार्य आत्मनोऽर्चकस्य च षष्टयन्ते नामनी गृहीत्वोभयोः पाप्मा हत ओमु. सृज तृणान्यत्त्वित्युत्सर्गपक्षे । आलंभपक्षे तु पूर्ववन्नामनी गृहीत्वा उभयोः पाप्मान हनोमीत्युक्त्वा OM कुरुतेति ब्रूयादित्यर्थः । उत्सर्गपक्षे गवे तृणदानम्, आलम्भपक्षे तु पालाशी शाखा निखाय द्विगुणरशनयेत्यारभ्य प्रजापतये जुष्टं नियुनज्मीति शाखायां नियोजन मारणान्तम् । तस्मिन्पक्षे मांसेनार्घदानम् , कर्तव्यताविशेष गोयज्ञे वक्ष्यति । अस्यैवोपोद्लकमाह । 'नत्वेवामांसोऽर्थः स्यात् । तुशब्दः पक्षन्यावृत्तौ । अमांसः मांसवर्जितः अर्को नैव भवेत् । पूर्व पोडशीग्रहणवद्विकल्पमभिधायाद्यार्थकत्वेन चानुष्ठानपक्षं संस्तूयेदानी विवाहे ऋतौ च तस्यावश्यकतामाह-adhiya"brUyAt ' ऋतौ विवाहे च कुरुतेत्येव ब्रूयात् । प्रयोगस्तु प्राग्दर्शितः । आलम्भस्तु कलौ निषिद्धत्वान्नादरणीयः । 'यद्यप्य... "इति श्रुतेः । असकृत्पुनःपुनः संवत्सरस्य संवत्सरसंवन्धिना सोमेन यजेत, यद्वा संवत्सरस्य मध्ये असकृत्पुनः पुनः सोमेन यजेत तदा कृतार्ध्या एवैनं यजमानं याजयेयुः नाकृतमधुपर्का इत्यर्थः । श्रुतिप्रमाणं तु सोमादन्यत्र मधुपर्कस्याऽनावश्यकताप्रदर्शनार्थम् । अपरे तु-सोम एव अरविजां मधुपर्कमाहुः । ततः पुण्याहवाचनं यथाशक्त्यलंकृतां सितवस्त्रयुग्मवेष्टितां चन्दनविलेपिताजां पुष्पाद्यलंकृतां ब्राह्मणेषु पुण्याहं पठत्सु कुमारी पुण्याहस्थाने समानीय तस्याः दक्षिणं हस्तं गृहीत्वा पिता ददाति । पित्रमावे पितामहादिः । सर्वेपामभावे कन्या कुर्यात्स्वयंवरम् । तत्र विधिः । चतुरिकोत्तरतः वरं प्राङ्मुखं कुशास्तीर्णे आसने उपविष्टं वरादक्षिणतः कन्यामुपवेश्य ततः प्रागुदमुखः प्रदः कन्यायाः आसने उपविशेत् । दक्षिणतः पत्नी तिष्ठेत् । तत्र पूर्व देशकालौ स्मृत्वा कन्यादानमहं करिष्य इति संकल्प्य कन्यादाननिमित्तं वराय पाद्याचौ दत्त्वा तस्यैव पादौ प्रक्षाल्य स्वपादावपि प्रक्षाल्याचम्य प्राणानायम्य पुनराचम्य स्वस्तिन इन्द्र इत्यादि पठित्वोदकं पाने प्रक्षिप्यापवित्र इत्यनेन पुण्डरीकाक्षं संस्मृत्यात्मानं मार्जयित्वा सप्तव्याधेत्यादि पठित्वा कन्यादानोपहाराणामित्युपहारं प्रोक्ष्य पुनः स्वस्ति व इति पठित्वा चंदनपुष्पागुरुधूपारार्तिकादिभिर्वरं संपूज्य इमानि अर्चितानि ज्योतीषीत्युक्त्वाऽर्चनविधेः पूर्णतास्त्वित्युक्त्वा यवान्प्रकीर्य पुण्याहं दीर्घमायुरस्त्वित्यादिनात्मानं संप्रोक्ष्य सोदकान्दक्षितान्गृहीत्वा देशकालौ संकीर्त्य शास्त्रोक्तफलावात्यर्थममुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रायैवं पितामहपित्रो मनी संकीर्त्य पौत्राय पुत्रायेत्युक्त्वामुकगोत्रायामुकशर्मणे वराय तुभ्यमित्युक्त्वाऽमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रीमेवं पौत्री तथा पुत्रीमित्युक्त्वामुकगोत्रीममुकनानीमनुपहतसर्वेन्द्रियां वस्त्रयुग्माच्छादितां सोपानकां यथाशक्ति सुवर्णरजताधलंकृताम्, प्रजापतिदैवतां एवं त्रिः प्रयोगः । अमुकगोत्रोऽहं मार्तण्डोपरागादिकालीन कुरुक्षेत्राधिकरणकानवद्यविद्यावते ब्राह्मणाय सुवर्णभारसहस्रदानजन्यफलोपमशास्त्रबोधितफलावाप्तिकामः संप्रद इत्युक्त्वा कन्यादक्षिणहस्तं वरदक्षिणहस्ते दद्यात् । वरश्वोमिति प्रतिगृह्य स्वस्तीत्याशिपं दत्त्वा कोऽदादिति कामस्तुतिं पठेत् । ततः कन्यादानप्रतिष्टार्थमिति संकल्प्य हिरण्यं वराय दद्यात् । ततः पयस्विनी गां कन्यादानसमृद्धये यथोपपन्नोपस्करसहितां दद्यात् । ततो दक्षिणाः पान्त्वित्याद्याशीः प्रार्थना । ततः कृवैतत्कन्यादानकर्मणो यन्न्यूनं यदतिरिक्तं तत्सर्व परिपूर्णमस्त्विति संप्रार्थ्य द्विजान्प्रणमेत् । कौतुकगृहप्रवेशादि कुर्यात् । इति तृतीया कण्डिका ॥ 3 ॥
Page #69
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । चत्वारः, पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति ॥ 1 ॥ पञ्चसु बहि:शालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इति ॥ 2 ॥ उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय ॥ 3 ॥ निर्मन्थ्यमेके विवाहे ॥ 4 ॥ उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात् ॥ 5 ॥ त्रिषु त्रिषूत्तरादिषु ॥ 6 ॥ स्वातौ मृगशिरसि रोहिण्यां वा ॥ 7 ॥ तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण ॥ 8 ॥ द्वे राजन्यस्य ॥ 9 ॥ एका वैश्यस्य ॥ 10 ॥ सर्वेषा N शूद्रामप्येके मन्त्रवर्जम् ॥ 11 ॥ अथैनां वासः परिधापयति जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवच रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वास इति ॥ 12 ॥ अथो - त्तरीयम् । या अकृन्तन्नवयं या अतन्वत । याश्च देवीस्तन्तूनभितो ततन्थ । तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास इति ॥ 13 ॥ अथैनौ समञ्जयति । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संधाता समुदेष्ट्री दधातु नाविति ॥ 14 ॥ पित्रा प्रचामादाय गृहीत्वा निष्क्रामति । यदैषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो बैकर्णः स त्वा मन्मनसां करोत्वित्यसाविति ॥ 15 ॥ अथैनौ समीक्षयति । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवचः । वीरसूर्देवकामास्योनाशन्नो भव द्विपदे शंचतुष्पदे । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽभिष्टे पतिस्तुरीयस्ते मनुष्यजा: / सोमोऽददगन्धर्वाय गन्धर्वोऽददग्नये । रथिं च पुत्राश्रादादग्निर्मह्यमथो इमाम् । सा नः पूषा शिवतमामैरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेपं यस्यासु कामा बहवो निविष्टया zfa ॥ 98 ॥ ॥ 2 || (p) || 1 59 ( कर्क: ) - ' चत्वारः पाकयज्ञा: ' कोऽस्याभिसंबन्धः विवाहः प्रक्रान्तः, तत्र च वहि:शालायां कर्मेष्यते, तेनान्यत्रापि यत्र यत्र वहि:शाला तदर्थमभिधीयते । चतुष्प्रकाराः पाकयज्ञाः भवन्तीति शेषः । तानाह ' हुतोऽहुत: प्रहुत: प्राशित इति ' यत्र होम एव भवति स हुत उच्यते यथा अक्षतहोमः । अहुतश्च यत्र होमो नास्ति यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो बलिहरणं च यथा पक्षादिषु । प्राशितो यत्र प्राशनमेव न होमो न च बलिहरणम् । यथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । ' पञ्चसु बहिःशालायाम् ' कर्म भवति । 'विवाहे .....न्तो
Page #70
--------------------------------------------------------------------------
________________ 60 पारस्करगृह्यसूत्रम् । [ चतुर्थी 1 1 नयन इति' एतेषु बहिःशाला कार्या । 'उपलिप्त'... "समाधायेति' उपलेपनादि शक्यमेवावक्तुं परिसमूहनादेरुक्तत्वादतः परिसमूहनव्युदासार्थमिति केचित् । अपरे तु गृह्यस्थालीपाककर्मणि परिसमूहनाद्युक्तम् अगृह्यार्थोऽयमारम्भः । विवाहादयश्चागृह्याग्निविषयाः, येनैवाहितोऽग्निस्तदीयमेव हि कर्म तत्रेष्यते उपग्रहविशेषात् । तस्मादगृह्यार्थमुद्धतावोक्षितग्रहणमिति । तदेतदपि नोपपद्यते । यत्र कचिद्धोम इत्यनेनात्रापि प्राप्तत्वात् । कथं तर्ह्येतत् । अयमभिप्रायः सूत्रकारस्य । यत्र कचिद्धोम इत्यनेनाप्राप्तिः परिसमूहनादीनाम्, अग्न्यर्थत्वात्तेषां यत्र यत्राग्नः स्थापनं तत्र तत्रैते कर्तव्या इति स्मृतिः । तथा च लिङ्गम्, उद्धते अवोक्षितेऽभिमादधाति । एष एव विधिर्यत्र कचिद्धोम इत्यनेन स्थालीपाकादिषु परिसमूहनादेरप्राप्तिप्रज्ञप्त्यर्थमिदमुद्धतावोक्षितग्रहणम् । 'निर्मन्ध्यमेके विवाहे ' निर्मन्थ्योऽचिरनिर्मथित उच्यते । सर्व एव ह्यग्निर्मन्थनाज्जायते । यथा नवनीतेन भुङ्क इत्यचिरदग्धेनेति गम्यते । एके लौकिकमेवाग्निमिच्छन्ति । 'उद्गयन" 'ऽपुण्याहे ' दैवानि कुर्वीतेति vAkya'zeSaH । देवानां चोदगयनमिष्यते । तद्धि देवानामिति । स यत्रोदावर्तते देवेषु तर्हि भवतीति देवानामुदगयनम् । नच देवा उदगयने न किंचित्कुर्वन्ति । तस्माद्दैवं कर्म तत्रोचितमिति गम्यते । आपूर्यमाणपक्ष गृहीतः सोऽपि देवानामेव य एवापूर्यतेऽर्द्धमासः स देवानामित्यनेन । पुण्याहस्तु स्मरणात् । सर्व दैवविषयमेतदभिधीयते । ' कुमार्याः पूत्तरादिपु ' नक्षत्रेषु । कुमारीग्रहणं विंशतिप्रसूताव्युदासार्थम् । स्मर्यते हि विंशतिप्रसूतायाः पुनर्विवाहः । ' स्वातौ वा ' इति विकल्पः ' ' तिस्रो ... पूर्व्येण भार्या भवन्ति । वर्णानुपूर्व्यग्रहणाच्च न व्युत्क्रमेणेति । 'द्वे राजन्यस्य ' वर्णानुपूर्व्येणेति वर्तते । ( एका वैश्यस्य ' ' सर्वेषां .... "वर्जम्' / सर्वेषां वर्णानामेवैके शूद्रामिच्छन्ति । एके नेच्छन्ति नास्या धर्मकार्येष्वधिकार इति । तथाच यास्काचार्याः - रामा रमणायोपेयते न धर्मायेति । एके तु रमणार्थतयेच्छन्ति । तथाचाह -अग्निं प्रथमं चित्वा न रामामुपेयादिति । प्राप्तिपूर्वको हि प्रतिषेधो भवति तस्माद्विकल्प एवायमिति । ' अथैनां धत्स्वेति । अनेन मन्त्रेण । मन्त्र कारितार्थे । परिधापयिता चात्र वर एव । अपरे त्वध्वर्युमत्र कर्तारमिच्छन्ति परिभाषितं ह्येतदध्वर्युः कर्मसु वेदयोगादिति । नैतदित्यपरे । नहि स्मर्तेष्वथ्र्योः कर्तृत्वं, समाख्यया हि श्रतेष्वध्वर्योः कर्तृत्वमिष्यते न चात्र समाख्याऽस्ति वेदयोगाभावात् । स्मरणादेव हि स्मृतीनां प्रामाण्यमुक्तम् । अतः समाख्याऽभावात्स्वयमेव कर्तृत्वम् । ननु च पाकयज्ञेषु दक्षिणा श्रूयते पूर्णपात्रो दक्षिणा वरो वेति । दक्षिणाशब्दश्च परिक्रयायें द्रव्ये वर्तते । न च परिक्रेयमन्तरेण परि यो भवति । तस्मादन्यस्य कर्तृत्वमिति । नैतदेवम् । अस्ति त्रान्योऽपि ब्रह्माख्यः कर्ता परिक्रेतव्यस्तदर्थः परिक्रयोऽयमिति क्षीणार्थापत्तिः । अपि च परकीये कर्मणि परो नैव प्रवर्तते वचनमन्तरेणश्रौतेषु च समाख्ययाऽन्यस्य कर्तृत्वमिति । च्चेह समाख्याऽस्तीत्युक्तम् । वेदमूलत्वेऽपि हि स्मृतीनां समाख्याऽपरिज्ञानादकर्तृनियमः । श्रौतेषु तु परिक्रयाऽऽन्नानादन्यस्य कर्तृत्वमिति तदुक्तम् । अपि च परकर्तृत्वे सा मामनुव्रता भवेत्येवमादीनि मन्त्रलिङ्गानि विरुध्यन्ते । 'अथोत्तरीयम् या अकन्तन्न वयम्' इत्यनेन मन्त्रेण परिधापयतीत्यनुवर्तते । 'अथैनौ समञ्जयति ' समञ्जन्तु विश्वेदेवा इत्यनेन मन्त्रेण । सत्यपि कारितार्थत्वे वरस्यैव मन्त्रपाठो मन्त्रलिङ्गात् कारयितृत्वं च सन्निधानात्क न्यापितुः । सन्निहितोऽसौ प्रदातृत्वात् । 'पित्रा प्रत्तामादाय गृहीत्वा निष्क्रामति यदैषि मनसा' इत्यनेन मन्त्रेण । आदाय गृहीत्वेति चोभयं न वक्तव्यम् । उच्यते च किमर्थं तत् ? अप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । असाविति कन्यानामग्रहणं मन्त्रान्ते । 'अथैनौयेधीति ' समीक्षणक्रियां कारयति । कारिते चाध्येपणा परस्परं समीक्षेयामिति । कारयितृत्वं कन्यादातुः संनिधानात् । मन्त्रस्तु वरस्यैव मन्त्रलिङ्गात् ॥ 4 ॥ ॥ * ॥
Page #71
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । (जयरामः)- चत्वा...यज्ञाः' भवन्तीति shepH। कोऽस्याभिसंधिः । उच्यते विवाह उपक्रान्तस्तत्र बहि:शालायां कर्मष्यते तत्प्रसंगेनान्यत्रापि यत्र यत्र बहिःशाला तदर्थमभिधीयते, चतुष्प्रकाराः पाकयज्ञाः । तदाह । 'हुत इति । यत्र होम एव स हुत: यथाऽक्षतहोमः । अहुतश्च यत्र न होमः यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो वलिहरणं च यथा पक्षादिः । प्राशितो यत्र प्राशनमात्रं न होमादिः यथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । 'पञ्चस्विति' विवाहादिपु पञ्चसु वहि:शालायां कर्म भवति । एषु वहि:शाला कार्येत्यर्थः । बहि:शालाशब्दसामर्थ्यान् अग्निरत्र लौकिक एव । 'उपलिप्त उद्धताबोक्षित इति' शक्यमेवावक्तुं परिसमूहनादेरुक्तत्वात् , अत: परिसमूहनादिव्युदासार्थमित्येके । अपरे तु-गृह्यस्थालीपाकानां कर्मणि परिसमूहनायुक्तम् । अतोऽगृह्यार्थोऽयमारम्भः विवाहादयश्चागृह्याग्निविषयाः येनैवाहितोऽग्निस्तदीयमेव कर्म तत्रेष्यते । उपग्रहविशेषात् , तस्मादगृह्यार्थमुद्धतावोक्षितग्रहणमिति तदपि न, यत्र कचिद्धोम इत्यनेन प्राप्तवान् । कथं तींदमुक्तम् ? श्रूयताम् , अयमभिप्रायः सुत्रकृतः । यत्र कचिद्धोम इत्यनेन परिसमूहनादीनामप्राप्तिः अग्न्यर्थत्वात्तेषां यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्या इति । तथा च लिङ्गम् । उद्धते । वा अवोक्षितेऽग्निमादधतीति । तस्मादेष एव विधिर्यत्र कचिद्धोम इत्यनेन स्थालीपाकादिपु परिसमूहनादेरप्राप्तिप्रज्ञप्त्यर्थमिदमुद्धतावोक्षितग्रणम् । 'निर्मन्थ्यमेके विवाहे ' निर्मन्थ्यः अचिरनिर्मथितो गृह्यते सर्वोऽप्यग्निर्मन्थनाजायत इति । यथा नवनीतेन भुङ्ग इत्यचिराहग्धेनेति गम्यते । एके लौकिकाग्निमेवात्रेच्छन्ति अतो विकल्पः । उदगयनादौ दैवानि कुर्वीतेति शेपः । तद्धि देवानामिति । स यत्रोदड्मुखो वर्तते देवेषु तर्हि भवति । देवानामुद्गयनं तस्मादेऽवं कर्म तत्रोचितमिति गम्यते । आपूर्यमाणपक्षोऽपि देवानामेव य एवापूर्यतेऽद्धमासः स देवा नामित्यनेन । पुण्याहस्तु स्मरणात् । सर्व दैवविषयमेव तद्वगम्यते । कुमार्याग्रहणं विंशतिप्रसूताव्युदासार्थम् । स्मयते हि-विंशतिप्रसूतायाः पुनर्विवाह इति । त्रिपु त्रिपु नक्षत्रेपूत्तरादिषु उत्तरासहितेपु तेषु त्रिष्वित्यर्थः । स्वात्यादिपु वेति विकल्प: / 'तिस्रो ब्राह्मणस्येति' वर्णानुपूर्व्यग्रहणान्न व्युत्क्रमेण भार्या भवन्ति । वर्णानुपूयेणेति राजन्यवैश्ययोरप्यनुवर्तते । सर्वेषां वर्णानां शूद्रामिच्छन्त्येके विना मन्त्रम् । एके न । नास्या धर्मकार्येष्वधिकार इति । तथाच यास्कः रामा रमणायोपेयते न धर्मायेति । एके तु रमणार्थतयेच्छन्ति । तथा चाह अग्नि चित्वा प्रथमं रामामुपेयादिति । प्राप्तिपूर्वको हि निषेधः अतोऽयं विकल्पः । अथैनां वधू वर एव वासः परिघापयति जरां गच्छेति मन्त्रेण मन्त्रस्य कारितार्थत्वात् । अपरे त्वध्वयुमत्र कर्तारं मन्यन्ते, परिभापितं ह्येतत् अध्वर्युः कर्मसु वेदयोगादिति । नैतदित्यन्ये । नहि स्मार्तेध्वध्वयोः कर्तृत्वम्, समाख्यया हि श्रौतेष्वध्वयोः कर्तृत्वमिष्यते । न चात्र समाख्याऽस्ति वेदयोगाभावात् स्मरणादेव स्मृतीनां प्रामाण्यमुक्तम् । अतः समाख्याया अभावात्स्वस्यैव कर्तृत्वम् । ननु पाकयज्ञेषु दक्षिणा श्रूयते पूर्णपात्रो दक्षिणा बरो वेति, दक्षिणाशब्दश्च परिक्रयार्थे द्रव्ये वर्तते नच परिक्रेतव्यमन्तरेण परिक्रयो भवति, ततोऽन्यस्य कर्तृत्वमिति । नैवम् । अस्ति पत्रान्योऽपि ब्रह्माख्यः परिक्रेतव्यस्तदर्थः परिक्रयोऽयमिति क्षीणाऽर्थापत्तिः । अपिच परकीये कर्मणि परो नैव प्रवर्तते वचनं विना, औतेषु च समाख्ययाऽन्यस्य कर्तृत्वम् । न चेह समाख्याऽस्तीति उक्तम् । वेदमूलकत्वेऽपि स्मृतीनां समाख्याऽपरिज्ञानादकर्तृनियमः । औतेषु तु परिक्रयाऽऽनानादन्यस्य कर्तृत्वमिति युक्तम् । अपिच परकर्तृत्वे 'सा मामनुव्रता भव' इत्येवमादीनि मन्त्रलिङ्गानि विरुध्यन्ते । तत्र मन्त्रमाह । 'जराङ्गच्छेति' अस्यार्थः-तत्र प्रजापतित्रिष्टुप् तन्तुदेव्यः परिधापने । हे कन्ये त्वं जरां निर्दुष्टं वृद्धत्वं मया सह गच्छ प्राप्नुहि । वासश्च मया संपादितं परिवस्त्र परिधेहि, अभिशस्तिरभिशापः शंसु प्रमादे तस्मात्पातीत्यभिशस्तिपावा भव । आकृष्यन्ते कामादिभिरित्याक
Page #72
--------------------------------------------------------------------------
________________ 62 पारस्करगृह्यसूत्रम् । [ चतुर्थी यो मनुष्याः तेषां मध्ये शतं च शरदो वर्षाणि जीव प्राणिहि । सुवर्चाः पातित्रत्यतेजोयुक्ता भूत्वा रयि च धनं पुत्रांच अनु संव्ययस्त्र उत्पाद्य राशीकुरु । हे आयुष्मति इदं वासः परिधत्स्वेत्यनुचाद: / ' अथोत्तरीयं ' वास: या अकृन्तन्निति मन्त्रेण परिधापयतीत्यनुवर्तते । अस्यार्थः- तत्र प्रजापतिर्गायत्री विधात्र्यो वस्त्रधारणे । या देवीः देव्यः इदं वासः अकृन्तन् कर्तितवत्यः तत्तत्सामर्थ्यवाहा: या अवयन् वीतवत्यः तन्तुसंतानं कृतवत्यः ओतवत्य इत्यर्थः, यास्तन्तून्सूत्राणि अतन्वत प्रोतवत्यः तिर्यक्तन्तून् विस्तारितवत्य इत्यर्थः । चकारात् या ओतान् प्रोतओण्श्च तन्तूनभितौभयपार्श्वयोरपि ततन्थ तेनु : तुरीवेमा दिव्यापारेण प्रथितवत्य इत्यर्थः । ताः तत्तसामर्थ्यदात्र्यो देव्यः स्वकार्य रूपवदिदं वासः त्वा त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्त्र परिधापर्यंतु । पुरुषादिव्यत्ययश्छान्दसः । अतो हे आयुष्मति इदमेतादृशं वासः परिधत्स्व उत्तरीयत्वेन वृणीष्व । ' अथैनौ' वधूवरौ कन्यापिता समञ्जयति परस्परं संमुखीकरोति 'समञ्जन्तु विश्वे - देवा' इति मन्त्रेण । समञ्जनं च युवां परस्परं समञ्जयामिति प्रेषितयोः परस्परं संमुखीकरणं सत्यपि कारितत्वे वरस्यैव मन्त्रपाठो मन्त्रलिङ्गात् । कारयितृत्वं च सन्निधानात्कन्यापितुरेव । संनिहितो ह्यसौ प्रदातृत्वात् । मन्त्रपाठश्च कन्यासंमुखमेव । अथ मन्त्रार्थः- तत्र अथर्वणोऽनुष्टुप् लिङ्गोक्ता मैत्रीकरणे । हे कन्ये नौ आवयोः हृदयादीनि मनांसि तद्धर्मान् वा संकल्पादीन् विश्वे सर्वे देवाः तथा सम्यग्भूता आपः समञ्जन्तु गुणातिशयाऽऽधानेन संस्कुर्वन्तु । तथा सम्यग्भूतो मातरिश्वा अनुकूलो वायुः, तथा संधाता कनुकूलः प्रजापतिः, उ अप्यर्थे, देष्ट्री धर्माद्युपदेशकत्र वाक्संदधातु सुस्थितानि करोतु । पित्रा प्रत्तामित्यत्राऽऽदाय गृहीत्वेति उभयग्रहणम् अप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । अप्रतिग्रहश्च क्षत्रियादिः । तत्र मन्त्र: ' यद्वैपीति ' अस्यार्थः- तत्राथर्वणोऽऽनुष्टुप् पवमानो निष्क्रमणे । हे कन्ये यद्यतस्त्वं पितृगृहाद्दूरमेपि आगच्छसि मनसा अनुकूलया मनोवृत्त्या दिशः प्राच्याद्या अनु पवमानो वायुरिव । वाशब्द उपमार्थे । अतः स वायुः त्वा त्वां मन्मनसां मदेकनिष्टचित्तां करोतु, किंभूत: हिरण्यम् ऊर्जस्वत्पर्ण पतनं यस्य, विशिष्टः कर्ण आश्रयो यस्य सः । वायोरपि स्वकारणगुणसंवन्धात् कर्णाश्रयत्वम् । विकर्ण एव वैकर्णः स्वार्थे अण् । असाविति कन्याना - मग्रहणं वरेणैव मन्त्रान्ते हे अमुकीत्येवम् । अथैनौ वधूवरौ समीक्षणक्रियां कारयति अघोर चक्षुरिति मन्त्रेण । कारितार्थे चाध्येपणा, युवां परस्परं समीक्ष्येथामिति । मन्त्रपाठस्तु मन्त्रलिङ्गाद्वरस्यैव । अथ मन्त्रार्थ. / तत्र चतुर्णां प्रजापतिर्द्वितीयस्यानुष्टुप् शेषाणां त्रिष्टुप् कुमारी समीक्षणे । हे कन्ये वं अघोरचक्षुः सौम्यदृष्टि. अपापदृष्टिर्वा एव भव । तथा अपतिघ्नी अकार्यकरणेन पत्यर्थघातिनी तथा मा भव एतस्मात्संस्कारात्तथा पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी च भव सुमनाः सुप्रसन्नचित्ता सुवर्चा: सुप्रभावयुक्ता वीरसू. सुपुत्रजननी देवकामा देवान् अग्न्यादीन् कामयते संवार्थमते यद्वा देवं देवनं क्रीडां कामयते । स्योना सुखवती नोऽस्माकं शं सुखहेतुः द्विपदे मनुष्यवर्गाय मनुष्यवर्गमुपाकर्तुम् तथा चतुष्पदे पशुवर्गाय पशुवर्गमुपाकर्तु च शं सुसहेतुर्भव । हे कन्ये ते त्वां सोमचन्द्रस्ते तव प्रथम, आद्यः पतिः विविदे जन्मदिने लब्धवान् ॥ विदुर लामे धातु । ततः सार्द्धवद्वयानन्तरं गन्धर्वः सूर्यो विविदे । अत उत्तर' तव द्वितीयोऽयं पति N । ततोऽग्निरपि नावत्कालेन विविदे । अतोऽयं तव तृतीयः पतिः । यथाहुः पूर्व स्त्रियः सुरैर्मुफा. सोमगन्धर्ववह्निभिरिति । तथा ते तव तुरीयचतुर्थश्चिरकालभोगाय पतिर्मनुष्यजा: मानुपः अह भवेत्यर्थः । किमिदानीं चतुर्णामपि इयं पत्नी नेत्याह सोमो ऽददृदितिमन्त्रार्थ ख्यापयन् । अस्यार्थ । मन्मासान्मुक्त्वा गन्धर्वः सूर्यस्तस्मै अददत ददौ सोऽपि तावत्कालं भुक्त्वाऽनयेऽददन मनानिमिमामदान दत्तवान । न केवलमिमां किं तु पुत्रान् सुतान् रयिं धनं च चकाराद्वर्मा
Page #73
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । होसर् ] 63 दि चादादिति संबन्ध: / या जगचक्षुः पूषा देवता साइमां शिवतमां कल्याणगुणशीलां कृत्वा नोऽस्माप्रत्यैरय ईरयतु । आटो दर्शनं विभक्तेरदर्शनं च छान्दसम् । अस्मास्वनुरक्तां करोत्वित्यर्थः । सा चास्मत्तः सुखं पुत्रांश्च कामयमाना ऊरू सक्थिनी विहर विवृणोतु प्रसारयत्वित्यर्थः । मध्यमपुरुषश्छान्दसः । प्रयोजनमाह यस्यां स्त्रीयोनौ उशन्तः पुत्रान् सुखं चेच्छन्तः शेपम् शिक्षं प्रहराम प्रवेशयाम वयं यस्यां च कन्यायाम् उ एवार्थे यस्यामेव वहवः कामाः धर्मपुत्ररतिसुखरूपाः सन्ति सन्तु वा । किमर्थ निविष्टयै अग्निहोत्रायुपासनयाऽन्तःकरणशुद्धिद्वारा सायुज्यमुक्तये ॥ 4 ॥ ॥ * ॥ " ( हरिहर: ) - ' चत्वारः पाकयज्ञाः पच्यते श्रप्यते ओदनादिकमस्मिन्निति पाको गृह्याग्निस्तस्मिन्पाके नान्यत्रेति भावः । पाके यज्ञाः पाकयज्ञा: / यतः, वैवाहिकेऽग्नौ कुर्वीत गाई कर्म यथाविधि । पञ्चयज्ञविधानं च पक्ति चान्वाहिकी गृहीति मनुना दैनंदिनपाको गृह्येऽग्नौ स्मर्यते । ते चत्वारः चतुर्विधा भवन्ति, कथम्, 'हुतोऽहुतः प्रहुतः प्राशित इति तत्र हुतो होममात्रं यथा सायंप्रतिमः । अहुत: होमवलिरहितं कर्म यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो वलिकर्म भक्षणं च या पक्षादिकर्म । प्राशितो यत्र प्राशनमात्रं न होमो न वलिः यथा सर्वासां गवां पयसि पायस - अपणानन्तरं ब्राह्मणभोजनम्, इत्थं चतुर्विधः । ' पश्ञ्चसु'" "न्नयन इति पञ्चसु संस्कारकर्मसु वहि:शालायां गृहाद्बहिः शाला वहिःशाला मण्डप इति यावत् । तस्यां कर्म भवति । यथा विवाहे परिणयने चूडाकरणे क्षौरकर्मणि उपनयने मेखलावन्धे केशान्ते गोदानकर्मणि सीमन्तोन्नयने गर्भसंस्कारे । एते पञ्च वहि:शालायामनुष्ठानम् । अन्यत्र गृहाभ्यन्तरे मुख्यशालायामेव । ' उपलि. धाय' उपलिप्ते गोमयोदकेन उद्धते सम्येनोल्लिखितेनेति तिभी रेखाभिः अवोक्षिते उदकेनाभ्युक्षिते वहिःशालागृहयोः अन्यतरस्मिन्प्रदेशे अग्निमुपसमाधाय अग्निं लौकिकमावसथ्यं वा उपसमाधाय स्थापयित्वा । अयं च लेपनादिविधिर्नापूर्वः । अपि तु परिसमुह्येत्यादिपूर्वोक्तस्यैवानुवादः, ततश्चात्रानुक्तमपि परिसमूहनमुद्धरणं च सर्वत्र भवति, एप एव विधिर्यत्र क्वचिद्धोम इति वचनात् । 'निर्म' "वाहे ' एके आचार्याः विवाहे पाणिग्रहे निर्मन्थ्यमारणेयमग्निं वैवाहिकहोमाधिकरणमिच्छन्ति । अथ विवाहाख्यं कर्माह । 'उद्ग" "हीयात् ' उद्गयने मकरादिराशिषट्कस्थिते रवौ आपूर्यमाणपक्षे शुक्लपक्षे पुण्याहे ज्योतिःशास्त्रोतविद्यादिदोषरहिते कुमार्या: अनन्यपूर्विकायाः कन्यायाः । अनेन विशतिप्रसूतायाः स्मृत्यन्तरविहितस्य पुनर्विवाहस्यानियमः इच्छा चेत्करोति । पाणि गृहीयात् पाणि हस्तं स्वगृह्येओक्तविधिना गृहीयात् । अस्मिन् अयनपक्षदिनानि नियम्य नक्षत्रनियममाह - ' त्रिपु" "हिण्यां वा । उत्तरा आदिर्येषां तान्युत्तरादीनि तेषु कतिषु त्रिषु त्रिपु तथाहि उत्तराफाल्गुनी हस्तः चित्रा इति त्रीणि, उत्तराषाढा श्रवणं धनिष्ठा इति त्रीणि, तथा उत्तराभाद्रपदारेवत्यश्विन्य इति त्रीणि । स्वानौ मृगशिरसि रोहिण्यां वा । एतेषां नक्षत्राणामन्यतमे इत्यर्थः । कुमार्याः पाणिं गृह्णीयादिति सामान्येनोकं तत्र विशेषमाह - तिस्रो श्यस्य । ब्राह्मणस्य द्विजाग्र्यस्य वर्णानुपूर्व्येण वर्णक्रमेण तिस्रो ब्राह्मणक्षत्रियावैया विवाह्या भवन्ति । द्वे क्षत्रियावैश्ये राजन्यस्य विवाह्ये भवतः । एका वैश्यैव वैश्यस्य विवाह्या भवति । वर्णानुपूर्व्यग्रहणात् व्युत्क्रमो निपिद्धः । ' सर्वे ''वर्जम् ' सर्वेषां ब्राह्मणक्षत्रियविशां शूद्रामध्येके विवाह्यां मन्यन्ते तत्र विशेषः । मन्त्रवर्ज मन्त्ररहितं यथा भवति तथा । अत्र द्विजातीनामपि शूद्रापरिणयने आचार्येण मन्त्रवत्क्रियानिपेधात् । अतः शूद्रस्य शूद्रापरिणयने मन्त्रवत्क्रिया नास्ति किंतु मन्त्ररहितं क्रियामात्रमिति गम्यते । ततश्च शूद्रस्य शूद्रापरिणयने मन्त्रवद्धोमादि कर्म कुर्वन्ति तदशास्त्रीयम् । एके न मन्यन्ते शुद्राविद्याहम्, कुतः शूद्रायाः धर्मकार्येष्वनधिकारात् । कुतो नाधिकार इति चेत्, रामा रमणायोपेयते न धर्माय कृष्णजातीयेति निरुक्तकारयास्काचार्यवचनात् । अतो रमणार्थं शृङ्गापरिणयनं पक्षे । एवं
Page #74
--------------------------------------------------------------------------
________________ 64 पारस्करगृह्यसूत्रम् । [ चतुर्थी 1 सति षण्मासदीक्षाद्यनन्तरमग्नि चित्वा प्रथमं न रामामुपेयादिति निषेध उपपद्यते प्राप्तं हि प्रतिषेधस्य विषयः यदि रामोढा न स्यात्तदा अग्निचितः कथं तत्प्रथमगमनं प्रतिपिष्येत । तस्माच्छूद्रापरिणयनमुपभोगार्थमिच्छया कुर्वतो न शास्त्रातिक्रमः धर्मप्रजारत्यर्थो हि विवाहः । प्रासङ्गिकमभिधायेदानीं प्रकृतमाह । तत्र पुण्येऽहनि । 'अथैनां ..... वास इति ' अथानिस्थापनानन्तरमेनां कुमारी वासः अहतं सदृशं वस्त्रं परिधापयति परिहितं कारयति वरो जरां गच्छेति मन्त्रं पठित्वा । कुमारी 'च स्वयं परिधत्ते । 'अथोत्तरीवत्स्व वास इति । अथोत्तरीयं वस्त्रपरिधानानन्तरमुत्तरीयं वासः परिधापयति वरो या अकृन्तन्निति मन्त्रमुक्त्वा अत्र परिधापयतीति णिजन्तस्य कारितार्थ - त्वात्परिधत्स्व वास इति मन्त्रस्यापि तदर्थत्वात्परिधापयिताऽन्य इत्यवगम्यते स किं वरः अध्वर्युर्वा इति संशयः । तत्राध्वर्युः कर्मसु वेदयोगादिति परिभापावलात् अध्वर्युः परिधापयितेति चेत्तन्न, स्मार्तेषु कर्मसु अध्वयोः कर्तृत्वयोगाभावात् । समाख्यया हि अध्वयों H कर्मसु योगः समाख्या च वेद* योगात्, न च स्मृतिर्वेदः स्मरणादेव स्मृतीनां प्रामाण्यान्न पुनर्वेदमूलत्वेन । अतः समाख्याया अमावात्स्वयंकर्तृत्वं पाकयज्ञेपु, अतो वर एव परिधापयिता । ननु पूर्णपात्रो दक्षिणा वरो वेति पाकयज्ञेषु परिक्रयार्थी दक्षिणा श्रूयते सा च दक्षिणा परिक्रेतव्याभावे नोपपद्यते । अतस्तदन्यथानुपपत्त्या अन्यस्य कर्तृत्वं कल्प्यताम् । नैतदेवम् । अन्यस्य ब्रह्मणः परिक्रेतव्यस्य कर्तुर्विद्यमानत्वात् परिक्रया - दक्षिणाश्रवणस्योपपत्तेः । किंच वचनाभावे परः परस्य कर्म कर्तुं न प्रवर्तते नात्र वचनमस्ति पाक* यज्ञेषु स्वतोऽन्यकर्तृत्वविधायकम् । श्रतवत्समाख्यापि नास्ति । ननु स्मृतीनां वेदमूलत्वात् यद्वेदमूलं स्मार्त कर्म उद्भेदसमाख्यया अन्यस्य कर्तृत्वं कल्प्यताम् । मैवम् । यतः स्मृतयोऽनिश्चितवेदमूला: अतो न ज्ञायते किंवेदमूलमिदं कर्म, यद्वेदसमाख्यया अन्यः कर्ता कल्प्यते । मन्त्रलिङ्गविरोधोऽपि परकर्तृत्वे, कथं-सा मामनुव्रता भव, प्रजापतिष्ठा नियुनक्तु माम्, अमोहमस्मीत्यादि सा नः पूपाशिवतमेत्यादयो वैवाहिकमन्त्राः आत्मलिङ्गास्ते च परकर्तृत्वे विरुद्धयन्ते तस्मात्पाकयज्ञेषु स्वयं यजमानस्यैव कर्तृत्वमिति सिद्धम् । अत्र वरोऽपि वाससी परिधत्ते परिधास्यै यशसामेति मन्त्राभ्याम् । ' अथैनौ''''''नाविति' अथ वस्त्रपरिधानानन्तरं परस्परं समजेथामिति प्रेषेण कन्यापिता एनौ वधूवरौ समञ्जयति संमुखौ वरकुमायौ~ करोति । अत्र विशेषमाह ऋष्यशृङ्गः "वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वान्कन्यायाश्चैवमेव हि" तत्र वरः - समञ्जन्तु विश्वेदेवा इत्यादिकं मन्त्रं कन्यासंमुखीभूतः पठति । अत्र कन्यादानप्रयोगो लिख्यते, उत्तरत्र पित्रा प्रत्तामिति सूत्रस्मरणात् । तद्यथा अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्राय अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रौत्राय अमुकगोन्त्रस्यामुकप्रवरस्यामुकशर्मणः पुत्राय इति वरपक्षे अमुकगोत्रस्यामुक प्रवरस्यामुकशर्मणः प्रपौत्रीम्, अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्रीम्, अमुकगोत्रस्यामुक रस्यामुकशर्मणः पुत्रीम्, इति कन्यापक्षे । एवमेव पुनर्वारद्वयमुच्चार्यामुकगोत्रायामुकप्रवरायामुकम ब्राह्मणाय इति ब्राह्मणवरपक्षे । इतरवरपक्षे वर्मणे अमुकगोत्रगुप्ताय अमुकदासायेति विशेषः । अमुकगोत्राममुकप्रवराममुकनान्नीमिमां कन्यां प्रजापतिदैवतां यथाशक्यलंकृतां पुराणोक्तकन्यादानफलकामो भार्यात्वेन तुभ्यमहं संप्रददे इति सकुशेन जलेन कन्याहस्तं वरस्य हस्ते दद्यात् । वरश्च-यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति मन्त्रेण प्रतिगृह्णीयात् । ततः कोऽदादिति कामस्तुतिं पठेन् । ततः कन्यापिता कृतैतत्कन्यादानप्रतिष्ठा सिद्धपर्य सुवर्ण गोमिथुनं च दक्षिणां दद्यात् । अत्राचारादन्यदपि यौतैकत्वेन सुवर्णरजवता गोमहिष्यश्वमामादि कन्यापिता यथासंभवं ददाति 1 यौतकादि तु यद्देय सुदायो हरण न्च यत् । इत्यमरः । युतकं योनिसंबन्धस्तत्र भव तत्र भव इत्यण् । बुतयोर्वरवयोर्वा इद तस्येदमित्यण् । आदिना त्रतभिक्षादि ।
Page #75
--------------------------------------------------------------------------
________________ कप्डिका ] प्र्थ्म्कान्न्द्द्म्। अन्येऽपि वान्धवादयो यथासंभवं यौतकं प्रयच्छन्ति । केचन यौतकं होमान्ते प्रयच्छन्ति । अत्र देशाचारतो व्यवस्था । पित्राप्र..... 'यदैपीति' पित्रा जनकेन प्रत्तां संकल्प्य दत्तामादाय प्रतिग्रहविधिना प्रतिगृह्य गृहीत्वा हस्ते धृत्वा निष्कामति गृहमध्यात् मण्डपाद्वा । अग्निसमीपं गन्तुम् । यदैपि मनसेत्यादिना मन्त्रेण करोत्वमुकदेवि इत्यन्तेन । अत्र पित्रेत्युपलक्षणं पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः । इति याज्ञवल्क्येन अन्येपामपि कन्यादाने अधिकारस्मरणात् । अथैनौ समीक्षयति' अथ निष्क्रमणानन्तरमेनौ वधूवरौ परस्परं समीक्षेथामिति प्रैषेण कन्यापिता समीक्षयति समीक्षणं कारयति । तत्र समीक्षमाणो वरः । 'अघोर...."निविष्ट्या इति । अघोरचक्षुरित्यादीन् निविष्ट्या इत्यन्तान्मन्त्रान्पठति वरः । इति हरिहरभाष्ये चतुर्थी कण्डिका ॥ 4 ॥ * ॥ (गदाधरः)- चत्वारः पाकयज्ञाः ' पाकयज्ञा इति कर्मणां नामधेयानि । चतुष्प्रकारा भवन्ति । के ते 'हुतो'... "शित इति ' हुतो होममानं यथा सायंप्रातहोंमः । अहुतो यत्र न हूयते यथा स्रस्तरारोहणम् । प्रहुतो यत्र हूयते वलिहरणं च यथा पक्षादिः । प्राशितो यत्र प्राश्यत एव न होमो न वलिहरणं यथा सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्मोजयेदिति । ननूपदिश्यमाना एवैते चत्वारो भवन्ति । प्रकारकथनं प्रवृत्तिविशेषकरत्वाभावादनकमिति चेत्, नानर्थकं प्रकारान्तरसूचनार्थत्वात् । चत्वारः प्रकारा उपदिष्टाः । अस्ति हि पञ्चमः प्रकारः स नोपदिष्टः तत्सूचनार्थमेवैतरसूत्रम् । कन्चासौ ? ब्रह्मयज्ञ इति, तस्य विधेआह्मणोपदिष्टत्वात् । एतावता तदवश्यमहरहरध्येतव्यमिति भर्तृयज्ञाः । 'पञ्चसुन्नयन इति' विवाहादिपु पञ्चसु कर्मसु गृहाद्वहिः शालायां कर्म भवति । अन्यत्रान्तःशालायां वहि:शालायां वा भवति । विवाहे तु मण्डपो वसिप्टेनोक्तः । षोडशारनिकं कुर्यात् चतुर्दारोपशोभितम् । मण्डपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् । अष्टहस्तं तु रचयेन्मण्डपं वा द्विषट्करम् । वेदीकरणं नारदोक्तम् । हस्तोच्छ्रितां चतुर्हस्तैश्चतुर्हस्तां समन्ततः । स्तम्भश्चतुर्भिः सुलक्षणां वामभागे तु समनः । समां तथा चतुर्दिक्षु सोपानरतिशोभिताम् । प्रागुदपवणां रम्भास्तम्भहंसशुकादिभिः । एवं विधामारुरुक्षेन्मिथुनं साग्निवेदिकामिति । सप्तर्षिमते च । मङ्गलेषु च सर्वेषु मण्डपो गृहवामतः । कार्यः पोडशहस्तो वा ह्यूनहस्तो दशावधिः । स्तम्भश्चतुर्भिरेवान वेदी मध्ये प्रतिष्ठितेति । कारिकायामपि विवाहे मण्डपवेदीकरणमुक्तम् । उपलि...."घाय' यत्राग्नेः स्थापनं तत्रोपलिप्ते उद्धते अबोक्षिते उदकेनाभ्युक्षिते देशेऽग्निस्थापनम् । अत्रानेन पञ्चाग्निसंस्कारा लक्ष्यन्ते । ननु परिसमूहनादेरुक्तत्वात्किमर्थमुपलेपनादिकमुच्यते । सत्यम् । उच्यते-यत्र कचिद्धोम इत्यनेनाप्राप्तिः परिसमूहनादेरग्न्यर्थत्वाद्यत्र यत्राग्नेः स्थापनं तत्र तत्रैते भवन्ति । तथा च लिङ्गम्-उद्धते वा अबोक्षितेऽग्निमादधातीति । एष एव विधिर्यत्र कचिद्धोम इत्यनेन च होमार्थमग्निस्थापने स्युः । अन्यत्र गृहान्तरेऽग्निनिधाने अग्निगमने मथित्वाऽग्निस्थापने च न स्युः । किं च एष एवेत्यनेन यत्र स्वस्थानस्थितेऽग्नौ स्थालीपाकादिकं क्रियते तत्रापि पञ्चैते स्युः, तन्मा भूदित्यनेन सूत्रेण ज्ञाप्यते । उपलिप्त उद्धताबोक्षिते देशेऽग्निमुपसमाधाय विवाहो भवतीति भर्तृयज्ञैः सूत्रं योजितम् । परिसमूहुनपरिसंख्या च तेषां मते । 'निर्मन्थ्यमेके विवाहे । विवाह इति कर्मणो नामधेयम् । एके विवाहकर्मणि निर्मन्थ्यमग्निमिच्छन्ति अन्ये लौकिकमिच्छन्ति । निर्मन्थ्योऽचिरनिर्मथितो ग्राह्यः । सर्व एव ह्यग्निर्मन्थनाजायते यथा नवनीतेन भुङ्के इत्युक्ते अचिरदग्धेनेति ज्ञायते । अत्र या काचिदरणिर्माह्या । 'उद्ग'...""पुण्याहे । उद्गयने उत्तरायणे आपूर्यमाणपक्षे शुक्लपक्षे पुण्याहे शोभने विष्यादिरहितकाले दैवानि कर्माणि कुर्यात् । एवं हि श्रूयते । स यत्रोदृड्डावर्तते देवेषु तर्हि भवतीति तस्मात्तत्र देवक्रमोंचितम् । आपूर्यमाणः सोऽपि देवानामेव । तथा
Page #76
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् / [चतुर्थी य एवापूर्यतेऽर्धमासः स देवाइनामिति श्रुतेः / पुण्याहोऽपि / उद्गयनादीनां समुच्चयः, तेन सर्व देवकोदः गयन आपूर्यमाणपक्षे पुण्याहे कार्यम् / इदं चानुक्तकालविषयं सूत्रम् / यत्र नियतः कालो यथा सायं जुहोति प्रातर्जुहोतिः पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया यजेतेत्यादौ तत्तकाले कार्यम् / नहि शुक्लपक्षे पुण्याहादावग्निहोत्राद्यनुष्ठानमिष्टमहरहरनुष्ठातव्यत्वात् / अत उपनयनचूडाकरणादीनि उद्गयनादौ कार्याणि / अन्यानि तु येपु न समुच्चयः संभवति तानि यथासंभवमेतेपु कर्तव्यानि / यथा सर्पवलिरनाहिताग्न्याग्रयणमित्यादीनीति तन्त्ररत्ने / एवं पित्र्याणि दक्षिणायनेऽपराहे च / 'कुमार्याः पाणिं गृहीयात् ' कुमार्या अक्षतयोन्याः पाणिं गृहीयात् वक्ष्यमाणेन विधिना विवाहं कुर्यात् / विंशतिप्रसूताव्युदासाथै कुमारीग्रहणम् / स्मर्यते हि तस्याः पुनविवाहः / 'त्रिषु त्रिपूत्तरादिपु ' उत्तरा Adiu~pAM तान्युत्तरादीनि तेषु तेपु त्रिपु / अयमर्थः / उत्तराफल्गुन्या हस्ते चित्रायां च / एव मुत्तराषाढायां श्रवणे धनिष्ठायां च / एवमुत्तराप्रोष्टपदि रेवत्यामश्विन्यां च / 'स्वातौहिण्यां वा एतेषामन्यतमे वा नक्षत्रे विवाहो भवतीत्यर्थः / उद्गयन आपूर्यमाणपक्षे पुण्याहे इत्युक्तत्वात्कालप्रसंगाच स्मृत्यन्तरोक्तसंवत्सरादिकन्याविवाहकालोऽत्र निरूप्यते / तत्र ज्योतिर्निबन्धे / षडव्दमध्ये नोद्वाह्या कन्या वर्षद्वयं यतः / सोमो भुते ततस्तद्वद्गन्धर्वश्व तथाऽनलः / तथा यमः / सप्तसंवत्सरादूर्व विवाहः सार्ववर्णिकः / कन्यायाः शस्यते राजन्नन्यथा धर्मगर्हितः / राजमार्तण्डे / अयुग्मे दुभंगा नारी युग्मे तु विधवा भवेत् / तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रता / मासत्रयादूर्ध्वमयुग्मवर्षे युग्मेऽपि मासत्रयमेव यावत् / विवाहशुद्धिं प्रवदन्ति सन्तो वात्स्यादयः स्त्रीजनिजन्यमासात्(1) / स्मृत्यन्तरे तु-जन्मतो गर्भाधानाद्वा पञ्चमाब्दात्परं शुभम् / कुमारीवरणं दानं मेखलावन्धनं तथेत्युक्तम् / सर्वसंग्रहवाक्यानि कारिकायाम् / अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी / दशवर्षा भवेत्कन्या अत ऊबइ रजस्वला / दशमे नग्निका वा स्याद् द्वादशे वृषली स्मृता / अपरा वृषली ज्ञेया कुमारी या रजस्वला / प्राप्ते तु द्वादशे वर्षे यः कन्या न प्रयच्छति / मासि मासि रजस्तस्याः पिता पिवति शोणितम् / एतच्च प्रायिक ज्ञेयं न रजोदर्शनं भवेत् / स्त्रीणां कासांचिद्वर्षेऽस्मिन्नामाणि मनुनाऽपि तत् / उद्बहेत्रिंशदन्दस्तु कन्यां द्वादशवार्षिकीम् / व्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वरः / एकविंशतिवर्षों वा सप्तवर्षामवाप्नुयात् / वषेरेकगुणां भार्यामुग्रहेत्रिगुणः स्वयम् / त्रिंशद्वर्षों दशाब्दां च भार्या विंदति नग्निकाम् / तस्माद्वाहयेकन्यां यावन्नर्तुमती भवेत् / प्रदान प्रागृतोस्तस्या ऊर्ध्वं कुर्वन्स दोपभाक् / ज्येष्ठो भ्राता पिता माता दृष्ट्वा कन्यां रजस्वलाम् / त्रयस्ते नरकं यान्ति स्वयमित्यब्रवीद्यमः / यस्ता विवाहयेत्कन्या ब्राह्मणो मदमोहितः / असंभाष्यो ह्यपालेयः स विप्रो वृषलीपतिः / वृषलीसंग्रहीता यो ब्राह्मणो मद्मोहितः / सततं सूतकं तस्य ब्रह्महत्या दिने दिने / पितुर्गुहे तु या कन्या रजः पश्यत्यसंस्कृता / भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता / दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणीम् / अपि वा गुणहीनाय नोपरुन्ध्याद्रजस्वलामिति / अथ मासः / व्यासः / माधफाल्गुनवैशाखे ययूढा मार्गशीपके / ज्येष्ठे चाषाढके चैव सुभगा वित्तसंयुता / श्रावणेऽपि च पौषे वा कन्या भाद्रपदे तथा / चैत्राश्वयुकार्तिकेषु याति वैधव्यतां लघु / नारदः / माघफाल्गुनवैशाखज्येष्ठमासाः shubhaavhaaH। कार्तिको मार्गशीर्पश्च मध्यमौ निन्दिताः प्रे। पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात् / प्रशस्तमापाढकृतं विवाहं वदन्ति गर्गा मिथुने स्थितेऽकें / मार्गे मासि तथा ज्येष्ठे क्षौर परिणयं ब्रतम् / ज्येष्ठपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेत् / कृत्तिकास्थं रविं त्यक्त्वा ज्येष्ठपुत्रस्य कारयेत् / उत्सवादिपु कार्येषु दिनानि दश वर्जयेत् / तथा रत्नकोशे / जन्मः जन्मदिवसे जन्ममासे शुभं त्यजेन् / ज्येप्टे मास्यादिगर्भस्य शुभं वज्यै स्त्रिया अपि / राजमार्तण्डे / जातं दिनं दूषयते
Page #77
--------------------------------------------------------------------------
________________ 67 कण्डका ] प्रथमकाण्डम् / वसिष्ठो ह्यष्टौ च गर्यो नियतं दशात्रिः / जातस्य पक्षं किल भागुरिव शेषाः प्रशस्ताः खलु जन्ममासि / जन्ममासे तिथौ भे च विपरीतदले सति / कार्य मङ्गलमित्याहुर्गर्गभार्गवशौनकाः / जन्ममासे निषेधेऽपि दिनानि दश वर्जयेत् / आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे / पराशरस्मृतौ विशेषः । अज्येष्ठा कन्यका यत्र ज्येष्ठपुत्रो वरो यदि / व्यत्ययोर्वा तयोस्तत्र ज्येष्टो मास: शुभप्रदः / ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते / तयोरन्यतरे ज्येष्ठे ज्येष्टो मासः प्रशस्यते / तथा / द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठं शुभावहम् / ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम् / यत्तु सार्वकालमेके विवाह इति वदन्ति तत्प्रौढायां कन्यायां वेदितव्यम् / तथा च राजमार्तण्डे / राहुप्रस्ते तथा युद्धे पितॄणां प्राणसंशये / अतिप्रौढा च या कन्या चन्द्रलग्नबलेन तु / यद्वा तदासुरादिविवाहविषयम् / तथा च गृह्यपरिशिष्टम् / धर्म्येषु विवाहेषु कालपरीक्षणं नाधर्म्येष्विति / अथ गुर्वा * दिवलम् / तत्र गर्गः / स्त्रीणां गुरुवलं श्रेष्टं पुरुषाणां खेर्बलम् / तयोश्चन्द्रबलं श्रेष्टमिति गण भाषितम् / देवलः / नष्टात्मजा धनवती विधवा कुशीला पुत्रान्विता हृतधवा सुभगा विपुन्त्रा / स्वामिप्रिया विगतपुत्रधवा धनाढ्या वन्ध्या भवेत्सुरगुरौ क्रमशोऽभिजन्म / गर्गः / जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः / विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिप्रदः / अस्यापवादः / सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः / पञ्चषष्ठाव्दयोरेव शुभगोचरता मता / सप्तमात्पञ्चवर्षेषु स्त्रोचस्वर्क्ष 1 1 I I तो यदि / अशुभोऽपि शुभं दद्याच्छुभदक्षैपु किं पुनः / रजस्वलाया कन्याया गुरुशुद्धिं न चिन्तयेत् / अष्टमेऽपि प्रकर्तव्यो विवाह त्रिगुणार्चनात् / अर्कगुर्वोर्वलं गौर्या रोहिण्यर्कवला स्मृता / कन्या चन्द्रवला प्रोक्ता वृपली लग्नतो बला / अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी / दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला / बृहस्पतिः / झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः / अतिशोभनतां दद्याद्विवाहोपनयादिनु / शौनकः / गुर्वादित्ये व्यतीपाते वक्रातीचारगे गुरौ / नष्टे शशिनि शुक्रे वा वाले वृद्धेऽथवा गुरौ / पौषे चैत्रेऽथ वर्पासु शरद्यधिकमासके । केतूमे निरंशेऽकें सिंहस्थे - 'मरमन्त्रिणि / विवाहब्रतयात्रादि पुनर्हर्म्यगृहादिकम् । क्षौरं विद्योपविद्यां च यत्नतः परिवर्जयेत् / तथा / सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् / ललः / अतिचारगतो जीवस्तं राशि नैति चेत्पुनः / लुप्तसंवत्सरो ज्ञेयः सर्वकर्मवहिष्कृतः / सिंहस्थगुरोरपवादो वसिष्ठेनोक्तः / विवाहो दक्षिणे कूले गौतम्या नेतरत्र तु / भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा / विवाहो व्रतवन्धश्व सिंहस्थेज्ये न दुष्यति / पराशरोऽपि / गोदाभागीरथीमध्ये नोद्वाह: सिंहगे गुरौ / मघास्ये सर्वदेशेषु तथा मीनगते रवौ / सर्वत्र गुरुबलालाभे शौनकोक्ता शान्तिः कार्या / सा चास्माभिः प्रयोगे लेखनीया / मतिचारगे गुरौ तु वसिष्ठः / अतिचारगते जीवे वर्जयेत्तदनन्तरम् / विवाहादिषु कार्येषु अष्टाविंशतिवासरान् / रत्नमालायाम् / एकपश्चनवयुग्मपड्दशत्रीणि सप्तचतुरष्टलाभदः / द्वादशाजवृषभादिराशितो घातचन्द्र इति कीर्तितो बुधैः / नारदः / भूबाणनवहस्ताश्च रसो दिग्वह्निशैलजाः / वेदा वसुशिवादित्या घातचन्द्रा यथाक्रमम् / यात्रायां शुभकार्येषु घातचन्द्रं विवर्जयेत् / विवाहे सर्व - माङ्गल्ये चौलादौ व्रतवन्धने / घातचन्द्रो नैव चिन्त्य इति पाराशरोऽब्रवीत् / ज्योतिर्निवन्धेऽप्युक्तम् / विवाहचौलव्रतवन्धयज्ञे महाभिषेके च तथैव राज्ञाम् / सीमन्तयात्रासु तथैव जाते नो चिन्तनीयः खलु घातचन्द्रः / अकालवृष्टौ नारदः / अकालजा भवेयुश्चेद् विद्युन्नीहारवृष्टयः / प्रत्यर्कपरिवेषेन्द्रचापाभ्रध्वनयो यदि / दोषाय मङ्गले नूनमदोषायैव कालजाः / अकालवृष्टिस्वरूपं च लल्लेनोकम् / पौषादिचतुरो मासान्प्रोक्ता वृष्टिरकालजेति / निर्घाते क्षितिचलने ग्रहयुद्धे राहुदर्शने चैव / आपश्चदिनात्कन्या परिणीता नाशमुपयाति / उल्कापातेन्द्रचापप्रवलघनर जोधूमनिर्घातविद्युदृष्टिप्रत्यर्कदोषादिषु सकलबुधैस्त्याज्यमेवैकरात्रम् / दुःस्वप्ने दुर्निमित्ते हाशुभतरदशे दुर्मनोभ्रान्तवृद्धौ 1
Page #78
--------------------------------------------------------------------------
________________ 68 पारस्करगृह्यसूत्रम् / [चतुर्थी चौले मौजीनिवन्धे परिणयनविधौ सर्वदा त्याज्यमेव / ज्योतिःप्रकाशे / अर्वाक् पोडशनाड्यः संक्रान्तेः पुण्यदाः परतः / उपनयनव्रतयात्रापरिणयनादौ विवास्ताः / गर्गः / दिग्दाहे दिनमेक च ग्रहे सप्तदिनानि तु / भूकम्पे च समुत्पन्ने व्यहमेव तु वर्जयेत् / उल्कापाते त्रिदिवसं धूमे पश्च दिनानि च / वज्रपाते चैकदिनं वर्जयेत्सर्वकर्मसु / दर्शनादर्शनाद्रा केस्योः सप्तदिनं त्यजेत् / यावकेतूदमस्तावदशुभः समयो भवेत् / अद्भुतसागरेऽस्यापवादः-अथ यदि दिवसत्रयमध्ये मृदुपानीयं यदा भवति / उत्पातदोपशमनं तैदव शं प्राहुराचार्याः / संवन्धतत्वे च-भूकम्पादेन दोपोऽस्ति वृद्धिश्राद्धे कृते सति / अथ प्रतिकूलादिः / मेधातिथिः / वधूवरार्थ घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः / मृत्युर्यदि स्यान्मनुजस्य कस्यचित्तदा न कार्य खलु मङ्गलं बुधैः / मङ्गलं विवाहः / तथा गर्ग:-कृते तु निश्चये पश्चान्मृत्युर्भवति कस्यचित् / तदा न मङ्गलं कुर्याकृते वैधव्यमाग्नु यात् / स्मृतिचन्द्रिकायाम् कृते वानियमे पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः / तदा न मङ्गलं कार्य नारीवैधव्यदं ध्रुवम् / भूगुः / वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः / तदोद्वाहो नैव कार्यः स्ववंशक्षयदो यतः / शौनकः / वरवध्वोः पिता माता पितृव्यश्च सहोदरः / एतेषां प्रतिकूलं हि महाविनप्रदं भवेत् / पिता पितामहश्चैव माता चैव पिताम्ही। पितृव्यः श्री सुतो भ्राता भगिनी चाविवाहिता / एभिरत्र विपन्नैश्च प्रतिकूलं चुधैः स्मृतम् / अन्यैरपि विपन्नस्तु केचिदूचुन तद्भवेत् / संकटे मेधातिथिराह / वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः / तदा संवत्सरादूर्व विवाहः शुभदो भवेत् / स्मृतिरत्नावल्याम् / पितुरब्दमशौचं स्यात्तदई मातुरेव च / मासत्रयं तु भार्यायास्त? भ्रातृपुत्रयोः / अन्येषां तु सपिण्डानामाशौचं मासमीरितम् / तदन्ते शान्तिकं कृत्वा ततो लमं विधीयते / ज्योति प्रकाशे / प्रतिकूलेऽपि कर्तव्यो विवाहो मासतः परः / शान्ति विधाय गां दत्त्वा वाग्दानादि चरेत्पुनः / शान्तिरले विनायकशान्तिः / तथा च मेधातिथिः / संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना / शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् / स्मृत्यन्तरे / प्रतिकूले न कर्तव्यो गच्छेद्यावहतुत्रयम् / प्रतिकूलेऽपि कर्तव्यमित्याहुवहुविप्लवे / प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत् / ज्योतिःसागरेऽपि / दुर्भिक्षे राष्ट्रभते च पित्रोर्वा प्राणसंशये / प्रौढायामपि कन्यायां नानुकूल्यं प्रतीक्ष्यते / मेघातिथिः / पुरुपत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम् / प्रवेशनिर्गमस्तद्वत्तथा मुण्डनमण्डने / प्रेतकर्माण्यनिवर्त्य चरेन्नाभ्युदयक्रियाम् / आचतुर्थ ततः पुंसि पञ्चमे शुभदं भवेत् / मासिकविपये शाट्यायनिः / प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा / अपकृष्यापि कुर्वीत कर्त नान्दीमुखं द्विनः / वृद्धयभावे अपकर्षे दोपमाहोशनाः / वृद्धिश्राद्धविहीनस्तु प्रेतश्राद्धानि यश्चरेत् / स श्राद्धी नरके घोरे पितृभिः सह मजति इति / स्मृत्यन्तरे / सपिण्डीकरणादागपकृष्य कृतान्यपि / पुनरप्यपकृष्यन्ते वृद्धधुत्तरनिषेधनात् / विवाहदिनादारभ्य चतुर्थीपर्यन्तं मध्ये श्राद्धदिनं दर्शदिनं च नायाति तादृशः कालो ग्राह्यः / तदुक्तं ज्योतिर्निबन्धे / विवाहमारभ्य चतुर्थिमध्ये श्राद्धदिनं दर्शदिनं यदि स्यात् / वैधव्यमाप्नोति तदाशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात् / तथा-विवाहमध्ये यदि चेक्षयाहस्तत्र स्वमुख्या:(1)पितरो न यान्ति / वृत्ते विवाहे परतस्तु कुर्याच्छाद्धं स्वधामिर्न तु दूषयेत्तम् / श्रुतावपि / ये वै भद्रं दूषयन्ति स्वधाभिरिति / 'तिस्रो".."पूर्येण ' ब्राह्मणस्य वर्णानुपूर्येण वर्णक्रमेण ब्राह्मणी क्षत्रिया वैश्येति तिस्रो भार्या भवन्ति / वर्णानुपूर्व्यग्रहणात् न व्युत्क्रमेण विवाहः / प्रथमा ब्राह्मणी / तत इतरे वर्णक्रमेण / 'द्वे राजन्यस्य वर्णानुपूव्येण क्षत्रिया वैश्या चेति राजन्यस्य भार्ये भवतः / 'एका वैश्यस्य / सवर्णा एका वैश्यस्य भार्या भवति / 'सर्वेपार्छ....."अवर्जम् / सर्वेषां ब्राह्मणादीनां शूद्रामप्येके भार्यामिच्छन्ति तस्यास्तु मन्त्रवर्ज विवाहकर्म भवति / एके पुनः शूद्वापरिणयनं नेच्छन्ति / न शूद्राया
Page #79
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। धर्मकार्येष्वधिकार इति । तथा च यास्कः । रामा रमणाय विन्दते न धर्मायेति । अतः शूद्रापरिणयनं नेच्छन्ति रमणार्थमेव । अथैनां..... "स्ववासः' अथ वरो जरां गच्छेति मन्त्रेणैनां वधू वासः परिधापयति । भर्तृयज्ञमते तु आचार्यकर्तृकं परिधापनम् । अत्राचारादहतं वासो ग्राह्यम् । अहतलक्षणं कश्यपेनोचम् । अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयं भुवा । शस्तं तन्मङ्गले नूनं तावत्कालं न सर्वदेति । मन्त्रार्थः । हे कन्ये त्वं जरां निर्दृष्टवृद्धत्वं मया सह गच्छ प्राप्नुहि वासश्च मया संपादितं परिघेहि । आकृष्यन्ति कामादिभिरित्याकृष्टयो मनुष्याः तेप मध्ये अभिशस्तिरभिशापः शसु प्रमादे तस्मासातीत्यभिशस्तिपावा भव । शतं च शरदो वर्षाणि जीव प्राणिहि । सुवर्चाः तेजस्विनी रयिं च धनं पुत्रांश्च अनु पश्चात् संव्ययस्व अतिसुसंवृणीष्व उत्पाद्य राशिं कुरु । हे आयुष्मति इदं वासः परिधत्स्वेत्यनुवादः । मन्त्र एवात्र कारिताथ । 'अयोत्त... 'वासः । या अकृन्तन्नित्यनेन मन्त्रेणोत्तरीयं परिधापयति वर एव तदप्यहतमेव । अत्रापि कारितार्थे मन्त्रः । मन्त्रार्थः-या देवीः देव्यः इदं वासः अकृन्तन् कर्तितवत्यः या अवयन् वीतवत्यः । वेञ् तन्तुसंताने । ओतवत्य इत्यर्थः । यास्तन्तून् सूत्राणि अतन्वत प्रोतवत्यः तिर्यक् तन्तुसंताने ओतवत्य इत्यर्थः । चकाराद्या otAnyotA~zca तन्तूनभित उभयपार्श्वयोरपि ततन्थ तेनुः तुरीवेमादिव्यापारेण प्रथितवत्यः । ताः तत्तत्साम यंदान्यो देव्यः स्वकार्यरूपवदिदं वासः त्वा त्वां जरसे दीर्घकालनिर्दुष्टजीवनाय संव्ययस्व परिधापयन्तु । पुरुषादिव्यत्ययश्छान्दसः अतो हेतोः आयुष्मति इदं एतादृशं वासः परिधत्स्व उत्तरीयत्वेन वृणीष्व । अथैनौ' ... 'धातु नौ कन्यापिता परस्परं समजेथामिति अध्येषणेनैनौ वधूवरौ समञ्जयति । समजनं नाम संमुखीकरणं, परस्परं गात्रविश्लेष इति भर्तृयज्ञः । परस्परानुलेपनमिति केचित् । सत्यपि कारितत्वे वरस्यैव मन्त्रो मन्त्रलिङ्गात् । कारयितृत्वं च संनिधानात् कन्यापितुः, संनिहितो ह्यसौ प्रदातृत्वात् । उभयोर्मत्रपाठ इति भर्तृयज्ञः । मन्त्रार्थः । हे कन्यके नौ आवयोः हृदयानि मनांसि तन्निष्ठव्यापारान् संकल्पविकल्पात्मकान् विश्वेदेवाः आपश्च समजन्तु गुणातिशयाधानेन संस्कुर्वन्तु । तथा सम्यग्भूतो मातरिश्वा अनुकूलो वायुः तथा अनुकूल: प्रजापतिः देष्ट्री धर्मोपदेष्ट्री देवता आवयोर्हृदयानि संद्धातु । उ अप्यर्थे । 'पित्रा प्रत्ता...'त्यसाविति' समजनोत्तरं कन्यायाः । पित्रा दत्तां कन्यामादाय वरः प्रतिग्रहविधिना प्रतिगृह्य वस्त्रान्ते गृहीत्वा यदैषि मनसा दूरमित्यनेन मन्त्रेण निष्कामति गृहमध्यावहि:शालायां स्थापितमग्निं प्रति गच्छति । असावित्यत्र संबुद्धयन्तं कन्यानामग्रहणम् । अत्र कर्कभाष्यम् । आदाय गृहीत्वेति चोभयं न वक्तव्यम् । उच्यते च तत्किमर्थमप्रतिग्रहस्यापि प्रतिग्रहविधिना दानं यथा स्यादिति । अयमर्थः । अप्रतिग्रहस्यापि कन्याद्रव्यस्य प्रतिग्रहविधिना आदानं प्रतिग्रहो यथा स्यादित्येतदर्थमुभयग्रहणम् । ननु कन्यां दद्यात्कन्यां प्रतिगृह्येति स्मरणात् कथमप्रतिग्रहयोग्यं कन्याद्रव्यमित्युच्यते । सत्यम् । उच्यते-स्वत्वत्यागपूर्वकं हि परस्वत्वापादनं दानम् । नच कन्या कथंचिदप्यस्वकन्या कर्तुं शक्यते नापि परस्य कन्या भवति विवाहोत्तरमपि ममेयं कन्येत्यभिधानादत्र गौणो ददातिः । यत्तु स्मृतिषु पुत्रदानं चोद्यते तत्रापि गौणो ददातिः । पितुरिव परस्यापि पिण्डदानं रिक्थभाक्त्वं च भवतीत्यर्थः । षष्ठाध्यायस्य सप्तमे पादे आद्याधिकरणे aymrthstntrrtne| यद्वा । अप्रतिग्रहयोग्यस्य प्रतिग्रहविधानतः । क्षत्रियादेर्यथादानं स्यादादायेति सूत्रितमिति रेणुः । मन्त्रार्थः । हे कन्यके यत् एषि गच्छसि मनसा चित्तेन दूरं दूरदेशं दिशः ककुभः अनुलक्ष्यीकृत्य पवमान इव वायुवत् चित्तस्य वायुवचञ्चलत्वात् । ततः पवमानो वायुः हिरण्यपर्णः सुवर्णपक्षः विकर्णापत्यं गरुत्मान त्वा त्वां मन्मनसां मद्तचित्तां करोतु । ममायत्तां मय्यनुरागिणी विधातु । दातृक्रममाह याज्ञवल्क्यः । पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः प्र्ः। अप्रयच्छन्समाप्नोति भ्रूणहत्यामृता
Page #80
--------------------------------------------------------------------------
________________ 70 पारस्करगृह्यसूत्रम् । [चतुर्थी वृतौ । गम्यं त्वभावे दातृणां कन्या कुर्यात्स्वयंवरमिति । सकुल्यः प्रत्यासत्तिक्रमेणादौ पितृकुलस्थस्तदभावे मातामहकुलस्थः सर्वाभावे जननी इति प्रयोगरत्ने । प्रकृतिस्थ उन्माददोपरहितः । गम्यं गमनाई लावण्यादिगुणयुक्तम् । नारदोऽपि । पिता दद्यात्स्वयं कन्या भ्राता वाऽनुमते पितुः । मातामहो मातुलश्च सकुल्यो बान्धवास्तथा । माता त्वभावे सर्वेषां प्रकृतौ यदि वर्तते । तस्यामप्रकृ. तिस्थायां कन्यां दद्युः स्वजातयः । यदा तु नैव कश्चित्स्यात्कन्या राजानमात्रजेत् । अत्र प्रकृतिस्थग्रहणादप्रकृतिस्थेन यत्कृतं तदकृतमेव । तथाचापरार्के नारदवचनम् । स्वतन्त्रो यदि तत्वार्थ कुर्यादप्रकृतिं गतः । तदप्यकृतमेव स्यादस्वातन्त्र्यस्य हेतुत इति । यदि तु सप्तपदीविवाहहोमादि प्रधानं जातं तदाऽङ्सवैकल्येऽपि नावृत्तिर्विवाहस्येति दाक्षिणात्यगौडग्रन्थेषु । विवाहश्च कन्यास्वीकारोऽन्यदमिति स्मृत्यर्थसारे । 'अथैनौ ...."निविष्ट्या इति । अथ निष्क्रमणोत्तरं कारितोपदेशात् कन्यापिता परस्परं समजेथामित्यध्येषणेन समीक्षणं कारयति । ततस्तौ वधूवरौ परस्परसमीक्षणं कुरुतः । लिङ्गाद्वरः समीक्षमाणां कन्यां समीक्षमाण अघोरचक्षुरित्येतांश्चतुरो मन्त्रान्पठति । मन्त्रार्थः । हे कन्ये त्वम् अघोरचक्षुः सौम्यदृष्टिरपापदृष्टिवा एधि भव । तथा अपतित्री अकार्यकरणेन पत्यर्थघातिनी तथा मा भव । तथा पशुभ्यः पशुवदाश्रितेभ्यः शिवा हितैषिणी च भव सुमनाः प्रसन्नचिचा सुवर्चाः सुप्रभावयुक्ता वीरसूः सत्पुत्रजननी देवकामा देवानगन्यादीन कामयते स्योना सुखवती नोऽस्माकं शं सुखहेतुः द्विपदे मनुष्यवर्गाय चतुष्पदे पशुवर्गाय शं सुखहेतुर्भव ॥ 1 ॥ हे कन्ये ते त्वां सोमश्चन्द्रः ते तव प्रथम आद्यः पतिः विविदे जन्मदिने लब्धवान् । विद्ल लाभे । ततः सार्द्धवर्षद्वयानन्तरं गन्धर्वः सूर्यों विविदे उत्तरः तद्वद् द्वितीयोऽयं पतिः । ततोऽग्निरपि तावता कालेन विविदे । अतोऽयं तव तृतीयः पतिः । यथाऽऽहुः । पूर्व स्त्रियः स्युर्मुक्ताश्च सोमगन्धर्ववह्निभिरिति । तथा ते तव तुरीयश्चतुर्थः मनुष्यजाः मानुषः अहमेवेत्यर्थः ॥ 2 ॥ किमिदानी चतुर्णामपीयं पत्नी नेत्याह । सोमश्चन्द्रस्त्रिंशन्मासान्मुक्त्वा गन्धर्वः सूर्यस्तस्मै अददद्ददौ सोऽपि तावत्कालं भुक्त्वा अग्नयेऽददत् स चाग्निर्मामिमामदात दत्तवान् । न केवलमिमां किंतु पुत्रान् सुतान् रयिं धनं च । चकाराद्धर्मादि च, अदादिति संबन्धः । या सर्वलोकसाक्षिणी पूषा देवता सा इमां शिवतमां कल्याणगुणशीलां कृत्वा नोऽस्मान्प्रति ऐरय ईरयतु । आटो दर्शनं विभक्तेरदर्शनं च छान्दसम् । अस्मास्वनुरक्तां करोत्वित्यर्थः । साचास्मत्तः सुखं पुत्रांश्च कामयमाना ऊरू सक्थिनी जानुनोरूर्वभागदण्डौ विहरताम् विवृणोतु प्रसारयत्वित्यर्थः । मध्यमपुरुषश्छान्दसः । प्रयोजनमाह । यस्यां स्त्रीयोनौ उशन्तः सुखमिच्छन्तः शेपं शिश्नं प्रहराम प्रवेशयाम वयम् , यस्यां कन्यायाम् उ एवार्थे । यस्यामेव वहवः कामाः धर्मपुत्ररतिसुखरूपाः सन्तु वा । किमर्थम् , निविष्यै अग्निहोत्राद्युपासनयाऽन्तःकरणशु. द्धिद्वारा सायुज्यमुक्तये ॥ चतुर्थी कण्डिका ॥ 4 ॥ * ॥ (विश्व0)-पाकयज्ञानाह- चत्वारः पाकयज्ञाः' चत्वारः चतुर्विधाः । पाकः अग्निस्तद्वन्तो यज्ञाः । तथाच साग्नेश्चतुःप्रकाराः पाकयज्ञा भवन्तीत्यर्थः । तान्प्रकारानाह । 'हुतो'.... इति' हुतः सायंप्रातःक्रियमाणोऽक्षतहोमः होममात्रात्मकः । अहुतः स्वस्तरारोहणादि होमवलिप्राशनैर्वर्जितः । प्रहुत: पक्षाद्यादिः, होमवलिप्राशनान्वितः । प्राशितः । सर्वासां पयसि पायसं अपयित्वा ब्राह्मणान्भोजयेदित्यादिः केवलं प्राशनात्मकः । अपरे तु प्रत्यहमभ्यस्यमानान् ब्रह्मयज्ञव्यतिरिक्तान्महायज्ञानेव पाकयज्ञानाहुः । सूत्रार्थस्तु हुत इत्यादिसूत्राच्चतुःसंख्यालामेऽपि सायंप्रातरभ्यासादिना द्विगुणसंख्याप्रसक्तिमपवदितुं चत्वार इति पदम् । तथाच चत्वारः पाकयज्ञा इति सिद्धे हुतैत्यादिसू. पक्षाद्यादिसंग्रहार्थम् । तथाच कारिकायां चत्वारः पाकयज्ञाः स्युर्ब्रह्मयज्ञश्च पञ्चमः । एते पञ्चमहायज्ञाः प्रत्यहं सूतकादृते । जनादियादा(?)सिद्धेपि चत्वार इति सूत्रितम् । चतुर्णा सायमभ्यास आये
Page #81
--------------------------------------------------------------------------
________________ कण्डिका) प्रथमकाण्डम् । श्राद्धं च तत्सकृत् । अभ्यासा वैश्वदेवे च पूर्वस्यैव हि कर्मणः । अतश्चत्वार एवैते नाष्टौ स्युः कालभेदतः । 'पञ्चसु वहि:शालायां विवाहे चूडाकरण उपनयने केशान्ते सीमतोन्नयने पञ्चसु संस्कारकर्मसु बहि:शालायां शालायाः वहिः मण्डप इति यावत् । तथा च विवाहादिकर्मपञ्चकं मण्डपे भवतीत्यर्थः । पूर्व परिभाषासूत्रे पञ्चसंस्कारा भुवः उक्ताः । अधुना लौकिकाग्निसाध्ये विवाहादौ तेषामपवादमाह-upali"mAdhAya । लौकिकाग्निसाध्यं विवाहादिक्रियाकलापं कुर्यादिति शेषः । 'निर्मन्थ्यमेके विवाहे एके आचार्या विवाहे निर्मन्थ्यमारणेयमग्निमिच्छन्ति । एतच्च कृताधानस्य भार्यायां विद्यमानायां द्वितीयापरिणयनविषयम् । तदुक्तंभार्यायां विद्यमानायां द्वितीयामुदहेद्यदि । तदा वैवाहिकं कर्म कुर्यादावसथ्येऽग्निमान् । अन्ये तु विवाहमात्रविषयमेतदाहुः । विवाहकालमाह-उदग'..."गृह्णीयात् । उत्तरायणे शुक्लपक्षे पुण्याहे कुमार्याः अनन्यपूर्विकायाः पाणि गृहीयादित्यर्थः । स्वगृह्योक्तविधिनेति शेपः । नक्षत्रविशेषानाह-'tripu"hiNyAM वा' उत्तरा आदियेषां तानि उत्तरादीनि तेयु । एक त्रित्वमुत्तरायामन्वेति । अपरं त्रित्वं तदादिषु । तथाचोत्तरात्रय येषां नक्षत्राणामादिभूतं तत्रिक ग्राह्यमित्यर्थः । तथाहि । उत्तराहस्तचित्राः, उत्तराश्रवणधनिष्ठाः, उत्तरारेवत्यश्चिन्यः । 'स्वातौ....."हिण्यां वा । वाशब्दोऽवधारणे । एध्वन्यतमस्मिन्विवाहं कुर्यादित्यर्थः । यद्वा वाशब्दः चकारार्थः । चशब्दश्च ज्योतिःशाखाद्युपात्तनक्षत्रसमुच्चयार्थः । वैवाह्याः स्त्रीराह-'तिस्रो'..."श्यस्य' वर्णानुपूर्येण वर्णक्रमेण ब्राह्मणस्य तिस्रः ब्राह्मणी क्षत्रिया वैश्या च भार्या भवन्ति । एवं द्वे राजन्यस्य, क्षत्रिया वैश्या च । एका वैश्या समानवणव वैश्यस्य । 'सवें पाई..."व्जे। चतुर्णामपि वर्णानामेके शूद्रापरिणयनमिच्छन्ति । अपरे नेच्छन्ति । अन्यवर्णासमुचयार्थोऽपिशब्दः । इदानी प्रकृतमाह-'अथैनां...."वास इति । अत्रायमथशब्दः कौतुकागारप्रवेशाद्यानन्तर्यवाचकः । एनां कुमारी वासः परिधापयति परिहितं कारयति । केन मन्त्रेणेत्यत उक्तं 'जरां गच्छ' इत्यादि । इतिशब्दो मन्त्रसमाप्तिद्योतकः । अथोत्तरी... "वास इति' अथ अन्तरीयपरिधानानन्तरमुत्तरीयं परिधापयति । या अकृन्तन्निति मन्त्रेणेत्यर्थः । अत्र परिधापयिता वर एव । अथैनौ...'ऽधातु नाविति । अथ वस्त्रपरिधानानन्तरं एनौ कन्यावरौ आचार्यः समजयति परस्परं समजाथामिति प्रैषपूर्वम् । तत्र मन्त्रमाह समक्षत्वित्यादि । इतिशब्दः मन्त्रसमात्यर्थे । ततः कङ्कणवन्धनं प्ररस्परम् । 'पित्रा प्रत्ता'.."त्यसाविति' नाम गृहाति । पित्रा जनकेन, उपलक्षणमेतत् । पितुरमावे पितामहादिस्मृत्युक्तदानाधिकारिणा प्रत्तां कन्यादानकाले दत्ताम् । केचिदमुमेव कन्यादानावसरमाहुः । आदाय प्रतिगृह्य गृहीत्वा वरः स्वदक्षिणहस्तेन कन्यादक्षिणहस्तं गृहीत्वा निष्कामति चतुरिकायां गन्तुं कौतुकागारान्निगच्छति । केन मन्त्रेणेत्यत उक्तं यदैपीत्यादि । असौस्थाने कन्यानामग्रहणम् । अमुकि देविदेत्येवं प्रयोगः । अथैनो....."निविष्ट्या इति ' अथ निष्क्रमणानन्तरमेनौ कन्यावरौ आचार्यः समीक्षयति समीक्षणं कारयति परस्परं समीक्षेथामिति प्रैषपूर्वम् । केनेत्यत उक्तम् अघोरचक्षुरिति । तथा चाघोरचक्षुरित्यारभ्य यस्यामु कामा बहवो निविट्या इत्यन्तेन सौत्रमन्त्रसमुदायेन वरः कन्यामीक्षत इत्यर्थः । / इति चतुर्थकण्डिका ॥ 4 ॥ * ॥ प्रदक्षिणमग्निं पर्याणीयैके ॥ 1 ॥ पश्चादग्नेस्तेजनी कटं वा दक्षिणपादेन प्रवृत्त्योपविशति ॥ 2 ॥ अन्वारब्ध आधारावाज्यभागौ म्हाव्या। हृतयः सर्वप्रायश्चित्तं प्राजापत्यर्थस्विष्टकृच्च ॥ 3 ॥ एतन्नित्यर्छ सर्वत्र ॥ 4 ॥ प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याडविः ॥ 5 ॥ सर्वप्राय- .
Page #82
--------------------------------------------------------------------------
________________ 72 पारस्करगृह्यसूत्रम् । [ पश्चमी श्वित्तेप्राजापत्यान्तरमेतदावापस्थानं विवाहे ॥ 6 ॥ राष्ट्रभृत icchaJjayAbhyAtAnA~zca जानन् ॥ 7 ॥ येन कर्मणेच्छेदितिवचनात् ॥ 8 ॥ चित्तंच चित्तिचाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शकरीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं c। प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहेति ॥ 9 ॥ अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपां समुद्रः स्त्रोत्यानामन्न साम्राज्यानामधिपति तन्मावतु सोम ओषधीनासविता प्रस वानां रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपत - यस्ते मावन्तु पितरः पितामहाः परेवरे ततास्ततामहाः । इह मावन्त्वस्मिब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्या स्वाहेति सर्वत्रानुषजति ॥ 10 ॥ अग्निरैतु प्रथमो देवतानाथं सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदय राजा वरुणो ऽनुमन्यतां यथेयलं स्त्री पौत्रमघन्नरोदात्स्वाहा । इमामग्निस्त्रायताङ्गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा । स्वरितनो अने दिव आपृथिव्या विश्वानिधेआयथा यजत्र । यदस्यां महिदिवि जातं प्रशस्तं तदस्मासु द्रविणं घेहि चित्र स्वाहा । सुगन्नु पन्थां प्रदिशन्न ह ज्योतिष्मध्ये ह्यजरन्न आयुः । अपैतु मृत्युरमृन्ने आगाद्वैवस्वतो नो अभ यं कृणोतु स्वाहेति ॥ 11 ॥ परं मृत्यविति चैके प्राशनान्ते ॥ 12 ॥ ॥ 5 ॥ // 7 // ( कर्क: ) -- ' प्रदक्षिणमग्नि पर्याणीयैके ' एके आचार्याः प्रदक्षिणमग्निमानीय कन्यावास:परिधानादि कुर्वन्ति । एवमपि हि स्मरणमिति । अतश्च विकल्पः । ' पश्चाद" "विशति ' कटः प्रसिद्ध एव । तेजनी तृणपुलकः । तयोरन्यतरं दक्षिणपादेन परिक्रम्योपविशति । अत्रोपकल्पनी यानि --- शमीपलाशमिश्रा लाजा: रोहितानडुहं चर्म दृषदुपलभ्च उदकुम्भः शूर्पं च । 'अन्वार" सर्वत्र ' आघारौ पूर्व उत्तरश्च । उत्तराधारे प्रतिनिगद्य होमत्वम् । नात्र मन्त्रोऽस्ति । आआज्यभागौ एक आग्नेयः अपरः सौम्यः । भूर्भुवः स्वरित्येता महाव्याहृतयः । त्वन्नोऽअग्ने इति चैवमादि सर्वप्रायश्चित्तम् । प्राजापत्यं प्रजापतिदेवत्यो होमः । स्विष्टकृत् । अग्नये स्विष्टकृते स्वाहेति वक्ष्यत्युप 1 सर्वप्रायश्चित्तम् pA0 / 2 कर्मणेत्सदिति कर्मणेच्छेदिति च पाठान्तरम् । 3 सुगन्न । 2म्म - इति पाठान्तरम् ।
Page #83
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । रिष्टात् । एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोऽस्ति । यथा घृतात्तानि कुशेण्ड्वानि जुहुयादिति । यत्र पुनहोंम एव नास्ति यथा स्रस्तरारोहणे लागलयोनने च तत्रैतन्न भवति । 'प्राइमहा...."ज्याद्धविः । यत्राज्यव्यतिरिक्तमन्यदपि हविर्भवति तत्र महाव्याहृतिहोमात्प्राक् स्विष्टकृद्धोमः यथा पक्षादाविति । ' सर्वप्रा...."विवाहे । आगन्तुकत्वादन्ते निवेशो माभूदिति सूत्रमारब्धम् । राष्ट्रभृत इच्छन् । विवाह एव जुहोति । 'जया..."जानन् । चित्तं च चित्तिश्चेत्येवमादि-प्रजापतिर्जयानिन्द्रायेत्येवमन्ता जयाः मन्त्रलिङ्गात् । शेपा अभ्याताना मन्त्राः । एतओण्श्च इच्छन्नेव जुहोति । जानञ्छब्दो विकल्पार्थः । चशब्दो राष्ट्रभृद्धिः संनियोगार्थः । चित्तं च चित्तिश्चेत्यत्र केचिचतुर्थ्यन्तेन प्रयोगमिच्छन्ति । तद्युक्तम् । न तानि देवतापदानि किं तर्हि मन्त्रा एव, मन्त्राणां च यथाऽऽन्नातानामेव प्रयोग इष्यते इति । जयाभ्यातानांश्वेच्छया जुहोतीति कुत एतत् । ' येन कर्मणेर्सेदिति वचनात् । येन कर्मणाऋद्धिमिच्छेत्तत्र जयान् जुहोतीति वचनं भवति । अतश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कर्तव्य इति गम्यते । अग्निभूतानामित्येवमादिष्वधिपतिः समावत्विति सर्वत्रानुपनः । एवमेव स्मर्यते इति । एवञ्च सति अन्न साम्राज्यानां मरुतो गणानामिति च विशेषेणैव पाठः, पितरः पितामहा इत्येवमादि परं मृत्यविति चैक इति यावत्सूत्रम् । एतैश्च मन्त्रैहोंमः कर्तव्य इति । एके प्राशनान्ते परं मृत्यविति जुह्वति । एवमपि हि स्मर्यत इति ॥ 5 ॥ ॥AUM॥. (जयरामः )-'प्रदक्षिणमग्निम् । अग्नि प्रदक्षिणं कृत्वाऽऽनीय कन्यां वासःपरिधापनादिन कुर्वन्त्येक आचार्याः एके नेति विकल्पः । अग्नेः पश्चात्तेजनी तृणपूलकं कटं वा प्रसिद्धं तयोरन्यतरं दक्षिणपादेन प्रवृत्य आक्रम्य तदुपरि पादं कृत्वेति यावत् , उपविशति वरः अन्वारन्धो ब्रह्मणा स्ण्स्पृस्स्त्त्ः। आघारौ पूर्वोत्तरौ उत्तराधारे प्रतिनिगद्य होमत्वम् , नात्र मन्त्रोऽस्ति । आध्यभागी आग्नेयसौम्यो महाव्यातयस्तिस्रो भूर्भुवः स्वरिति । त्वन्नो अग्न इत्यादिमन्त्रपञ्चकं सर्वप्रायश्चित्तं, प्राजापत्यं प्रजापतिदेवत्यो होमः, स्विष्टकृत् अग्नये खिष्टकृते स्वाहेत्युपरिष्टावक्ष्यति । एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोऽस्ति , यथा घृताक्तानि कुशेण्ड्वानि जुहुयादिति । यत्र पुनः त्रस्तरारोहणलाइलयोजनादौ होमो नास्ति तत्रैतन्न भवति । 'प्राड्महाव्याहृतिभ्य इति' यत्राज्यव्यतिरिक्तमन्यद्धविर्भवति पक्षादाविव तत्र महाव्याहृतिहोमायाक् स्त्रिष्टकृद्धोमः अन्यत्र सर्वाहुत्यन्ते । सर्वप्रायश्चित्तेतिसूत्रारम्भो राष्ट्रभृदादीनामागन्तुकत्वादन्ते निवेशो मा भूदिति । तेन सर्व प्रायश्चित्तं त्वन्नो अग्ने इत्यादिमन्त्रपञ्चकं प्राजापत्यं तद्देवत्यो होमः तयोरन्तरं मध्यं वक्ष्यमाणहोमस्य स्थानं विवाहे एव दर्शितम् । राष्ट्रभृतः ऋताषाडित्यादिद्वादशमन्त्रानिच्छन्नपि विवाहे एव जुहोति । 'जयाभ्यातानओण्श्च' मन्त्रलिङ्गाचित्तं च चित्तिश्चेत्यादि प्रजापतिर्जयानिन्द्रायेत्येवमन्ता जयामन्त्राः, शेषा अभिभूतानामित्यादयोऽभ्यातानसंज्ञाः, ते च ते च तओण्श्वेच्छन्नपि विवाहे एव जुहोति । जान शब्दो विकल्पार्थः । चशब्दो राष्ट्रभृद्धिः संनियोगार्थः । जयाभ्यातानान् स्वेच्छया जुहोतीति कुत: ? येन कर्मणा ईर्सेत् भाद्धिमिच्छेत्तत्र जयान् जुहुयादिति वचनमस्ति । ततश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कार्य इति गम्यते । ' चित्तंचेति । अत्र केचिचतुर्थ्यन्तेन प्रयोगमिच्छन्ति तद्युक्त, नह्येतानि देवतापदानि कितु मन्त्रा एव मन्त्राणां च यथाम्नातानामेव प्रयोग इष्यते इति । स्वाहाकारस्त्वन्ते भवत्येव । स्वाहाकारप्रदाना इति श्रुतेः । त्यागे तु भवत्येव चतुर्थ्यन्तम् अमन्त्रत्वात्त्यागस्य । अथ मन्त्रार्थः । चित्तमित्यादिद्वादशमन्त्राणां परमेष्टी0 यजुः0 लिड्डोक्ता जयाहोमे । चित्तं चेति प्रजापतिर्यथेन्द्राय जयान् प्रायच्छत् चकारोऽप्यर्थः, तथा चित्तादि च मह्यमपि प्रयच्छत्विति क्रियां विपरिणमय्योत्तरत्र संवन्धः । तस्मै च सुहुतमस्तु । तत्र चित्तं
Page #84
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [पञ्चमी ज्ञानाधारं हृदयम् , चित्तिस्तत्रत्या चेतना, आकूतं चाभिमतम् , आकूतिश्चाभिमानः । यद्वा चित्तं ज्ञानेन्द्रियं जातादेकवचनं चित्तिस्तद्देवता आकूतं कर्मेन्द्रियम् आकूतिस्तद्देवता । विज्ञातं शिल्पादिज्ञानम् विज्ञातिमपरोक्षम् । मनः प्रसिद्धं, शकरीः शकर्यः तच्छक्तयः । दर्शपूर्णमासौ तद्देवते । वृहद्रथन्तरे सामनी तद्देवते वा । प्रथममन्त्रोक्तवाक्यार्थः सर्वत्र संबध्यते । 'प्रजापतिरिति परमेष्ठी0 त्रिष्टुप्0 इन्द्रो. जयाहोमे0 / प्रजापतिः परमेश्वरः । जयन्ति शनिति जयान मन्त्रानिन्द्राय प्रायच्छद्ददौ किमर्थम् वृष्णे अभिमतार्थवर्षणाय । इन्द्रविशेषणं वा । ततः स इन्द्रः पृतनाजयेपु सेनाविज. याख्यकर्मसु उग्रः प्रचण्डो वभूव । कि च ततस्तस्मै इन्द्राय सर्वाविशः प्रजाः समनमन्त सम्यक्नेमुः । स इ इन्चार्थे सचेन्द्रो हव्यः हवनीय इन्य इति यावत् बभूव स्वाहा तस्मै सुहुतमस्तु । तथा च तैत्तिरीया shrutiH। स इन्द्रः प्रजापतिमुपाधावत्स तस्मा एताजयान्प्रायच्छत् तान् अजुहोत् । ततो देवा असुरानजयन्त यदजयस्तज्जयानां जयात्वमिति । 'अग्निभूतानामिति' एवमादिष्वधिपतिः समावत्विति सर्वत्रानुषड्ः asminbrhmnnityaadeshv| एवमेव स्मर्यत इति । एवं च सत्यन्न साम्राज्यानामधिपति मरुतो गणानामधिपतय इति च विशेषेणैव पाठः । अग्निभूतानामित्यष्टादश मन्त्रा अभ्यातानसंज्ञाः । तथा च श्रुतिः-यद्देवा अभ्यातानैरसुरान् अभ्यातन्वत तदभ्यातानानामभ्यातानत्वमिति । अभ्यातन्वत आयुधानि प्राहिण्वत । अथ मन्त्रार्थः । तत्रानिरित्यष्टादशानां प्रजापतिः पङ्किलिडोक्ता अभ्यातानहोमे । अग्निः प्रजापतिः भूतानास्थावरादीनामधिपतिरीशः स मा माम् अवतु पातु क अस्मिन् ब्रह्मन् ब्रह्मणि लुपसप्तम्यन्तं ह्येतत् । अस्मिन्ब्रह्मकर्मणि होमादौ पुनरस्मिन्क्षत्रे क्षत्रकर्मणि प्रजापालनादौ पुनरस्यामाशिषि ब्राह्मणैः संपादितेष्टाशंसने, पुत्रादिसुखकामनायां वा कुत्र अस्यां कन्यायां, किंभूतायां ? पुरोधायां पुरःस्थितायाम् । अस्मिन्कर्मणि विवाहे अस्यां देवहूत्याम् देवताहाने देवतोदेशेन होमे वा स्वाहा सुहुतमस्तु । अयं च वाक्यार्थ उपरिष्टादपि सप्तदशसु संवध्यते शिष्टं स्पष्टम् । ततो अग्निरइत्वित्यादि परं मृत्यवित्यन्तैश्च मन्नोमः कार्यः । अथ मन्त्रार्थः । तत्र चतुर्णा प्रजापतिस्त्रिष्टुप् लिङ्गोक्ता आज्यहोमे । अग्निः ऐतु आ एतु आगच्छतु । कि भूतः देवतानां यज्ञभुजां प्रथम आद्यः प्रधानत्वात् । सचाग्निः अस्यै अस्याः कन्यायाः प्रजा भाविपुत्रादिरूपां मुञ्चतु मोचयतु कुतः मृत्युपाशात् यद्वा मृत्युपाशान् अत्ति भस्मीकरोतीति मृत्युपाशात् । अस्यै कन्याय प्रजां मुञ्चतु ददातु । तच प्रजामोचनं राजा वरुणोऽनुमन्यतामनुजानातु । यथा येनानुज्ञानेन प्रकारेण च इयं कन्या पौत्रं पुत्रभवम् अचं दुःखं नरोदात् नरोदिति । अस्यै अस्याः प्रजाः दीर्घमायुः निर्दुष्टबहुकालजीवनं नयतु प्रापयतु । इयं च अशून्योपस्था सफलप्रसवा अवन्ध्यात्वायेति यावत् अवन्ध्योत्सना वा अस्तु भवतु । जीवतामेव दीर्घायुपां माता चास्तु जीवपुत्रा भववित्यर्थः । किं च पौत्रं पुत्रसंवन्धनम् आनन्दं सुखसंदोहम् अभि अधिगम्य आभिमुख्येन सर्वभावेन वा प्राप्य विविधं बुध्यतां जानातु सर्वज्ञाऽस्वित्यर्थ. / यद्वा पौत्रमानन्दं प्राप्य विशिप्रतया बुध्यतां निद्रासुखापेक्षा त्यक्त्वा जागविति । हे अग्ने यजन्तं वायत इति है चनत्र । यस्गत्वं सर्वप्रत्यक् अतो नोऽस्माकं विश्वानि सर्वाणि कर्माणि अयथा अन्यया वा कृतानि प्रतिपिद्धत्वेन प्रतिकूलानि वा तानि स्वस्ति यथा स्यात्तथा घेहि अनुकूलानि कृत्वा स्थापय । किंच दिव आ स्वर्गमभिन्याप्य आ पृथिव्याः पृथिवीमभिव्याप्य च चन्महि महिमा तमस्मासु धेहि स्थाप्य्। किंच अस्यां थिव्यां जातं यत् दविणं वसु चित्रं नानारूपं स्वर्णरत्नादिभेदेन प्रगस्तं पवित्रं यत्र दिवि स्वर्ग मृतादि तदप्यमासु घेहि । हे अग्ने नोऽस्मान् एहि आगच्छ अस्मगृहानागत्य नोऽस्माकं su1 सर्वग पन्धानम् अचिरादिमार्ग प्रदिशन् उपदिशन संपादयन्निति यावत् , आयु: निर्दुस्स्त्त्नी। दहि । किभूतम् अवरम् जरारोगादिपराभवरहितम् । अजरमित्यग्निविशेषणं
Page #85
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । वा आयुः पुष्यन्नित्यर्थः । पुनः किंभूतम् ज्योतिष्मत् प्रकाशकम् ऊर्जस्करमित्यर्थः । तत्प्रतिषन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादपैतु अपगच्छतु । अमृतम् आनन्दं च नोऽस्मान् आगात् आगच्छतु । वैवस्वतो यमश्च नोऽस्माकमभयं त्वत्संवन्धन पापाभावाहुःखहेतुभयाभावं कृणोतु करोतु । परं मृत्यविति च जुहोति । एके परं मृत्यविति प्राशनान्ते जुह्वति तेन विकल्पः । तत्र संकसुकस्त्रिष्टुप् मृत्युराज्यहोमे विनियोगः ॥ 5 ॥ ॥ * ॥ (हरिहरः)-'प्रदक्षि...."णीयक ' एके आचार्याः अग्नेः प्रदक्षिणं कारयित्वा वास:परिधानं समंञ्जनं समीक्षणं च मन्यन्ते एके न मन्यन्ते ततो विकल्पः । 'pazcAda"tyopavizati / समीक्षणानन्तरमग्निं प्रदक्षिणीकृत्याग्नेः पश्चिमतः प्राड्मुख उपविशति दक्षिणतो वरस्य वधूः । किं कृत्वा दक्षिणपादेन तेजनी तृणपूलिकां कटं वा तृणमयं त्रस्तरं प्रवृत्य प्रक्रम्य उल्लङ्घयेत्यर्थः । दक्षिणपादेनोल्लङ्घयन् चलन् चलित्वा उभयोः संस्कार्यत्वात्सवधूकः । ' अन्वार'... 'सर्वत्र' अत्र वैवाहिकहोमप्रसङ्केन सर्वकर्मसाधारणी परिभाषां करोत्याचार्यः । तद्यथा ब्रह्मणा दक्षिणवाही दक्षिणहस्तेन अन्वारब्धे कर्तरि आघारसंज्ञके आज्याहुती यथा मनसा प्रजापतये स्वाहा इदं प्रजापतये मनसा त्यागमपि, इन्द्राय स्वाहा इदमिन्द्राय । आज्यभागौ आज्यभागसंज्ञको होमौ यथा अग्नये स्वाहा इदमग्नये सोमाय स्वाहा इदं सोमाय । महाव्याहृतयः भूराद्यास्तितः यथा OM भूः स्वाहा इदमन0 इदं भूरितिवा त्यागः । तथैव OM भुवः स्वाहा इदं वाय0 इदं भुव इति वा । OM स्वः स्वाहा इदं सूर्याय इदं स्वरिति वा । सर्वप्रायश्चित्तसंजकाः पञ्चाहुतयः । यथा त्वन्नो अग्न इत्यादि प्रमुमुग्ध्यस्मत्स्वाहा । सत्वन्नो अग्ने0 सुहवो न एधि स्वाहा इदमनीवरुणाभ्यां । द्वाभ्यां त्यागः । अयाश्चाग्नेस्यनभिशस्तिपाञ्च सत्यमित्वमया असि । अयानोयजं वहास्ययानोधेहि भेपजथं स्वाहा इदमग्नये अयसे । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिन्नों अद्य सवितो. 'तविष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम । उदुत्तममित्यादि अदितये स्याम स्वाहा इदं वरुणाय0 / प्राजापत्यं प्रजापतिदेवताको होमः यथा प्रजापतये स्वाहा इदं प्रजापतये0 / स्विष्टकृञ्च स्विष्टकृद्धोमः यथा अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृ0 चकारः सर्वसमुच्चयार्थः । एतन्नित्यर्छ सर्वत्र । एतदाधारादिस्विष्टकृदवसानं सर्वत्र सर्वे होमात्मकेपु कर्मसु नित्यं, यत्र होमाभावस्तत्र नास्ति । यथा स्रस्तरारोहणलागलयोजनपायसव्राह्मणभोजनेषु । अन्ते विहितस्य स्विष्टकृद्धोमस्य कर्मविशेष स्थानान्तरमाह 'प्रामहा... 'ज्याद्धविः । / महाव्याहृतिभ्यः प्राक् पूर्व स्विष्टकृद्धोमो भवति चेद्यदि आज्यात्सकाशादन्यदपि चरुप्रभृति हविर्भवति । केवलाज्ययागे साहुतिशेषे भवति । ' सर्वप्रा....."वाहे । सर्वप्रा. यश्चित्तं त्वन्नो अग्न इत्यारभ्य उदुत्तममित्यन्तमाहुतिपञ्चकम् । प्राजापत्यः प्राजापत्याहुतिः सर्वप्रायश्चित्तं च प्राजापत्यश्च सर्वप्रायश्चित्तप्राजापत्यौ तयोरन्तरम् सर्वप्रायश्चित्तप्राजापत्यान्तरम् एतदावापस्थानं कस्मिन्कर्मणि विवाहे । आवापस्थानम् आवापश्चान्यत्र विहितस्य होमजपादेः कर्मणः कर्मान्तरे प्रक्षेपः । आवापस्य आगन्तुकत्वेन अन्ते निवेशो युक्तः न्यायात् तन्निवृत्त्यर्थं तमेवाह । 'राष्ट्रभृत इच्छन् । विवाहे वैवाहिके होमकर्मणि राष्ट्रभृतः राष्ट्रभृत्संज्ञकाः आहुतीः आवपेदित्यध्याहारः । जयाभ्यातानओण्श्च' जयाश्च अभ्यातानाश्च जयाभ्यातानाः तान् जयाभ्यातानओण्न्च आवपेत् । किंकुर्वन् इच्छन् राष्ट्रभृजयाभ्यातानानां होमफलं कामयन् । किं प्रमाणमितिचेत् 'जानन्येन....'वचनात् । येन कर्मणा अस्मिन्कर्मणि ओप्य तेन यत्फलं भवतीति जानन् विदन तकर्मफलमिच्छेस्तस्मिन् कर्मणि तत्कर्म आवपेदिति वचनात् श्रुतेरित्यर्थः । तत्र राष्ट्रभृतो यथा । तापाड् ऋतधामाग्निर्गन्धर्व इत्यादिका द्वादश मन्त्रा राष्ट्रभृत्संज्ञकाः । 'चित्तं च "वभूव स्वाहा'
Page #86
--------------------------------------------------------------------------
________________ 76 पारस्करगृह्यसूत्रम् । [ पश्चमी चित्तं चेत्येवमादीनां पदानां चतुर्थ्यन्तानां केचिदिच्छन्ति तदसांप्रतम् । कुतः नह्येतानि देवतादानि किंतु मन्त्रा एवैते मन्त्राश्च यथाऽन्नाता एव प्रयुज्यन्ते । 'अग्निर्भूता वहत्यां स्वाहेति । अभ्यातानसंज्ञका होते अष्टादश मन्त्राः । 'सर्वत्रानुषजति ' अग्निर्भूतानामित्यादिषु पितरः पितामहा इत्यन्तेष्वष्टादशसु मन्त्रेषु प्रतिमन्त्रं यथालिङ्गं यथावचनं समावत्वित्यादि देवहूत्यां स्वाहेत्यन्तं वाक्यैकदेशमनुषजति संयुनक्ति । ' अग्निरेत्वित्यादि परंमृत्यविति चैके प्राशनान्ते ' अग्निरइत्वित्यादिकाः परंमृत्यवित्यन्ताः पञ्च मन्त्राः । परं मृत्यविति च जुहुयात् । एके आचार्याः परं मृत्यवित्येतामाहुतिं प्राशनान्ते संस्रवप्राशनान्ते जुहुयादितीच्छन्ति । उदकस्पर्शः । इति हरिहरभाष्ये प्रथमकाण्डे पञ्चमी कण्डिका ॥ 5 ॥ ॥ * ॥ ( गदाधर: ) - ' प्रदक्षिणणीयैके ' एके आचार्या अग्नेः प्रदक्षिणं कारयित्वा कन्यायाः वासः परिधानादि कर्तव्यमिति वदन्ति । अपरे तु समीक्षणान्ते अग्नेः प्रदक्षिणकरणं वदन्ति अतश्च विकल्पः । ' पश्चादविशति' ततो वरोऽग्नेः पश्चात्स्थापितां तेजनीं कटं वा दक्षिणपादेन प्रवृत्य आक्रम्य उल्लङ्घयाग्नेः पश्चादुपविशति । तेजनी तृणपूलिकोच्यते, कटः प्रसिद्धः । अत्र पश्चादुपवेशनं वचनात्, वचनाभावे तु सर्वत्रोत्तरत उपचारो यज्ञ इत्यनेन उपवेशनम् । स्मृत्यन्तराद्वरस्य दक्षिणतः कन्या उपविशति । तेजनीं कटमिति द्वितीयानिर्देशादेतयोः संस्कारः । ननुपयुक्तमुपयोक्ष्यमाणं वा द्रव्यं संस्कार्ये नचानयोरन्यतर उपयुक्तमुपयोक्ष्यमाणं वा भवति, ततश्व कथं संस्कार: 1 सत्यम् । यद्यप्यत्र शब्देनोपयोगो नोक्तस्तथाप्यासने द्रव्याकाङ्क्षत्वादेतस्य च प्रयोजनाकाङ्क्षत्वादेवं कल्यते उपवेशनार्थोऽयं संस्कार इति तेन तेजन्युपरि कटस्योपरि वोपवेशनम्, एवं च दृष्टार्थतालाभ: / आक्रमणं च तया सह कर्तव्यमिति भर्तृयज्ञहरिहरौ । ' अन्वार "टकच ' आघारौ आज्यभागौ च विधीयेते । आघारः पूर्व उत्तरश्च तत्र तूष्णीं पूर्वः । हरिहरेण प्रजापतये स्वाहेति पूर्वाधारो दर्शितः तदतीवाशुद्धम् । नात्र मन्त्रोऽस्ति दर्शपूर्णमासयो: परिभाषात. प्राप्तः स्वाहाकारोऽपि प्रतिपिव्यते न स्वाहेति च नानिरुक्तं हि मनो निरुक्त ह्येतद्यस्तूष्णीमिति । ननु आधारादिपृष्टभावेन वेद्यादिकं कुतो नायाति, उच्यते-- गृह्यस्थालीपाकानां कर्मेत्युपक्रम्य एप एव विधिर्यत्र कचिद्धोम इत्यनेनैवं ज्ञायते--- यावन्तोऽत्र पदार्था उक्तास्तावन्त एव भवन्ति नान्ये । उत्तराधारे प्रतिनिगद्य होमत्वं नात्र मन्त्रोऽस्ति । एवमाज्यभागयोरपि । महाव्याहृतयो महाव्याहतिका मन्त्रास्त्रयः, भूर्भुवः स्वस्तिस्रो महाव्याहृतय इत्युक्तत्वात् । सर्वप्रायश्चित्तं च त्वन्नो अग्न इत्यादिमन्त्रैः पश्चाहुतयो हूयन्ते तासां संज्ञा । प्राजापत्यं प्रजापतिदेवताको होमः । स्विष्टकृत्स्विष्टकृद्धोमः । यजमानो ब्रह्मणा अन्वारव्ध आघारादिस्विष्टकृदन्तं करोति अन्वारम्भश्च कुओन निगमपरिशिष्टात् । ' एतन्नित्यर्ट सर्वत्र ' एतदाधारादि स्त्रिष्टकृदन्तं कर्म यत्र यत्र होम: तत्र सर्वत्र भवति । यत्र पुनहोंम एव नास्ति यथा स्त्रस्तरारोहणे लाङ्गलयोजने च तत्रैतन्न भवति । 'प्राड्महा..... ज्याद्धविः ' चेद्यदि आज्यद्रव्यादन्यद् द्रव्यं चर्वादिकमपि भवति तदा महाव्याहतिहोमात्याक् पूर्व स्विष्टकृद्धोमो भवति चर्वादिद्रव्यपादेव । केवलान्यहोमे तु सर्वहोमान्ते आज्येनैव स्विष्टकृन् । 'सर्वप्राविवाहं सर्वप्रायश्चित्तं च त्वन्नो अग्न इत्यादिमन्त्रैः पश्च होमाः प्राजापत्यं प्रजापतिदेवताको होमः एतयोरन्तरं मध्यं सर्वप्रायश्चित्तप्राजापत्यान्तरमेतद्विवाहे विवाहकर्मणि आवापस्थानं वक्ष्यमाणानां राष्ट्रभृदादीनामनुष्टान काल इत्यर्थः । ' राष्ट्रभृत इच्छन् ' अस्मिन् विवाहकर्मणि इच्छन्निच्च्या राष्ट्रभृत्संज्ञका होमाः स्युः । ऋतापाद्धृतबामान्निर्गन्धर्व इत्यादिभिर्मन्त्रैराशिका दाहोमा राष्ट्रभृतः । जयाभ्या 'ऽवचनात् ' जयाश्च अभ्यातानाच जयाभ्यातानान् जान्न इच्छञ्जुहोति अतच विकल्पः । चान्द्रो राष्ट्र 8 जयाभ्याताना:
Page #87
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । भृद्भिः सन्नियोगार्थः । इच्छया जुहोतीति कुत इति चेत् 'येन कर्मणेर्सेदिति वचनात् ' येन कर्मणा ऋद्धिमिच्छेत्तत्र जयाञ्जुहोतीति वचनं भवति । अतश्चान्यत्रापि ऋद्धिमिच्छता जयाहोमः कार्य इति ज्ञायते |जैमिनिस्तु जयादीनामनारभ्याधीतानां येन कर्मणेर्सेत्तत्र जयाजुहुयादित्यादिभिवाक्यैरेव सामान्यतो लौकिकवैदिककाङ्गत्वे प्राप्ते जयादयस्तु वैदिकास्तेन यत्राहवनीयोऽस्ति तत्रैते स्युरिति सिद्धान्तितवान् । जयाहोमानां मन्त्रानाह 'चित्तञ्च..... 'वभूवस्वाहेति । / मन्त्रार्थःचित्तं चेति प्रजापतिर्यथेन्द्राय जयान्प्रायच्छत् तथा चित्तादि च मह्यमपि प्रयच्छत्विति क्रियां विपरिणम्योत्तरत्र sNvndhH। tasmai ca suhutamastu / tatra चित्तं ज्ञानाधारं हृदयं चित्तिस्तत्रत्या चेतना । आकूतं चाभिमतमाकूतिश्चाभिमानः । यद्वा चित्तं ज्ञानेन्द्रियं जातावेकवचनम् , चित्तिस्तद्देवता, आकृतं कर्मेन्द्रियम् आकूतिस्तद्देवता, विज्ञातं शिल्पादिज्ञानमपरोक्षं विज्ञातिस्तदेवता, मनः प्रसिद्धं शकरी: शक्कर्यस्तच्छक्तयः, दर्शपौर्णमासौ तद्देवते, बृहद्रथन्तरे सामनी तद्देवते वा । सर्वत्र प्रथममन्त्रोक्तवाक्यार्थः संवध्यते । प्रजापतिः परमेश्वरः, जयन्ति शत्रूनिति जयाः तान् जयान्मन्त्रानिन्द्राय प्रायच्छत् ददौ किमर्थम् वृष्णे अभिमतार्थवर्षणाय इन्द्रविशेषणं वा । ततः स इन्द्रः पृतनाजयेपु असुरसेनाविजयाख्यकर्मसु उग्रः प्रचण्डो वभूव । किंच ततस्तस्मै इन्द्राय विशः प्रजाः समनमन्त सम्यडः नेमुः । स इ इश्चार्थे स चेन्द्रः हव्यः हवनीयः इज्यः बभूव स्वाहा तस्मै सुहुतमस्तु । तथाच तैत्तिरीया श्रुति:- देवासुराः संयत्ता आसन् स इन्द्रः प्रजापतिमुपाधावत्स तस्मा एताजयान्प्रायच्छत्तानजुहोत्ततो देवा असुरानजयंस्तज्जयानां जयात्वमिति । अत्र प्रजापतिर्जयानित्येकेनापि जयालिडेन छत्रिन्यायेन त्रयोदशमन्त्रा जया इत्युच्यन्ते । इमानि शाखान्तरोपदिष्टानि देवतापदानि एपां प्रयोगकाले संप्रदानलक्षणेन संप्रयोगश्चित्ताय स्वाहेत्यादीति भर्तृयज्ञः नेति कर्कादयः । नमानि देवतापदानि किं तर्हि मन्त्राश्चैते तेच यथाऽऽनाता एव प्रयोक्तव्याः । अभ्यातानसंज्ञकान्मन्त्रानाह-अनिर्भू...""हूत्या स्वाहा । मन्त्रार्थः अग्निः प्रजापतिः भूतानां स्थावरादीनामधिपतिः ईशः स मा मामवतु पातु क अस्मिन्ब्रह्मणि अस्मिन्ब्रह्मकर्मणि होमादौ , पुनरस्मिन्क्षत्रे क्षत्रकर्मणि प्रजापालनादौ. पुनरस्यामाशिषि ब्राह्मणैः संपादितेष्टाशंसने, पुत्रादिसुखकामनायां वा कुत्र अस्यां कन्यायां किंभूतायां पुरोधायां पुरःस्थितायामस्मिन्कर्मणि विवाहे अस्यां देवहूत्यां देवताह्वाने देवतोदेशेन होमे वा स्वाहा सुहुतमस्तु । अयं च वाक्याथें उपरिष्टादपि सप्तदशसु संबध्यते शेषं स्पष्टम् । एतेऽष्टादश मन्त्रा अभ्यातानाः । अग्निभूतानामित्यादि-सुगन्नुपन्थामित्यन्ता द्वाविंतिरभ्याताना इति क्र्क्कारिकाकारौ। ' इति सर्वत्रानुषजति ' एतेषु मन्त्रेषु प्रतिमन्त्रं यथालिङ्गं यथावचनं समावत्वित्यादि देवहूत्यां स्वाहेत्यन्तं वाक्यैकदेशमनुवक्तव्यम् । तच्चास्माभिः प्रयोगलेखने प्रदर्शयितव्यम् । agni"yaM कृणोतु स्वाहेति' अग्निरेतु प्रथम इत्यादिचतुर्भिर्मन्त्रैश्चतस्र आज्याहुतीर्जुहोति । अग्निरैतु प्रथम इति प्रथमा, इमामग्निरिति द्वितीया, स्वस्ति न इति तृतीया, सुगन्नुपन्थामिति चतुर्थी । मन्त्रार्थः । अग्निः ऐतु आगच्छतु किंभूतः देवतानां यज्ञभुजां प्रथमः आद्यः प्रधानत्वात् । स चाग्निः असौ अस्याः कन्यायाः प्रजां भाविपुत्रादिरूपां मुञ्चतु मोचयतु कुतः मृत्युपाशात् । यद्वा मृत्युपाशात् अग्निः अस्यै कन्यायै प्रजां मुञ्चतु ददातु तच्च प्रजामोचनंराजा वरुणोऽनुमन्यताम् अनुजानातु । यथा येनानुज्ञानेन प्रकारेण वा इयं कन्या पौत्रं पुत्रभवं अघं दुःखं नरोदात् शोकं प्राप्य न रोदिष्यति कदाचिदपि अपत्यवियोगो मा भवतु इत्यर्थः ॥ 1 ॥ इमां कन्यां गार्हपत्योऽग्नित्रायतां रक्षतु गार्हपत्याभियो भाव्यग्निः पालयतु । इमां पत्नीमग्निहोत्रिणीं कृत्वा रक्षतु । अस्यै अस्याः प्रजां दीर्घमायः निदष्ट बहुकालजीवनं नयतु प्रापयतु । इयं च अशून्योपस्था सफलप्रसवा अवन्ध्यतयेति यावत् । यद्वा नित्यं 1 मृत्युपाशानत्तीति मृत्युपाशात् । अग्नेर्विशेषणं प्रथमान्तम् ।
Page #88
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [पञ्चमी भर्तृसंगतोत्सङ्गा अस्तु भवतु जीवतामेव दीर्घायुषां माता चास्तु जीवपुत्रा भवस्वित्यर्थः । किंच पौत्रं * पुत्रसंवन्यजमानन्दं सुखम् अभि अधिगम्य आभिमुख्येन सर्वभावेन वा प्राप्य विविधं बुध्यतां जानातु सर्वज्ञाऽस्त्रित्यर्थः । यद्वा पौत्रमानन्दं विशिष्टतया बुध्यतां निवासुखापेक्षा त्यक्त्वा जागर्विति ॥ 2 ॥ हे अग्ने यजन्तं त्रायत इति यजत्रः हे यजत्र यस्मात्त्वं सर्वप्रत्यक् अतो नोऽस्माकं विश्वानि सर्वाणि कर्माणि अयथा अन्यथा कृतानि कर्माणि स्वस्ति संपूर्णानि यथा स्यात्तथा धेहि अनुकूलानि कृत्वा स्थापय । कि च दिव आ स्वर्ग लोकमभिव्याप्य आ पृथिव्याः पृथिवीमभिव्याप्य च यत् महि महिमा तमस्मासु धेहि स्थापय । किंच अस्यां पृथिव्यां जातं यद् द्रविणं वसु चित्रं नानारूपं स्वर्णरत्नादि. भेदेन प्रशस्तं प्रशस्यं श्रेष्टं यच दिवि खगें जातं तदप्यस्मासु धेहि ॥ 3 ॥ हे अन्ने नोऽरमान् एहि आगच्छ अस्मगृहानागत्य नोऽस्माकं सुगं सुखगम्यं पन्यां पन्थानमचिरादिमागे प्रदिगन् उपदिशन् संपादयन्निति यावत् । आयुर्निर्दृष्टंजीवनं धेहि देहि । किंभूतम् अजरं जरारोगादिपराभवरहितमनरमित्यग्निविशेपणं वा विभक्तिव्यत्ययेन । पुनः किंभूतं ज्योतिष्मत्प्रकाशकं तत्प्रतिवन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादपैतु अपगच्छतु । अमृतमानन्दं च नोऽस्मान् आगच्छतु वैवस्वतो यमश्च नोऽस्माकमभयं त्वत्संवन्धेन पापाभावाद् दुःखहेतुभयाभावं कृणोतु । 'परं मृत्यविति च । चकारादाहुतिं जुहोति परं मृत्यवित्यनेन मन्त्रेण । मन्त्रस्य पित्र्यत्वादुदकस्पर्शः । 'एके प्राशनान्ते ' एके आचार्या संस्रवप्राशनान्ते इमामाहुतिमिच्छन्ति,तस्मिन्पक्षे परंमृत्यवितिहोमान्ते पुनरेतस्य संस्रवप्राशनम । पञ्चमी कण्डिका ॥ 5 ॥ ॥ * ॥ (विश्व0)-'प्रदक्षिणमग्निं पर्याणीयैके' एके आचार्याः कन्यावरौ अग्निं प्रदक्षिणं पर्याणीय वासःपरिधानादि मन्यन्ते । पश्चादग्नस्तेजनी कटं वा दक्षिणपादेन प्रवृत्योपविशति । दक्षिणपा. देन तेजनी तृणपूलकं कटं वा प्रवृत्य परिवर्त्य उल्लंध्येत्यपरे अग्नेः पश्चादुपविशति, वर इति shepH। दक्षिणतः कन्या वरादुत्तरत आचार्यः । अन्वारब्ध आधारावाज्यभागौ महान्याहृतयः सर्वप्रायश्चित्तं प्राजापत्य स्विष्टकृचैतन्नित्य5 सर्वत्र । दक्षिणतो ब्रह्मासनमास्तीर्येत्यारभ्य पर्युक्ष्य जुहुयादित्यन्ते परिभाषाशास्त्रार्थे कृते । कन्यावराभ्यामन्वारब्ध आचार्यः आघारौ प्रजापतये स्वाहा इन्द्राय म्वाहेत्याज्याहुती, आध्यभागौ अग्नये सोमायेत्याच्याहुती, महाव्याहृतयः भूर्भुवः स्वस्तिस्रो महान्याह: तयः, सर्वप्रायश्चित्तं त्वन्नो अग्ने, सत्वन्नो अग्ने, अयाश्चाग्ने, येते शतं, उदुत्तममित्याहुतिपञ्चकस्य सर्वप्रायश्चित्तसंज्ञा । प्राजापत्यं प्रजापतये स्वाहेति प्रजापतिदेवताकं होमं स्विष्टकृच स्विष्टकृढणविशि. टाग्निदेवताको होमः, नित्यः सर्वत्र सर्वस्मिन्होमे एतदाहुतिचतुर्दशकं नित्यं भवत्येवेत्यर्थः । विशेपविधि विनेति शेप. / तत् नित्यावसथ्यहोमादौ न भवतीति ध्येयम् । 'महान्या...""ज्याद्धवि.' आल्याचेदितग्दनुपहतं चर्चादि हविः स्यात्तदा महान्याहृतिहोमात्याक् प्रधानहोमानन्तरमेव स्विष्टकृद्धोमो भवतीत्यर्थः । 'सर्वप्रा..... 'वाहे । एतत्सर्वप्रायश्चित्तहोमराजापत्यहोमयोर्मध्यं विवाहास्ये कर्मणि आगन्तुकहोमस्थानमित्यर्थः । 'राष्ट्रभृत इन्छन् । राष्ट्रभृत्संत्रकांश्चान्तरावपंदित्यर्थः । प्रयोगश्च-तापातधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । इदमनये गन्धवांयेति त्यागः । तस्यौपधयोप्सरमो मुद्रो नाम ताभ्यः स्वाहा । इदमोपविभ्योऽप्सगेभ्यः । एवं सर्वत्र त्यागे विशेषः । इदं मूर्याय गन्धर्वाच । इदं मरीचिभ्योऽसरोभ्यः । इदं चन्द्रमसे गन्धर्वाय । इदं नक्षत्रेभ्योऽसगेभ्यः । इदं वाताय गन्धर्वाय । इदमयोऽसरोभ्यः । इदं यत्राय गन्धर्वाय । इदं दक्षिणाभ्योऽनगेभ्यः । इदं मनन गन्धर्वाय । इदमुक्सामभ्योऽप्सगेभ्यः । इच्छन फलं कामयमान: आहु. नीनामिनि रोप: / जगाभ्यानानांच आयापं कुर्यादिति शेपः । चकारः समुनयार्थ. / न केवन्द्र गष्टमृतामंवायाप. / अपिनु नयाभ्यानानानामीत्यर्थः । अत्र अति प्रमाणयति 'जानन्यन कर्मणत्ने
Page #89
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । दिति वचनात् ' आवापे येन कर्मणा यत्फलं साधयेत् तत्फलकामः तस्मिन् कर्मणि तत्कर्म आवपेदित्यर्थः । अपरे तु जानन्नित्यमुं शब्दं विकल्पार्थमाहुः । ईसेंदित्यस्यार्थ ऋद्धिमिच्छेदिति । जयाहुतीनां देवताः प्राह-'चित्तं च चितिश्चाकूतंचाकूतिश्चेत्यादि स इ हव्यो बभूव स्वाहेत्यन्तं सूत्रम् । प्रयोगश्चैवं-चित्ताय स्वाहा । इदं चित्ताय । चित्यै स्वाहा । इदं चित्यै । एवमन्यत्र । आकूताय स्वाहा । आफूत्यै स्वाहा । विज्ञाताय स्वाहा । विज्ञात्यै स्वाहा । मनसे स्वाहा शकयै स्वाहा । दर्शाय स्वाहा । पौर्णमासाय स्वाहा|वृह्ते स्वाहा । रथन्तराय स्वाहा । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुनः पृतना जयेपु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इ हव्यो बभूव स्वाहेति । इदं प्रजापतय इति त्यागः । अथाभ्याताना:-अग्निभूतानामधिपतिःस मावविन्द्रो ज्येप्टानामित्यादिदेवहूत्या5 स्वाहेत्यन्तं सूत्र्म्। एभिरष्टादशसंख्याकैर्मन्त्रैरभ्यातानसंज्ञका आहुतीर्जुहुयादित्यर्थः । "सर्वत्रानुपजति' अग्निभूतानामित्याद्यष्टादशमन्त्रेषु प्रतिमंत्रं यथालिंग स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्यार स्वाहेत्यनुपङ्गं करोत्यर्थः । प्रयोगश्चैवम्-अग्निभूतानामविपतिः स माक्त्वस्मिन्त्र0 देवहूत्या स्वाहा इदमग्नये भूतानामधिपतये 1 ॥ एवमन्यत्र । त्यागस्तु इदमिन्द्राय ज्येष्ठानामधिपतये 2 ॥ इदं यमाय पृथिव्या अधिपतये 3 ॥ इदं वायवेऽन्तरिक्षस्याधिपतये 4 ॥ इदं सूर्याय दिवोऽधिपतये 5 ॥ इदं चन्द्रमसे नक्षत्राणामधिपतये 6 ॥ इदं वृहस्पतये ब्रह्मणोधिपतये 7 ॥ इदं मित्राय सत्यानामधिपतये 8 ॥ इदं वरुणायापामधिपतये 9 ॥ इदं समुद्राय स्रोत्यानामधि. पतये 10 ॥ अन्नर साम्राज्यानामत्रानुपनविशेपः अधिपति वन्मावविति । इदमन्नाय साम्राज्यानाम धिपतये 11 ॥ इदर सोमायौपधीनामधिपतये 12 ॥ इद सवित्रे प्रसवानामधिपतये 13 ॥ इदं रुद्राय पशूनामधिपतये 14 ॥ इदं त्वष्ट्रे रूपाणामधिपतये 15 / / इदं विष्णवे पर्वतानामधिपतये 16 ॥ मरुतो गणानामत्रापि विशेषः गणानामधिपतयस्ते मावन्त्वस्मिन्निति, इदं मरुद्भ्यो गणानामधिपतिभ्यः 17 ॥ इदं पितृभ्यः 18 ॥ इत्यभ्यातानहोमः । ' अग्निरइत्वित्यारभ्य परं मृत्यविति चैके praashnaant। इत्यन्तं सूत्रम् । अग्निरैतु, इमामग्निः, स्वास्तिनो अग्ने, सुगन्नुपन्था, परं मृत्यो एभिः पञ्चमन्त्रैः पञ्चाहुतीर्जुहुयादित्यर्थः । त्यागः इदमग्नये 3 इदं वैवस्वताय 4 इदं मृत्यवे 5 एके परं मृत्यविति पञ्चमीमाहुतिं प्राशनान्त इच्छन्ति । / इति पञ्चमी कण्डिका । / 5 ॥ ॥ * ॥ कुमाया~ भ्राता zamIpalAzamizrA~llAjAnaJjalinAJjalAvAvapati // 1 // ताजुहोति सठन्हतेन तिष्ठती अर्यमणं देवं कन्याऽऽग्निमयक्षत । सनो अर्थमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा । इयं नायुपते लाजानाव्प्न्तिका। आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा । imA~llAjAnAvapAmyagnau समृद्धिकरणं तव । मम तुभ्य च संवननं तदग्निरनुमन्यतामिय स्वाहेति ॥ 2 ॥ अथास्यै दक्षिणर्छ हस्तं गृह्णाति साङ्गुष्ठं गृभ्णामि ते सौभगत्वाय हस्तं मयापत्या जरदष्टिर्यथा सः । भगोऽऽर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः । अमोऽहमस्मि सा त्वठ सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक्त्वं धौरहं पृथिवी त्वं तावेहि विवहावहै सहरेतो दधावहै प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून ते सन्तु
Page #90
--------------------------------------------------------------------------
________________ षष्ठी पारस्करगृह्यसूत्रम् । जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतठ शृणुयाम शरदः शतमिति ॥ 3 ॥ 7 ॥ 6 // (कर्क:)-'कुमार्या भ्रा'..,"तिष्ठती । संहतेनाञ्जलिना तिष्ठती प्रतिमन्त्रं लाजान् जुहोति । अर्यमणं देवमित्येवमादिभिर्मन्त्रैः । तान् जुहोतीति वचनात्तुरीयायां वेलायां सर्वहोमः । अथास्यै...'गृभ्णामि त । इति । अनेन मन्त्रेण । अस्यै इति चतुर्थी पष्ठयों ॥ 6 ॥ ॥ * ॥ (जयरामः )-'कुमार्या भ्राता इति । स्वाञ्जलिना कुमार्या अखलौ आक्पत्ति प्रक्षिपति । सा च संहतेन मिलितेनाञ्जलिना तिष्ठतीति तिष्ठन्ती तान् लाजान् चतुर्थाशमितान् जुहोति । अर्यमणं देवमित्येवमादिभिर्मन्त्रैः प्रतिमन्त्रं तान् जुहोतीति वचनात् तृतीयवेलायामञ्जलिस्थसर्वहोमः । चतुर्थ शूर्पकुष्ठयेति शूविशिष्टानां सर्वहोमस्य वक्ष्यमाणत्वात् । आवपनं तु सकृदेव आवृत्तेरश्रवणात् । अथ मन्त्रार्थः तत्राथर्वणोऽनुष्टुप् अग्निआजहोमे । एवं त्रयाणामपि । कन्यायाः पूर्वः प्रथममर्यमणं सूर्य देवं कान्तमग्निमग्निस्वरूपं वरलाभाय अयच्छत् अयजत् । लिडि छान्दसं रूपम् । स चार्यमा देवस्ताभिरिष्टो इतो नोऽस्मान् इदानीं परिणीता कन्या इतः पितृकुलात् प्रमुश्चतु प्रमोचयतु मा पतेः पत्युः कुलत्वात्सहचरीत्वाद्वा मा प्रमोचयतु । यद्वा वरो ब्रूते । कन्येयमर्यमणमग्निरूपेणायजत् । सोर्यमा देवः पतेः पत्युः मत्तः सकाशात् इमा नो प्रमुञ्चतु मा प्रमोचयतु । इतः अस्याः कन्यायाः सकाशात् मा मां नो प्रमुञ्चत्विति । अत्रेदं मन्त्रत्रयं कन्यैत्र वरपाठिता पठति । इयं नारी वधूः उप पत्युःसमीपे ब्रूते । कि कुर्वती लाजान भ्रष्टत्रीहीन आवपन्तिका अग्नौ विभागशः प्रक्षिपन्ती स्वार्थे कः । किं ब्रूते तदाह-मे मम पतिरायुष्मान् सकलदीर्घायुरस्तु भवतु मम ज्ञातयो बान्धवा एधन्तां वर्द्धन्तामिति । कि च हे पते इमाल्लाजान् अग्नौ आवपामि प्रक्षिपामि किभूतान तव समृद्धिकरणं समृद्धिहेतूनित्यर्थः । अतो मम कन्यायाः तुभ्य च तव च भर्तुः मलोपश्छान्दसः । संवननं वशीकरणमन्योन्यमनुरागः तदयमनिरयेमा अनुमन्यताम् अनुमोदनं कुरुताम् । इयं च स्वाहा तत्पत्नी अनुमन्यताम् । अथास्य अस्याः पष्टयर्थे चतुर्थी । हस्तं साङ्गुष्ठं गृभ्णामीति मन्त्रेण वरो गृह्णाति । अथ मन्त्रार्थः-तत्र याज्ञवल्क्यस्त्रिष्टुप् लिसोक्ता हस्तग्रहणे । हे कन्ये ते तव साङ्गुष्ठं हस्तं करं गृभ्णामि गृह्णामि हृयहोर्भश्छन्दसि इति भत्नम् । यथा येन गृहीतेन हस्तेन मया पत्या सह जरदष्टिः जरच्छरीरा बहुवर्षायुष्मती आसः भवसीत्यर्थे ऽनिपातः । ग्रहणमेव तावत्कृत्यं तत्राह भगादयस्त्रयो देवास्त्वा त्वां मह्यमदुः इत्तवन्तः । किमर्थ गार्हपत्याय गृहस्वामिनीत्वाय भाविगार्हपत्यं सेवितुं वा । किच सौभगत्वाय सुभगानां समूहः सौभगं तस्य भावस्तत्वं तस्मै तदर्थ निरतिशयानन्दावाप्तये इत्यर्थः । किंभूता त्वाम् पुरन्धिः पुरन्धिम् द्वितीयार्थे प्रथमा । श्रेष्ठां सुरूपवती वा । तथा च श्रुतिः-पुरन्धियोंषेति योपित्येव रूपं दधातीति । (भगत्वादिविशेपणैरेव विशिष्टार्थनिष्पादकत्वद्योतनार्थम् ) / अमोहमिति भरद्वाज उष्णिक विष्णुर्हस्तग्रहणे । हे कन्ये यत: अमो विष्णुरहमस्मि अमति सर्वत्र गच्छति सर्व जानाति वेति, न मिनोति हिनस्तीति वा अमः, तथा सौति सुवति सूते वा विश्वमिति सा लक्ष्मीस्त्वमसि । किंच सा देवी त्रयीरूपा त्वमसि अमो देवत्रयरूपोऽहमस्मि किंच अहं सामास्मि त्वं च . गसि अहं द्यौरस्मि त्वं च पृथिव्यसि तद्गणाश्रितावावामित्यर्थः । 'ताविति' अथर्वणोऽनुष्टुप् विष्णुहस्तग्रहणे । तावेव आवां विवहावहै विवाह करवावहै । सह संयुक्तो भूत्वा रेतः पुत्रदेहरूपं दधाव धारयाव । ततः प्रजां पुत्रं प्रजनयावहै तत्पुत्रान् पुत्रपौत्रादीन् वहून् विन्द्यावहै लभावहै । ' सन्विति । प्रजापतिर्यजुर्विष्णुर्हन्तग्रहणे । ते च पुत्रा जरदृष्टयः शतायुपः सन्तु आवामपि सप्रिया
Page #91
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । सम्यक् प्रीतौ परस्परं प्रेमशालिनौ रोचिष्णू सुदीप्तौ शोभमानौ वा सुमनस्यमानौ शोभनमनोवृत्ति कुर्वाणौ सुमनसो भावः सौमनस्यं सुमनस्यं वा तत्कुर्वाणावित्यर्थः । (आस्वे ? असावे ) ति संतुक्रियां योज्यम् । इन्द्रियपाटवमाशास्ते त्रयं च । पुत्रादिसहिताः शतं शरदो वत्सरान्पश्येम रूपग्रहणसमर्थाः विपरिणमय्य (आस्म, ? असाम ) तथा शतं शरदो जीवेम निरुपद्रुतं प्राणान्धारयाम, तथैव शरदः शतं शृणुयाम निर्दुष्टं शब्दप्रहणसमर्थमस्माकं अवणेन्द्रियं भवत्वित्यर्थः । / 6 / / / / * // ( हरिहरः )-'कुमार्या..."तिष्ठती' / कुमार्याः कन्यायाः भ्राता शमीपलाशमिश्रान् शमीपत्रयुक्तान् लाजान भ्रष्टानि धान्यानि अञ्जलिना कृत्वा वध्वा अञ्जलौ आवपति निक्षिपति तान् जुहोति सा च अञ्जलिस्थान लाजान् संहतेन भिलितेनाञ्जलिना जुहोति वियाहाग्नौ प्रक्षिपति तिष्टती ऊर्ध्वा । ' अर्यमणं...."स्वाहेति । अर्यमणं देवमिति प्रथमम्, इयन्नायुपत इति द्वितीयम्, imA~lAjAnAvapAmIti तृतीयम् । अथास्यै...'शतमिति' / अथ लाजाहोमानन्तरं अस्यै अस्याः कुमार्या दक्षिणं हस्तं गृह्णाति स्वदक्षिणहस्तेन आदत्ते । कीदृशं हतं साङ्गुष्टं अङ्गुष्टेन सहितं गृभ्णामि ते सौभगत्वायेत्यादि शृणुयाम शरदः शतमित्यन्तं मन्त्रं पठति वरः । इति हरिहरभाष्ये प्रथमकाण्डे पष्ठी कण्डिका ॥ 6 ॥ ॥AUM॥ (गदाधरः)-'कुमार्या' ..'वपति' / कुमार्याः कन्याया वध्या भ्राता शमीपत्रमिश्रितान् लाजानञ्जलिना कन्यायाः अञ्चलौ आवपति प्रक्षिपति लाजशब्देन भ्रष्टव्रीय उच्यन्ते । 'ता जुहोति....."स्वाहेति' ततः कुमारी तिष्टती ऊर्वा ताल्लाजान् स्वाञ्चलौ स्थितान् सठन्हतेन अविरलाङ्गुलिना अर्यमणमित्यादित्रिभिमन्त्रैर्जुहोति । अविच्छिन्दत्यचलि सुचेव जुहुयादित्याश्वलायनः । तत्रैकैकेन मन्त्रेण प्रक्षिप्तलाजानां तृतीयांशं तृतीयांशं जुहोति । एवं च होमत्रयं भवति । अत्र कारिकाकारः तिष्ठन्त्यास्तिष्टता पत्या गृहीताञ्जलिनैव सा । अञ्जलिस्थांत्रिधा सर्वान् प्राङ्मुखी प्र्तिम्न्त्र्त्ः॥प्राजाप्त्येन् तीर्थेन देवेनैवेति वहचाः । अन्यो भ्रातुरभावे स्याद्वान्धवो जातिरेव च ' इति |भ्राता भ्रातृस्थानो वेत्याश्वलायनगृह्ये । 'भ्रातृस्थाने पितृव्यस्य मातुलस्य च यः सुतः । मातृष्वसुः सुतस्तद्वत्सुतस्तद्वपितृष्वसुः' इति वचकारिकायाम् । द्रव्यत्यागे तु वरस्य कर्तृत्वं प्रधान स्वामी फलयोगादित्युक्तत्वात् । मन्त्रार्थः कन्याः पूर्वाः प्रथममर्यमणं सूर्य देवं कान्तम् अग्निमग्निस्वरूपं वरलाभाय अयक्षत अयजन् । लिङि छान्दसं रूपम् । स चार्यमा देवस्तामिरिष्टो यतोऽतो नोऽस्मान् इदानींपरिणीयमानाः कन्याः, इतः पितृकुलात् प्रमुञ्चतु प्रमोचयतु मा पतेः पत्यु: कुलात्सहचरित्वाद्वा मा प्रमोचयतु । यद्वा वरो ब्रूते कन्याः यम् अर्यमणमग्निरूपेणायजन् सोऽयमा देवः पतेः पत्युमत्तः सकाशादिमां नो प्रमुञ्चतु मा प्रमोचयतु इत अस्याः कन्यायाः सकाशान्मा मां नो प्रमुश्चतु । अत्रेदं मन्नत्रयं कन्यैव वरपाठिता पठति । इयं नारी वधूः उप पत्युःसमीपे ब्रूते । किं कुर्वती लाजान् भ्रष्टत्रीहीन आवपन्तिका अग्नौ विभागशः प्रक्षिपन्ती स्वार्थे कः । किं ब्रूते तदाह-मे मम पतिरायुष्मान् सकलदीर्घायुरस्तु भवतु । मम ज्ञातयः एषन्तां वर्द्धन्तामिति । किं च हे पते इमाननौ आवपामि प्रक्षिपामि । किं. भूतान् तव समृद्धिकरणं समृद्धिहेतवे अतो मम कन्यायाः तुभ्य च तव च भर्तुः मलोपश्छादसः, संवननं वशीकरणमन्योन्यमनुरागः तदयमग्निरर्यमा अनुमन्यतामनुमोदन कुरुताम् । इयं च स्वाहा तत्पत्नी अनुमन्यताम् । 'अथास्यै ...""शतमिति ' अस्यै इति , चतुर्थी षष्ठ्यर्थे, अस्याः कुमार्याः दक्षिणं साङ्गुष्ठमङ्गुष्ठसहितं हस्तं गृह्णाति वरः स्वहस्तेनादत्ते गृभ्णामि ते इतिमन्त्रेण । अथशब्दोऽत्र स्वस्थाने तिष्ठता कर्तव्यमिति द्योतनार्थः । मन्त्रार्थ:-हे कन्ये ते तव हस्तं करं गृभ्णामि गृहामि । 'हग्रहोर्भश्छन्दसि ' इति भत्त्रम् । यथा येन गृहीतहस्तेन मया पत्या भर्ना सह जरदष्टिः जरच्छरीरा वहुवर्षायुष्मत्ती आसः भवतीत्यर्थे निपातः । ग्रहणमेव तावत्कृत्यं(?) 11
Page #92
--------------------------------------------------------------------------
________________ 82 पारस्करगृह्यसूत्रम् । [ सप्तमी तत्राह । भगादयस्त्रयो देवास्त्वा त्वां महामदुः दत्तवन्तः । किमर्थ गार्हपत्याय गृहस्वामिनीवाय भावि - गार्हपत्यं सेवितुं वा । किं च सौभगत्वाय सुभगानां समूहः सौभगं तस्य भावः सौभगत्वं तस्मै तदर्थम् निरतिशयानन्दावाप्तय इत्यर्थः । किभूतां त्वां पुरन्धिः पुरधिं द्वितीयार्थे प्रथमा । श्रेष्ठा सुरूपवती वा । तथाच श्रुतिः पुरन्धियोंषेति योषित्येवरूपं दधातीति । हे कन्ये यत अमो विष्णुरुद्रब्रह्माऽहमस्मि अमति सर्वत्र गच्छति सर्वं जानाति वेति, न मिनोति हिनस्तीति वा अम: तथा सौति सुवति सूते वा विश्वमिति सा लक्ष्मीस्त्वमसि । किंच सा देवीत्रयीरूपा त्वमसि ममो देवत्रयरूपोऽहमस्मि । किच अहं सामास्मि त्वं ऋगसि अहं द्यौरस्मि त्वं पृथिव्यसि तावेवावां विवहा वह विवाहं करवावहै । सह संयुक्तौ भूत्वा रेतः पुत्रदेहरूपं दधावहै धारयाव । ततः प्रजां स्त्रीरूपां संतति प्रजनयावहै उत्पादयाव । पुत्रान् पुत्रपौत्रादीन् बहून् विन्द्याव है लभावहै । ते च पुत्रा जरदष्टय : शतायुपः सन्तु । आवामपि संप्रियौ सम्यक् प्रीतौ परस्परप्रेमशालिनौ रोचिष्णू सुदीप्तौ शोभमानौ वा सुमनस्यमानौ शोभनमनोवृत्तिं कुर्वाणो सुमनसो भावः सौमनस्यं तत्कुर्वाणावित्यर्थः । सन्त्वितिक्रिया विपरिणमय्य योज्यम् । इन्द्रियपाटवमाशास्ते वयं च पुत्रादिसहिताः शतं शरदो वत्सरान्पश्येम रूपग्रहणसमर्थाः स्याम । तथा शतं शरदो जीवेम निरुपद्रवं प्राणान्धारयाम । तथैव शरदः शतं शृणुयाम निर्दुष्टं शब्दग्रहणसमर्थमस्माकं श्रवणेन्द्रियं भवत्वित्यर्थः । इति गदाधरकृते गृह्यभाष्ये प्रथमकाण्डे षष्ठी कण्डिका ॥ 6 ॥ ॥ * ॥ ( विश्व0 ) - कुमार्या भ्राता "सहतेन तिष्ठतीतिसूत्रम् । शमीपत्र मिश्राणि भ्रष्टानि धान्यानि कन्या भ्राता tiSTha'tyAH कन्यायाः अञ्जलौ प्रक्षिपति सा च तिष्ठती मिलितेनाञ्जलिना अग्नौ जुहोतीत्यर्थः । केनेत्यत आह ' अर्यमणं देवमित्यारभ्य नुमन्यतामिय स्वाहेत्यन्तं सूत्रम् । एमिस्त्रिभिर्मत्र राहुति - त्रयं कन्या जुहोत्यञ्जलिनेत्यर्थः । विवाहप्रधानमाह - ' अथास्यै दक्षिण हस्तं गृह्णाति साङ्गुष्ठमि - त्यारभ्य शृणुयाम शरदः शतम्' इत्यन्तं सूत्रम् । अस्यै अस्याः इत्यर्थः । उद्गयन इत्याद्युपक्रम्य कुमार्याः पाणिगृह्णीयादित्यत्र लिङा पाणिग्रहणस्यैव प्राधान्यख्यापनादिह च मन्त्रकरणक पाणिग्रहस्य विधानादय पाणिग्रह: ज्योतिःशास्त्रप्रतिपाद्ये समये कर्तव्यः । अन्यत्सर्वं सूक्ष्मसमयासाध्यत्वेन समयान्तरे स्थूले कर्तव्यम् । शेषं निगद्व्याख्यातम् ॥ षष्ठी कण्डिका ॥ 6 ॥ ॥ ॥ अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन आरोहेममश्मानमश्मेव त्व N स्थिरा भव । अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति ॥ 1 ॥ अथ गाथा गायति सरस्वति प्रेमव सुभगे वाजिनीवती । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूत समभवद्यस्यां विश्वमिदं जगत् । तामद्य गाथां गास्यामि या स्त्रीणामुत्तमं यश इति ॥ 2 ॥ अथ परिक्रामतः तुभ्यमग्रे पर्यवन्सूर्यं वहतु ना सह । पुनः पतिभ्यो जायां दाने प्रजया सहेति ॥ 3 ॥ एवं द्विरपरं लाजादि ॥ 4 ॥ चतुर्थ शूर्पकुष्ठया सर्वां - लाजानावपति भगाय स्वाहेति ॥ 5 ॥ त्रिः परिणीतां प्राजापत्यर्ट हुत्वा ॥ 6 ॥ 7 ॥ ॥ //
Page #93
--------------------------------------------------------------------------
________________ 83 afrat ] प्रथमकाण्डम् । "यशः' इति वर * एवं द्विरपरं ( कर्कः ) -- ' अथैनामश्मानमिति ' एनां वधूमुत्तरतोऽग्नेर्व्यवस्थितमश्मानमारोह यत्यारोहेममश्मानमित्यनेन मन्त्रेण प्रकृतं कर्तृत्वं चात्र वरस्य मन्त्रश्च । 'अथ गाथां" एव । अथ परिक्रामतस्तुभ्यमत्र इत्यनेन मन्त्रेण वरवध्वौ, मन्त्रश्च लिङ्गाद्वरस्यैव । लाजादि ' कर्म भवति । चतुर्थ वपति । अत्रं शूर्पस्य कुष्ठा तया शूर्पकुष्ठया सर्वाल्ला जानापति कुमार्याः पाणौ, भगाय स्वाहेत्यनेन मन्त्रेण तानेव जुहोति कुमारी । 'त्रिः परिणीतां प्राजापत्यर्ठ हुत्वेति ' / न्निः परिणीतामिति त्रिर्ग्रहणमितरथावृत्तिन्युदासार्थम् । उक्तं हि परिभाषायाम्--- विवृत्त्यावृत्य वेतरथा वृत्तिरिति ॥ 7 ॥ ॥ * ॥ I 1 ( जयरामः ) - अथैनां वधूमुत्तरतो ऽग्नेरवस्थापितमश्मानमारोहयति दक्षिणपादेन वर: ' आरोहेममश्मानमिति ' मन्त्रेण । प्रकृतं कर्तृत्वं चात्र वरस्य मन्त्रपाठश्च । तस्यार्थः । तत्राथर्वणोऽनुष्टुप् वधूर्देवता अश्मारोहणे । हे कन्ये इमं पुरोवर्तिनमग्मानं प्रस्तरमारोह आरुह अधितिष्ठेति यावत् । आरोहणेन संस्कृता त्वमश्मेव पापाणवत्स्थिरा दृढाङ्गी भव । किं च अभि अधिकृत्य आक्रम्य तिष्ठ कान् पृतनां संग्राममिच्छन्ति पृतन्यन्ति त एवं पृतन्यतः तान्पृतन्यतः कलहकारिण इत्यर्थः । ततश्च पृतनाभिः सेनाभिर्यतन्ते इति पृतनायतः तान्पृतनायतः मव अवाचीनान्कृत्वा बाधस्त्र भग्नोद्यमान् कुरुष्व । अथ अश्मारूढायां कन्यायां वरो गाथां गीयते स्तूयते अनयेति, गानं तिष्टत्यस्यामिति वा गाथा तां गायति । अस्यार्थः । तत्र विश्वावसुरनुष्टुप् सरस्वती गाने । हे सरस्वति वैखरीवाक् सुभगे कल्याणि वाजिनीवति वाजः अन्नं तदस्ति अस्यामिति वाजिनी अन्नशाला यद्वा वाजाः पक्षाः सन्त्यस्या इति वाजिनी हंसी तद्वति, इदं युग्मं कर्म च प्राव प्रकृष्टतया अव रक्ष यां त्वा त्वाम् अस्य विश्वस्य भूतस्य जातस्य पृथिव्यादेर्वा प्रजायां प्रकृष्टां जनित्रीमाहुः मन्त्राः । किंभूतामग्रतः प्रथमां, तदेव प्रपञ्चयति यस्याभिति यस्यां प्रकृतिरूपायां त्वयि इदं सर्व विश्वं तथा भूतं पृथिव्यादि सबै जगत् अस्तं गच्छत् आस प्रलये लीनमित्यर्थः । पुनः सृष्ट्यादौ च यस्याः सकाशात् समभवत् जातं, शेषं स्पष्टम् । अथ वधूवरौ अनि परिक्रामत प्रदक्षिणं कुरुतः ' तुभ्यमग्र ' इति मन्त्रेण । मन्त्रञ्च लिङ्गाद्वरस्यैव । तस्यार्थः - तत्राथर्वणोऽनुष्टुप् अग्निः तत्मादक्षिण्ये । अग्ने तुभ्यं त्वदर्थमेव सोमादयः अग्रे पूर्वं जन्मदिनादारभ्य पर्यंवहन परिगृहीतवन्तः ततः सूर्यो नवोद्गतकान्ति पतिभ्यः सोमादिभ्यः इमां भवान्वहतु प्राप्नोतु । किं भूतः ना पुरुष: परमपुरुषार्थहेतुरित्यर्थः ऊद्वा च तां जायां जायात्वेन पुनः पश्चात्स्वभो - गानन्तरं प्रजया पुत्रैः सह मह्यं त्वं दा: देहि संधिरार्षः । एवं द्विरपरं लाजादिकर्म भवति । चतुर्थहोमे शूर्पस्य कुष्टया कोणेन सर्वान् शूर्पावशिष्टओण्ल्लाजान् कुमार्या अञ्जलावावपति भ्राता त भगाय स्वाहेति कुमारी जुहोति । त्रिः परिणीतामिति त्रिर्ग्रहणमितरथावृत्तिव्युदासार्थम् । इतरथावृत्तियोक्ता परिभाषायाम् विवृत्त्यावृत्य वा इतरथावृत्तिरिति । परितोऽग्नेर्नीतां परिणीतामितिपदस्य प्राजापत्यं प्रजापतये हुत्वा उदीचीं प्रक्रामयतीत्यन्वयः । प्रक्रामयिता चात्र वर एव प्रस्तुतत्वात् ॥ 7 ॥ ॥ * ॥ 1 6 ( हरिहर: ) -- ' अथैनाम "तनायत इति ' / अथ पाणिग्रहणानन्तरमेनां वधूमश्मानं दृषदमुत्तरतोऽग्नेब्रियमाणं दक्षिणपादेन कृत्वा आरोहयति आरोहेममित्यादिपृतनायत इतिमन्त्रेण । ' अथ गाथा गायति' अथ अश्मारोहणानन्तरं गाथां गायति । तां गायामाह ' सरस्वति....यश इति ' / इमं मन्त्रं पठति गाथागाने । ' अथ परिक्रा "सहेति ' अथ गाथायां समाप्तायामग्निं प्रादक्षिण्येन परिक्रामतो वधूवरौ, तत्र मन्त्र: ' तुभ्यमग्रे पर्यवहन्नित्यादिकस्य प्रजया सहेत्यन्तस्य मन्त्रस्य वरपठितस्यान्ते । अत्र हस्तग्रहणादिपरिक्रमणान्तेषु कर्मसु वर एव मन्त्रान्पठति । ' एवं
Page #94
--------------------------------------------------------------------------
________________ 84 पारस्करगृह्यसूत्रम् । [सप्तमी द्विर्प्र्लाजादि। एवमुक्तप्रकारेण द्विः वारद्वयमपरं पुनरपि लाजादि कुमार्या भ्रातेत्यारभ्य परिक्रमणान्तं कर्म भवति । 'चतुर्थठ...."स्वाहेति'. / ततस्तृतीयपरिक्रमणानन्तरं कुमार्या भ्राता शूर्पकुष्ठया शूर्पस्य कोणेन सर्वान् यावच्छूपेऽवशिष्टान् लाजान् कुमार्या अञ्जली आवपति निक्षिपति । तान् लाजान् तिष्ठती कुमारी भगाय स्वाहेति मन्त्रेण चतुर्थ जुहोति । ततः समाचारात्तूष्णीं चतुर्थ परिक्रमणं वधूवरौ कुरुतः नेतरथावृत्तिम् इतरथावृत्तेः कारणस्य व्यवायस्याभावात् । ब्रह्माग्न्योरन्तरागमनं हि इतरथावृत्तिकारणं, कुत इति चेत् 'हविःपात्रस्वाम्युत्विजां पूर्वपूर्वमन्तरमृत्विजां च यथापूर्वम् । इति परिभाषासूत्रात् । तेन परिक्रमणं कुर्वन्तौ वधूवरौ ब्रह्माग्न्योमध्ये न गच्छेताम् । 'त्रिः परि...""हुत्वा' / पूर्ववदुपविश्य प्रजापतये स्वाहेति ब्रह्मान्वारब्धो हुत्वा इदं प्रजापतय इति त्यागं विधाय ॥ इति श्रीहरिहरभाष्ये सप्तमी कण्डिका ॥ 7 ॥ (गदाधरः)-'अथैना'..."नायत इति । अथ धृतकर एव वर एनां वधूमुत्तरतोऽग्नेः स्यापितमश्मानं पाषाणं दक्षिणपादेन कृत्वा आरोहयत्यारोहेममश्मानमित्यनेन मन्त्रेण मन्त्र एव कारितार्थे । वासुदेवेन कुमार्या दक्षिणपादं हस्तेन गृहीत्वा अश्मानमुपरि वरः करोतीत्युक्तं, कारिकायाम् 'गत्वोभावुत्तरेणाग्नि तस्याः सव्येतरं करम् । सव्येनादाय हस्तेन वधूपादं तु दक्षिणम् । शिलामारोहयेत्प्रागायता दक्षिणपाणिना' इति । मन्त्रपाठश्च वरस्य न कुमार्याः । मन्त्रार्थः-हे कन्ये इमं पुरोवर्तिनमश्मानं प्रस्तरमारोह आक्रम अधितिष्ठेति यावत् । आरोहणेन संस्कृता त्वमश्मेव पापाणवत् स्थिरा दृढा भव । किंच अभि अधिकृत्य आक्रम तिष्ठ कान् पृतनां संग्राममिच्छन्ति पृतन्यन्ति त एव पृतन्यतः तान् पृतन्यतः कलहकारिण इत्यर्थः । ततश्च पृतनाभिः सेनाभियतन्त इति पृतनायतः तान्पृतनायतः अव अवाचीनान्कृत्वा वाधव भग्नोद्यमान कुरु । 'अथ गाथां"""यश इति । अथ कन्याया दक्षिणपादे अश्मनि निहित एव वरः सरस्वतिप्रेमवेति इमां गाथां गायति । मन्त्रार्थ:-हे सरस्वति वाग्देवते सुभगे कल्याणि वाजिनीवती वाजः अन्नं तदस्ति अस्यामिति वाजिनीवती अन्नवती, यद्वा वाजाः पक्षाः सन्त्यस्या इति वाजिनी हंसी तद्वतीदं युग्मं कर्म च प्राव प्रकृष्टतया अव रक्ष । त्वा त्वामस्य विश्वस्य भूतस्य जातस्य पृथिव्यादेर्वा प्रजायां प्रकृष्टां जनित्रीमाहुः किंभूतामग्रतः प्रथमां, तदेव प्रपञ्चयति, यस्यां प्रकृतिरूपायां त्वयीदं सर्व विश्वं तथाभूतं पृथिव्यादि सर्व जगत अस्तं गच्छत् आस प्रलये लीनमित्यर्थः । पुनः सृष्ट्यादौ च यस्याः सकाशात्समभवत् जातं तस्याः सरस्वत्याः संबन्धिनी तां गाथां गुणप्रभावस्तुतिप्रकाशिकामद्य गास्यामि या श्रुता सती स्त्रीणामुत्तमं श्रेष्ठं यशः कीर्ति ददाति । अथ परिका...."सहेति । अथ धृतकरावेव वरवध्वौ अग्नेः परिक्रमणं कुरुतस्तुभ्यमग्र इत्यनेन मन्त्रेण । मन्त्रश्च लिलाद्वरस्यैव । मन्त्रार्थःहे अग्ने तुभ्यं त्वदर्थमेव सोमादयः अग्रे पूर्व जन्मदिनादारभ्य पर्यवहन् परिगृहीतवन्तः ततः सूर्यो सूर्यसंवन्धिनी भार्यामिमां भवान्वहतु । किं भूतः ना पुरुषः परमपुरुषार्थहेतुरित्यर्थः । तां जायां जायात्वेन पुनः पश्चात्स्वभोगानन्तरं प्रजया पुत्रैः सह मह्यं दाः देहि । संधिरार्षः । एवमनेन प्रकारेण 'द्विरपरं लाजादि कुमार्या भ्रातेत्याद्यारभ्य परिक्रमणान्तं यावत्कर्मोक्तं तावद् द्विः वारद्वयमपरं पुनर्भवति । चतुर्थ:-..."स्वाहेति । तृतीयप्रक्रमे समाप्ते चतुर्थलाजाहोमं जुहुयात् । तत्रायं विशेपः कुमार्या भ्राता शूर्पकुष्ठया शूर्पकोणेन शूपें अवशिष्टान् सर्वाल्लाजान कुमार्या अञ्जलावावपति तान्कुमारी भगाय स्वाहेत्यनेन मन्त्रेण जुहोति । अत्र हरिहरमित्रैरवुद्धैव पाण्डित्यं कृतमस्ति तत्र तेषां ग्रन्थः-ततः समाचारातूष्णी चतुर्थ परिक्रमणं वधूवरौ कुरुतः नेतरथावृत्तिम् इतरथावृत्तेः कारणस्य व्यवायस्याभावात् । ब्रह्माग्न्योरन्तरागमनं हीतरथावृत्तिकारणं कुत्त इति चेत् । हविप्पात्रस्वाम्यत्विजां पूर्व पूर्वमन्तरमृत्विजां च यथापूर्वमिति परिभापासूत्रात् तेन परिक्रमणं कुर्वन्तो
Page #95
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । वधूवरौ ब्रह्माग्न्योर्मध्ये न गच्छेताम् इति । सर्वोऽप्ययं ग्रन्थस्तावदशुद्धः । नहीतरथावृत्तिकारणं व्यवायः कि तर्हि वचनादप्रदक्षिणावर्तनं कृत्वा प्रदक्षिणावर्तनं वा कृत्वा इतरथावृत्तिः कार्या । तथा च परिभापासूत्रम् विवृत्यावृत्यवेतरथावृत्तिरिति । अयमर्थः । विवृत्याप्रदक्षिणमावर्तनं कृत्वा आवृत्य प्रदक्षिणमावर्तनं कृत्वा इतरथावृत्तिः प्रत्यावृत्तिः कर्तव्या । यत्र शास्त्रतः प्रदक्षिणावृत्तिः कृता तत्र तदानीमेवाप्रदक्षिणावृत्तिरविहिताऽपि सर्वत्र कर्तव्या यत्र चाप्रदक्षिणावृत्तिः कृता तत्र तदानीमेव प्रदक्षिणावृत्तिरविहिताऽपि सर्वत्र कर्तव्या, ( यत्र चाप्रदक्षिणावृत्तिः कृता तत्र प्रदक्षिणावृत्तिः) इति । ब्रह्माग्न्योर्मध्ये वधूवरौ न गच्छेतामित्येतस्य हेतूपन्यासाथै हविप्पात्रेति सूत्रं दर्शितं तदपि विपरीतं, नह्येतत्सूत्राद्ब्रह्माग्न्योर्मध्ये वधूवरौ न गच्छत इत्यायाति कित्येतस्मादेव सूत्रान्मध्ये गमनम् । हविष्पानेत्यस्यार्थ:-हविर्तीह्यादि पात्राणि शूर्पादीनि स्वामी कर्मजन्यफलमोक्ता यजमानः पत्नी च ऋत्विजो ब्रह्माद्याः एतेपामेकन समावेशे सति पूर्व पूर्वमस्मिन्सूत्रे प्रथमं प्रथममुपदिष्टमन्तरमग्निसन्निकृष्टं भवति अर्थात्पश्चात्पश्चादुपदिष्टं तदपेक्षया वहिर्भवति हविरादीनाभित. स्ततो नयने ऋविग्यजमानानां चेतस्ततो गमनागमने कर्मार्थमुपवेशने च सर्वत्राप्ययमन्तर्बहिर्भावो ज्ञेय इत्यर्थः । ऋत्विनां ब्रह्मादीनामेकत्र समावेशने चान्तर्वहिर्भावः । ततश्च वधूवरावग्नेः प्रदक्षिणं कुर्वन्तौ अन्तरङ्गत्वात्तन्मध्य एव गच्छेतामिति । तथाच कारिकायाम्-दम्पत्योर्गच्छतोस्तत्र ब्रह्माग्नी अन्तरा गतिः' इति । 'त्रिपरि....'हुत्वा' त्रिः परिणीतां सती कुमारी प्राजापत्यं प्रजापतिदेवताकहोमं कृत्वा त्रिग्रहणमितरथावृत्तिव्युदासार्थम् । उक्त हि परिभापायां 'विवृत्यावृत्य वेतरथावृत्तिरिति । अत्राचारातूष्णी चतुर्थ परिक्रमणं कुरुत इति वासुदेवगङ्गाधरहरिहररेणुदीक्षिताः ॥ इति प्रथमकाण्डे सप्तमीकण्डिका ॥ 7 ॥ (विश्व0) अथैनामम्मानमारोहयतीत्यारभ्य पृतनायत इत्यन्तं सूत्रम् । अथ गाथां गायति अथ अमारोहणानन्तरम् । तामाह-सरस्वती preda"yaza इत्यन्तन् । अथ परिक्रामतस्तुभ्यमनेसहेत्यन्तं सूत्र्म्। अथगानामनन्तरं वधूवरौ अग्निं परिक्रामतस्तुभ्यमिल्यारभ्य सहेत्यन्तेन मन्त्रेणेत्यर्थः । 'एवं द्विरपरं लाजादि' कुमार्याभ्रातेत्यारभ्य परिक्रमणान्तं कर्म भवतीत्यर्थः । चतुर्थ5 शूर्पस्य कुष्टया कोणेन सर्वान् शूर्पावशिष्टान् लाजानावपति कुमार्याः अञ्जलौ भ्राता, तांश्च भगाय स्वाहेति कुमारी मन्त्रावृत्त्या आहुतित्रयं जुहोति इदं भगायेति त्यागः ॥ 3 ॥ आचाराद्वधूभ्रातुः वराङ्गुष्टग्रहणम् । वरस्तु नारिकेरादि तस्मै ददाति । 'परिणीतां प्राजापत्य हुत्वा' अग्नेः परितो नीतां कन्यामुपवेश्य कन्यावराभ्यामन्वारब्ध आचार्यः प्रजापतये स्वाहेति हुत्वा पद्नक्रमणाद्युत्तरं यथोक्तं कारयतीत्यर्थः । इदं प्रजापतय इति त्यागः । / सप्तमी कण्डिका ॥ 7 ॥ ॥ * ॥ __ अथैनामुदीची सप्तपदानि प्रक्रामयति एकमिषे द्वे ऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पञ्च पशुभ्यः षड् ऋतुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव ॥ 5 ॥ विष्णुस्त्वानयत्विति सर्वत्रानुषजति ॥ 2 ॥ निष्क्रमणप्रभृत्युदकुम्भ स्कन्धे कृत्वा दक्षिणतोऽनेग्यितः स्थितो भवति ॥ 3 ॥ उत्तरत एकेषाम् ॥ 4 ॥ तत एनां मूर्धन्याभिषिञ्चति आपः शिवाः शिवतमाः शान्ताः शान्ततमारतास्ते कृण्वन्तु भेषजमिति ॥ 5 ॥ आपोहिष्ठेति च तिसृभिः ॥ 6 ॥ अथैनाथं सूर्यमुदीक्षयति तच्च
Page #96
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [अष्टमी क्षुरिति ॥ 7 ॥ अथास्यै दक्षिणासमधिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ठा नियुनक्तु मामिति ॥ 8 ॥ अथैनामभिमन्त्रयते सुमङ्गलीरियं वधुरिमार्क समेत पश्यत सौभाग्यमस्यै दत्वायाथास्तं विप्रेत्नेति-॥ 9 ॥ तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति इह गावो निपीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्त्विति ॥ 10 ॥ ग्रामवचनं च कुर्युः ॥ 11 ॥ विवाहश्मशानयोग्राम प्रविशतादितिवचनात् ॥ 12 ॥ तस्मात्तयोआमः प्रमाणमिति श्रुतेः ॥ 13 ॥ आचार्याय बरं ददाति ॥ 14 ॥ गौआह्मणस्य वरः ॥ 15 ॥ ग्रामो राजन्यस्य ॥ 16 ॥ अश्वो वैश्यस्य ॥ 17 ॥ अधिरथर्छः शतं दुहितमते ॥ 18 ॥ अस्तमिते ध्रुवं दर्शयति । ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधिपोप्ये मयि मह्यं त्वादाबृहस्पतिर्मया पत्या प्रजावती संजीव शरदः शतमिति ॥ 19 ॥ सा यदि न पश्येत्पश्यामीत्येव ब्रूयात् ॥ 20 ॥ त्रिरात्रमक्षाराल. वणाशिनौ स्यातामधः शयीयाताळं संवत्सरं न मिथुनमुपेयातां द्वादशरात्रळ षड्रात्रं त्रिरात्रमन्ततः ॥ 21 ॥ 8 ॥ ॥ ( कर्कः )- अथैना....."नयत्विति । एभिर्मन्त्रैः प्रतिमन्त्रं विष्णुस्त्वानयन्विति च सर्वत्रानुपनः तुल्ययोगित्वात्साकाहत्वाच पूर्वमन्त्राणाम् । 'निष्क्रमण..."भवति । / निष्क्रमणकालादारभ्योदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽनर्वाग्यतस्तिष्ठेदन्यः उत्तरत एकपामा चार्याणां मतम् , ततश्च विकल्पः । 'तत एनां... 'तमाः' इत्यनेन मन्त्रेणैनां वधू शिरस्यभिपिञ्चति । ' आपो....."तिमृभिः । चाव्दात्रिभिरभिपेकः । ' अथैना....."चक्षुरिति । उदीक्ष्यतीति कारितत्वाध्येपणा सूर्यमुदीक्षस्वेति । तच्चक्षुरित्यनेन मन्त्रेणोदीक्षते । ' अथास्यै "मते । इति। अस्या वध्वा दक्षिणांसमवि वाहुं नीत्वा हृदयमालभते मम व्रते त इत्यनेन मन्त्रेण । athaino"retaneti / अनेन मन्त्रेण । 'तां दृढ'.... 'दन्विति' तामिति वधूमुन्मथ्योक्षिप्य प्राच्या दिश्यहीच्यां वाऽनुगुप्तागारे देशे आनडहे रोहिते चर्मणि उपवेशयतीह गाव इत्यनेन मन्त्रेण । 'ग्राम...."नयोः' कुत एतत् ? 'ग्राम प्रविशतादिति वचनात् , तस्मात्तयोमः प्रमाणमिति अत: योविवाहश्मशानयोः । श्रुतिग्रहणं च ग्रामवचनप्रामाण्यज्ञापनार्थम् । ग्रामनदेन किमभिधीयत उति चेत् ग्रामं प्रविशतादितिवचनात् स्त्रियो ग्रामशब्देनाभिधीयन्ते । ताश्च यत्स्मरन्ति तदपि स मिति। 'आचा'...""ददाति । वरनब्दार्थनापनायाह 'गौ ह्म 'मते ददातीत्यनुवर्तते । दुहितम्या दुहितर एव सन्ति न पुत्रारतस्मै रथादिकं गवां शतं दत्त्वा दुहिता तस्योधेत् । विजागभ्रातृकामुपयच्छेदिति वचनात्तत्परिनन्यायाधिरथदानम् । अन्त..... 'मसीति । प्रतिपिद्धा हासी
Page #97
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। अनेन मन्त्रेण । कारितार्थे चायं मन्त्रः । पश्यामीत्यत्रान्तर्भूतो णिच् । यदुक्तं भवति दर्शयामीति तदुक्तं भवति पश्यामीति मन्त्रोऽप्येवमेव व्यवस्थितः । 'ध्रुवैधि'...'शतमिति ' कुमार्या बोच्यते । 'सा यदि..... 'यात् । न तु न पश्यामीति । ' त्रिरात्र'... 'स्याताम् । वरवध्वौ । 'अधः शयीयाताम् । खट्वाव्युदासार्थोऽयमधःशब्दो नास्तरणब्युदासार्थः । संवत्सर न मिथुनमुपैयातां द्वादशराठी षड्रात्रं त्रिरात्रमन्ततः ॥ 8 ॥ (जयरामः )-'अथेति' परिणयानन्तरम् एकमिपे इत्येभिर्मन्त्रैः प्रतिमन्त्रं विष्णुस्त्वा नयविति सर्वत्राऽनुषजति साकाहत्वात् तुल्ययोगित्वाञ्च पूर्वमन्त्राणाम् । अथ मन्त्रार्थः-तत्र सर्वत्र प्रजापतिर्यजुलिङ्गोक्ताः प्रक्रामणे । इपे अन्नाय । अर्जे वलाय । रायस्पोपाय धनपुष्ट्यै । मायः सुखं तस्य भवः उत्पत्तिः पश्वादिभ्यः तत्तत्सुखाय । सखे इहामुत्रमित्र सा त्वं सप्तपदा भूरादिसप्तलोकप्रख्याता भव मामनुव्रता अनुवर्तिनी च भव निष्क्रमणप्रभृति निष्क्रमणकालादारभ्योदकुम्भं स्कन्धे कृत्वा अग्नेर्दक्षिणतस्तिष्ठेदन्यः उत्तरतः एकेषां मतम् अतो विकल्पः । तत उदकुम्मानलं गृहीत्वा एनां कन्यां मूर्द्धनि वरोऽभिषिञ्चति आपः शिवा इति मन्त्रेण । आपोहिष्ठेति च इति चकारात् त्रिभिरप्यभिषेकः । अथ मन्त्रार्थः--आपः शिवा इति प्रजापतिर्यजुरापोऽभिषेचने । याः आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयाभ्युदयकारिण्यः शान्ताः सुखकर्यः शान्ततमाः परमानन्ददायः ता आपः ते तव भेषजम् आरोग्यम् कृण्वन्तु कुर्वन्तु । आपोहिष्ठेत्यादेः सिन्धुद्वीपो गायत्री आपो मार्जने । अथैनामुदीक्षयतीति कारितार्थत्वाद्वरस्याध्येषणा सूर्यमुदीक्षस्वेति । ततश्च तचक्षुरिति । मन्त्रेणोदीक्षते कन्या । तत्र ध्यङ्ङाथर्वणः पुरौष्णिक् सूर्यस्तदीक्षणे । अथास्यै अस्याः वध्वाः दक्षिणांसमधि दक्षिणांसस्योपरि स्वहस्तं नीत्वा तस्या हृदयमालभते स्पृशति वरो 'ममत्रते इति' मन्त्रेण । अस्यार्थः । तत्र परेमेष्ठी त्रिष्टुप् प्रजापतिर्हृदयालम्मे । हे कन्ये इत्यध्याहारः मम व्रते शास्त्रविहितनियमादौ ते तव हृदयं मनः वृहतां मरीच्यादीनां पतिवृहस्पतिः ब्रह्मा दधातु धारयतु किं च मम चित्तमनु ममचित्तानुकूलं ते तव चित्तमस्तु । त्वं च मम वाचं वचनमेकमना अव्यभिचारिमनोवृत्तिर्जुषस्त्र हृष्टचित्तादरेण कुरुष्व । त्वा त्वां च स एव वृहस्पतिर्मह्यं मदर्थ मां प्रसादयितुमित्यर्थः नियुनक्तु नियोजयतु । अथैनां वधू वरोऽभिमन्त्रयते ऽसुमङ्गलीरिति । मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् विवाहाधिष्टान्योऽभिमन्त्रणे । हे विवाहदेवताः इयं वधूः सुमङ्गली: शोभनमङ्गलरूपा विसर्गश्छान्दसः । अत इमां कन्यां समेत संगच्छत संगत्य च इमां पश्यत मङ्गलदृष्ट्या विलोकयत । किंच अस्यै कन्यायै सौभाग्यं दत्त्वा अस्तं स्वस्वगृहं प्रति याथ यातेत्यर्थः । न विपरेत, न विशिष्टमुखतया पराइत अपगच्छत पुनरपि पुत्रादिमङ्गलमाशास्य पुनरागमनाय ब्रजतेत्यर्थः । यद्वा यद्यत्तं याथ तर्हि न विपरेतेति अस्तं गृहा इति श्रुतेः । तां वधू हढपुरुषो दृढाइपुरुषोऽन्यो वरो वा उन्मथ्य उत्थाप्य प्राग्वा पूर्वस्यां दिशि उद्ग्वा उत्तरस्यामनुगुप्ते वस्त्रादिनाच्छादिते आगारे गृहे तत्र च प्राग्नीवे उत्तरलोम्नि आस्तीर्णे चर्मणि उपवेशयति । 'इह गावः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता उपवेशने । इह कन्यानिवेशने गावः अश्वाः पुरुषाश्च निषीदन्तु वसन्तु । इहपदावृत्तिः कर्तृभेदापेक्षया । किं च उ एवार्थे । इहैव सहस्रं गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरो निषीदतु । पूषा वै सहस्रदक्षिण आसेति श्रुतेः । ग्रामवचनं वृद्धस्त्रीवाक्यं विवाहे मरणे च प्रमाणम् । कुतः । ग्राम प्रविशतादिति वचनाद्धेतोः । तस्मादित्यादिश्रुतेश्च । ताश्चं यत्स्मरन्ति तत्कर्तव्यामित्यर्थः । आचार्याय वरो वरं ददाति । वरशब्देन किमभिधीयते तदाह-गौ ह्मणस्येत्यादि । दुहितृमते यस्य दुहि. तर एव न पुत्रास्तस्मै रथाधिकं गवां शतं दत्त्वा तहुहितरमुधेत् । प्रतिषिद्धा ह्यसौ नाभ्रातृकामु
Page #98
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [अष्टमी पयच्छेदिति, तत्परिक्रयायाधिरथदानम् । अस्तमिते इति दिवाविवाहे अस्तमिते सूर्ये ध्रुवमीक्षस्वेति प्रेषेण वरो वधू प्रेषयति । रात्रिविवाहे तु गोदानानन्तरमेव । सा ध्रुवमसीति मन्त्रस्य वरपठितस्यान्ते समीक्षते कारितार्थे चाऽयं मन्त्रः । कारयिता चात्र वर एव मन्त्रलिङ्गात् । अथ मन्त्रार्थः-तत्र परमेष्ठी पतिः प्रजापतिरीक्षणे । हे वधु त्वं ध्रुवं ध्रुवा शाश्वती असि भवसि यतस्त्वा त्वां ध्रुवं तारकाविशेषं पश्यामि दर्शयामि अत्रान्तर्भूतो णिच् नेयः । अतस्त्वं मयि ध्रुवा शाश्वती पोल्या पोषणीया मत्प्रजापोष्ट्री वा एधि भव वर्द्धयेति वा । एतदर्थमेव वृहस्पतिर्ब्रह्मा त्वा त्वां मह्यमदात् दत्तवान् अतो मया पत्या भासह प्रजावती पुत्रपौत्रादियुक्ता शतं शरदो वर्षाणि सम्यक् जीव प्राणिहि । सा यदि न पश्यति पश्यामीत्येव ब्रूयात् नतु न पश्यामीति । त्रिरात्रमिति वधूवरौ । अध इति खवाव्युदासो नास्तरणव्युदासः । संवत्सरं मिथुनं नोपगच्छेताम् । अन्ततः अत्र संवत्सरादौ त्रिरात्रपक्षो ह्यन्तिमः संवत्सरादिविकल्पास्तु शक्त्यपेक्षया व्यवस्तिथा जेयाः । संवत्सरादिपक्षाशक्तौ त्रिरात्रपक्षाश्रयेऽपि चतुर्थीकानन्तरं पञ्चम्यादिरात्रावभिगमनम् । चतुर्थीकर्मणः प्राक्तस्या भार्यात्वमेव नोत्पन्नं विवाहैकदेशत्वाञ्चतुर्थीकर्मणः ॥ 8 ॥ (हरिहरः) अथैना...'त्रानुषजति । अथ प्राजापत्यहोमानन्तरमेनां वधूमदीचीमुदङ्मुखी सप्तपदानि प्रक्रामयति । सप्तप्रक्रमान दक्षिणपादेन कारयति उत्तरोत्तरं वरः । कथंभूतां, त्रि: परिणीतां त्रीन्वाराननेः प्रादक्षिण्येनानीतामिति व्यवहितेन संबन्धः । कुतः पाठक्रमादर्थक्रमो वलीयानिति न्यायात् । एकमिष इत्यादिभिः सप्तभिर्मन्त्रैः । तद्यथा एकमिषे विष्णुस्त्वानयविति वरेणोक्त मन्त्रे वधूरेकं पदमुदग्ददाति । तथा द्वे ऊ विष्णुस्त्वानयत्विति मन्त्रान्ते द्वितीयम् । त्रीणि रायस्पोषाय विष्णुस्त्वा नयत्वित्युक्ते तृतीयम् । चत्वारि मायोमवाय विष्णुस्त्वा नयत्वित्युक्ते चतुर्थम् । पञ्च पशुभ्यो विष्णुस्त्वा नयत्वित्युक्ते पञ्चमः । षड्तुभ्यो विष्णुस्त्वा नयत्वित्युक्ते षष्ठम् । सखे सातपदा भव सा मामनुव्रता भव विष्णुस्त्वा नयत्वित्युक्ते सप्तमम् । विष्णुस्त्वानयत्वित्येतावन्मन्त्रभागं सर्वत्र एकभिषैत्यादिसर्वेषु मन्त्रेपु अनुपजति संवनाति । निष्क्रमणप्रभृत्युदकुम्भठ स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थितो भवत्युत्तरत एकेपाम् । निष्कमणप्रभृति पित्रा प्रत्तामादाय गृहीत्वा निष्कामतीत्यादित आरभ्य कश्चित्पुरुषो जलपूर्ण कलशं स्कन्धे निधाय वधूवरयोः पृष्ठत आगत्यानेदक्षिणस्यां दिशि मौनी स्थित आस्ते केषां चित्पक्षे उत्तरतः । 'तत एनां....."तिमृभिः । ततस्तस्मास्कन्धस्थितादुदकुम्भादाचारादाम्रादिपल्लवसहितेन हस्तेन जलमादायैनां वय् मूर्द्धनि शिरस्यभिषिञ्चति वरः । आपः शिवा इत्यादिना भेषजमित्यन्तेन मन्त्रेण । पुनस्तथैवोदकमादाय आपोहिष्ठेत्यादि आपोजनयथाचन इत्यन्ताभिस्तिमृभिनम्भिरभिषिञ्चतीति चकारानुषज्यते । अथैनाऽच क्षुरिति । अथाभिषेकादुपरि सूर्यमुदीक्षस्वेति श्रेषेण सूर्यमेनां वधू वर उदीक्षयति सूर्यनिरीक्षणं कारयतीत्यर्थः । सा च वरप्रेषिता सती तच्चक्षुरितिमन्त्रेण स्वयं पठितेन सूर्य निरीक्षते दिवाविवाहपक्षे । 'अथास्यै ...."मालभते । अथ सूर्येक्षणानन्तरमस्यै इति षष्ठयथें चतुर्थी । अस्या वध्वाः दक्षिणांसमधि दक्षिणस्य स्कन्धस्योपरि हस्तं नीत्वा तस्या हृदयमालभते वरः स्पृशति । 'मम व्रते."मह्यम्' इत्यनेन मन्त्रेण । 'अथैनाम".."तन', इत्यन्तं सूत्रम् । अथ हृदयालम्भनानन्तरमेना वधू वरोऽभिमन्त्रयते । सुमङ्गलीरित्यादिना मन्त्रेण । अत्र शिष्टसमाचारात् उत्तरतआयतना हि स्त्रीतिश्रुतिलिङ्गाच वधू वरस्य वामभागे उपवेशयति । 'तां दृढ'... 'गाव इति । ततस्ता वधू दृढपुरुषः वलवान् कश्चित्पुमानुन्मथ्योत्थाप्य प्राक् पूर्वस्यां दिशि उदछ उदीच्यां वा दिशि पूर्वकल्पिते अनुगुप्ते सर्वतः परिवृते आगारे गृहे तत्र च पूर्वमास्तीर्णे आनडुहे आपमे रोहिते लोहितवणे चर्मणि अजिने प्राग्नीवे उत्तरलोनि उपवेशयति इह गाव इत्यादिना निपीद्न्त्विति। अस्य मन्त्रस्य
Page #99
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। पाठान्ते । केचन जामातैव दृढपुरुप इत्याहुः, तत्पक्षे जामातैव वधूमुरिक्षप्य मन्त्रमुक्त्वा चर्मण्युपवेशयति । तत आगत्य यथास्थानमुपविश्य ब्रह्मणाऽन्वारब्धः स्विष्टकृद्धोमं विधाय संस्रवं प्राश्य ब्रह्मणे पूर्णपात्रवरयोरन्यतरं दक्षिणात्वेन दत्त्वा । 'आचार्याय वरं ददाति' वरः स्वकीयाचार्याय वरं ददाति । वरशब्दार्थमाह-'गौआम..."वैश्यस्य ' ब्राह्मणः परिणेता गां वरं ददाति । क्षत्रियश्चेद्वरस्तदा ग्रामं ददाति । वैश्यश्चेदश्वम् । अधिरथर्ड शतं दुहितृमते ' ' यस्यास्तु न भवेदभ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां कन्यां पुत्रिकाधर्मशङ्कया' इति मनुवचनाभ्रातृमतीपरिणयनं प्रतिषिद्धं तदतिक्रम्य यदि कश्चित्तामुधेत् तदा तस्याः पुत्रिकात्वदोपपरिहाराय च एकेन रथेन अधिकं गवां शतं तपित्रे दत्त्वा उद्वहेत् । 'ग्रामवचनं च कुर्युः । अत्र विवाहे ग्रामशब्दवाच्यानां स्वकुलवृद्धानां स्त्रीणां श्मशाने च वाक्यं कुर्युः अड्रार्पणहरिद्राक्षतचन्दनादिधर्मप्रतिपादकम् । कस्मात् 'विवाहश्मशानयोमिं प्राविशतादितिवचनात् , तस्मात्तयोमः प्रमाणमिति श्रुतेः' विवाहे च श्मशाने च ग्राम स्वकुलवृद्धाः स्त्रियः 'प्राविशतात् । शास्त्रातिरिक्तं कर्तव्यमाचार पृच्छेदिति वचनात् इति स्मृतेः । न केवलं स्मृतेः श्रुतेश्चापि । का सा श्रुतिः 'तस्मात्तयोगामः प्रमाणमिति' यतः स्वकुलवृद्धाः स्त्रियः पूर्वपुरुषानुष्ठीयमानं सदाचारं स्मरन्ति तस्मात्तयोविवाहश्मशानयोआमः प्रमाणं सदाचारबोधकमित्यर्थः । 'अस्त 'यति' दिवा विवाहश्चेत्तदा अस्तमिते सूर्य अमुकि ध्रुवमीक्षस्वेति प्रेषेण वधूं ध्रुवं तारकाविशेपं दर्शयति । रात्रौ विवाहश्चेत्तदा वरदानानन्तरमेव । तद्यथा ध्रुवमसीत्यादि सजीव शरदः शतमित्यन्तं वरेण पाठितेन मन्त्रेण वधूवूवमीक्षते । 'सा यदि "यात् । सा वधूर्यदि ध्रुवं नेक्षेत तथापि पश्यामीत्येवं वदेत न विपरीतम् । 'त्रिरात्र 'ताम् । विवाहदिनमारभ्य त्रिरात्रं त्रीणि अहोरात्राणि अक्षारालवणाशिनौ अक्षारं च अलवणं च अक्षारालवणं तदनीत इत्येवंशीलौ अक्षारालवणाशिनौ स्यातां भवेताम् । अधः आस्तरणास्तृतायां भूमौ न खट्टायां शयीयाताम् स्वपेताम् । 'संवत्सरं""'ऽमन्ततः ' संवत्सरं वर्षे यावन्मिथुनम् अभिगमनं नोपयातां नोपगच्छेताम् । अथवा द्वादशरात्रमथवा षडात्रं यद्वा त्रिरात्रमन्तत: संवत्सरादिपक्षाणामन्ते त्रिरात्रमित्यर्थः । संवत्सरादिविकल्पास्तु शक्त्यपेक्षया व्यवस्थिता विज्ञेयाः । संवत्सरादिपक्षाशक्तौ त्रिरात्रपक्षाश्रयणेऽपि चतुर्थीकानन्तरं पञ्चम्यादिरात्रावभिगमनं, चतुर्थीकर्मणः प्राक् तस्या भार्यात्वमेव न संवृत्तं vivaahaikdeshtvaaccturthiikrmnnH| ___अथ पद्धतिः अथ प्रकृतं विवाहकर्माह । तत्र पुण्येऽहनि मातृपूजापूर्वकं वरस्य पिता स्वपितृभ्यः पुत्रविवाहनिमित्तं नान्दीमुखं श्राद्धं विधाय वैवाह्यं पुत्रं मङ्गलतूर्यवेदघोपेण कन्यापितृगृहमानयति कन्यापिता च मातृपूजापूर्वकं कन्याविवाहनिमित्तकं स्वपितृभ्यो नान्दीमुखं श्राद्धं विधाय मण्डपद्वारमागतं वरमभ्युत्थानादिभिः प्रतीक्ष्य मधुपर्केणार्चयेत् । तद्यथा अर्चयिता आसनमानाय्य तस्यासनस्य पश्चात्तिष्ठन्तमध्ये प्रति साधु भवानास्तामर्चयिष्यामो भवन्तमिति ब्रवीति । तत आचार्यस्तत्संबन्धिनः पुरुषाः विष्टरं पाद्यं पादार्थमुदकमर्चमाचमनीयं मधुपर्क तत्समीपमानयन्ति । अथार्चयिता एकं विष्टरमादाय तिष्ठति अन्यः कश्चिदाह्मणो विष्टरो विष्टरो विष्टर इति श्रावयति । pratigRhyatAmityaya'sya हस्तयोर्ददाति । aya'zca, वर्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि यो माकञ्चाभिदासतीत्यनेन मन्त्रेण विष्टरमासने निधाय तदुपर्युपविशति । ततोऽन्येन पाद्यं पाद्यं पाद्यमिति श्राविते पादार्थमुदकमर्चयिता अआय प्रतिगृह्यतामित्युक्त्वा समर्पयति । athAya'statpAtraM भूमौ निधायाञ्जलिना जलमादाय विराजोदोहोऽसि विराजोदोहमशीय मयि पाद्यायै विराजोदोह इति मन्त्रेण ब्राह्मणो दक्षिणं पादं प्रक्षाल्य तथैव वामं प्रक्षालयति । क्षत्रियादयस्त्वन्ये सव्यं पादं प्रक्षाल्यानेनैव विधिना दक्षिणं प्रक्षालयन्ति । स्तः पुनर्विष्टरो क्टिरो
Page #100
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [अष्टमी विष्टर इत्यन्येन श्राविते प्रतिगृह्यतामिति यजमानदत्तं विष्टरं प्रतिगृह्य वमोऽस्मीति मन्त्रेण पादयोरवस्तान्निदधाति । ततोऽर्थोऽर्थोऽर्घ इत्यन्येन श्रावितेऽर्चयिता प्रतिगृह्यतामित्युक्त्वा अर्ध्यायार्घम् , आपः स्थ युष्माभिः सर्वान्कामानवाप्तवानीति मन्त्रं पठितवते प्रयच्छति । अर्घ्यश्वार्घ प्रतिगृह्य मूर्द्धपर्यन्तमानीय समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टास्माकं वीरा मापरासेचिमत्पय इत्यनेन मन्त्रेण निनयन्नभिमन्त्रयते । अथाचमनीयमाचमनीयमाचमनीयमित्यन्येन श्रावितेऽर्चयिताऽआय प्रतिगृह्यतामित्युक्त्वा आचमनीयं प्रयच्छति । aya'zca प्रतिगृह्य आमागन्यशसा सम-सृज वर्चसा तं मा कुरु प्रिय प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति मन्त्रेण सकृदाचम्य स्मार्तमाचमनं करोति । अथ मधुपर्को मधुपकों मधुपर्क इत्यन्येनोक्ते प्रतिगृह्यतामिति यजमानेनोक्ते यजमानहस्तस्थितमुद्घाटितं मधुपर्क मित्रस्य त्वा चक्षुषा प्रतीक्षे इति मन्त्रेण प्रतीक्ष्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति मन्त्रेणाञ्जलिना प्रतिगृह्य सव्ये पाणौ निधाय दक्षिणस्य पाणेरुपकनिष्ठिकयाऽङ्गुल्या नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति मन्त्रेण सकृदालोड्य पुनमन्त्रेणैवं द्विरालोडयति । अनामिकाङ्गुष्ठाभ्यामादाय बहिनिक्षिप्य पुनरेवं द्विर्वाग्मालोडनं निरुक्षणं च करोति । ततो यन्मधुनो मधव्यं परम रूपमन्नाचं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मबन्योऽन्नादोऽसानीति मन्त्रेण अनामिकाङ्गुष्ठाभ्यामादाय त्रिः प्राश्नाति । मधुव्वातारतायत इत्यादिभिस्तिसृभित्र ग्भिः प्रत्यूचं त्रिः प्राश्नाति वा । प्राशितशेपं पुत्राय शिष्याय वा दद्यात्सर्व वा भक्षयेत्पूर्वस्यां दिशि असंचरे प्रदेशे वा क्षिपेत् । ततः स्मातेन विधिनाऽऽचम्य वाड्म आस्येऽस्त्विति कराग्रेण मुखं स्पृशति नसोमें प्राणोऽस्त्विति दक्षिणवामे नासारन्ध्रे अक्ष्णोमें चक्षुरस्त्विति दक्षिणोत्तरे चक्षुषी कर्णयोमें श्रोत्रमस्त्विति दक्षिणं श्रोत्रं संस्पृश्य पुनः कर्णयोमें श्रोत्रमरित्वति वाममेवं बाह्वोर्मे वलमस्त्विति दक्षिणोत्तरी वाहू ऊओंमें ओजोऽस्त्विति युगपदूरू अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्विति शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्यामालभेत । एवमाचान्तोदकाय खड्गहस्तो यजमानः गोगोंगारालभ्यतामिति ब्रूयात् । ततोऽयः, माता रुद्राणां दुहिता वसूना स्वसादित्यानाममृतस्य नाभिः । अनुवोचञ्चिकितुषे जनाय मा गामनागामदितिं वषिष्ट मम चामुकशर्मणो यजमानस्य च पाप्मान हनोमीति गवालम्भपक्षे प्रतिब्रूयात् । उत्सर्गपक्षे तु मातारुद्राणामित्यादि पाप्माहत ओमित्युपाशूक्त्वा उत्सृजत तृणान्यत्त्वित्युच्चैः प्रतिब्रूयात् । ततो वरो बहि:शालायामीशान्यां दिशि चतुईस्तायां सिकताच्छन्नायां वेदिकायां लौकिकं निर्मथ्यं वाऽग्निं स्थापयित्वा पश्चादग्नेस्तृणपूलकं कट वा स्थापयेत् । अथ कन्यापिता वस्त्रचतुष्टयं वराय प्रयच्छति । वरश्च तेषु मध्ये, 'जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रयिं च पुत्राननु संव्ययस्वायुष्मतीदं परिधत्स्व वासः' इत्यनेन मन्त्रेण एकं कुमारी परिधापयति, द्वितीयं ' या अकृन्तन्नवयं या अतन्वत याश्च देवीस्तन्तूनभितो ततन्थ तास्त्वादेवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास्:| इति मन्त्रेण । स्वयं च 'परिधास्य यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरुची रायस्पोपमभिसंव्ययिष्ये' इति मन्त्रेण एकं परिधत्ते । यशसामाद्यावापृथिवी यशसेन्द्रावृहस्पती । यशोभगश्चमा विदद्यशोमाप्रतिपद्यतामिति द्वितीयम् । अथ कुमार्याः पिता एतौ परिहिताहतसदशवस्त्रौ कन्यावरौ समजयति परस्परं समझेयामिति प्रैपेण । ततो वरः कन्यासंमुखीभूतः 'समजन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संघाता समुदेष्ट्री दधातु नौ । इतिमन्त्रं पठति । अथ कन्यादानं करोति पित्रादिः कन्यादानाधिकारी । तत्र वाक्यम्-अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्राय अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्राय अमुकगोत्रस्यामुकप्रवर
Page #101
--------------------------------------------------------------------------
________________ 91 refuser ] प्रथमकाण्डम् । स्यामुकशर्मणः पुत्राय इति वरपक्षे । अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रीममुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्रीम् अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पुत्रीमिति कन्यापक्षे । एवमेव पुनर्द्विवारमभिहिते अथ कन्यापिता कुशजलाक्षतपाणिः उदङ्मुखोपविष्टः प्राङ्मुखोपविष्टाय वराय प्रत्यङ्मुखोपविष्टां कन्याम्, अमुकगोत्रायामुकप्रवरायामुकशर्मणे ब्राह्मणाय - इति ब्राह्मणवरपक्षे, इतरवरपक्षे तु वर्मणे अमुकगुप्तायामुकदासायेति विशेष:- अमुकगोत्राममुकप्रवराममुकनाम्नीमिमां कन्यां सालङ्कारां प्रजापतिदैवतां पुराणोक्तशतगुणीकृतज्योतिष्टोमातिरात्रसम फलप्राप्तिकामः कन्यादानफलप्राप्तिकामो वा भार्यात्वेन तुभ्यमहं संप्रददे इत्युक्त्वा, सकुशाक्षतजलं कन्यादक्षिणहस्तं वरदक्षिणहस्ते दद्यात् । वरश्च द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृहात्वित्यनेन मन्त्रेण तां प्रतिगृहीयात् । अथ कोऽदादिति कामस्तुतिं पठेत् । ततः कृतैतत्कन्यादानप्रतिष्ठासिद्धयर्थं सुवर्ण गोमिथुनं च दक्षिणां दद्यात् । अत्राऽऽचारात् अन्यदपि यौतकत्वेन सुवर्णरजतताम्र गोमहिष्यश्वग्रामादि कन्यापिता यथासंभवं ददाति, अन्येऽपि वान्धवादयः यथासंभवं यौतकं प्रयच्छन्ति । केचन यौतकं होमान्ते प्रयच्छन्ति, अत्र देशाचारतो व्यवस्था । एवं पित्रा दत्तां गृहीत्वा प्रतिग्रहस्थानान्निष्का मति । यदैपिमनसादृरंदिशोऽनुपवमानोवा । हिरण्यपर्णोवैकर्णः सत्वामन्मनसांकरोत्वमुति इत्यन्तेन मन्त्रेण । अथ निष्क्रमणप्रभृत्येको जलपूर्णकलशं स्कन्धे निधायाग्नेर्दक्षिणतो वाग्यत ऊर्ध्वस्तिष्ठति उत्तरतो वा अभिषेकपर्यन्तम् । अथैनौ वधूवरौ अग्निसमीपमागतौ कन्यापिता परस्परं समीक्षेथामिति प्रेपेण समीक्षयति । ततः प्रेषितो वरः समीक्षमाणां कन्यां समीक्षमाणः अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शन्नो भव द्विपदेशं चतुष्पदे सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽभिप्रे पतिस्तुरीयस्ते मनुष्यजा: / सोमोऽददैन्धर्वाय गन्धर्वोदददग्नये । रथिं च पुत्राश्चादादद्भिर्मह्यमथो इमाम् । सा नः पूषा शिवतमा मेरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेषं यत्यामु कामा वहवो निविष्टयै । इत्यादिकान् चतुरो मन्त्रान्पठति । ततः प्रदक्षिणमग्निं परीत्य पश्चादग्नेः पूर्वस्थापिततेजनीकटयोरन्यतरे दक्षिणं पादम कृत्वोपविशति वरः । तस्य दक्षिणतो वधूः । ततो ब्रह्मोपवेशनादि चरुवर्ज पर्युक्षणान्तं कुर्यात् । iyA~stu विशेष:- शमीपलाशमिश्रा लाजाः, अश्मा, अखण्डलोहितमानडुहं चर्म, कुमाभ्राता, शूर्पं, दृढपुरुषः, आचार्याय वरद्रव्यमित्येतावन्ति वस्तूनि उपकल्पयेत् न प्रोक्षेत् । ततः स्रुवमादाय दक्षिणं जान्वाच्य आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं ब्रह्मान्वारन्धो हुत्वा राष्ट्रभृज्जयाभ्यातानाग्निरइत्वित्यादिकान्परंमृत्यवित्यन्ताननन्वारब्धो जुहुयात् । प्राशनान्ते वा परंमृत्यविति । तद्यथा OM प्रजापतये स्वाहा इदं प्रजापतये । इन्द्राय स्वाहा इदमि - न्द्राय । अग्नये स्वाहा इदमग्नये । सोमाय स्वाहा इदं सोमाय । भूः स्वाहा इदमनये । भुवः स्वाहा इदं वायवे । स्वः स्वाहा इदं सूर्याय । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो अवयासिसीष्ठाः । यजिष्ठोव्वहितमः शोशुचानो विश्वा द्वेपासि प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्याम् । सत्वन्नो अग्नेवमोभवातीनेदिष्टोअस्याउपसोन्युष्टौ । अवयवनो वरुणर्ट रराणो वीहि मृडीक - सुहवोन एधिस्वाहा । इदमनीवरुणाभ्याम् । अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमया असि । अयानोयज्ञं वहास्ययानोघेहि भेषजथं स्वाहा इदमग्नये अयसे । येते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिनों अद्य सवितोऽतविष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्त्रर्केभ्यश्च । उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमं श्रथाय । अथाव्त्रयमादित्यत्रतेतवानागसो अद्वितये स्याम स्वाहा इदं वरुणाय0 / ब्रह्मान्वारब्धो हुत्वा ततो राष्ट्रभृतो यथा । ऋतापाद्धृतधामाग्निर्गन्धर्वः स न इदं
Page #102
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [अष्टमी ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदमृतासाहे ऋतधाम्नेऽग्नयेगन्धर्वाय na0 / ऋतापाइतधामानिर्गन्धर्वस्तस्यौषधयोऽप्सरसोमुदोनामताभ्यः स्वाहा इदमोपधिभ्योऽप्सरोभ्यो मुझ्यो न मम । सह हितोविश्वसामासूर्योगन्धर्वः सनैदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदं साहिताय विश्वसाम्ने सूर्याय गन्धर्वाय । साहितो विश्वसामा सूर्योगन्धर्वस्तस्यमरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा । इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यः । सुपुम्णः सूर्यरश्मिश्चन्द्रमागन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाद् इदं सुपुम्णाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय । सुपुम्णः सूर्यरश्मिश्चन्द्रमागन्धर्वस्तस्य नक्षत्राण्यप्सरसोभेकुरयो नाम ताभ्यः स्वाहा इदं नक्षत्रेभ्यो ऽप्सरोभ्यो भेकुरिभ्यः । इपिरोविश्वव्यचावातोगन्धर्वः सनैदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वात्त्। इदामिपिरायविश्वव्यचसे वातायगन्धर्वाय । इपिरो विश्वव्यचा वातोगन्धर्वस्तस्यापोऽप्सरसऊओनाम ताभ्यः स्वाहा । इदमयोऽप्सरोभ्यऊर्य: / भुज्युः सुपर्णो यज्ञोगन्धर्वः सन इदं ब्रह्मक्षत्रं पातु तस्मैस्वाहा व्वाट् । इदं भुज्यवेसुपर्णाय यज्ञाय गन्धर्वाय । भुज्युः सुपर्णोयज्ञोगन्धर्वतस्यदक्षिणा अप्सरस्तावा नाम ताभ्यः स्वाहा । इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यः । प्रजापतिर्विश्वकर्मामनोगन्धर्वः स नैदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदं प्रजापतये विश्वकर्मणे मनसे गन्धर्वाय । प्रजापतिर्विश्वकमिनोगन्धर्वस्तस्य अक्सामान्यप्सरसएटयोनामताभ्यः स्वाहा । इदमृक्सामभ्योऽप्सरोभ्यएष्टिभ्यः । केचित्तु अन्यथा मन्त्रप्रयोगं कुर्वन्ति तत्प्रदश्यते । तापाइतधामाग्निर्गन्धर्वः सनैदं ब्रह्मक्षत्रं पातुतस्मै स्वाहा व्वाट् इति प्रथमः । तस्यौपधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति द्वितीयः । एवं सर्वत्र म्न्त्रेस्सु। अस्मिन्नपि पक्षे त्यागास्तु त एव । अथ जयाहोमः । चित्तं च स्वाहा इदं चित्ताय 1 चित्तिश्च स्वाहा इद चित्त्यै 2 आकूतं च स्वाहा इदमाकूताय 3 आकृतिश्च स्वाहा इदमाकूत्यै 4 विज्ञातं च वाहा इई विज्ञाताय 5 विज्ञातिश्च स्वाहा इदं विज्ञात्यै 6 मनश्च स्वाहा इदं मनसे 7 शकरीश्च स्वाहा इदं शकरीभ्यः 8 दर्शश्च स्वाहा इदं दर्शाय 9 पौर्णमासं च स्वाहा इदं पौर्णमासाय 10 बृहच्चस्वाहा इदं वृहते 11 रथन्तरं च स्वाहा इदं रथन्तराय 12 चित्तं चेत्येवमादीनां पदानां चतुर्थ्यन्तानां प्रयोग केचिदिच्छन्ति तदसाम्प्रतम् । कुतः । नह्येतानि देवतापदानि किं तु मन्त्रा एवैते मन्त्राश्च यथाऽऽनाता एवं प्रयुज्यन्ते । प्रजापति यानिन्द्राय वृष्णे प्रायच्छदुनः पृतनाजयेपु । तस्मैविशः समनमन्त सर्वाः स उग्रः सइ हव्यो बभूव स्वाहा इदम्प्रजापतये [जयानिन्द्राय?] / अथाभ्यातानाः । अग्निभूतानामधिपतिः समावत्वस्मिन् ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्वाछवाहा इदमनये भूतानामधिपतये । इन्द्रो ज्येष्टानामधिपतिः समावत्वित्येवमादिस्वाहाकारान्तो मन्त्रः । इदमिन्द्राय ज्येष्ठानामधिपतये । एवं समावत्वस्मिन्नित्यादिवक्ष्यमाणेपु सर्वमन्त्रेष्वनुषङ्गः । यमः पृथिव्या अधिपतिः इदं यमाय पृथिव्या अधिपतये । वायुरन्तरिक्षस्याधिपतिः । इदं वायवेऽन्तरिक्षस्याधिपतये । सूर्यो दिवोऽधिपतिः इदं सूर्याय दिवोऽधिपतये । चन्द्रमानक्षत्राणामधिपतिः इदं चन्द्रमसे नक्षत्राणामधिपतये । वृहस्पतिर्ब्रह्मणोऽधिपतिःइदं वृहस्पतये ब्रह्मणोऽधिपतये । मित्रः सत्यानामधिपतिः इदं मित्राय सत्यानामधिपतये । वरुणोऽपामधिपतिः इदं वरुणायापामधिपतये । समुद्रः स्रोत्यानामधिपतिः इदं समुद्राय स्रोत्यानामधिपतये । अन्न साम्राज्यानामधिपति तन्मावत्वस्मिन् इत्यादि इदमनाय साम्राज्यानामधिपतये । सोम ओषधीनामधिपतिः इदं सोमायौषधीनामधिपतये । सविता प्रसवानामविपतिः इदं सवित्रे प्रसवानामधिपतये । रुद्रः पशूनामधिपतिः इदं रुद्राय पशूनामधिपतये । उदकस्पर्शनम् । त्वष्टा रूपाणामधिपतिः इदं त्वष्ट्रे रूपाणामधिपतये । विष्णुः पर्वतानामधिपतिः इदं विष्णवे पर्वतानामधिपतये । मरुतो गणानामधिपतयस्तेमावन्त्वस्मिन् । इदं मरुयो
Page #103
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। गणानामधिपतिभ्यः । पितरः पितामहाः परेवरे ततास्ततामहाः इह मावन्त्वस्मिन् ब्रह्मणीत्यादिसमानम् । इदं पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्यः । उदकस्पर्शनम् । एते अष्टादश मन्त्रा अभ्यातानसंज्ञकाः । अग्निरैतु प्रथमो देवतानाटसोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयह राजा वरुणोऽनुमन्यतां यथेयः स्त्री पौत्रम नरोदात्स्वाहा इदमग्नये ॥ 1 ॥ इमामग्निनायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्थाजीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामियः स्वाहा इदमग्नये । / 2 / / स्वस्ति नो अग्ने दिवआपृथिव्याविश्वानि धेह्ययथा यजत्र । यदस्यां महि दिविजातं प्रशस्तं तदस्मासु द्रविणं घेहि चित्रः स्वाहा इदमग्नये ॥ 3 ॥ सुगन्नुपन्थां प्रदिशन्न एहि ज्योतिष्मध्ये हजरन्न आयुः । अपैतुमृत्युरमृतंम आगाद्वैवस्वतोनो अभयं कृणोतु स्वाहा इदं वैवस्वताय ॥ 4 ॥ परं मृत्यो अनुपरेहि पन्यां यस्ते अन्यैतरोदेक्यानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाट रीरिपो मोतवीरान्स्वाहा इदं मृत्यवे ॥ एके संस्रवप्राशनान्ते जुहुयादितीच्छन्ति । उदकस्पर्शः । कुमार्या भ्राता उपकल्पितान् zamIpalAzamizrA~llAjAn शूर्पे कृतान् स्वेनाञ्जलिना गृहीत्वा कुमार्या अञ्जलावावपति तओण्ल्लाजान् प्राङ्मुखी तिष्ठती कुमारी सन्यहस्तसहितेन दक्षिणहस्तेनाञ्जलिना विवाहाग्नौ जुहोति । " अर्यमणं देवं कन्या अग्निमयक्षत । सनो अर्यमा देवः प्रेतो मुञ्चतु मा पते स्वाहा " / इत्यनेन मन्त्रेण हस्तस्थितलाजानां तृतीयांशं जुहोति इमर्यम्णे " इयं नार्युपते लाजानावपन्तिका । आयुष्मानस्तुमे पतिरेधन्तां ज्ञातयो मम स्वाहा " इत्यनेन मन्त्रेण पुनरचलिस्थितानां लाजानामर्द्ध जुहोति इदमग्नये ॥ " इमओण्ल्लाजानावपाम्यग्नौ समृद्धिकरणं तव ममतुभ्यचसंवननंतदग्निरनुमन्यतामियमः स्वाहा " इत्यनेन मन्त्रेण सर्वाल्लाजान् जुहोति इदमग्नये । मन्त्रत्रयं कन्यैव प्त्थ्ति। अथ कुमार्याः साङ्गुष्ठं दक्षिणं हस्तं वरो गृह्णाति । गृभ्णामितेसौभगत्वाय हस्तं मयापत्या जरदष्टियथा स्ः। भगो अर्यमा सविता पुरन्धिर्मां त्वाऽद्धगार्हपत्यायदेवाः । अमोऽहमस्मि सात्व- सात्वमस्यमो अहम् । सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सह रेतो धावहै प्रजां प्रजनयावहै पुत्रान् विन्द्यावहै बहून् ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्यमानौ पश्येम शरदः शतं जीवेम शरदः शतम शृणुयाम शरदः शतमित्यन्तेन मन्त्रसंदर्भण । अथ कुमार्याः दक्षिणं पादं स्वदक्षिणहस्तेन गृहीत्वा आरोहेममम्मानमग्मेव त्वद स्थिरा भव अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इत्यनेन मन्त्रेण अग्नेरुत्तरतो व्यवस्थितस्याश्मन उपरि वरः करोति । अथाश्मन्यारूढायां कुमायौ वरो गाथां गायति 'सरस्वति प्रेदमव सुभगे वाजिनीवति । यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः । यस्यां भूतः समभवद्यस्यां विश्वमिदं jgt। तामद्यगाथां गास्यामि या स्त्रीणामुत्तमं यशः ' इत्यन्ताम् । अथ वधूवरौ प्रदक्षिणमग्निं परिकामतः 'तुभ्यमप्रेपर्यवहन्सूर्या बहतु ना सह । पुनः पतिभ्यो जायां दाग्ने प्रजया सह ' इत्यन्तस्य मन्त्रस्य वरपठितस्यान्ते । एवं पुनर्वारद्वयं लाजावपनादिपरिक्रमणान्तं कर्म निर्विशेपं भवति ततस्तृतीयपरिक्रमणानन्तरं कुमार्या भ्राता शूर्पकोणप्रदेशेन सर्वाल्लओण्जान् कुमार्य जलावावपति सा तिष्ठती कुमारी तान् भगाय स्वाहा इत्यनेन जुहोति इदं भगाय । ततः सदाचारातष्णीं चतर्थ परिक्रमणं कुरुतः नेतरथावृत्तिम । अथ प्रजापतये स्वाहेति ब्रह्मास्वामो या - हुत्वा इदं प्रजापतय इति त्यागं विधाय एनां वधूमुदीची सप्तपदानि प्रकामयति तद्यथा एकमिषे विष्णुस्त्वा नयत्विति वरेणोके मन्त्रे वधूरेकं पदमुदग्ददाति द्वे ऊर्जे विष्णुस्त्वानयविति द्वितीयम् । त्रीणि रायस्पोषाय विष्णुस्त्वा नयत्वित्युक्ते तृतीयम् । चत्वारि मायोभवाय विष्णुस्त्वानयविति चतुर्थम् । पञ्च पशुभ्यो विष्णुस्त्वानयत्विति पञ्चमम् । षड्तुभ्यो विष्णुस्त्वानयविति
Page #104
--------------------------------------------------------------------------
________________ 94 पार्म्क्र्गृह्य्सूत्र्म्। [अष्टमी पष्ठम् । सखे सप्रपदा भव सा मामनुत्रता भव विष्णुस्त्वा नयविति सप्तमम् । एवं वर एकैकं मन्त्रं समुच्चायोचार्य सप्तपदानि दापयत्युत्तरोत्तरं दक्षिणपादेन । अथ वरः स्कन्यकृतागुदकुम्भादुदुकमादाय वधूमूर्द्धन्यभिषिञ्चति । आप. शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेपजमित्यनेन मन्त्रेण । पुनस्तथैवोदकमादायाऽऽपोहिष्टेति ऋचं पठित्रा तथैव मूर्द्धन्यभिषिञ्चति । अय वरः सूर्यमुदीक्षस्वेति क्यूं प्रेपयति, सा च प्रेपिता सती सूर्यमुदीक्षते, तचक्षुरित्यादि शृणुयामशरदः शतमित्यन्तं मन्त्रं स्वयं पठित्वा । अथ वरो वध्वाः दक्षिणांसस्योपरि हस्तं दत्वा हृद्यमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुपस्व प्रजापतिष्ठा नियुनक्तु मह्यमित्यनेन मन्त्रेण । अथ हृदयालम्भनानन्तरं वरो वधूमभिमन्यते ऽसुमडलीरित्रं वधूरिमा समेत पश्यत । सौभाग्यमस्यै दत्त्वा यायास्तं विपरेतन ' इत्यनेन मन्त्रेण । अथात्र शिष्टाचारान् वधू वरस्य वामभागे उपवेशयन्ति, तस्याः सीमन्ते वरेण सिन्दूरं दापयन्ति । अथाग्नेः प्रागुदग्वा पूर्वकल्पितेऽनुगुप्त आगारे उत्तरलोम्नि प्राग्नीवे आनडुह चर्मणि तां वधू दृढपुरुप उत्याप्योपवेशयति-इह गावो निपीदन्विहाश्वा इह पूरुपाः । इहोसहस्रदक्षिणोयज्ञइहपूषानिपीदन्विति मन्त्रेण । यद्वा जामाता दृढपुरुपत्तस्मिन्पक्षे वर उपवेशयति वधूम् । तत आगत्य पूर्ववद्यथास्थानमुपविश्य ब्रह्मान्वारब्धो वरः अग्नये स्विष्टकते वाहा इदमन्नये स्विष्टकृते इति स्त्रिष्टकृद्धोमं विधाय, संत्रवान्प्राज्य, ब्रह्मणे पूर्णपात्रवरयोरन्यतरं दत्त्वा स्वकीया. चार्याय वरं ददाति ब्राह्मणन्चेद् गाम्, क्षत्रियश्चेद् ग्राम, वैश्य वेदश्वम्, अन्यच्च सुवर्णादिद्रव्यं यथाश्रद्धं यथाशक्ति ब्राह्मणेभ्यो दातुं संकल्पयेत् । ग्रामवचनं च कुर्युरित्यनेन शिष्टाचारप्राप्तं विलककरणाक्षतचन्दनमन्त्रविप्राशीर्वचनप्रतिष्ठामन्त्रपाठादिकं यथाकुलं यथादेशसमाचारं तत्र तत्र क्रियमाणमनुमन्येरन् । दिवाचेद्विवाहस्तदाऽस्तमिते ध्रुवं दर्शयति वरो वध्वाः । रात्रौ चेद्वरदानानन्तरमेव । तद्यथा ध्रुवमीक्षस्वेति प्रेपिता वधूः ध्रुवमसि ध्रुवं त्वा पश्यामि वैवि पोप्ये मयि मह्यं वाऽदाबृहस्पतिर्मया पत्या प्रजावती सजीव शरदः शतमित्यन्ते मन्त्रे वरेणोक्ते ध्रुवमीक्षते । सा वधूयदि ध्रुवं न पश्येन् तथापि पयामीत्येवं वदेन् । विवाहादारभ्य त्रिरात्रमक्षारालवणाशिनौ स्यातां जायापती । अधः खद्वारहिते भूभागे स्वास्तृत शयीयातां त्रिरात्रमेव । संवत्सरं समग्रं मिथुन नोपेयाता, द्वादशरात्रं पात्रं त्रिरात्रं चेति । एते विकल्पा मिथुनकरणशक्त्यपेक्षया । अत्र त्रिरात्रपक्षाश्रयणं चतुर्युत्तरकालं, हेतुस्तु व्याख्याने विहितः । इति विवाहकर्मपद्धतिः ॥ 8 ॥ ॥ * ॥ (गदाधरः)-' अथैना..."जति । अथ वर एनां कुमारीमग्नेरुत्तरतः ur3ईचीमुदङ्मुखीम् एकमिप इत्येतैः सप्तमन्त्रैः सप्तपदानि प्रक्रामयति प्रक्रमणं कारयति । कारितत्वात्सप्तपदानि प्रक्रमस्वेत्यध्येपणेति । कुमार्या दक्षिणपादं गृहीत्वा अग्रे अग्रे स्थापयतीत्यन्ये । विष्णुस्त्वानयविति सर्वत्र पसु मन्त्रेपु अनुपगः नतु सप्तमे मन्त्रे, तुल्ययोगित्वात्साकाडुत्वाच पूर्वमन्त्राणामिति कर्काचार्यः । अन्येषां भाष्यकाराणां पद्धतिकाराणां च मते सर्वमन्त्रेष्वनुपङ्गः । मन्त्रपाठो वरस्य । अत्रैव प्रयोग. एकमिपे विष्णुस्त्वानयतु । द्वे ऊर्ने विष्णुस्त्वा नयतु । त्रीणि रायस्पोपाय vi0 / चत्वारि मायो भवाय vi0 / पञ्च पशुभ्यो vi0 / पड्तुभ्यो vi0 / सप्तमे प्रक्रमे सखे सप्तपदा भव सा मामनुव्रता भवेति । प्रक्रमेषु सव्यपादस्य नातिक्रमणमिति रेणुदीक्षिताः । मन्त्रार्थः-इपे अन्नाय ऊर्जे वलाय रायस्पोपाय धनपुष्ट्यै मायः सुखं तस्य भव उत्पत्तिः पश्वादिभ्यस्तत्तसुखाय । सखे इहामुत्रमित्र सा त्वं सप्तपदा भूरादिसप्तलोकप्रख्याता भव मामनुवर्तिनी च भव । 'निष्कम'""""भवति' निष्कमणं पित्राप्रत्तामादाय गृहीत्वा निष्कामतीत्येतावदुच्यते । तदारभ्य कश्चित्पुरुषः उदकपूर्ण कुम्भ स्कन्धे गृहीत्वा विवाहान्नेईक्षिणतो वाग्यतम्नूष्णी तिष्ठेन् । 'उत्त... "पाम् । एकेपामा
Page #105
--------------------------------------------------------------------------
________________ 95 कण्डिका] प्र्थ्म्कान्न्द्द्म्। चार्याणां मते अग्नरुत्तरतस्तिष्ठति अतश्च विकल्पः । 'तत एना'..."भेपजमिति । ततस्तस्मादुदकुम्भाद्धस्तेन जलमादाय एनां वधू मूर्ध्नि शिरसि वर एव आपः शिवा इत्यनेन मन्त्रेणाभिपिञ्चति । मन्त्रार्थः । या आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयाभ्युदयकारिण्यः शान्ताः सुखकर्त्यः शान्ततमाः परमानन्ददायः ता आपस्ते तव भेपजमारोग्यं कृण्वन्तु कुर्वन्तु । 'आपोहिष्टेति च तिमृभिः' चशब्दात्तस्मादुदकादापोहिष्टेति त्रिभिमन्त्रैरभिपेकः कार्यः । अथैनाई....."चक्षुरिति' अथैनां वधूं वरः सूर्यमुदीक्षयति सूर्यावेक्षणं कारयति उदीक्षयतीतिकारितत्वात् अध्येपणा सूर्यमुदीक्षस्वेति । सा च वरेण प्रेरिता सूर्य पश्यति तचक्षुरित्यनेन मन्त्रेण । दिवाविवाहपक्षे एतदितिरेणुदीक्षितहरिहरौ । अस्माभिस्तु सूर्यावेक्षणान्यथाऽनुपपत्त्या अस्तमिते ध्रुवं दर्शयतीत्यत्रास्तमितग्रहणाच एतगृह्यानुसारिणां दिवैव विवाह इत्युच्यते । 'अथास्यै "मह्यमिति' अस्या इति चतुर्थी पष्ठयर्थे । अस्याः वध्वाः दक्षिणांसमधि दक्षिणस्य अंसस्य स्कन्धस्य अधि उपरि हस्तं नीत्वा मम व्रते त इत्यनेन मन्त्रेण तस्या हृदयमालभते वरः । हे कन्ये इत्यध्याहारः । मम व्रते शास्त्रविहितनियमादौ ते तव हृदयं मनः दधामि स्थापयामि । किच मम चित्तमनु मम चित्तानुकूलं ते तव चित्तमस्तु । त्वं च मम वाचं वचनं एकमना अव्यभिचारिमनोवृत्तिर्जुषस्व हृवचित्ताऽऽदरेण कुरुष्व । त्वा त्वां स च एव प्रजापतिमह्यं मदर्थे मां प्रसादयितुमित्यर्थः नियुनक्तु नियोजयतु । ' अथैना...."रेतनेति । / वर एनां वधूं सुमङ्गलीरित्यनेन मन्त्रेणाभिमन्त्रयते । अत्राचाराचतस्रः स्त्रियो मङ्गलं कुर्वन्ति । तथाच कारिकायांपतिपुत्रान्विता भव्याश्चतस्रः सुभगा अपि । सौभाग्यमस्यै दास्ता मङ्गलाचारपूर्वकमिति । मन्त्रार्थ:-हे विवाहदेवताः इयं वधूः सुमङ्गली: शोभनमगलरूपा विसर्गश्छान्दसः अत इमां कन्यां समेत संगच्छत संगत्य च इमां पश्यत दृष्टया विलोकयत । किच अस्यै कन्यायै सौभाग्यं दत्त्वा अस्तं गृहं याथ यात इत्यर्थः । न विपरेत न विमुखतया पराइत अपगच्छत । पुनरपि पुत्रादिमङ्गलमाशास्य पुनरागमनाय व्रजत इत्यर्थः । यद्वा यद्यस्तं याथ तर्हि न विपरेतेति अस्तं गृहा इतिश्रुतेः । 'तां बढ..."दन्विति । ततो वरस्तां वधूमुन्मथ्य उत्क्षिप्य उत्थाप्य प्राक् प्राच्यामुदगुदीच्यां वा अनु गुप्ते आगारे परिवृते गृहे रोहिते रक्तवणे आनडुहे चर्मणि उपवेशयतीह गाव इत्यनेन मन्त्रेण चर्म च प्राग्नीवमुत्तरलोमास्तीर्णं भवति 'चाण्युत्तरलोमानि प्राग्नीवाणि ' इति परिभाषितत्वात् । दृढपुरुषः कश्चिद्वलवान् पुरुष इति हरिहरः । दृढपुरुषो जितेन्द्रिय इति भर्तृयज्ञः । जामातैव दृढपुरुष इति रेणुकदीक्षितगङ्गाधरौ । अस्माकमपि मते वर एव तस्य च दृढत्वं जितेन्द्रियत्वेन, अन्यथा वध्वा अनुगुप्तागारनयने मनसि उन्मादोत्पत्तः, नद्यापि भार्यात्वमुत्पन्नमिति । मन्त्रार्थः-इह कन्यानिवेशने गावः अश्वाः पुरुषाश्च निपीदन्तु वसन्तु इहपदावृत्तिः कर्तृभेदापेक्षया ! किं च उ एवार्थे । इहैव सहस्रं गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरो निपीदतु पूषा वै सहस्रदक्षिण आसेतिश्रुतेः । 'ग्रामवचन.."चानयोः' / विवाहे श्मशाने च वृद्धानां स्त्रीणां वचनं वाक्यं कुर्युः सूत्रे अनुपनिवद्धमपि वधूवरयोमङ्गलसूत्रं गले मालाधारणमुभयोर्वस्त्रान्ते ग्रन्थिकरणं करग्रहणे न्यग्रोधपुटिकाधारणं वरागमने नासिकाधारणं वरहृदये दध्यादिलापनादि ताश्च यत्स्मरन्ति तदपि कर्तव्यमित्यर्थः । चशब्दादेशाचारोऽपि । ग्रामशब्देन स्वकुलवृद्धा स्त्रियोऽभिधीयन्ते । ता हि पूर्वपुरुषैरनुष्टीयमानं सदाचारं स्मरन्ति । ग्रामवचनं लोकवचनमिति भर्तृयज्ञः । वृद्धानां स्त्रीणां वचनं कार्यमिति कुत इत्यत आह ! ' ग्राम'..."मितिश्रुतेः । ग्रामं वृद्धानां स्त्रीणामाचारं प्रविशतादिति स्मृतिवचनात् । ननु प्रामं प्रविशतादिति स्मृतिवचनाद्धरिद्रालापनादौ अस्तु प्रामाण्यं, यत्र तु अथैनाम.
Page #106
--------------------------------------------------------------------------
________________ 96 पारस्करगृह्यसूत्रम् । [ अष्टमी श्मानमारोहयतीत्येतदनन्तरं तूष्णी वरस्य पाषाणावरोहणं कारयित्वा कुमार्या भ्राता वराङ्गुष्ठोपरि उपलं निधाय वराद्रूयादि गृहाति ताः स्मरन्ति तदप्रमाणं लोभमूलत्वेन वैसर्जनीयवस्त्रवदित्यत आह--- तयोर्विवाहश्मशानयोर्यामः प्रमाणमिति श्रुतिवचनात्ताभिर्यत्स्मर्यंते रूप्यग्रहणादि तदपि प्रमाणमिति प्रत्यक्षश्रुतिमूलत्वात् । ' आचार्याय वरं ददाति ततो वरः आचार्याय स्वकीयाय वरं ददाति । ' गौर्ब्राह्नवैश्यस्य' वरशव्दार्थव्याख्यानं करोति ब्राह्मणश्चेत्परिणेता tar3A गां वरं ददाति, क्षत्रियश्चेद्वरस्तदा ग्रामं वरं ददाति, वैश्यश्चेद्वरस्तदाऽश्वं वरं ददाति । एते वरा विवाहे एव प्रकरणात् । सर्वासु वरचोदनासु गवादयो वरशब्दवाच्या इति भर्तृयज्ञः । ' अधिरथः शतं दुहितृमते ' ददातीत्यनुवर्तते । दुहितृमाञ्च यस्य दुहितर एव न पुत्रास्तस्मै दुहितृमते रथेन अधिकं गोशतं दत्वा तस्य कन्यामुद्वहेत् प्रतिषेधत्यमूं मनुः --- यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां कन्यां पुत्रिकाधर्मशङ्कयेति । तस्याः परिक्रयाय रथाधिकं गवां शतं ददाति । 'अस्तमिते....." शतमिति' अस्तमिते सूर्ये वधूं ध्रुवसंज्ञं नक्षत्रं दर्शयति ध्रुवमसीत्यनेन मन्त्रेण । नात्र ध्रुवमीक्षस्वेत्यध्येषणा । अयमेव मन्त्रः कारितार्थे । अत्र कर्कभाष्यम् --- अस्तमिते धुवं दर्शयति ध्रुवमसीत्यनेन मन्त्रेण कारितार्थे चायमेवमन्त्रः पश्यामीत्यन्तर्भूतम्यर्थः । यदुक्तं भवति दर्शयामीति तदुक्तं भवति पश्यामीति । मन्त्रोऽपि चैवं व्यवस्थितः । ध्रुवैधिपोष्येमयि मह्यं त्वादाद्बृहस्पतिर्मया पत्या प्रजावती संजीव शरदः शतमिति । कुमार्यैवोच्यत इति । वस्त्रा मन्त्रपाठ इति भ्रान्तिमान् गङ्गाधरः । ध्रुवमीक्षस्वेति प्रैष इति हरिहरगड्नाधरौ । मन्त्रार्थः । हे वधु त्वं ध्रुवमसि ध्रुवा शाश्वती असि भवसि यतः त्वा त्वां ध्रुवं तारकाविशेषं पश्यामि दर्शयामि । अत्रान्तर्भूतो णिच् ज्ञेयः । अतस्त्वमपि ब्रुवा शाश्वती पोष्या पोषणीया मत्प्रजापोष्ट्री वा एधि भव वर्द्धयेति वा । एतदर्थमेव बृहस्पतिर्ब्रह्मा त्वा त्वां मह्यमदात् दत्तवान् । अतो मया पत्या भर्ना सह प्रजावती पुत्रपौत्रादियुक्ता शतं शरदो वर्षाणि जीव प्राणिहि । ' सा यदि ब्रूयात् ' सा कन्या यदि ध्रुवसंज्ञकं सूक्ष्मं नक्षत्रं न पश्येत्तदा पश्यामीत्येव वक्तव्यं तया, न पश्यामीति वचनं न ब्रूयात् । ' त्रिरात्र खाताम् ' / लग्नदिनमारभ्य त्रिरात्रं यावत् चरवत्रौ अक्षारमलवणं चाश्नीव इत्येवंशीलौ स्याताम् । ताम् ' / अघोभूमौ स्वपेतां खटुआन्युदासार्थोऽधः शब्दः नास्तरणव्युदासार्थः । ' संवत्सरं " न्ततः ' ' विवाहदिनमारभ्य संवत्सरं यावत् न मिथुनमुपेयातां ब्रह्मचारिणौ स्यातां द्वादशरात्रं वा षड्रात्रं वा त्रिरात्रं वा । अष्टमी कण्डिका ॥ 8 ॥ ॥ * ॥ 1 " अधः शयीया 1 अथ विवाहे पदार्थक्रमः । तत्र तावदुपयोगितया किञ्चित्संक्षेपेणोच्यते । अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । आश्रमेण विना तिष्ठन् प्रायश्चित्ती भवेद्धि स इति दक्षस्मृतेः, अविप्लुतत्राच लक्षण्यां खियमुद्वहेत् । ' अनन्यपूर्विका कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्' इति च याज्ञवल्क्योक्तेः, अविप्लुतत्रह्मचयों वाह्याभ्यन्तरलक्षणयुक्तां स्त्रियमुद्रहेत् । अत्र कुलमग्रे परीक्षेतेति गृह्णान्तरवचनादादौ सदाचारादिगुणवत्तया ही क्रियत्वादिदोषहीनतया च परीक्ष्य कुलं तज्जोद्वाह्या । तदनु लक्षणाद्यपि परीक्ष्यम् । लक्षणानि च शुभाशुभसूचकानि । तनुलोमकेशदशनत्वगादीनि प्रत्यक्षगभ्यानि वाह्यानि । तथा च मनुः अव्यङ्गाङ्गीं सौम्य - नाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृदङ्गीमुदहेत् खियमिति । यान्यान्तराणि तान्युक्तान्याश्वलायनगृह्ये- दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वा ऋतम प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितम् । यद्द्द्द् कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद्दृश्यतामिति पिण्डानभिमन्य कुमारीं ब्रूयादेषामेकं गृहाणेति क्षेत्राच्चेदुभयतः सस्याद् गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्यादोष्ठात्पशुमती वेदिपुरीषाद्रह्मवर्चखिन्यविदासिनो हृदात्सर्वसंपन्ना देवनात्कितत्री चतुष्पथाद् द्वि 1
Page #107
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । ब्राजिनीरिणादधन्या श्मशानात्पतिनीति । अस्यार्थः । दुर्विज्ञेयानि लक्षणान्येवं परीक्षेत । क्षेत्रादिभ्यो मृदमादाय आहृत्य अष्टौ पिण्डान् कृत्वा ऋतमने इत्यनेन मन्त्रेण मृत्पिण्डानभिमन्त्र्य कुमारी ब्रूयात् एषां पिण्डानां मध्ये एकं पिण्डं गृहाणेति । यदेकस्मिन्वत्सरे द्विः फलति तदुभयतःसस्यं क्षेत्र तस्मात्क्षेत्रादाहृतपिण्डं गृहीयाचेदन्नवती अस्याः प्रजा भविष्यति इति विद्यात् । एवमुत्तरत्रापि ज्ञेयम् । अपवृक्ते कर्मणि या वेदिः सा वेदिपुरीपम् । अविदासी नाम अशोप्यो हाः देवनं द्यूतस्थानम् ईरिणमूपरं, विप्रनाजिनी विविधं प्रव्रजनशीला खैरिणीति यावत्, पति हन्तीति पतित्री । अत्रैवं क्रमः क्षेत्रादिभ्यो मृदाहरणं पिण्डाप्टककरणमन्यस्य ऋतमग्र इति पिण्डाभिमन्त्रणम् एपामेकं गृहाणेति प्रैपः । क्षेत्रपिण्डग्रहणे अस्याः प्रजा अन्नवती भविष्यतीति ज्ञातव्यम् । गोष्टपिण्डाऽऽदाने पशुमती । वेदीपिण्डाऽऽदाने ब्र्ह्म्व्र्च्स्विनी। हृदपिण्डादाने सर्वसंपन्ना । सुतस्थानपिण्डाऽऽदाने चूतिनी । चतुष्पथपिण्डाऽऽदाने स्वैरिणी । ऊपरपिण्डाऽऽदाने धनहीना । श्मशानभूमिपिण्डादाने पतित्री । अत्र प्रजास्तुतिनिन्दाद्वारेण सैव वस्तुतो निन्दिताऽनिन्दिता चेति मन्तव्यम् । उत्तरैस्तु त्रिभिवाक्यैः सैव निन्द्यते । अनन्यपूर्विकेत्यनेन वाग्दत्ता, मनोदत्ता, अग्निं परिगता, सप्तपदीं नीता, भुक्ता, गृहीतगर्भा, प्रसूता चेति सप्त पुनभ्वों vyAvaya'nte । कान्तां वोढुमनोनयनयोराह्लादकरीम् । अपिण्डेति सापिण्डयवर्जनम् । तच्चैकशरीरावयवान्वयेन भवति । एकस्य हि पितुर्मातुर्वा शरीरावयवाः पुत्रपौत्रादिपु साक्षात्परम्परया वा शुक्रशोणितादिरूपेणानुस्यूताः । यद्यपि पल्ल्याः पत्या सह भ्रातृपत्नीनां च परस्परं नैतत्संभवति तथाप्याधारत्वेनैकशरीरावयवान्वयोऽस्त्येव । एकस्य हि पितृ शरीरस्यावयवा पुत्रद्वारा तास्वाहिता इति मिताक्षराकारमदनपारिजातादय आहुः । कथञ्चिदेकपिण्डक्रियाप्रवेशेन निर्वाप्यसापिण्ड्यं चन्द्रिकापरार्कमेघातिथिमाधवादयो वदन्ति । नन्वेवं विधातृशरीरावयवान्वयेन सापिण्ड्यातिप्रसङ्गेन एकपिण्डदानक्रियान्वयित्वेन वा गुरुशिष्यादेरपि श्राद्धदेवतात्वात्सापिण्डयमिति न काप्यसपिण्डेत्यत आह याज्ञवल्क्यः-पञ्चमात्सप्तमादूर्व मातृतः पितृतस्त: थेति । मातृपक्षे पञ्चमात्पितृपक्षे सप्तमादूर्ध्व सापिण्डयं निवर्तत इति shepH। कूटस्थमारभ्यात्र गणनाकार्या । तदुक्तम्-वध्वा वरस्य वा तात: कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्डयं निवतत इति । कूटस्थो मूलपुरुपः यतः संतानभेदः । यवीयसी स्वापेक्षया वयसा वपुपा च न्यूनाम् । अरोगि. णीमचिकित्स्यराजयक्ष्मादिरोगरहिताम् , भ्रातृमतीमिति पुत्रिकाकरणशङ्कानिवृत्त्यर्थम् , यत्र तु पुत्रिकाकरणाभावनिश्चयस्तामभ्रातृकामप्युद्वहेत् । असमानार्पगोत्रजाम् ऋपेरिदमार्प, गोत्रप्रवर्तकस्य मुनावतकः प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । स्वसमाने आर्पगोत्रे यस्य तस्माज्जाता या न भवति तां यास्कवाधूलमौनमूकानां भिन्नगोत्राणामपि भार्गववैतहव्यसावेतसेति प्रवरैक्यमस्ति तत्र विवाहो मा भूदिति असमानार्षजामित्युक्तम् । आङ्गिरसास्वरीपयौवनाश्वेति, मान्धात्रम्वरीपयौवनाश्वेति, आडिरसमान्धातृप्रवरभेदेऽपि यौवनाश्वगोत्रैक्यम् तादृशविवाहवारणायासमानगोत्रजामिति उक्तम् । तथा च गोत्रप्रवरौ पृथक् पर्युदासे निमित्तभूतौ । प्रवरैक्ये विशेपमाह बौधायनः-पञ्चानां त्रिपु सामान्यादविवाहस्त्रिपुद्वयोः भृग्वगिरोगणेष्वेव शेपेष्वेकोऽपि वारयेत् । इति, विवाहमिति शेषः । इति संक्षिप्तगोत्रप्रवरनिर्णयः । अथ समानार्पगोत्रजाविवाहे प्रायश्चित्तम् परिणीय सगोत्रां तु समानप्रवरां तथा । त्यागं कुर्याद् द्विजस्तस्यास्ततश्चान्द्रायणं चरेत् । त्यागञ्चोपभोगस्यैव न तु तस्याः । समानप्रवरां कन्यामेकगोत्रामथापि वा विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम् । उत्सृज्य तां ततो भायौं मातृवत्परिपालयेदिति शातातपस्मृतेः । समानप्रवरस्वरूपं च वौधायनेनोक्तम् । एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमृते भग्वगिरोगणादिति । समानगोत्रत्वं समानप्रवरत्वमित्यर्थः । अथ सापत्नविपये सापिण्ड्यम्-सपत्नमातामहकुलेऽप्यातिदेशिकात्सापिण्ड्यादविवाहः । तथाच सुमन्तुः-'पितृपल्यः
Page #108
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् / [अष्टमी सर्वा मातरस्तद्भातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तहुहितरश्च भगिन्यस्तद्पत्यानि भागिनेयानि अन्यथा संकरकारिण्यः स्युः' इति / अत्र यावद्वचनं वाचनिकमितिन्यायेन परिगणितेष्वेवातिदेशिक सापिण्डथं नतु पञ्चमसप्तमपर्यन्तं कचित्तु वचनादेव विवाहनिषेधः / तथाच वढ्चगृह्यपरिशिष्टे-'अविरुद्धसंवन्धामुपयच्छेत्' इत्युक्त्वा स्वयमेव विरुद्धं संवन्धं दर्शयति, ' यथा भार्यास्वसुटुंहिता पितृव्यपत्नीस्वसा च ' इति / तथा नारदः-प्रत्युद्धाहो नैव कार्यो नैकस्मै दुहितद्वयम् / नैवैकजन्ययोः पुंसोरेकजन्ये च कन्यके / नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् / अन्यच्चापिएकजन्ये च कन्ये द्वे पुत्रयोनेकजन्मनोः / न पुत्रीद्वयमेकस्मै प्रदद्याद्वै कदाचनेति / अथ वरगुणा:तत्र बुद्धिमते कन्यां प्रयच्छेदिति वढचगृह्यम् / यमः-कुलं च शीलं च वयश्च रूपं विद्यां च वित्तं च सनाथतां च / एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम् / याज्ञवल्क्यः एतैरेव गुणैर्युक्त: सवर्णः श्रोत्रियो वरः / यत्नात्परीक्षितः सम्यकू युवा धीमाजनप्रियः / एतैः कन्यागुगैरनन्यपूर्वकत्वयवीयस्त्वभ्रातृमत्त्वव्यतिरिक्तैर्युक्तः / कात्यायन:-उन्मत्तः पतितः कुटी पण्ढश्चैव स्वगोत्रजः / चक्षुःओत्रविहीनश्च तथाऽपस्मारदूपितः / वरदोषाः स्मृता ह्येते कन्यादोपाः प्रकीर्तिताः / नारदः 'परीक्ष्य पुरुपः पुंस्त्वे निजैरेवाङ्गलक्षणैः / pumA~zcedavikalyena स कन्यां लब्धुमर्हति / सुबद्धजत्रुजान्वस्थि सुबद्धांसशिरोधरः / यस्याविप्लवते रेतो ह्रादि मूत्रं च फेनिलम् / पुमान्स्याल्लक्षणैरेमिविपरीतस्तु प्न्न्द्द्क्ः॥अप्त्याथै स्त्रियः सृष्टाः स्त्री क्षेत्रं वीजिनो नराः // क्षेत्रं वीजवते देयं नावीजी क्षेत्रमर्हति // // अथ कन्यावरयोवृहस्पत्यानुकूल्याभावे तदाऽऽनुकूल्याय बृहस्पतिशान्तिस्तत्र शौनक:-कन्योद्वाहस्य काले तु आनुकूल्यं न विद्यते / ब्राह्मणस्योपनयने गुरोविधिरुदाहृतः / सुवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत् / ईशान्यां धवलं कुम्भं धान्योपरि निधाय च / दमनं मधुपुष्पं च पलाशं चैव सर्पपान् / मांसी गुडुच्यपामार्गविडडीशजिनी वचा / सहदेवी हरिक्रान्ता सर्वोपधिशतावरी / वला च सहदेवी च निशाद्वितयमेव च / कृत्वाऽऽज्यभागपर्यन्तं स्वशाखोक्तविधानतः / यथोक्कमण्डलेऽभ्यय' पीतपुष्पाक्षतादिभिः / देवपूजोत्तरे काले ततः कुम्भानुमन्त्रणम् / अश्वत्थसमिधश्वाज्यं पायसं सर्पिपा युतम् / यवव्रीहितिलाः साज्या मन्त्रेणैव वृहस्पतेः / अष्टोत्तरशतं सर्व होमशेपं समापयेत् / पुत्रदारसमेतस्य अभिषेकं समाचरेत् / कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रतः / प्रतिमां कुम्भवस्त्रं च आचार्याय निवेदयेत् / ब्राह्मणान्मोजयेत्पश्चाच्छुभं स्यान्नात्र संशयः / अथापरिहार्य कन्यावैधव्ययोगे तूच्यते / तत्र मार्कण्डेयपुराणे चालवैधव्ययोगे तु कुम्भेष प्रतिमादिभिः / कृत्वा लग्नं ततः पश्चात्कन्योद्वाह्येति चापरे / तत्र पुनर्भूदोपाभाव उक्तो विधानखण्डे / स्वर्णाम्बुपिप्पलानां च प्रतिमा विष्णुरूपिणी / तया सह विवाहे तु पुनर्भूत्वं न जायते / सूर्यारुणसंवाद-विवाहात्पूर्वकाले च चन्द्रतारावलान्विते / विवाहोक्ते च मन्थन्या कुम्भेन सह चोदहेत् / सूत्रेण वेष्टयेत्पश्चादशतन्तुविधानतः / कुकमालंकृतं देहं तयोरेकान्तमन्दिरे / ततः कुम्भं च निस्साय प्रभज्य सलिलाशये / ततोऽभिपेचनं कुर्यात्पञ्चपल्लववारिभिः / कुम्भप्रार्थनाऽपि तत्रैवोक्ता-घरुणाङ्गस्वरूपाय जीवनानां समाश्रय / पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु / देहि विष्णो वरं देव कन्या पालय दुःखतः / ततोऽलङ्कारवस्त्रादि वराय प्रतिपादयेत् / इति कुम्भविवाहः / तत्रैव मूर्तिदानमप्युक्तम् / ब्राह्मणं साधुमामन्त्र्य संपूज्य विविधाहणैः / तस्मै दद्याद्विधानेन विष्णोर्मूर्ति चतुर्भुजाम् / शुद्धवर्णसुवर्णेन वित्तशच्याऽथवा पुनः / निर्मितां रुचिरां शवगदाचक्राव्जसंयुताम् / दधानां वाससी पीते कुमुदोत्पलमालिनीम् / सदक्षिणां च तां दद्यान्मन्त्रमेनमुदीरयेत् / यन्मया प्राचि जनुपि त्यक्त्वा पतिसमागमम् / विपोपविपशस्त्राद्यैर्हतो वाऽतिविरक्तया / प्राप्यमानं महाघोरं यशःसौख्यधनापहम् / वैवव्याद्यतिदुःखौघनाशाय सुखलब्धये / बहुसौभाग्यलब्धौ च
Page #109
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । महाविष्णोरिमां तनुम् । सौवर्णा निर्मितां शक्त्या तुभ्यं संप्रदे द्विज । अनघाद्याहमस्मीति त्रिवारं प्रजपेदिति । एवमस्त्विति तस्योक्तं गृहीत्वा स्वगृह विशेत् । ततो वैवाहिकं कुर्याद्विधिं दाता मृगीदृशः । अन्येऽप्यश्वत्थवृक्षविवाहवृक्षसेचनादयस्तत्रैव ज्ञेयाः ग्रन्थगौरवभयान्नेहोच्यन्ते । अथ विवाहकाले कन्या ऋतुमती चेत्तत्र यज्ञपार्श्वे विवाहे वितते तन्त्रे होमकाले उपस्थिते । कन्यामृतुमती दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः । स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युञ्जानामाहुतिं हुत्वा ततः कर्मणि योजयेत् । युञ्जानः प्रथममित्यनेन मन्त्रेणाहुति हुत्वेत्यर्थः । यद्वा-विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला । त्रिरात्रं दम्पती स्यातां पृथक्शय्यासनाशन । चतुर्थेऽहनि सुनाती तस्मिन्ननौ यथाविधीति जुहुयातामिति शेषः । अथ विवाहे आशौचनिर्णयः । विधिवत्कृते कन्यावरणे त्रिरात्रादिव्रतसमाप्तिपर्यन्तमध्ये आशौचप्राप्तौ तदपोह्य सद्यःशौचं चन्द्रिकाकार आह । तत्र याज्ञवल्क्यः । दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यःशौचं विधीयते । इति । दातुर्वरस्य कन्यायाश्च सद्यःशौचं वृहस्पतिः । विवाहोत्सवयज्ञेपु वन्तरामृतसूतके । पूवर्सकल्पितार्थेपु न दोषः परिकीर्तितः । षत्रिंशन्मते-विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरनं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः । व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने ज्पे। प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् । प्रारम्भश्च तेनैवोक्त:-प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रियेति । वरणमिति मधुपर्कपरम् । तथा च ब्राहये-गृहीवमधुपर्कस्य यजमानाच ऋत्विजः । पञ्चादशौचे पतिते न भवेदिति निश्चयः । मधुपर्कात्पूर्व तु भवत्येवमाशौचमिति रामाण्डारभाष्ये । शुद्धिविवेकेऽप्येवमेव । नान्दीमुखविधिश्वावश्यकत्वे अधिक उक्तः । एकविंशत्यहर्यज्ञे विवाहे दश वासराः । त्रिपटू चौलोपनयने नान्दीश्राद्धं विधीयत इति । तेन एकविंशत्याग्रहरन्तःपाति यदि यज्ञादिर्भवति तथा आवश्यके यज्ञादौ पूर्व श्राद्धं कुर्यादित्यर्थः । प्रारम्भाभावेऽपि कन्याया अधार्यत्वे विवाह इत्यर्थः । सन्निहितलग्नान्तराभावे च होमादिपूर्वकं विष्णुरनुज्ञामाह-अनारब्धविशुद्धयर्थ कूष्माण्डैर्जुहुयाद् घृतम् । गां दद्यात्पञ्चगव्याशी ततः शुष्यति सूत्की। उपकल्पितबहुसम्भारस्यापि तत्संनिहितलग्नान्तराभावेन संभारधारणाशक्ती आशौचाभावमाह विष्णुः-न देवप्रतिष्ठाविवाहयोः पूर्व्स्ण्भृत्योरिति॥ ॥अथ् रजोदोषे निर्णयः-वधूवरान्यतरयोजननी चेद्रजस्वला ! तस्याः शुद्धेः परं कार्य माङ्गल्यं मनुरब्रवीत् । माधवीये--प्रारम्भात्प्राग्विवाहस्य माता यदि र्ज्स्व्ला। निवृत्तिस्तस्य कर्तव्या सहत्वश्रुतिचोदनात् । प्रारम्भात्यागिति नान्दीश्राद्धात्प्रागिति ज्ञेयं, नान्दीश्राद्धं विवाहादावित्यादिना तस्यैव प्रारम्भोक्तेः । वृद्धमनु:-विवाहव्रतचूडासु माता यदि रजस्वला । तदा न मङ्गलं कार्य शुद्धौ कार्य शुभेप्सुभिरिति मेधातिथिः । चौले च व्रतवन्धे च विवाहे यज्ञकमणि । भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् । गर्गः यस्योद्वाहादिमाङ्गल्ये माता यदि रजस्वला । तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः । वृहस्पतिः-वैधव्यं च विवाहे स्याजडत्वं व्रतवन्धने । चूडायां च शिशोभृत्युर्विघ्नं यात्राप्रवेशयोः । आभ्युदयिकश्राद्धोत्तरं तु कपर्दिकारिकासु विशेष:-सूतिकोदक्ययोः शुद्धयै गां दद्याद्धोमपूर्वकम । प्राप्ते कर्मणि शुद्धिः स्यादितरस्मिन्न शुद्धयति । अलाभे सुमुहूर्तस्य रजोदोषे च संगते । श्रियं संपूज्य तत्कुर्यात्पाणिग्रहणमङ्गलम् । हैमी माषभितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् । प्रत्यूचं पायसं हुत्वा अभिषेकं समाचरेदिति ॥ ॥ अथ विवाहभेदाःमनुः-ग्रामो दैवस्तथा चार्पः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसञ्चैव पैशाचस्त्वष्टमो मतः । चत्वारो ब्राह्मणस्याद्या राज्ञां गान्धर्वराक्षसौ । राक्षसश्चासुरो वैश्य शूद्रे चान्त्यस्तु गर्हितः । अन्त्यः पैशाचः । याज्ञवल्क्य.-ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तन्नः पुनात्युभयतः पुरुपानेकविशतिम । यज्ञस्थऋत्विजे देव आदायार्पस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च पट् । इत्युक्त्वा
Page #110
--------------------------------------------------------------------------
________________ 100 पार्स्क्र्गृह्य्सूत्र्म्। [अष्टमी चरतां धर्म सह या दीयतेऽर्थिन । स कायः पावयेत्तजः षट् षट् वंश्यान्सहात्मना । आसुरो द्रविणादानागान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलादिति । गान्धर्वादिष्वपि पतिभावाय पश्चाद्धोमादि सप्तपदीपर्यन्तं कार्यम् गान्धर्वासुरपैशाचा विवाहो राक्षसश्च यः । पूर्व परिग्रहस्तेषु पश्चाद्धोमो विधीयते । इति परिशिष्टात् । होमाद्यभावे वरान्तराय देया, सति तु नेति बौधायन आह । वलादपहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवद्दया यथा कन्या तथैव सेति । बलादिति छलादेरुपलक्षणम् ॥ ॥ अथ वाग्दानोत्तरं वरमरणे विशेषः-अद्भिर्वाचा च दत्तायां म्रियेतोय वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा । देशान्तरगमने तु कात्यायन:-वरयित्वा तु यः कश्चित्प्रवसेत्पुरुषो यदा । त्ररत्यागमांस्त्रीनतीत्य कन्यान्यं वरयेत्पतिम् । याज्ञवल्क्यः-दत्तामपि हरेत्पूर्वाच्छ्रेयओण्श्चेदर आव्रजेत् । वसिष्ठः-कुलशीलविहीनस्य षण्डादिपतितस्य च । अपस्मारिविधर्मस्य रोगिणां वेषधारिणाम् । दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च । अथ धर्मार्थविवाहकरणे फलम् । तत्र महाभारते-ज्ञात्वा स्ववित्तसामर्थ्यादेकं चोद्वाहयेद् द्विजम् । तेनाप्याप्नोति तत्स्थानं शिवभक्तेन यद ध्रुवम् । मातृपितृविहीनं तु संस्कारोद्वाहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते । भविष्ये-विवाहादिक्रियाकाले तस्क्रियासिद्धिकारणम् । यः प्रयच्छति धर्मज्ञः सोऽश्वमेधफलं लभेत् । / / / अथ वाग्दानविधिः । ज्योतिःशास्त्रोक्ते शुभे काले द्वौ चत्वारोऽष्टौ वा प्रशस्तवेपा वरपित्रादिना सहिताः शकुनदर्शनपूर्वकं कन्यागृहमेत्य कन्यापितुः प्रार्थना कार्या मत्पुत्रार्थ कन्यां प्रयच्छेति । अथ दाता भार्याद्यनुमतिं कृत्वा दास्यामीति चोचइ--यात् । ततः कन्यादाता प्राड्मुख उपविश्याऽऽचम्य देशकालौ स्मृत्वा करिष्यमाणविवाहाङ्गभूतं वाग्दानमहं करिष्ये तद्ड् गणपतिपूजनं च करिष्य इति संकल्प्य गन्धादिदक्षिणान्तर्गणपति पूजयित्वा स्वस्थाने वरपितरं प्राङ्मुखमुपवेश्य स्वयं च तत्याच्या प्रत्यड्मुख उपविश्य तं गन्धत्ताम्बूलादिभिः पूजयित्वा हरिद्राखण्डपञ्चकं दृढपूगीफलानि च गन्धाक्षतालंकृतानि गृहीत्वाऽमुकगोत्रोत्पन्नाममुकपुत्रीममुकनानीमिमां कन्यां ज्योतिर्विदादिष्टे मुहूर्ते दास्य इति वाचा संप्रदे इति चोक्त्वा-अव्यङ्गे पतिते क्लीबे दशदोषविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ इति पठेत् । ततो मन्त्रान्तरं पठेत्वाचा दत्ता मया कन्या पुत्रार्थ स्वीकृता त्वया । कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव । वरपिता च ब्रूयात्--वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता मया । वरावलोकनविधी निश्चितस्त्वं सुखीभव । भ्रात्रादौ स्वीकर्तरि भ्रातृमित्रार्थमित्याहः कार्यः । ततो वरपित्रादिर्गन्धाक्षत. शुभवस्त्रादियुग्मभूपणताम्बूलपुष्पादिभिः कन्यां यथाचार पूजयेत् । ततो ब्राह्मणा आशीमन्त्रान्पठेयुः । इति वाग्दानम् ॥ ॥ अथ मृदाहरणं ज्योतिर्निवन्धे । कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरापणम् । नवमे सप्तमे वाऽपि पञ्चमे दिवसेऽपि वा । तृतीये वीजनक्षत्रे शुभवारे शुभोदये । सम्यग्गहाण्यलंकृत्य वितानध्वजतोरणैः । सहवादिननृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् । तत्र मृत्सिकता लक्षणां गृहीत्वा पुनरागतः । मृन्मयेष्वथवा वैणवेपु पात्रेपु योजयेत् । अनेकवीजसंयुक्तां तोयपुष्पोपशोभिताम् । शौनकः-आधानं गर्भसंस्कारं जातकर्म च नाम च । हित्वाऽन्यत्र विधातव्यं मङ्गलेऽकरवायनम् । वृहस्पतिः-आत्यन्तिकेपु कार्येषु कार्य सद्योऽङ्करार्पणम् । ततो वैवाहिके शुभ मुहूर्ते वधूवरयोस्तैलहरिद्धालापनादि यथाऽऽचारं कार्यम् ॥ ॥ अथ विवाहदिनात्पूर्वदिनकृत्यम्-तत्र पूर्व गणपतिपूजनं, ततः पूर्वोक्तलक्षणं मण्डपं कृत्वा तत्प्रतिष्ठां कुर्यात् । तत्र पूर्वाहे सपत्नीकः कृताभ्यङ्गो धृतमाङ्गलिकवेपः शुभासने उपविश्याऽऽचम्य प्राणानायम्येष्टदेवतागुर्वा दिनमस्कारं कृत्वा देशकाली संक्रीयास्या अमुकनाम्न्याः श्वः करिष्यमाणविवाहानभूतं स्वस्तिवाचनं मण्डपप्रतिष्ठां मातृपूजनं वसोर्धारापूजनमायुष्यजपं नान्दीश्राद्धं चाहं करिण्य इति संकल्पं कुर्यात् । ततो ब्राह्मणानुपयेश्य
Page #111
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। 101 स्वस्तिवाचनं कुर्यात् ॥ ॥ मण्डपप्रतिष्ठा चैवम् । दूर्वाशमीपल्लवबकुलवृक्षपल्लवानाम्रादिप्रशस्तवृक्षपत्रवेष्टितान् सूत्रेण पञ्चधा वेष्टयेत् । आग्नेयकोणस्थमण्डपस्तम्भोपरि नन्दिनीनामकं वेष्टितं मनोजूतिरिति स्थापयित्वा तत्र नन्दिनी पूजयेत् । तञ्चेत्थम्-आपोहिष्ठेति प्रोक्ष्य गन्धद्वारामिति गन्धाक्षतं, दधिकाव्ण इति दधि, काण्डात्काण्डादिति दूर्वाः पुष्पाणि समर्पयेत् । ततो नैरत्यवायव्येशानस्तम्भेषु मण्डपमध्योपरिभागे काष्टे च क्रमेण नलिनीमैत्रोमापशुवर्द्धनीनासकवेष्टितानि पूर्ववत्स्थापयित्वा पूजयेत् । ततो मातृपूजन, वसोर्द्धारापूजनम् |आयुस्स्य्ण् वर्चस्यमित्यायुष्यजपं च कुर्यात् । एषामनुष्ठानप्रकारः पूर्वोक्तो द्रष्टव्यः ॥ ॥ नान्दीश्राद्धम्-इदं चोद्वाहे पिता कुर्यात् । द्वितीयादौ वर एव । तथा च स्मृतौनान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम् । मण्डनः-पित्रोस्तु जीवतोः कुर्यात्पुनः पाणिग्रहं यदा । पितुर्नान्दीमुखं श्राद्धं नोक्तं तस्य मनीषिभिरिति । पितुरभावे-असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैरिति यः कर्तृक्रमस्तेन क्रमेण ज्येष्ठभ्रात्रादिद्यादिति चन्द्रिकादय आहुः । हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्यमातुलादिः संस्कुर्यात्स तत्क्रमासंस्कार्यपितृभ्यो दद्यान्नतु स्वपितृभ्य इति व्याख्यौ । अत्र बहु वक्तव्यं विस्तरभिया नोच्यते । रेणुकारिकायाम्-उक्ते काले विवाहाङ्गं कुआन्नान्दीमुखं पिता । देशान्तरे विवाहश्चेत्तत्र गत्वा भवेदिदम् । अत्र पदार्थक्रमोऽस्मत्कृते श्राद्धप्रयोगे आलोचनीयः । एवं वरपिता स्वगृहेऽपि सवै कुर्यात् । इदं च वधूपित्रा कृते नान्दीश्राद्धे कार्यम् । तदुक्तं कारिकायामित्थं वधूपिता कृत्वोद्वाहारम्भनिमित्तकम् । नान्दीश्राद्धं त्रयं कुर्यात्तस्मिन्नहनि संयतः । न मण्डपादिकं कर्म वरस्य श्राद्धमन्तरेति । आचारोऽप्येवम् । ततो वरगृहे गत्वा वरवरणं कार्यम् । तत्र गणपतिं स्मृत्वा देशकालौ संकीर्त्य करिष्यमाणविवाहाङ्गं वरणं करिष्य इति संकल्प्य उपवीतादिद्रव्यस्त्वां वृणे इति । तानि द्रव्याणि वराय दत्त्वा पादौ प्रक्षाल्य चन्दनादिभिः पूजां कुर्यात् । वरणे देयानि द्रव्याण्याह चन्द्रेश्वरः-उपवीतं फलं पुष्पं वासांसि विविधानि च । देयं वराय वरणे कन्याभ्रात्रा द्विजेन चेति । इति पूर्वदिनकृत्यम् । अगतौ सर्वमेतद्विवाहदिन एव पूर्व सर्व कुर्यात् ॥ ॥ अथ विवाहदिनकृत्यम् । तत्र पूर्व घटीस्थापनं कार्यम् । नारदः-पडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् । कुर्यात्कपालवत्ताम्रपात्रं तद्दशभिः पलैः । ताम्रपात्रे जलैः पूर्णे मृत्पात्रे वाऽथ वा shubhe। मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत् । तत्र मन्त्रः- मुखं त्वमसि यन्त्राणां ब्रह्मणा निर्मतं पुरा । भावाभावाय दम्पत्योः कालसाधनकारणमिति । ततो वरः कृतनित्यक्रिय इष्टदेवतां पित्रादींश्च नमस्कृत्य तैरनुमोदितो यथाविभवमश्वादियानमारुह्य वधूगृहं गत्वा तद्वारदेशे प्राङ्मुखः स्थितो नीराजनपूर्णकुम्भयुक्तैः पुरन्ध्रीजनैः प्रत्युद्यातो नीराजितोऽन्तर्गृहं प्रविश्य प्राङ्मुखस्तिष्ठेत् । ततः कन्यापिता मधुपर्केण समर्चयेत् ॥ ॥ अथ मधुपर्कः । तत्र वरस्य वैकल्पिकावधारणम्, यन्मधुन इति मधुपर्काशनं शेषस्य प्रागसंचरे निनयनम्, एतौ विकल्पो स्मरेत् । ततः साधु भवानिति अर्चयिता अध्ये प्रति वदति अर्चयेत्ययस्य प्रतिवचनमिति वासुदेवभवादयः । विष्टरादीनामाहरणम् , अर्घवितुर्यिष्टरादानम् , अर्धयितुर्व्यतिरिक्त अन्य अभ्य संबोधयति विष्टरो विष्टरो विष्ठरः प्रतिगृह्यतामित्यनेन । tato'yoM'rdhayituH सकाशातूष्णीं विष्टरमादायासने निधाय वमोऽस्मि समानानामित्युपविशति । ततः पाचोदकदानमर्धयितुः tato'ya'manyaH संबोधयति पाचं पाद्यं पाद्यं प्रतिगृह्यतामिति । ततोऽर्धयितुः सकाशात्पाद्यं प्रतिगृह्य दक्षिणं पादं प्रक्षालयति विराजोदोहोऽसीति । ततोऽनेनैव मन्त्रेण वामपादप्रक्षालनम् । राजन्यवैश्ययोस्तु पूर्व वामपादप्रक्षालनम् । अर्धयितुर्विष्टरादानम् । अन्यः प्राह विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामिति । ततोऽव्यों द्वितीयं विष्टरं तूष्णी प्रतिगृह्य भूमौ निधाय वर्मोऽस्मीत्यनेन तस्योपरि पादौ निदधाति । अर्धयितुर_दानम् । अन्यः प्राह अर्कोऽओऽर्घः प्रतिगृह्यतामिति ।
Page #112
--------------------------------------------------------------------------
________________ 102 पार्स्क्र्गृह्य्सूत्र्म्। [ अष्टमी ततोऽयं आपः स्थ युष्माभिरित्यर्व प्रतिगृह्णाति । अयस्तम निनयन्नभिमन्त्रयते समुद्रं व इति । ततोऽर्धयितुराचमनीयादानम् । ततोऽन्यः प्राह आचमनीयमाचमनीयमाचमनीयं प्रतिगृह्यतामिति । ततोऽयोऽर्धयितुराचमनीयं प्रतिगृह्य आगामन्यासेति सदाचामति ततः स्मार्ताचमनम् । अर्थयितुर्मधुपर्कादानम् । अन्य आह मधुपर्को मधुपको मधुपर्कः प्रतिगृह्यतामिति । ततोयोऽर्धयितुर्हस्तस्थित मधुपर्क मित्रस्य त्वेत्यनेनेक्षते ततो मधुपर्क देवस्य tvA0 भ्यां प्रतिगृहामीति प्रतिगृह्य सव्ये पाणी कृत्वा दक्षिणस्यानामिकयाऽऽलोडयति नमः व्यावास्यायेति । ततो मधुपैकैकदेशस्य अनामिकाङ्गुष्टेन वहिः प्रक्षेपः । एवं च निरालोडनं विनिरुक्षणमनामिकाङ्गुष्टेन भवति । ततोऽव्यों मधुपकैकदेशं यन्मधुनो मधव्यमिति प्रानाति पुनरनेनैव मन्त्रेण वारद्वयमुच्छिष्ट एव प्राभाति । उच्छिष्टदोपाभावो मनूक्तो द्रष्टव्यः । मधुमतीभिर्वा प्रत्यूचं प्राशनम् । ततोऽयो मधुपर्कशेपं पुत्राय शिष्याय वा उत्तरत उपविष्टाय ददाति, अथवा स्वयमेव सर्व प्रामाति, प्रागसंचर वा निनयनम् । ततोऽर्व्यः आचम्य प्राणान्समशेत् तत्रैवम् वाङ्म मास्ये अस्त्विति मुखमालभते, नसोंमें प्राणः अस्विति नासिकाछि. द्रद्वयं युगपत्, अक्ष्णोमें चक्षुरस्त्विति अक्षिद्वयं युगपत, कर्णयोंमें श्रोत्रमस्त्विति दक्षिणं कर्णमभिमृश्य ततो वाममनेनैव मन्त्रेण, बाहोमें बलमस्त्विति दक्षिणं वाहुं ततो वाममनेनैव मन्त्रेण, ऊओंमें ओजः अस्त्विति ऊरुद्वयं युगपदेच, अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्विति शिरःप्रभृतिसर्वाङ्गानां युगपत् । ततो गामानीयार्चयिता गासमादाय गौगागाः आलभ्यतामित्यव्य प्रति वदति । ततोऽयः प्रत्याह माता रुद्राणामित्यादि वधिष्टेत्यन्तमुक्त्वा मम चामुष्य च पाप्मान हनोमीति श्रूयात् यात्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् । विवाहयज्ञयोस्तु नियमेनालम्भः । स च कलौ न भवति स्मृत्यन्तरात् आलम्भाभावे तु गौरित्युच्चारणादिकमपि न भवति । सर्वत्रालम्भाभावेऽप्युत्सर्ग एवेति कारिकायाम् । गोरालम्भनिपेधात्स्यात्सर्वत्रोत्सर्जन कलाविति । इति मधुपर्कः । / / / ततो दाता गन्धमाल्यवस्त्रयुगोपवीतयुगाभरणादिभिर्वरं यथाविभवं पूजयेत् । अथ कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः सौभाग्यादिकामनया गौरी पूजयित्वा तत्रैव गौरी ध्यात्वा तिप्टेत् । ततो वरो वहि:शालायां पञ्च भूसंस्कारान् कृत्वा लौकिकाग्निस्थापन करोति । निर्मन्थ्याग्नेर्वा स्थापनम् । ततो वैकल्पिकावधारणं वरस्य । अग्नेः पश्चात्तेजन्या निधानम्, अग्नेरुत्तरतः कुम्भधृक्, उत्तरतः पात्रासादनम्, द्वे पवित्रे, मृन्मयी आज्यस्थाली, पालाश्यः समिधः, प्राचावाघारौ, समिद्धतमे आज्यभागौ, वरो दक्षिणा, राष्ट्रभृद्धोमः, जयाहोमः, अभ्यातानहोमः, सुगझुपन्थामित्याहुत्यन्ते परं मृत्योइत्येकाऽऽहुतिः । वध्वा आनदुहचर्मोपवेशनं प्राच्याम् । विरात्रमधः शयनाद्युभयोः । इति वैकल्पिकानामवधारणम् । ततो मातुलादिः कन्यानयनं करोति, सा चागत्य प्रत्यङ्मुखी उपविशति । अन्न वधूवरयोर्मध्ये वस्त्रेणान्तर्धनम् । ततो वरो वधू जरां गच्छेतिमन्त्रेण वासः परिधापयति वर एवोत्तरीयं या अकृन्तन्नित्यनेन परिधापयति । ततः कन्यापितुरध्येपणं परसर समजेथा मिति अन्तः परस्यापसारणम् । वधूवरयोः समजनम् । ततः संमुखीकरणं समञ्जन्विति मन्त्रेण । अत्र वधूवरयोगोत्रप्रवरपूर्वकं प्रपितामहपितामहपितृणां निर्नामग्रहणं कार्यमिति वासुदेवह- रिहरौसिदिति गङ्गाधरः । अथ कन्यादानम् । तत्रायं क्रमः । दाता वरदक्षिणतः स्वदक्षिणदेशस्थप न हा उदड्मुख उपविश्य बद्धशिखः शुचिराचम्य कुशपाणिः प्राणानायम्य देशकालावनुकीय मम निरतिशयानन्दब्रह्मलोकावास्यादिकन्यादानकल्पोक्तफलावाप्तये अनेन वरेणास्या * यि' त्या द्वादशावरान् द्वादशापरान् puruSA~zca पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायण' नामविवाहविधिना कन्यादानमहं करिष्ये इति कुशाक्षतयुतजलेन संकल्प्य सपत्नीकः कन्यां कन..कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीपया । विश्वम्भरः सर्व
Page #113
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । भूताः साक्षिण्यः सर्वदेवताः । इमां कन्यां प्रदास्यामि पितणां तारणाय च इति मन्त्री पठित्वा स्वदक्षिणस्थभार्यादत्तपूर्वकल्पितजलधारां कन्यादक्षिणहस्तगृहीतवरदक्षिणकरे क्षिपेत् । अमुकगोत्रोऽमुकोऽहं मम समस्तेत्यादि प्रीतये इत्यन्तं पूर्ववदुच्चार्यामुकामुकप्रवरोपेतायामुकगोत्रायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकस्मै श्रीधररूपिणे वरायामुकप्रवरोपेताममुकगोत्राममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनानी कन्यां श्रीरूपिणी प्रजापतिदेवत्यां प्रजोत्पादनार्थ तुभ्यं संप्रददे इति वरहस्ते सकुशाक्षतजलं क्षिपेत् । प्रजापतिः प्रीयतामिति मनसा स्मरेत् । न मम वाच्यमिति प्रयोगरत्ने नेत्यपरे । वरः OM स्वस्तीत्युक्त्वा द्यौस्त्वेति प्रतिग्रहं करोति । ततो दाता गौरी कन्यामिमां विप्र यथाशक्ति विभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय । कन्ये ममानतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वदानान्मोक्षमाप्नुयाम् । मम वंशकुले जाता पालिता वत्सराष्टकम् । तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी । न्यूनवयस्कायां पालितावर्षसप्तकमित्याहः कार्यः । धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयम् । नातिचरामीति वरः । दाता देशकालौ स्मृत्वा कृतस्य कन्यादानस्य प्रतिष्ठासिद्धयर्थमिमां दक्षिणां तुभ्यमहं संप्रददे इति सजलं यथाशक्ति सुवर्ण दानदक्षिणात्वेन वरहस्ते दत्त्वा न ममेति वदेत् । OM स्वस्तीति वरः । ततो दाता जलभाजनभोजनभाजनगोमहिष्यश्वगजदासदासीभूवाहनालंकाररदि यथाविभवं संकल्पपूर्वकं वराय दद्यात् । अत्र कोऽदादिति कामस्तुतिपाठ इति हरिहरगङ्गाधरौ । वरो वधूं गृहीत्वा निष्कामति यदैषिमनसेति । असौस्थाने वधूनामादेशः । निष्क्रमणप्रभृति कश्चनपुरुपो दक्षिणस्कन्धे वारिपूर्ण कलशं गृहीत्वाऽग्नेरुत्तरतो दक्षिणतो वा वाग्यतस्तिष्ठेत् । ततः परस्परं समीक्षेथामित्याह । अन्योन्यं समीक्षणम् अघोरचक्षुरिति वरकर्तृके समीक्षणे मन्त्रपाठः । दम्पत्योरग्नेः प्रदक्षिणकरणम् । अत्र वा वासःपरिधानादिकर्म । तत: पश्चादग्नेस्तेजनी कटं वा दक्षिणपादेन प्रवृत्त्योपविशति वरः । वरदक्षिणतो वध्वा उपवेशनम् । ततो ब्रह्मोपवेशनादि चरुवयंमाज्यभागान्ते विशेषः पवित्रच्छेदनकुशादिवरान्तानामासादनम् । उपकल्पनीयानि शूर्प शमीपलाशमिश्रा लाजाः दृषत् लोहितमानडुहं चर्म कुमार्या भ्राता आचार्याय वरद्रव्यम् । आज्यभागान्ते आज्येनैव भूः स्वाहा मुवः स्वाहा स्वः स्वाहा ॥ त्वन्नो । स त्व्न्नो0| अयाश्चाग्ने । येते शतं0 / उदुत्तमम् । एतत्सर्वप्रायश्चित्तं हुत्वा राष्ट्रभृद्धोमः तत्र नान्वारम्भः । ऋतापाडतधामाग्निर्गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाद इदमृतासाहे । ऋतधाम्नेऽनये गन्धर्वाय न मम ॥ 1 ॥ ऋतापाडतधामाग्निगन्धर्वस्तस्यौपधयोऽप्सरसो मुदोनाम ताभ्यः स्वाहा । इदमोषधिभ्योऽप्सरोभ्यो मुझ्यो न मम ॥ 2 ॥ सह-हितो विश्वसामा सूर्यो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदं समाहिताय विश्वसाम्ने सूर्याय गन्धर्वाय न मम । / 3 / / साहितो विश्वसामा सूर्यों गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा । इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यो न मम ॥ 4 ॥ सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाटू । इदं सुषुम्णाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय n0॥ 5 ॥ सुपुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ताभ्यः स्वाहा । इदं नक्षत्रेभ्योऽप्सरोभ्यो भेकुरिभ्यो न मम ॥ 6 ॥ इपिरोविश्वव्यचा वातो गन्धर्वः स न इदं ब्रह्मक्षनं पातु तस्मै स्वाहा वाद । इदमिपिराय विश्वव्यचसे वाताय गन्धर्वाय न मम ॥ 7 ॥ इपिरो विश्वव्यचा वातो गन्धर्वस्तस्यापो अप्सरस ऊजों नाम ताभ्यः स्वाहा । इदमद्भ्योऽप्सरोभ्य ऊग्भ्यो na0 ॥ 8 ॥ भुज्युः सुपर्णो यज्ञो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातुतस्मै स्वाहा वाट् । इदं भुज्यवे सुपर्णाय यज्ञाय गन्धर्वाय न मम ॥ 9 ॥ भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसस्तावा नाम ताभ्यः स्वाहा । इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यो न मम ॥ 10 ॥ प्रजापतिर्विश्वकर्मा मनोगन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा
Page #114
--------------------------------------------------------------------------
________________ 104 पारस्करगृह्यसूत्रम् । [अष्टमी वाद । इदं प्रजापतये विश्वकर्मणे मनसे गन्धर्वा0 ॥ 11 ॥ प्रजापतिविश्वकर्मा मनोगन्धर्वस्तस्य सामान्यप्सरस एट्योनाम ताभ्यः स्वाहा इमृक्सामभ्योऽप्सरोभ्य एष्टिभ्यो न मम । / 12 / / इति गष्टमृद्धोमः । अब अबाहोमः । चित्तं च स्वाहा इंदं चित्ताय न मम । नममेति सर्वत्र वाच्यम् । चित्तिब्ध स्वाहा । इदं चित्यै0 / आकृतं च स्वाहा । इमाकूताय । आकृतिय स्वाहा । इदमाकूत्यै0 / विनातं च स्वाहा । इदं विज्ञाताय0 / विनातिच mvA0 / इदं विज्ञात्यैः । मनश्च म्वाहा इद मनसे । गहरीच म्वाहा इदं शक्कगेभ्यः । दर्शच न्वाहा इदं दर्शाय0 / पौर्णमासं च स्वाहा इदं पौर्न्न्मासाय्0| वृहच म्वाहा इई बृहते0 / ग्यन्तरं च स्वाहा इदं ग्यन्तगय न मम । प्रजापति यानिन्द्रायवृष्णे प्रायन्छचुनः पृतनाजयेपु । तस्मै विशः समनमन्त सर्वाः स उग्रःसइहव्यो वभूव स्वाहा इदं प्र्जाप्त्ये। OM कारन्तुसर्वत्र योज्यः । इति जवाहोमः । अवाभ्यातानहोमः । अग्निभूतानामधिपतिः समाववस्मिब्रह्मण्यस्मिन्क्षनेऽन्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्या स्वाहा इदमग्नये भूतानामधिपतये न मम ॥ 1 ॥ इन्द्रो ज्येष्ठानामधिपतिः समा0 त्या स्वाहा इदमिन्द्राय ज्येष्टानामधिपतये ॥ 2 ॥ वन्यमाणेपु सर्वमन्त्रेषु समावनित्यादि मन्त्रशेपस्यानुपङ्गः । यमः पृथिव्या अधिपतिः sa0 हूत्यात स्वाहा । इदं चमाय पृथिव्या अधिपतये0 ॥ 3 ॥ अत्रोदकालम्भ इति वासुदेवः । वायुरन्तरिश्रत्याधिपतिः sa0 इदं वायवेऽन्तरिक्षस्याधिपतये0 ॥ 4 ॥ सूर्यों दिवोऽधिपतिः sa0 इंद्र सूर्याच दिवोऽधिप्त्ये॥5॥ चन्द्रमा नक्षत्राणामधिपतिः sa0 इदं चन्द्रमसे न्क्स्स्त्रान्नाम्धिप्त्ये॥ ॥ 6 ॥ वृहस्पतिर्ब्रह्मणोऽधिपतिः sa0 / इदं बृहस्पतये ब्रह्मणोऽधिपतये ॥ 7 ॥ मित्रः सत्यानामविपति: sa0 इदं मित्राय सत्यानामधिपतये ॥ 8 ॥ वरुणोऽपामधिपतिः sa0 इदं वरुणायापामधिपतये । / 9 / / समुद्रः खोत्यानामधिपतिः sa0 इदं समुद्राय खोत्यानामधिपतये ॥ 10 ॥ अन्नासाम्राज्यानामधिपति तन्मावत्तस्मिन्ब्रह्मण्य0 इदमन्नाय साम्राज्यानामविपतये ॥ 11 ॥ सोम ओपयीनामधिपतिः sa0 इदं सोमायोपपीनामधिपतये ॥ 12 ॥ सविता प्रसवानामधिपतिः सः इदं सवित्रे प्रसवानामधिपतये ॥1shaa रुद्रः पशूनामधिपतिः sa0 इदं खाय pshuunaamdhiptye||14|| उकस्पर्शनम् । त्वष्टा रूपाणामधिपतिः sa0 इदं त्वष्ट्र रूपाणामधिपतये ॥ 15 ॥ विष्णुः पर्वतानामविपतिः sa0 इदं विष्णवे पर्वतानामधिपतये ॥ 16 ॥ मरुतो गणानामधिपतयस्ते मावन्तस्मिन्ब्रह्मण्यस्मिन्नित्यादि इदं मरुभ्यो गणानामधिपतिभ्यो0 ॥ 17 ॥ पितरः पितामहाः परेवरे ततास्ततामहाः इह मावन्तस्मिन्ब्रह्मणीत्यादि ! इदं पितृभ्यः पितामहेभ्यः परभ्योऽवरेभ्यस्ततंभ्यस्ततामहेभ्यश्च0 ॥ ॥ 18 ॥ उदकोपस्पर्शः । इत्यभ्यातानहोमः ॥ ॥ अग्निरैतु प्रथमो देवतानां0 गेदात्स्वाहा इदमनये ॥ 1 ॥ इमामग्निस्त्रायतां0 इदमन्नये ॥ 2 ॥ स्वस्तिनो अग्ने स्वाहा । इद्म्ग्न्ये0॥3॥ सुगन्नुपन्या0 कृणोतु स्वाहा । इदं वैवस्वताय0 ॥ 4 ॥ परंमृत्यो anu0 वीगन्स्वाहा । इई मृत्यवे0 / उद्धकोपस्पर्शः । संस्रवप्राशनान्ते वा अयं होमः । ततः कुमार्या भ्राता शमीपलाशमिओण्ल्लाजानतलिनाचलावावपति तान्कुमारी त्रिकृत्वो जुहोति । अर्यमणमिति प्रथमा इट्टमग्नये न ममेति वरस्य त्यागः । इयं नार्युपत इति द्वितीयाम् इझमग्नये । इमओण्ल्लाजानावपामीति तृतीयाम् इद्म्ग्न्ये। कन्चैव मन्त्रत्रयं पठति । ततो वगे गृभ्णामि ते सौभगवायेत्याद्यारभ्य शरदः शतमित्यन्तन मन्त्रेण कन्याया अङ्गुष्टसहितं दक्षिणं हस्तं गृहाति । अथैनाममानमारोहयति दक्षिणपादेनोत्तरतः स्थापितमागेहेममम्मानमिति मन्त्रेण । वरस्य म्न्त्र्पात्थ्ः। ततोवर:-सरस्वतीप्रेमवेतीमां गायां पठति । अथ वधूवरी अग्नेः प्रदक्षिणं परिक्रामतस्तुभ्यमग्रे पर्यवहन्निति वरपठितमन्त्रेण । ततो लाजावपनादि परिक्रमणान्तं पुनर्वाग्द्वयं कुर्त्यान् । ततस्तृतीयपरिक्रमणान्तं शूर्पकोणेन सर्वलाजानामखलौ प्रक्षेपः । ततः कुमारी तान् जुहोति भगाय स्वाहेति इई भगाय न ममेति वरः । अत्राचारात्तृष्णी चतुर्य परिक्रम
Page #115
--------------------------------------------------------------------------
________________ 105 कण्डिका] प्रथमकाण्डम् / कुरुत इति रेणुदीक्षितादयः / ततो वर आज्येन प्रजापतये स्वाहेति इदं प्रजापतये / अथैनामुदीची सप्तपदानि प्रक्रामयति / तत्र वरः सप्तपदानि प्रक्रमस्वेति ब्रूयात् / एकमिषे विष्णुस्त्वानयतु इति मन्त्र पठित्वा प्रथमम् / द्वे ऊर्जे विष्णु0 द्वितीयम् / त्रीणि रायस्पोषाय vi0 तृतीयम् / चत्वारि मायोभवाय vi0 चतुर्थम् / पञ्चपशुभ्यो vi0पञ्चमम् / षड्तुभ्यो vi0पष्ठम् / सखे सप्तपदा भव सा मामनुव्रताभवेति सप्तमम् / ततो वरः पूर्वघृतादुदकुम्भादुदकमादायापः शिवेति मन्त्रेण वधूमूर्द्धन्यभिपिञ्चति / ततो वरः सूर्यमुदीक्षस्वेति वधूं प्रेरयति / सा च तच्चक्षुरित्यादिशृणुयाम शरदः शतमित्यन्तेन मन्त्रेण सूर्यमुदीक्षते / ततो वरो वध्वा दक्षिणस्कन्धोपरि हस्तं नीत्वा मम व्रते इति मन्त्रेण तस्या हृदयमालभते / ततो वरो वधूमभिमन्त्रयते सुमङ्गलीरिति / अत्राचारात्रियः सिन्दूरदानादि कुर्वन्ति / ततो वरस्तामुत्थाप्य प्राच्यामुदीच्यां वा परिवृते रोहितानडुहे उपवेशयतीह गाव इति / ततो वर आगत्य पश्चादग्नेरुपविश्याग्नये स्विष्टकृते स्वाहेति जुहोति / इदमग्नये स्विष्टकृते / संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, प्रणीताविमोकः, ब्रह्मणे दक्षिणादानम् / ततः स्वकीयायाचार्याय गां ददाति ब्राह्मणश्वेत् / ततोऽस्तमिते वरो ध्रुवं दर्शयति ध्रुवमसीति मन्त्रेण / सा च तूष्णी ध्रुवं पश्यति / सा यदि ध्रुवं न पश्येत् तदा पश्यामीत्येव ब्रूयात् / ततो द्म्प्त्योर्क्स्सारादिनिय्माः। इति विवाहे पदार्थक्रमः // // अथ देवकोत्थापनं मण्डपोद्वासनविधिः तत्र काल:-समे च दिवसे कुर्याद्देवकोत्थापनं वुधः / पष्टं च विपमं नेष्टं मुक्त्वा पञ्चमसप्तमौ / समेषु षष्ठं विषमेपु पञ्चमसप्तमातिरिक्तं दिनं नाष्टमित्यर्थः / संकल्पपूर्वक सर्वा देवताः प्रत्येकं पूजयित्वोत्तिष्ठ ब्रह्मणस्पते इति विसर्जयेत् / मण्डपोद्वासनं यथाकुलाचारं कृत्वा द्विजाशिषो मन्त्रोक्ता गृहीयात् / अथवध्वाःप्रथमगृहप्रवेश:-वधूप्रवेशः प्रथमे तृतीये शुभमदः पञ्चमके ऽथवाह्नि / द्वितीयके वाऽथ चतुर्थक वा षष्ठे वियोगामयदुःखदः स्यात् / लल्लः-स्वभवनपुरप्रवेशे देशाना विप्लवे तथोद्वाहे / नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति / नित्ययाने गृहे जीर्णे प्राशनान्तेषु सप्तसु / वधूप्रवेशमाङ्गल्ये न मौव्यं गुरुशुक्रयोः / ज्योति प्रकाशे-वामे शुक्रे नवोढायाः सुखहानिश्च दक्षिणे / धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरःस्थिते / नवोढायास्तु वैधव्यं यदुक्तं संमुखे भृगौ। तदेव विबुधैज्ञेयं केवलं तद्विरागमे / पूर्वतोऽभ्युदिते शुक्रे प्रयायादक्षिणापरे / पश्चादभ्युदिते चैत्र यायात्पूर्वापरे दिशौ / तथा भाद्रपदमासमारभ्य पूर्वादिमुख्यदिक्षु प्रतिदिशं मासत्रयं कपाटं ज्ञेयम् / चैत्रमारभ्य पूर्वाद्यष्टदिक्षु मुख्यदिशि मासद्वयं विदिक्ष्वेकमासं क्रमेण कण्टकं जानीयात् / इदं द्वयं प्रामान्तरे नववधूगमने vaya'm / नियतकालेऽपि कदाचिनिषेधमाह गर्गः / व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि / श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः / तथा अमासंक्रान्तिविष्टयादौ प्राप्तकालेऽपि नाचरेदिति / विवाहात्प्रथमे पौषे आषाढे चाधिमासके / भर्तृगृहे वसेन्न स्त्री चैत्रे तालगृहे तथा / इति वधूगृहगमनविधिः / अथ गर्गमते पदार्थक्रमे विशेष:-अग्निस्थापनादि ब्राह्मणतर्पणान्तं विवाहकर्म / प्रथममाचार्यकर्तृकमग्निस्थापनम् / ततोमधुपर्कादि / अर्चयेति वरः / विष्टरौ विष्टरौ विष्टरावित्यन्यः / प्रतिगृह्येतामिति दाता / प्रतिगृह्णामीति वरः / एवमग्रे सर्वत्र पाद्यादौ नेयम् / एकस्मिन्विष्टरे आसनम् / तदैव तेनैव मन्त्रेण पादयोरधस्तान्निधानं द्वितीयविष्टरस्य / प्राणसंमर्शने नास्त्वित्यध्याहारः सर्वत्र / गोरालम्भान्ते लीढशान्तिवाचनं पुण्याहवाचनस्थाने / ततो मधुपर्कार्चनसमापनम् / ततः सदक्षिणं कन्यादानम् / ततः कौतुकागारं प्रविशति / युवतीनां मङ्गलाचारयुक्तानांप्रतिकूलभावेन प्रविशति / अन्यत्राभक्षपातकेभ्यः |त्त् आचार्यों वासः परिधापयति जराङ्गच्छेति / उत्तरीयं च / ततः समजनम् / अध्येपणमाचार्यस्य / कङ्कणवन्धनं परस्परम् / दक्षिणहस्तेन पाणि गृहीत्वा निष्कामति यदेषीति / कन्यानामग्रहणे आचार्यः / परस्परं समीक्षणम् / उदकुम्भं स्कन्धे कृत्वाऽवस्थेयम् / ततः प्रदक्षिणमग्निं परीत्य पश्चादग्नेस्तेजन्यां कटे दक्षिणपादं दत्त्वोपवेशनम् / ब्रह्मो.
Page #116
--------------------------------------------------------------------------
________________ 106 पारस्करगृह्यसूत्रम् / [अष्टमी पवेशनादिसर्वप्रायश्चित्तान्ते विशेषः / आसादने चरोरभावः / शूर्प शमीपलाशमिश्रा लाजाः / दृषदुपले च / आनडुहम् / भ्राता / वरश्च / पर्युक्षणान्ते आधारादि सर्वप्रायश्चित्तान्तम् / राष्ट्रभूदादीनामिच्छया होमः / राष्ट्रभृद्धोमे तापा0 स न इदं0 इति प्रथमः / तस्यौपधय इति द्वितीयः / एवमग्रेऽपि / ततो जयाहोमः / तत्र चित्ताय स्वाहेति चतुर्थ्यन्तेन प्रयोग इति श्रीअनन्तोदाक्षायणयज्ञे स्वाहाकारः सर्वत्र साकांक्षत्वादिति सूत्रे / नेति गर्गः / ततोऽभ्यातानहोमः / ततोऽग्निरैवित्याहुतिचतुष्टयम् / परं मृत्येविति चात्र / ततः कुमार्या हस्तयोरुपस्तरणम् भ्रातुः / माता कुमारीहस्तलेपनं ददाति / लाजानामावपेनमञ्जलौ / प्रत्यभिधारणम् / सव्यसंहतेन दक्षिणेन होमः / इदमर्यम्णे इति प्रथमस्य त्यागः / द्वितीयतृतीययोरमये / अर्यमणमिति त्रयाणां मन्त्राणां पाठो वरस्य / पाणिग्रहणम् / अश्मानमारोहखेति प्रैषपूर्वकमारोहणम् / परिक्रमणम् / एवं वारद्धयं लाजादि परिक्रमणान्तम् / भगाय स्वाहेत्यनेन विप्राहं वारत्रयं होमः / तूष्णी परिक्रमणम् / प्रजापतये होमः / सप्तपदानि / अभिषेकः / ततस्तिसृभिश्च प्रैषपूर्वकं सूर्यावेक्षणम् / हृदयालम्भः / अभिमन्त्रणम् / शकटे चर्मास्तीणें वरः कन्यामुपवेशयति / स्विष्टकृद्धोमः / संस्रवभक्षः / परंमृत्यवित्यत्र वा होमः / मार्जनम् / पवित्रप्रतिपत्तिः / ब्रह्मणे दक्षिणादानम् / आचार्याय गोदानम् / अस्तमिते ध्रुवं दर्शयति प्रैषपूर्वक ध्रुवमसीति वध्वाः पाठः / बहिहोमः प्रणीताविमोकः / कर्मापवर्गे समिदाधानम् उत्सर्जनम् ब्रह्मणः उपयमनकुशानामनौ प्रक्षेपः / ब्राह्मणभोजनम् / इति गर्गमते विशेषः / अथ पुनर्विवाहः / कृते विवाहे पञ्चाङ्गशुद्धिराहित्यादिदोषश्चेत् ज्ञातः तदा ज्योतिःशास्त्रोक्तकालविशेषे पुनर्विवाहः कार्य्ः। तदाह नृसिंहः श्रीधरीये-पुनर्विवाहं वक्ष्यामि दम्पत्योः शुभवृद्धिदम् / लग्नेन्दुलग्नयोदोपे ग्रहतारादिसंभवे / अन्येष्वशुभकालेषु दुष्टयोगादिसंभवे / विवाहे चापि दम्पत्योराशौचादिसमुद्भवे / तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते / अयनं चोत्तरं श्रेष्ठं वर्द्धयेत्तु विशेषतः / आषाढमार्गशीर्षों द्वौ वज्यौं शेषाः शुभावहाः / विवाहोक्ततिथ्यन्ता राशिवारादिवर्गजाः / करणा योगसंज्ञा वै ग्रहगोचरयोगकाः / तस्मिन्विवाहसमये शुभदाश्च तथैव हि / पूर्वास्ते पूर्वरात्रे च विवाहः शुभदो भवेत् / अथ द्वितीयादिविवाहविधिः / तत्राधिवेदनीया आह याज्ञवल्क्यः-सुरापी व्याधिता धूर्ता वन्ध्याऽर्थभ्यप्रियंवदा / स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा / अधिविन्नातु भर्तव्या महदेनोऽन्यथा भवेत् / अधिवेत्तव्या तदुपरिस्न्यन्तरं कर्तव्यमित्यर्थः / आपस्तम्बःधर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति / अधिवेदने प्रतीक्षाकालं मनुराह-वन्ध्याऽष्टमेऽधिवेत्तव्या दशमे तु मृतप्रजा / एकादशे स्त्रीजननी स्द्य्स्त्व्प्रिय्वादिनी। रत्यर्थे तु विवाहान्तरे विशेषः / एकामुत्क्रम्य कामार्यमन्यां लब्धं य इच्छति / समर्थस्तोषयित्वाऽर्थः पूर्वोढामपरां वहेत् / याज्ञवल्क्यस्तु-आज्ञासंपादिनी दक्षां वीरतूं प्रियवादिनीम् / त्यजन्दाप्यस्तृतीयांशमद्रन्यो भरणं स्त्रियाः। सधनो धनतृतीयांशमधनोऽशनाच्छादनात्मकं भरणं दाप्य इत्यर्थः / या त्वेतावताऽपरितुष्टा गृहान्निगच्छेत्तां प्रत्याह मनु:-अधिविना तु या नारी निर्गच्छेद्रोपिता गृहात् / सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधाविति / बहुभार्यों ज्येष्ठयैव सह धर्म सपत्नीकसाध्यं कुर्यादिति / हेमाद्रौ कात्यायनः / अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया / कारयेत्तद्वहुत्वं चेन्जेष्ठया गर्हिता न चेदिति / शिष्टशुश्रूषा आतिथ्यादिपूजा / सा च पत्नीसंपाद्यधर्ममात्रोपलक्षणार्था / गर्हिता धर्मायोग्यत्वापादकपातित्यादिदोषवती न चेदित्यर्थः / तादृशी चेन्न तया / किंत्वनेवंविधया कनिष्ठयाऽपि कारयेत् / याज्ञवल्क्यः-सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् / सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतरा / अन्यामसवर्णाम् / इदं चाधाने सहाधिकृतानेकभार्याविषयम् / अनधिकृतायास्तु प्रसत्यभाव एव / तत्रापि केवलकत्वर्थमाज्यावेक्षणादि यजमानौदुम्बरीसमानवदेकयैव सवर्णया ज्येष्टया कारयेत् /
Page #117
--------------------------------------------------------------------------
________________ होसर् ] प्रथमकाण्डम् । 107 J पत्नीसंनहनादि तु कर्तृसंस्कारकं सहाधिकृताभिः सवर्णाभिरित्यादि मीमांसा मांसलमनसां सुज्ञानम् । द्वितीयादिविवाहेऽग्निनियममाह होमाय कात्यायनः ---- सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात् । यदीच्छेदग्निमान्कुर्वन्क होमोऽस्य विधीयते । स्वाम्ग्नावेव भवेद्धोमो लौकिके न कदाचनेति । अयं च नियमः संभवे । ग्रामान्तरादावसंभवे तु लौकिकानौ । मत्र द्वितीयादिविवाहे जीवत्पितृकोऽपि स्वयमेव नान्दीश्राद्धं कुर्यात् । नान्दीश्राद्धं पिता कुर्यादाचे पाणिग्रहे पुनः । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकमिति स्मृतेः । तत्र पितृवर्ग विहाय मातृमातामहवर्गयोः कुर्यात् । मातरि जीवत्यां मातामहवर्गस्यैव । तस्मिन्नपि जीवति द्वारलोपाद्वृद्धिश्राद्धलोप एव । सोऽपि साग्निकञ्श्वेद्येभ्यः पिता दद्यात्तेभ्यः स्वयमपि दद्यात् 'येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुनः इति वचनात् । अन्ये तु असाग्निकोऽपि पितृदेवताभ्यो दद्यान्नतु लोपः ' वृद्धौ तीर्ये च संन्यस्ते ताते च पतिते स्ति|येभ्य् एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः' इति मैत्रायणीयपरिशिष्टादित्याहुः । द्वितीयादिविवाहे कालविशेषः संग्रहे ' प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च । विपमे परिवत्सरे शुभो युगले चापि मृतिप्रदो भवेत् । जीवन्त्यां पूर्वपत्न्यां द्वितीयादिविवाहे नायं काल - नियमः ॥ ॥ अथ तृतीयमानुषीविवाहस्य निषिद्धत्वात्तस्मिन्कर्तव्येऽर्कविवाहविधिः । तृतीयादिनिपेधमाह काश्यपः - तृतीयां मानुपी नैव चतुर्थी यः समुद्वहेत । पुत्रपौत्रादिसंपन्नः कुटुम्बी सानिको वरः । उद्वहेद्रतिसिद्धचर्थे तृतीयां न कदाचन । मोहादज्ञानतो वाऽपि यदि गच्छेत्तु मानुपीम् । नश्यत्येव न संदेहो गर्गस्य वचनं यथा । अन्यत्रापि ' तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । संग्रहे । ' तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । चतुर्थादिविवाहार्थतृतीयार्क समुद्वहेत् । आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे । शुभे दिने वा पूर्वाह्णे कुर्यादर्कविवाहकम् ' | देशादि ब्रह्मपुराणे दर्शितम् ' ग्रामात्माच्यामुदीच्यां वा सपुष्पफलसंयुतम् । परीक्ष्यार्क ततोऽधस्तात्स्थण्डिलादि यथाविधि ' व्यास्ः। स्नात्वाऽलङ्कृतवासास्तु रक्तगन्धादिभूषितम् । सपुष्पफलशाखैकमर्कगुल्मं समाश्रयेत् । सल्लक्षणेन संयुक्तमर्के संस्थाप्य यत्नतः । अर्ककन्याप्रदानार्थमाचार्य कल्पयेत्पुरा । अर्क - संनिधिमागत्य तत्र स्वस्त्यादि वाचयेत् । नान्दीश्राद्धे हिरण्येन अष्टवर्गान्प्रपूजयेत् । पूजयेन्मधुपर्केण वरं विप्रस्य हस्ततः । यज्ञोपवीतं वस्त्रं च हस्तकर्णादिभूषणम् । उष्णीषगन्धमाल्यादि वरायास्मै प्रदापयेत् । स्वशाखोक्तप्रकारेण मधुपर्के समाचरेत् । ब्रह्मपुराणे -- यथाविधीत्यस्यानन्तरं कृत्वाऽकै पुरतस्तिष्ठन्प्रार्थयेत द्विजोत्तमः । त्रिलोकवासिन् सप्ताश्व छायया सहितो रखे । तृतीयोद्वाहजं दोपं निवारय सुखं कुरु । तत्राध्यारोप्य देवेशं छायया सहितं रविम् । वस्त्रैर्माल्यैस्तथा गन्धैस्तन्मन्त्रेणैव पूजयेत् । तन्मन्त्रेणा कृष्णेनेत्यादिना । अन्यत्रापि श्वेतवस्त्रेण संवेष्य तथा कार्पासतन्तुभिः । गन्धपुष्पैः समभ्यर्च्याप्यब्लिङ्गैरभिषिच्य च । गुडौदनं तु नैवेद्यं ताम्बूलं च समर्पयेत् । अर्के प्रदक्षिणं कुर्वन् जपे - न्मन्त्रमिमं बुधः । मम प्रीतिकरा येयं मया सृष्टा पुरातनी । अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्षतु । पुनः प्रदक्षिणां कुर्यान्मन्त्रेणानेन मन्त्रवित् । नमस्ते मङ्गले देवि नमः सवितुरात्मजे । त्राहि मां कृपया देवि पत्नीत्वं मे इहागता । अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च । वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्द्धनः । तृतीयोद्वाहजं पापं मृत्युं चाशु विनाशय । ततश्च कन्यावरणं त्रिपुरुषं कुलमुच्चरेत् । आदित्यः सविता सूर्यः पुत्री पौत्री च नत्रिका । गोत्रं काश्यप इत्युक्तं लोके लौकिकमाचरेत् । सुमुहूर्तेऽर्के निरीक्षेत स्वस्तिसूक्तमुदीरयन् । आशीर्भिः सहितः कुर्यादाचार्यप्रमुखैर्द्विजैः । अथाचार्य समाहूय विधिना तन्मुखाच्च ताम् । प्रतिगृह्य ततो होमं गृह्येओक्तविधिनाऽऽचरेत् । आचार्यस्य दानमन्त्रमाह व्यासः --- अर्ककन्यामिमां विप्र यथाशक्ति विभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रयेति । अञ्जल्यक्षतकर्माणि
Page #118
--------------------------------------------------------------------------
________________ 108 पारस्करगृह्यसूत्रम् । [ अष्टमी कृत्वा कङ्कणपूर्वकम् । यावत्पभ्वावृतं सूत्रं तावदुकै प्रदर्शयेत् । स्वशाखोक्तेन मन्त्रेण गायत्र्या वाऽथवा जपेत् । पञ्चीकृत्य पुनः सूत्रं स्कन्धे वघ्नाति मन्त्रतः । बृहत्सामेति मन्त्रेण सूत्ररक्षां प्रकल्पयेत् । ' अर्कस्य पुरतः पश्चादक्षिणोत्तरतस्तथा । kumbhA~ca निक्षिपेत्पश्चादाग्नेयादिचतुष्टये । सवत्रं प्रतिकुम्भं च त्रिः सूत्रेणैव वेष्टयेत् । हरिद्रागन्धसंयुक्तं पूरयेच्छीतलं जलम् । प्रतिकुम्भं महाविष्णुं संपूज्य परमेश्वरम् । पाद्यार्घ्यादिनिवेद्यान्तं कुर्यान्नान्नैव मन्त्रवित् । अत्र होमप्रकारः शौनकेन प्रदर्शितः तृतीये स्त्रीविवाहे तु संप्राप्ते पुरुषस्य तु । अर्कविवाहं वक्ष्यामि शौनकोऽहं विधानतः । अर्कसंनिधिमागत्य तत्र स्वस्त्यादि वाचयेत् । नान्दीश्राद्धं प्रकुर्वीत स्थण्डिलं च प्रकल्पयेत् । अर्कमभ्यर्च्य सौर्या च गन्धपुष्पाक्षतादिभिः । सौर्या सूर्यदैवत्यया आकृष्णेनेत्यादिऋचा । स्वयं चालंकृतस्तद्वद्खमाल्यादिभिः शुभैः । अर्कस्योत्तरदेशे तु समन्वारब्ध एतया । एतया कन्यया । उल्लेखनादिकं कुर्यादाघारान्तमतः परम् । आज्याहुतिं च जुहुयात्सङ्गोभिरनयैकया । यस्मै त्वाकामकामायेत्येतयर्चा ततः परम् । व्यस्ताभिश्च समस्ताभिस्ततश्च स्विष्टकृद्भवेत् । परिषेचनपर्यन्तमयाञ्चेत्यादिकं क्रमात् । प्रार्थनामन्त्रादिविशेषमाह व्यासः --- पुनः प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत् । मया कृतमिदं कर्म स्थावरे जरायुणा । अर्कापत्यानि नो देहि तत्सर्वं क्षन्तुमर्हसि । इत्युक्त्वा शान्तिसूक्तानि जात्रा तं विसृजेत्पुनः । गोयुग्मं दक्षिणां दद्यादाचार्याय च भक्तितः । इतरेभ्योऽपि विप्रेभ्यो दक्षिणां चाभिशक्तितः । तत्सर्वं गुरवे दद्यादन्ते पुण्याहमाचरेत् । अत्र पञ्चमदिने कर्तव्यमुक्तं ब्रह्मपुराणे चतुर्थे दिवसेऽतीते पूर्ववत्तां प्रपूज्य च । विसृज्य होममग्निं च विधिना मानुषी पराम् । उद्वहेदन्यथा नैव पुत्रपौत्रादिवृद्धिमान् । न पशून्न च मित्राणि मङ्गलं नैव गच्छति । एवमेव द्विजश्रेष्ठ विधिना सम्यगुद्वहेत् । धनधान्यसमृद्धिश्व इच्छाशक्तिः परत्र चेति ॥ ॥ अत्रैवं संक्षेपतः प्रयोगः ॥ उक्ते आदित्यवारादौ उक्ते देशे यथोक्तार्कसमीपे गत्वाऽऽचम्य देशकालौ, संकीर्त्य मम तृतीयमानुषीविवाहजदोषाभावार्थमर्कविवाहं करिष्ये इति संकल्प्य - आचार्यवरणस्वस्तिवाचनायुक्तक्रमेण कुर्यात् । अत्र होमे विशेषः -- देशादि संकीर्त्यार्कविवाहाङ्गभूतं होमं करिष्ये ततोऽग्निस्थापनाद्याधारान्तं कृत्वा आज्येन षडाहुतीर्जुहुयात् । संगीभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणंनिनाय । जनेमित्रानदम्पती अनकि वह स्पतेवाजयाशूरिवाजौ स्वाहा । इदं बृहस्पतये नमम । यस्मैत्वाकामकामायवयंसम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । इदमग्नये नमम । भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहा। त्यागा उक्ताः । ततः स्विष्टकृन्नवाहुस्त्यादिशेषं समापयेत् ततः प्रदक्षिणप्रार्थनादिकर्मशेघसमापनम् । इत्यर्कविवाहः ॥ ॥ अथैकक्रियानिर्णयः तत्र । वृद्धमनुः --- एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते । अत एकस्य पुंसो विवाहद्वयमेकवत्सरे निषिद्धं मातृभेदाभावात् । नारदः --- पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुनये । न तयोर्व्रतमुद्वाहान्मण्डनादपि मुण्डनम् । वराहः---विवाहस्त्वेकजातानां षण्मासाभ्यन्तरे यदि । असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवे t । वसिष्ठः -- पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्य दुहितुः प्रकुर्यात् । न मण्डनाच्चापि हि मुण्डनं च गोत्रैकतायां यदि नाव्दभेदः । एकोदरभ्रातृविवाहकृत्यं स्वसुर्न पाणिग्रहणं विधेयम् । षण्मासमध्ये मुनयः समूचुर्न मुण्डनं मण्डनतोऽपि कार्यम् । एतदपवादोऽप्यत्रैव तुत्रयस्य मध्ये चेदन्यान्दस्य प्रवेशनम् । तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते । सारावल्याम् -- फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नर्तुत्रयविलम्बनम् । संहिताप्रदीपे - ऊर्ध्वं विवाहात्तनयस्य नैव कार्यों विवाहो दुहितुः समार्द्धम् । अप्राप्य कन्यां श्वशुरालयं च वधूं प्रवेश्यात्स्वगृहं नचादौ । वसिष्ठः-द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु । आवश्यकं शोभनमुत्सवो वा द्वारेऽय वाऽऽचार्यविभेदतो वा । एकोदरप्रसूतानां नाभिकार्यत्रयं भवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽत्र
Page #119
--------------------------------------------------------------------------
________________ 109 कण्डिका] प्र्थ्म्कान्न्द्द्म्। वीत् । ज्योतिर्निबन्धे कात्यायनः--कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् । प्रवेशान्निर्गमी नेप्टो न कुर्यान्मङ्गलत्रयम् । कुर्वन्ति मुनयः केचिदन्यस्मिन्वत्सरे लघु । लघु वा गुरु वा कार्य प्राप्तं नैमित्तिकं तु यत् । पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः । मुण्डनं चौलमित्युक्तं व्रतोद्वाही तु मङ्गलम् । चौलं मुण्डनमेवोक्तं वर्जयेन्मण्डनात्परम् । मौजी चोभयतः कार्या यतो मौजी न मुण्डनम् । अभिन्ने वत्सरेऽपि स्यात्तदहस्तं न भेदयेत् । अभेदे तु विनाशः स्यान्न कुर्यादेकमण्डपे । संकटे तु कपर्दिकारिकासु-उद्वाह्य पुत्रीं न पिता विध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि । यावचतुर्थ दिनमत्रपूर्व समाप्य चान्योद्वहनं विदध्यात् । काश्यपः-मौजीवन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि वा। पुत्र्युद्वाहं न कुर्वीत विभक्तानां न दोषकृत् । गाय:-भ्रातृयुगे स्वमृयुगे भ्रातृस्वसूयुगे त्था। न कुर्यान्मङ्गलं kishcideksminmnnddpe'hni| ज्योतिर्विवरणे-एकोदरयोर्द्वयोरेकदिनोद्वहने भवेन्नाशः । नद्यन्तरे त्वेकदिनं केऽण्याहुः संकटे च शुभम् । ऊर्च विवाहाच्छुभदो नरस्य नारीविवाहो न अतुत्रये स्यात् । नारीविवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमाहुरायः । मिन्नमातृजयोस्तु एकवासरे विवाहमाह मेवातिथिः-पृथङ्मातृजयोः कार्यों विवाहस्त्वेकवासरे । एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा । पुष्पपट्टिकयोः कार्य दर्शनं न शिरस्थयोः । भगिनीभ्यामुभाभ्यां च यावत्सप्तपदी भवेत् । यमलयोस्तु विशेषः गार्ग्य:-एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः । क्षौरं चैव विवाहं च मौजीवन्धनमेव च । तथा भट्टकारिकायाम्-एकस्मिन्वत्सरे चैत्र वासरे मण्डपे तथा ! कर्तव्यं मसलं स्वस्त्रोत्रोर्यमलजातयोः इति । अथ कन्यागृहे भोजननिषेधः मदनरत्ने भविष्ये-अप्रजायां तु कन्यायां न भुञ्जीत कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति । अपरार्के आदित्यपुराणेविष्णुं जामातरं मन्ये तस्य कोपं न कारयेत् । अप्रजायां तु कन्यायां नाश्नीयात्तस्य वै गृहे । यदि भुजीत मोहाद्वा पूयाशी नरकं ब्रजेत् इति ॥ ॥ अथ नान्दीश्राद्धानन्तरं धर्माः निर्णयदीपे गाय:-नान्दीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् । दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च । अपसव्यं स्वधाकारं नित्यश्राद्धं तथैव च । ब्रह्मयज्ञं चाध्ययनं नदीसीमातिलचनम् । उपवासव्रतं चैव श्राद्धभोजनमेव च । नैव कुर्युः सपिण्डाश्च मण्डपोद्वासनावधि । ज्योतिषे स्नानं सचैलं तिलमिश्रकर्म प्रेतानुयानं कलशप्रदानम् । अपूर्वतीर्थामरदर्शनं च विवर्जयेन्मङ्गलतोऽन्दमेकम् । पितृणामुद्देशेन कलशदानमित्यर्थः । मासषट्कं विवाहादौ व्रतप्रारम्भणं नच । जीर्णभाण्डादि न त्याज्यं गृहसंमार्जनं तथा । ऊर्ध्व विवाहात्पुत्रस्य तथाच व्रतवन्धनात् । आत्मनो मुण्डनं नैव वर्ष वर्षामेव च । अभ्यते सूतके चैव विवाहे पुत्रजन्मनि । माङ्गल्येपु च सर्वेपु न धार्य गोपिचन्दनम् । वृहस्पतिःतीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरपामदाहे च स्पृष्टास्पृष्टिर्न दुष्यति । योगियाज्ञवल्क्यान स्नायादुत्सवेऽतीते मङ्गलं विनिवर्त्य च । अनुव्रज्य सुहृद्वन्धून्नार्चयित्वेष्टदेवताम् । ब्योतिर्निबन्धे-उद्वाहात्प्रथमे शुचौ यदि vasertu"he कन्यका हन्यातजननी क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषामभावे भवेत् । निबन्ध-विवाहात्प्रथमे पौषे आषाढे चाधिमासके । न सा भर्तृगृहे तिष्ठेचैत्रे पितृगृहे तथा । हेमाद्रौ स्मृत्यन्तरे--विवाहव्रतचूडासु वर्षम? तदर्धकम् । पिण्डदानं मृदास्नानं न कुर्यात्तिलतर्पणम् । स्मृतौ-महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः । इति विवाहप्रयोगः समाप्तः ॥ 8 ॥ (विश्व0)- अथैना.....'कामयति । कन्यायाः दक्षिणपादेन । आचार्यापेक्षया अन्तरङ्गत्वावर इत्यर्थः । प्रतिपदं क्रमणमन्त्रानाह 'एकमिषे".."नुषजति' सूत्रम् । साकाङ्कवाद्विष्णुस्त्वानयस्वित्यस्य सर्वत्रानुषगः, वरस्य मन्त्रपाठः । निष्कमणप्रभृत्युदकुंभर स्कन्धे कृत्वा दक्षिणतोऽनेवा
Page #120
--------------------------------------------------------------------------
________________ 110 पार्स्क्र्गृह्य्सूत्र्म्। [नवमी ग्यतः स्थितो भवति । पित्रा प्रत्तामादाय गृहीत्वा निष्कामतीत्येतत्कालमारभ्यामेर्दक्षिणतः कश्चित्तिष्ठति । उत्तरत एकेषामतो विकल्पः । तत एनां मूर्द्धन्यभिषिञ्चति आपोहिष्ठेति चतसृभिरित्यन्तं सूत्रम् । आचार्य इति शेपः । अथैना5 सूर्यमुदीक्षयति तच्चक्षुरिति । सूर्यमुदीक्षस्वेविप्रेष आचार्यस्य । तच्चक्षुरितिमन्त्रेण वधू सूर्यमुदीक्षते । अथास्यै दक्षिणा समित्यारभ्य प्रजापतिष्ठा नियुनक्तु मह्यमित्यन्त सूत्रम् । अस्याः दक्षिणांसस्योपरि वाहुं नीत्वा मम व्रत इतिमन्त्रेण वर इतिशेषः । तां दृढपुरुप उन्मथ्येत्यारभ्य पूषानिपीदन्त्वित्यंतं सूत्रम् । चतुरिकायामीशान्यामनु गुप्ते आस्तीर्णे आनडुहे रोहिते चर्मणि वरो वा भ्राता वा यो बलवान् स कन्यामुपवेशयतीह गाव इति मन्त्रेणेत्यर्थः । ततः स्वस्थाने उपविश्यान्वारब्ध आचार्यः अग्नये स्विष्टकृते स्वाहेति जुहोति । इदमग्नये स्विष्टकृत इति त्यागः । संस्रवप्राशनं मार्जनं पवित्रप्रतिपत्तिः । प्रामवचनं च कुर्युः । ग्रामवचनं वृद्धस्त्रीवाक्यं विवाहे प्रमाणं तस्मात्तदर्थ कुर्युरित्यर्थः । अस्मिन्नर्थे श्रुतिः प्रमाणम् । विवाहश्मशानयोग्राम प्राविशतादिति वचनात् हेतोरित्यर्थः । उपसंहरति निगमनवाक्येन तस्मात्तयोआमः प्रमाणमितिश्रुतेः । 'आचार्याय वरं ददाति ' दीयमानवरसंप्रदानप्रतिपत्त्यर्थम् । आचार्यपदमुपलक्षणं वा । तेन ब्रह्मणे पूर्णपात्रदानं वधूवस्त्रं सूर्यापाठकेभ्यः । वरशब्दार्थ विवाहे सूत्रकृदाह 'गौआह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्याधिरथर शतं दुहितृमते ' ब्राह्मणश्चेद्वरः तदा गौः, क्षत्रियश्चेद्वामः, वैश्यश्चेदश्वः, पुत्ररहितश्चेत्कन्यापिता तदा तस्मै रथाधिकं गवां शतं दत्त्वा विवाहं कुर्यात् । अस्तमिते ध्रुवं दर्शयति, ध्रुवमीक्षरवेति प्रैष आचार्यस्य । वधूभ्रुवमीक्षते । बहिहोमादिब्राह्मणभोजनान्तम् । 'निरानमक्षारालवणाशिनौ स्यातामधःशयीयाता5 संवत्सरं न मिथुनमुपेयातां द्वादशरात्र5 षडानं त्रिरात्रमन्ततः । क्षारं गुडादि । सूत्राणि निगदव्याख्यातानि ॥ इति अष्टमी कण्डिका ॥ 8 ॥ * ॥ ___ उपयमनप्रभृत्यौपासनस्य परिचरणम् ॥ 1 ॥ अस्तमितानुदितयोर्दमा तण्डुलैरक्षतैर्वा ॥ 2 ॥ अग्नये स्वाहा प्रजापतये स्वाहेति सायम् ॥ 3 ॥ सूर्याय खाहा प्रजापतये खाहेति प्रातः ॥ 4 ॥ पुमासौ मित्रावरुणौ पुमाळसावश्विनावुभौ पुमानिन्द्रश्च सूर्यश्च पुमाउंसं वर्ततां मयि पुनः स्वाहेति पूर्वी गर्भकामा ॥ 5 ॥ 7 ॥ 9 // 7 // (कर्क:)-'उपय....."दितयोः उपयमनकुशादानादि औपासनस्य परिचरणं, व्याख्यास्यत इति सूत्रशेषः । होमेऽपि सति परिचरणग्रहणादितिकर्तव्यता न भवति । अस्तमिनानुदितयोरित्यस्तमिते चानुदिते च तत्कर्म कर्तव्यं, तञ्च सर्वदा न सकृत्क्रिया येनैवमाह ततोऽस्तमितेऽस्तमितेऽग्नि परिचर्य द्योप्घाता सत्तून् सर्पेभ्यो बलिद हरेदिति बलिहरणविधिपरे वाक्ये परिचरणस्य नित्यत्वं ज्ञापयति । हस्तेनैवात्र होमः इतिकर्तव्यताव्युदासात् । ज्युदासः कथमिति चेत् उप्य्म्न्प्र्भृत्युक्त्त्वात्। दन्ना तण्डुलैरक्षतैर्वा होमः । अग्नये स्वाहा प्रजापतये वाहेति सायं जुहोति । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः जुहोति । पुमा सौ मित्रावरुणौ इति पूर्वामाहुतिं जुहोति। गर्भकामेति स्त्रीप्रत्ययनिर्देशालयेव जुहोति पूर्वाहुतिविकारश्वायम् । अत्रैवच स्त्री, उत्तराहुतौ तु यजमान एव ॥ 9 ॥ ( जयरामः )-उपयमनप्रभृति उपयमनान्कुशानादायेत्यारभ्य औपासनानेः परिचरणं व्याख्यास्यत इति सूत्रशेषः । होमेऽपि च सत्युपयमनप्रभृतिग्रहणादितरेतिकर्तव्यताव्युदासः । अत एव हस्तेनैव होमः । अस्तमितानुदितयोरित्यस्तमिते च अनुदिते च तत्कर्म कर्तव्यम् । तच सर्वदा, नतु सकृत्क्रिया । येन ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दोपघातः सक्तून्सर्पेभ्यो bali harediti
Page #121
--------------------------------------------------------------------------
________________ 111 afusar ] प्रथमकाण्डम् । बलिहरणविधिपरे वाक्ये परिचरणस्य नित्यत्वं ज्ञापयति । दनेति पूर्वपूर्वालाभे उत्तरोत्तरद्रव्येण होम: कर्तव्यः । अग्नये स्वाहेत्याहुतिद्वयं सायं जुहोति । सूर्यायेत्यादि तु प्रातः । तत्र मेधातिथिर्गायत्री अनुष्टुभौ लिङ्गोक्ता होमे0 पुमासावितिमन्त्रेण स्वयंपठितेन पूर्वामाहुतिमाग्नेयसौर्यस्थाने । गर्भकामेति स्त्रीप्रत्ययनिर्देशात्पत्न्येव जुहोति । अयं च पूर्वाहुतिविकारः । अत्रैव च स्त्री । उत्तराहुतौ तु यजमान एव मुख्यत्वात् । मुख्यत्वं च स्मृत्यर्थसारे - संध्याकर्मावसाने तु स्वयं होमो विधीयते । स्वयं होमे फलं यत्स्यान्न तदन्येन लभ्यते । होमे यत्फलमुद्दिष्टं जुह्वतः स्वयमेव तु । हूयमाने तदुन्येन फलमर्द्ध प्रपद्यते । स्वयं होमाशक्तौ तु - यजमानः प्रधानं स्यात्पत्नी पुत्रश्च कन्यका । ऋत्विक् शिष्यो गुरुर्भ्राता भागिनेयः सुतापतिः । एतैरेव हुतं यत्तु तद्भुतं स्वयमेव हि । पत्नी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति । ततः सायं समास्त्वेति प्रातर्विभ्राडित्यनुवाक्रेनोत्थायोपस्थानं परिचरणोपदेशात् । पुमासावित्यस्यार्थः सुगमः । तत्र मेवातिथिरनुष्टुप् लिङ्गोक्ता होमे ॥ 9 ॥ 1 ( हरिहर : ) - उपयम "परिचरणम् । अनौपासनस्यावसथ्यस्याग्नेः परिचरणमुपासनं व्याख्यास्यते कथमुपयमनप्रभृति उपयमनकुशादानमारभ्य । कोऽर्थः । उपयमनकुशानादाय समिधो - ष्भ्याधाय पर्युक्ष्य जुहुयादिति यावत् । तस्य कालनियममाह ' अस्तमितानुदितयो: ' अस्तमितश्च अनुदितश्च अस्तमितानुदितौ तयोस्तथासूर्ययोः सूर्यस्यास्तमयानुदिताभ्यामुपलक्षितयोः काल्योरित्य्र्थ्ः। तत्रास्तमितलक्षणं छन्दोगपरिशिष्टे ऽयावत्सम्यङ्न भाव्यन्ते नभस्यृक्षाणि सर्वतः । न च लोहितिमापैति तावत्सायं तु हूयते ' / अनुदितस्य द्वैविध्यम् -- अनुदितः समयाध्युषितश्च । तत्रानुदित - स्पष्टतारकोपलक्षितः ततः परमुदयात्प्राक् समयाभ्युपितः । तथा च मनुः -- उदितेऽनुदिते चैव समयाभ्युषिते तथा । सर्वथा वर्तते यज्ञ इत्यर्था वैदिकी श्रुतिः । इति संपूर्णादित्यमण्डलदर्शनोपलक्षित उदितः । तत्र वाजसनेयिनां नियमेनानुदिते होमः । सूर्यो ह वा अग्निहोत्रमित्यारभ्य तस्मादुदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामह इत्यन्तेन श्रुतिसमाम्नायेन उदित होमनिन्दापूर्वकमनुदितहोमस्य समर्थितत्वात् । छन्दोगानामुदितानुदितयोर्विकल्पः उदितेऽनुदिते वेति गोभिलवचनात् । आश्वलायनानां पुनरुदितहोम नियम:, तथाच तैत्तिरीयब्राह्मणम् - प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रम् दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्योज्योतिर्न तदाज्योतिरेषामिति । अनुदिते होमे निन्दार्थवाद - पुरःसरं तस्मादुदिते होतव्यमिति उदिते होमविधानात् । होमद्रव्यनियममाह 'दना तण्डुलै रक्षतैर्वा' जुहुयात् दना गव्येन तण्डुलैत्रीहिमयैः अक्षतैः सत्वकैर्यवैर्वा विकल्पेन एतेषामन्यतमेनेत्यर्थः ' अग्नये .....स्वाहेति प्रात: ' तत्र सायमनये स्वाहेति पूर्वाहुति प्रजापतये स्वाहेत्युत्तरां जुहुयात् । सर्वत्र प्रजापतियाग उपांशु स्वाहाकार: श्राव्यस्त्यागश्च । आघारे तु स्वाहान्तोऽपि मानसः । तथा सूर्याय स्वाहेति पूर्वी प्रजापतये स्वाहेत्युत्तरां, प्रातस्त्यागास्तु प्रयोगे वक्ष्यंते । तेच यजमानकृत्याः कुतः ? प्रधानत्वात् । प्रधानध-स्वामी फलयोगादिति कात्यायनवचनात् । प्रधानं हि द्रव्यस्वत्वपरित्यागः । ततञ्च प्रवसता यजमानेन यथाकालं यथादैवतं शुचिना आचान्तेन प्राङ्मुखोपविष्टेन सर्वकर्मसु कर्तव्याः । तत्र सायमादिप्रातरन्तमेकं कर्म प्रचक्षते इतिवचनात् सायंहोमद्रव्येणैव प्रातहोम: कर्तव्य. / तथा येन होत्रा सायं हुतं तेनैव प्रातहतव्यम् । येनारम्भस्तेनैव समाप्तिरिति न्यायाच्च । तथा दधितण्डुल्यवानामलाभे श्यामाकनीवारवेणुयवकन्दमूलफलजलसप्तानां पूर्वपूर्वालाभे परं परं नित्यहोमीय ग्राह्यम् । कन्दम् सूरणादि, फलमाम्रादि । अस्यैव कर्मणः कामसंयोगमाह 'पुमांसौ" 'सर्भकामा' पुमासौ मित्रावरुणावित्यादिना मन्त्रेण गर्भकामा पत्नी पूर्वामाहुति जुहुयात् । अत्र पूर्वी गर्भकामेत्यस्य कोऽर्थः ? किं नित्ययोर्द्वयोराहुत्योः प्रथमा पूर्वशब्देन विवक्षिता, उत ताभ्यां पूर्वा पूर्व होतव्या अन्यैव । किंतावत्प्राप्तम् ? अन्यैवेति मन्त्रान्तरेण देवतान्त रहो मवि -
Page #122
--------------------------------------------------------------------------
________________ 112 पारस्करगृह्यसूत्रम् । [ नक्की थानान्, सन्त्रस्य देवताचाच गुणत्वेन कर्ममेदकत्वान् । किंच द्वयोः प्रयमायाः पूर्वत्वे विवक्षिने नित्ययस्य सौर्यस्य च होमस्य वाव: प्रसज्येत । मत्रोच्यते, सत्यं मन्त्रदेवतयोः कर्मकत्वं पूर्वा गर्भ कामेतीदं कान्यं कर्म प्रकृतं तु नित्यं कान्यं नित्यस्य वावकं पुरुषार्थसमासक्तं काम्यं नित्य वाचकमिति न्याचान् तत्माग्नये स्वाहा सृर्णय स्वाहेति नित्ये माहुती वावित्वा पुमासी मित्रात्रम्णात्रित्यादिमन्त्रविहिता पत्नीकर्तृका कर्मान्तररूपा हि कान्या आहुतिः प्रवर्तने । यया गोडोहनेन पशुकामस्य प्रणयेदित्यत्र काम्यं गोदोहनप्रणयनं नित्यं चमसं बाधित्व प्रवर्तनं । अत्र कयं वाध्यवायकभावः ? उच्यते - नित्यं तावदफलमकरणे प्रत्यवायजनकं, काम्यं तु फल्त्रन् । तत्र फलवलवन, अफलं दुर्बलं वायने । अत्र यदि केचिन् प्रत्यवतिष्टेरन् -- अथानानुत्रिधानानन्तरं सायंप्रातर्होमानुविधानं कर्तव्यम्, आचार्येण क्रेन हेतुनाऽत्र कृतम् ? को दोष इति चेन परप्रकरणान्नातं कथं पडर्व्या भवन्तीत्यारभ्य तामुदुह्येत्यन्तं त्रित्राप्रकरणं, चतः तत्र समाधीयनं -सूत्रकारत्य शैलीयम, चित्राहात्या आवनथ्याचानकथनं यया नैवच्छनीयम् विवाहान्निरेवावसथ्याग्निरिति पञ्चाचार्यस्याभिमततेनात्र होमानुविधानं कृतमिति । विवाहानेगे पासनत्वं कुत्रोऽवगतमिति चेन्--वैवाहिकेऽन्न कुर्वीत स्मार्त कर्म यथाविधि । पञ्चयज्ञविवानं च पक्ति चान्वाहिकी द्विन इतिमनुवचनान् । कर्म स्मार्त विवाहानौ कुर्वीईंन प्रत्यहं गृही । दायकाला ते वाऽपि श्रौतं वैज्ञानिकान्निषु इति याज्ञवल्क्यवचनान, कृतचित्राहस्य सभार्यस्यावसध्याचानाविकारः, आश्वलायनगोभिलाविगृह्यकारवचनाच, तस्माइहुमतत्वादि * बाहसमनन्तरमेव होमविधानाञ्चाचार्यत्य विवाहहोमसायनानिखापासनः संमत इति । तत्रोच्यतेआश्वलायनगृह्यमतं मन्वादिवचनं तु यथागृह्यमाहितीपासनानिपरं स्वस्वशाखाधर्मप्रतिपादनपरं बाजसनबिनां पञ्चदशशाखाश्रचिणां माध्यंदिनकाण्वप्रभृतीनां च । पारस्कराचार्यस्य तु वसव्याधानप्रयोगं vivAhaprayogAtpra'yaganuvidyato नैप पत्रः संमत इति गम्यते । यदि विवाहाग्निरेवोपासनाग्निरिति संमतः त्यात्तत्वाऽऽत्रसथ्यावानं द्वारकाल इत्यादि न प्रयप्रयोगमनुविदध्यान विवाह होनेव आवसथ्याग्नौ सिद्धे पृथक्प्रयोगारमस्य वैयर्थ्यान । तस्मादन्यस्थानपाठो न दोषः । इङ्गं च औपासनपरिचरणं सर्वदा न सकृत् ; यतः ततोऽस्वनितेऽस्तमितेऽग्निं परिचर्च क्योंपात सक्त सर्पेभ्यो बलि हरेन' इति बलिहरणविधिपरे वाक्य परिचरणस्य नित्यत्वं ज्ञानयति । छिन्नं नं च पिष्टं च सान्नाय्यं नृन्मयं तथा । लोकसिद्धं गृहीतं मन्त्र जप्याः क्लाश्वान् । छिन्नादि लोकसिद्धं चेदानीयेव ऋनुं प्रति । तत्तन्मन्त्रज्ञं ग्राह भारद्वाजः कृताकृतम् । छिन्ने चाहने ने पिष्ठे दुग्धे च मृन्मये । खाने चलौकिके प्रांत जपो नान्येव वाजिनाम् । अत्र च न मन्त्रान्तं स्वाहाकारहोमा~ किन्तु आइवेत्र । नत्रोङ्कारः प्रतिमन्त्रं किंतु आद्य एव । यदाह स्वाहाकुर्यान्नमन्त्रान्तं नचैव जुहुयाद्धवि. / स्वाहाकारेण हुत्त्राऽग्नौ पत्रान्मन्त्रं समापचेन् । सानगानामयम् । नोकुर्याद्रोममन्त्राणां पृथगादिषु । कुत्रचिन् । अन्येषां चाविष्टानां कालेनाचमनादिना । अत्रिकृष्टानामनन्तरितानां कालेन आचमनादिना वा ॥ ॥ अथ प्रयोगः । आवसथ्याधानोत्तरकालं तद्दिवस एव साचप्रातहीमनिमित्तं मातृपूजापूर्वक्रमाभ्युदयिकं श्राद्धं कृत्वा संख्यावन्दनानन्तरमन्निसमीपं गत्वा पञ्चादनेः प्राङ्मुख उपविश्य उपयमनङ्कुशान् समिवस्तिन्नः मणिकवारि दव्यादीनामन्यतमं होमद्रव्यं अनेरुत्तरतः प्राच आसाद्य उपयमनङ्कुशानादाय तिटन समियोऽभ्यावाय पर्युज्य द्वाइआपर्वपुरत्रेण दवितण्डुलयवानामेकतमेन द्रव्येण हस्तेनैव खङ्गारिणि स्त्रर्चिपि वहीं मध्यप्रदेश देवतां व्याचन् जुहुयान्, अग्नये स्वाहा इदमन्नये. तदुत्तरतः मनसा प्रजापतये स्वाहा, इदं प्रजापतये इति सायम् । तथैव सूर्याय स्वाहा इदं सूर्याय प्रजापतये स्वाहा इति ( त्यागमिति ) प्रातः । पत्नीचेन्नर्भाना भवति tar3A पुनासी मित्रावरुणौ पुगसावश्विनावुभौ पुमानिन्द्रश्च सूर्यश्च पुमासंवर्ततां मयि पुनः खा
Page #123
--------------------------------------------------------------------------
________________ होसर् ] प्रथमकाण्डम् । 113 हेति पूर्वामाहुति पत्नी जुहोति, उत्तरां यजमानः । इदं मित्रावरुणाभ्यामश्विभ्यामिन्द्राय सूर्याय च इति नित्यहोमविधिः ॥ ( गदाधरः ) - आवसथ्येऽग्नौ होममाह 'उपय'' "चरणम्' उपयमनकुशादानादि औपासनस्यावसथ्यस्याग्नेः परिचरणं, व्याख्यास्यत इति सूत्रशेपः । प्रभृतिग्रहणेन उपयमनान् कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयादेतावल्लभ्यते । होमश्चात्रोपदिष्टः होमेऽपि च सति परिचरणग्रहणादितिकर्तव्यता न भवति । हस्तेनैवात्र होमः इतिकर्तव्यतान्युदासात् । कथमितिकर्तव्यतान्युदास इति चेत् -- उपयमनप्रभृतीत्युक्तत्वात् । पर्युक्षणं च मणिकोदकेन । होमकालनियममाह 'अस्तमितानुदितयो:' अस्तमितञ्चानुदितश्चास्तमितानुदितौ तयोः तत्कर्म कर्तव्यमिति शेषः । आवसथ्याधानानन्तरमस्तमिते च सूर्ये अनुदिते च सर्वदा होमः कार्यः न सकृत्, येनैवं सूत्रकार आह 'ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दव्यपघात सक्तून् सर्पेभ्यो वलिं हरेत्' इति वलिहरणविधिपरे वाक्ये होमस्य नित्यत्वं ज्ञापयति । अस्तमितलक्षणं कात्यायनेनोक्तम्- ' यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः । लोहितत्वं च नोपैति तावत्सायं तु हूयते । अनुदितस्तु द्विविधः मनुदितः समयाघ्युपितश्च । तथाच मनुः -- उदि तेऽनुदिते चैव समयाध्युषिते तथेति । तत्रानुदितः स्पष्टतार कोपलक्षितः, ततः परमुद्यात्प्राकू समयाध्युपितः, संपूर्णादित्यमण्डलदर्शनोपलक्षित उदितः । तत्रास्माकं सूत्रेऽनुदित एव परिचरणमुक्तम् । मनुवचने उदितग्रहणं शाखान्तरगृह्याभिप्रायेण । मुख्यकाले यदा होमो न भवति तदा गौणकालेऽपि कार्यः । तथा च मण्डनः - मुख्यकाले यदावश्यं कर्म कर्तु न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो भवेत् । गौणकालपरिमाणमपि तेनैवोक्तम् - आसायमाहुते: कालात्कालोऽस्ति प्रातराहुतेः । प्रातराहुतिकालात्प्राकू काल: स्यात्सायमाहुतेरिति । मुख्यकालातिक्रमे प्रायश्चित्तपूर्वकं गौणकालेऽनुष्ठानं गौणकालातिक्रमे तु लोप एव प्रायश्चित्तद्वयमात्रम् । एकमविज्ञातम्, संध्योपासनहानौ च नित्यस्नानं विलोप्य च । होमं च नैत्यकं शुद्धयेत् सावित्र्यष्टसहस्रकृदिति प्रजापत्युक्तं द्वितीयम् । होमे कर्तारः स्वयं स्वस्यासंभवे पत्न्यादयः । प्रयोगरत्ने स्मृतौ -- पत्नी कुमारी पुत्रो वा शिष्यो वाऽपि यथाक्रमम् । पूर्वपूर्वस्य चाभावे विदध्यादुत्तरोत्तरः । स्मृत्यर्थसारेऽपि यजमानः प्रधानं स्यात्पत्त्री पुत्रश्च कन्यका । ऋत्विक शिष्यो गुरुभ्रीता भागिनेयः सुतापतिः । एतैरेव हुतं यच तद्भुतं स्वयमेव तु । पवी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति । अत्र वचनात्पत्न्यादीनां मन्त्रपाठेऽधिकारः, केवलं पर्युक्षणेऽनधिकारः । अग्निहोत्रे तु नवा कन्या न युवती नाल्पविद्यो न वालिशः । होमे स्यादग्निहोत्रस्य नातों नासंस्कृतस्तथा ' इति वचनात्पत्न्यादीनामनधिकारः । त्यागे विशेषः संनिधौ यजमानः स्यादुद्देशत्यागकारकः । असंनिधौ तु पत्नी स्यादुद्देशत्यागकारिका । असंनिधौ तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया । उन्मादे प्रसवे च कुर्वीतानुज्ञया विना । मण्डन. त्यागं तु सर्वथा कुर्यात्तत्राप्यन्यतरस्तयोः । उभावप्यसमर्थौ चेन्नियुक्तः कञ्चन त्यजेत् । ' दध्ना तण्डुलैरक्षतैर्वा ' गव्येन दना वा त्रीहितण्डुलैर्वा अक्षतैर्यवैर्वा जुहुयादि - "त्यर्थः । तेषामभावे शाखान्तरगृह्यपरिशिष्टोक्तानि द्रव्याणि श्राह्माणि । तत्र प्रयोगरत्ने - पयो दधि सर्पिर्यवागूरोदनं तण्डुलाः सोमस्तैलमापो त्रीहयो यवास्तिला इति होम्यानि, तण्डुला नीवारश्या - माकयावनालानां, ब्रीहिशालियवगोधूमप्रियङ्गवः स्वरूपेणापि होम्याः, तिलाः स्वरूपेणैव । शतं चतुःशष्टिर्वाऽऽहुतिब्रूहितुल्यानां तदर्द्धं तिलानां तदर्द्धं सर्पिस्तैलयोः । तैलं च तिलजर्तिलातसीकुसुम्भानाम् । येन प्रथमां देवतां जुहुयात्तेनैव द्वितीयां जुहुयाद्येन च सायं जुहुयात्तेनैव प्रातरिति । अत्र तेनैव प्रातरिति प्रतिनिधिवर्जम् । वृहस्पतिस्त्वाहुति परिमाणमाह -- प्रस्थधान्यं चतुःषष्टे राहुतेः परिकीर्तितम् । तिलानां च तदर्द्ध तु तण्डुला ब्रीहिभिः समाः । प्रस्थश्च प्रसृतिद्वितयं मानं प्रस्थं I । 15
Page #124
--------------------------------------------------------------------------
________________ 114 पारस्करगृह्यसूत्रम् । [ दशमी मानचतुष्टयमिति । बौधायनस्तु - त्रीहीणां यवानां वा शतमाहुतिरिष्यते । अगस्त्यः -- द्रवद्रव्यस्य मानं स्याद्धारा गोकर्णदीर्घिका । सिद्धान्तशेखरे - अन्नं ग्राससमं प्रोक्तं लाजा मुष्टिमिता मता इति । दधिपक्षे तण्डुलपक्षे च शेषप्राशनम् अक्षतपक्षे त्वभावः, अनदनीयत्वादिति भर्तृयज्ञ: / 'अग्नये "प्रातः ? तत्र सायंकाले अग्नये स्वाहेति पूर्वामाहुतिं जुहोति । प्रजापतये स्वाहेत्युत्तरां च जुहोति । प्रातःकाले सूर्याय स्वाहेत्यनेन मन्त्रेण पूर्वामाहुतिं हुत्वा प्रजापतये स्वाहेत्युत्तरां च जुहुयात् । 'पुमा.....र्भकामा ' यदि गर्भकामा पत्नी भवति तदा सायंप्रातः पूर्वामाहुति पत्न्येव पुमासौ मित्रावरुणावित्यनेन मन्त्रेण जुहोति उत्तरामाहुतिं तु यजमान एव जुहोति । सर्वत्र होमे प्रतिमन्त्रं नोङ्कारः । नोड्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्रचित् । अन्येषां चाविकृष्टानां कालेनाचमनादिनेति वचनात् । विकृष्टानामनन्तरितानां कालेनाचमनादिनावेति हरिहरः । मन्त्रार्थः -- एतेषां देवानामेतौ युग्मौ मम आहुत्या मद्दत्तया परितुष्टौ सन्तौ मयि विषये पुंमांसं पुंलक्षणं गर्भं संवतम् उत्पादयेतामिति ॥ इति नवमी कण्डिका ॥ 9 ॥ ॥ * ॥ 1 अथ पदार्थक्रमः -- तत्रावसथ्याघानोत्तरकालं तस्मिन्नेवाहनि भोजनात्प्राक् यजमानो होमारम्भनिमित्तं मातृपूजनपूर्वकं नान्दीश्राद्धं कुर्यात् । ततः कृतसंध्यावन्दनोऽग्नेरुत्तरत उपविश्य प्राणानायम्य देशकालौ संकीर्त्याग्निरूपपरमेश्वरप्रीत्यर्थम् औपासनहोमं करिष्य इति संकल्प्य । वैकल्पिकं द्रव्यमवधार्योपयमनकुशानादाय सव्ये कृत्वा दक्षिणेन हस्तेन तिस्रः समिषोऽभ्याधाय मणिकोदकेन पर्युदय प्रदीप्तेऽसौ शतसंख्यान् प्रस्थस्य चतुःषष्टितमभागमितान्वा तण्डुलानादायाङ्गुल्युत्तर - पार्श्वेन समिन्मूलतो द्व्यङ्गुलप्रदेशे अग्नये स्वाहेति जुहोति । इदमग्नये न ममेति त्यागं विधाय प्रक्षिपेत् । संस्रवरक्षणम् । पुनस्तण्डुलानादाय प्रजापतये स्वाहेत्युपांशुक्त्वा OM प्रजापतये न ममेति त्यागं विधाय प्रक्षिपेत् । संस्रवरक्षणम् । पत्नी पुमासावित्यनेन मन्त्रेण गर्भकामचेत्पूर्वामाहुति जुहोति । इदं मित्रावरुणाभ्यामश्विभ्यामिन्द्राय सूर्याय न ममेति त्यागो यजमानस्य । संस्रवप्राशनम् । पत्नीकर्तृकहोमशेषस्य पत्न्येव प्राशनं करोति । अत्र समास्त्वेत्युपस्थानमिति जयरामभाष्ये । इति सायंहोम: / अथ प्रातहोंमे विशेषः -- उदद्यात्पूर्वे सायंद्रव्येणैव सूर्याय स्वाहेति पूर्वाहुतिः, प्रजापतये स्वाहेत्युत्तराहुति: / यथादैवतं त्यागौ । गर्भकामा चेदत्रापि पुमासाविति होमः । अत्र विभ्राढित्यनुवाकेनोपस्थानमिति जयरामभाष्ये । इति प्रातहोंमे विशेषः । अन्यत्सर्वे सायंहोभवत् । एवमुपयमनकुशादानादि प्रत्यहमोपासनस्य परिचरणम् । अथापत्काले कर्तव्यो होमद्वयसमास - प्रयोगः -- तत्र पूर्ववत्सायंकालीनाहुतिद्वयं हुत्वा किचित्कालं निमील्य पुनः कुशादानादिपर्युक्षणान्तं कृत्वा वः कर्तव्यप्रातर राहुतिद्वयमपकृष्य जुहुयादिति प्रयोगरत्ने । हरिहर मिश्रैस्तु त न्त्रेण होमो लिखितः । स चैवं-पर्युक्षणान्तं कृत्वाऽप्रये स्वाहेति हुत्वा तथैव सूर्याय स्वाहेति हुत्वा आहुतिद्वयपर्याप्तं होमद्रव्यमादाय प्रजापतये स्वाहेति सकृज्जुहुयाद् । अथ गुर्वादि पक्षहोमः -- तत्र प्रतिपदि सायंकाले उपयमनादानादिपर्युक्षणान्तं कृत्वा आहुतिप्रमाणेन तण्डुलान्मात्रद्वये प्रतिपात्रं चतुर्दशवारं गृहीत्वा होमकाले प्रथमपात्रस्थाननये स्वाहेति जुहुयात् । ततो द्वितीयपात्रस्थान्प्रजापतये स्वाहेति जुहोति । एवं द्वितीयायां प्रातः पर्युक्षणान्तं कृत्वा पूर्ववत्पात्रद्वये तण्डुलान्कृत्वा सूर्याय स्वाहेति प्रथमपात्रस्थान हुत्वा प्रजापतये स्वाहेति द्वितीयपात्रस्थांस्तण्डुलान् जुहुयात् । पक्षमध्ये वा आपत्तावागामिचतुर्दशीसायंकाली नहो मान्तान् शेप - होमान सायं समस्येत् । पर्वप्रातर्होमान्ताश्च प्रातः शेषहोमान् समस्येत् । सर्वथा पर्वसायहोमः प्रतिपत्प्रातहोंमञ्च पृथगेव होतव्यौ । तत्र पूर्ववदग्निमभिरक्षेत् । अन्तरापन्निवृत्तौ तु तदारभ्य पूर्ववत्सायंप्रातमान् यथाकालं कुर्यादिति प्रयोगरत्ने । अनापदि पक्षहोमे प्रायश्चित्तमुक्तं देवयाज्ञिकप
Page #125
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 115 द्धतौ-अभातुरोऽप्रवासी च निश्चिन्तो निरुपद्रवः । पक्षहोमं तु यः कुर्यात्स चरेत्पतितव्रतम् । इति होम्विधिः॥ (विश्व0)-उपयम'.."चरणं' उपयमनान्कुशानादायेत्यारभ्य ! समिधश्चात्र तिस्रः प्रकरणात् । उपासन आवसथ्याग्निः । प्रभृतिग्रहणात्यागुक्तपरिभाषाव्यवछेदः अस्त्मितानुदित्योः। तत्र प्रथमप्रयोगे मातृश्राद्धम् । द्रव्यमाह-दना तंडुलैरक्षतैर्वा । कर्तव्यतामाह-'अग्नये स्वाहा, प्रजापतये स्वाहेति सायं परिमाणं तु दक्षिणहस्तकनिष्ठाशून्यस्याङ्गुलित्रयस्य द्विपर्वापूरणपर्याप्तम् । त्यागस्तु स्वाहाकाररहितो मन्त्र एवेदंपूर्वकः । एवं प्रातहोंमेऽपि । एवं सायंहोममुक्त्वा प्रातहोममाह 'सूर्याय स्वाहा, प्रजापतये स्वाहेति प्रात: / दन्ना होमपक्षे त्रुवं प्रतप्य पाणिना संमृड्यासर्वहोमं कृत्वा संस्रवं पात्रान्तरे प्रक्षिप्य शेष प्राश्नीयादित्याहुः । 'पुमांसौ मित्रावरुणौ पुमाश्सावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमा संवर्ततां मयि पुनः स्वाहेति पूर्वी पत्नी गर्भकामा जुहोति ! उत्तरां यजमान एव । इदं मित्रावरुणाभ्यामिति त्यागः । स्वयहोमाशक्तौ तु-यजमानः प्रधानं स्यात्पनी पुत्रश्च क्न्य्का। ऋत्विक शिष्यो गुरुर्धाता भागिनेयश्च विट्पतिः । एतैरेव हुतं यत्तु तद्भुतं स्वयमेव तु । पत्नी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति ॥ ॥ नवमी कण्डिका ॥ 9 ॥ राज्ञोऽक्षभेदे नद्धविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चीद्वहने तमेवाग्निमुपसमाधायाज्य संस्कृत्येहरतिरिति जुहोति नानामन्त्राभ्याम् ॥ 1 ॥ अन्यद्यानमुपकल्प्य तत्रोपवेशयेद्राजान स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेनात्वाहार्षमिति चैतया ॥ 2 ॥ धुयौं दक्षिणा ॥ 3 ॥ प्रायः श्चित्तिः ॥ 4 ॥ ततो ब्राह्मणभोजनम् ॥ 5 ॥ ॥ 10 ॥ // 7 // (कर्कः)-राज्ञोऽक्ष....."मन्त्राभ्याम् । राज्ञो रथाक्षभेदे नद्धस्य वा रथस्य विमोक्षे यानस्य विपर्यासे अन्यस्यां वा कस्यांचियापदि स्त्रियाश्चोद्वहने । उद्वहनं च पितृगृहातगृहं प्रति प्रथमं नयनम् । अत्र चैतेष्वपि निमित्तेपु नैमित्तिकमिदमुच्यते । तमेवाग्निमुपसमाधायेति । राज्ञः सेनाग्निः स्त्रियाश्चैव विवाहाग्निः आज्यं संस्कृत्येति ग्रहणमाघारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् इह रतिरिति नानामन्त्राभ्यां जुहोति । नानाग्रहणाच द्वे आहुती तत आधारादि । 'अन्यद्याऽऽयज्ञान्तेन ' परादिना पूर्वान्ताभावाद्यज्ञान्तग्रहणम् । 'आत्वाहार्षमिति चैतया' ऋचोपवेशयेत् । 'धुया~ दक्षिणा प्रायश्चित्तिः । धुर्यावनवाही दक्षिणा । प्रायश्चित्तिरिति संज्ञाऽस्य । 'ततो ब्राह्मणभोजनम् । ॥ 10 ॥ * ॥ // * // ||AUM|| (जयरामः)-राज्ञो रथाक्षस्य भेदे भने नद्धस्य रथस्य विमोक्षे वा आकस्मिके यानस्य विपर्यासे वा अधोभावापत्तौ अन्यस्यां वा कस्याश्चिद्वयापदि उद्वहने पितृगृहानर्तृगृहं प्रति प्रथमगमने खिया वध्वाः चकाराद्रथाक्षभेदादिनिमित्ते नैमित्तिकमिदमुच्यते । तमेवेति राज्ञः सेनाग्निं लियाश्च वैवाहिकाग्निम् । आज्यं संस्कृत्येति ग्रहणं इह रतिरित्याहुत्योराधारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् । नानामन्त्राभ्यामिति ग्रहणादिह रतिरिति उपसृजमिति चेत्याहुतिद्वये मन्त्रभेदः । तत आघारादि प्राजापत्यन्तं प्रतिक्षत्र इति । अत्र परादिना पूर्वान्तत्वाभावाद्यज्ञान्तेनग्रहणम् । ततः प्रतिक्षने प्रति. तिष्ठामीत्यादि प्रतितिष्ठामि यज्ञे इत्यनेन मन्त्रेण । तत्र प्रजापतिरतिशकरी विश्वेदेवा आरोहणे । आत्वाहार्षमिति चैतया ऋचा पुरोहितो राजानं वरश्च वधूम् । आत्वाहार्षमिति ध्रुवोऽनुष्टुप् अग्नि
Page #126
--------------------------------------------------------------------------
________________ 116 पारस्करगृह्यसूत्रम् । [एकादशी रारोहणे । 'धुर्याविति' बलीवौं । अस्य कर्मणो ऽदक्षिणा । 'प्रायश्चित्तिः' इति च संज्ञाऽस्य कर्मणः । ब्राह्मणभोजनं ' चोक्तार्थाः ॥ 10 ॥ / ॥ * // // * // (हरिहरः)-अथ नैमित्तिकमुच्यते । राज्ञोऽक्ष....."वोद्वहने । राज्ञः प्रजापालनाधिकृ. तस्य यात्रादिप्रस्थितस्य अक्षभेदे रथावयवभर्3e नद्धविमोक्षे नद्धस्य रथस्य विमोक्षे संनहनच्छेदै वा यानविपर्यासे यानस्य विपर्यासे अधोमुखादिभावे वा अन्यस्यां वा व्यापत्तौ अन्यस्मिन्वा अशुभसू. चके निमित्ते खियाश्वोद्वहने उद्वाहितायाः पूर्व पतिगृहनयने चशब्दात् रथाक्षभेदादिके निमित्ते संजाते नैमित्तिकं प्रायश्चित्तरूपं कर्मोच्यते । कोपपाते प्रायश्चित्तं तत्कालमिति वचनात् । निमिन्तसमनन्तरमेव नैमित्तिकं कुर्यात् । तद्यथा । 'तमेवा"..."मन्त्राभ्याम् । तमेवेति यदि राज्ञो निमित्तं तदा प्रास्थानिक सेनाग्निं, यदि खियाः निमित्तं तदा वैवाहिकमग्नि पञ्च भूसंस्कारान्कृत्वा उपसमाधाय स्थापयित्वा ब्रह्मोपवेशनादि पर्युक्षणान्तां कुशकण्डिकां विधाय, एप एव विधियंत्र कचिद्वोम इत्यनेनैवाज्यसंस्कार प्राप्ते, पुनराज्य संस्कृत्येति वचनं आधारहोमात्प्रागेव इहरतिरित्याज्याहुतिद्वयप्राप्त्यर्थम् । ततश्च पर्युक्षणान्ते इहरतिरिति नानामन्त्राभ्यां द्वाभ्यां जुहोत्याहुतिद्वयम् । तत आधारादि । स्विष्टकृदन्ते ऽअन्यद्या....."चैतया ' अन्यद्रथादिकं यानं वाहनमुपकल्प्य संयोज्य तत्र तस्मिन् याने राजानं नृपं स्त्रियं चोद्वाहितां वधूमुपवेशयेत् आरोहयेत् । कथं ? प्रतिक्षत्रे प्रतितिष्ठामीत्यादिना प्रतितिष्ठामि यज्ञ इत्यन्तेन मन्त्रेण, आत्वाहार्पमित्येतया च । 'धुयौ~ दक्षिणा प्रायश्वित्तिः' धुयौं धुरि साधू अनढाही दक्षिणा ब्रह्मणे देया, दक्षिणाशब्दः परिक्रयार्थे द्रव्ये वर्तते येन ऋत्विजामानतिर्भवति । इदं कर्म प्रायश्चित्तिः दुनिमित्तसूचितदुरितापहारिणी अतः सति निमित्ते भवति । / 'ततो ब्राह्मणभोजनम् । ततः कर्मसमात्यनन्तरं ब्राह्मणस्य भोजनं कारयितव्यमिति सूत्रार्थः । अथ प्रयोग:-अक्षभेदादिनिमित्तानामेकतमे निमित्ते संजाते शुचौ देशे पञ्चभूसंस्कारान्कृत्वा राज्ञः पुरोहितः सेनाग्निमुपसमाधाय वध्वा वरः वैवाहिकमग्निं ब्रह्मोपवेशनादिपर्युक्षणान्ते इह रनिरिह रमध्वमिह धृतिरिह खधृतिः स्वाहेति प्रथमामाहुति जुयात् । इदमग्नये0 / उपसृजन वरुणं मात्रे धरुणो मातरन्धयन् । रायसोपमस्मासुदीपरत्स्वाहेति द्वितीयाम् इदमग्नये0 / इत्याहुतिद्वयं हुत्वा तत आधारादिविष्टकृदन्तं चतुर्दशाहुतिकं होमं विधाय संस्र प्राश्याचम्य धु-वनवाही ब्रह्मणे अस्य कर्मणः प्रतिष्ठार्थमेतावनवाही तुभ्यं ब्रह्मणे मया दत्ताविति प्रयोगेण दक्षिणां दत्त्वा अन्यद्यानमानीय तत्पुरोहितो राजानं वरो वधूमुपवेशयेत् प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे, आत्वाहामिति मन्त्राभ्याम् । ततो ब्राह्मणभोजनम् ॥ * ॥ (गदाधरः)-rAjJo'jha'mantrAbhyAm / राज्ञः प्रजापालनकर्तुदेशान्तरे प्रस्थितस्य युद्धे वा अक्षस्य रथावयवस्य भेदे भने नद्धस्य रथस्य विमोक्षे आकस्मिकबन्धविच्छेदे वा यानविपर्यासे यरयादिके वा अधोभावापत्तौ, अन्यस्यां वा कस्यांचियापत्तौ अशुभसूचकोत्पाते स्त्रियाश्चोद्वहने त्रियाः वध्वाः पितृगृहातगृहं प्रति प्रथमगमने चकागद्रयाक्षभेदादिनिमित्ते नैमित्तिकमिदमुच्यते-तमेवामिमुपसमाधायेति । राजश्वेनिमित्तं तदा सेनाग्निं खियाश्चेत्तदा वैवाहिकमग्निमुपसमाधाय स्थापयित्रा आज्यं संस्कृत्य आज्यसंस्कारान्निरुग्यायमित्यादिना कृत्वा इह रतिरिति नानामन्त्राभ्यां जुहोति 'एप एव विधिः' इत्यनेनैवाज्यसंस्कारस्य प्राप्तत्वादन्नाज्यं संस्कृत्येति ग्रहणम् इह रतिरित्याहुत्योराधारादिभ्योऽपि पूर्वकालत्वज्ञापनार्थम् । नानाग्रहणाच द्वे आहुती इह रतिरित्येका, उपसृजनिति द्वितीया तत आधारादि । 'अन्यद्या'..."चैतया । ततस्तद्यानं त्यक्त्वाऽन्यद्यानं वाहनं ग्यादिकापकल्य नत्र तस्मिन्याने वाहने गजानं नियं वा वधूमुपवेशयेन् । एवं च मन्त्राभ्यामुपवेशनम् । अत्रोपवेशयेनि ण्यन्तत्वाध्येपण याने उपविगस्खेनि । तत्र रानो ग्राहककं वध्वा वरकर्तृकम् । अत्र पगदिना
Page #127
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । 117 पूर्वान्त इतिन्यायाभावात्तेषां वाक्यमित्यनेन च प्रतिक्षत्रे प्रतितिष्ठामीत्येतदन्तमन्त्रप्राप्तौ यज्ञान्तप्रहणं वाक्यसमुच्चयविधानार्थम् , आत्वाहार्पमिति ऋक्त्वात्संपूर्णायाः पाठः । तेषां वाक्यमित्यत्र तच्छब्देन यजुषां परामर्शात् ततश्च यत्र अप्रतीकग्रहणं तत्र संपूर्णायाः पाठस्त्वन्नो अग्ने इत्यादौ । 'धुयौ~ दक्षिणा प्रायश्चित्तिः' अत्र धुर्यावनड्डाहौ दक्षिणा भवतीति शेपः । दक्षिणान्तरस्य निवृत्तिः दृष्टार्थत्वात् । प्रायश्चित्तिरिति चास्य कर्मणः संज्ञा । 'ततो ब्राह्मणभोजनम् । ततः कर्मान्ते ब्राह्मणस्यैकस्य भोजनं कार्यम् कारयितव्यम् । इति दशमीकण्डिका ॥ 10 ॥ * ॥ ___ 'अथात्र पदार्थक्रमः ॥ तत्र निमित्ते जाते पञ्चभूसंस्कारपूर्वकमग्नेः स्थापनं, राजा सेनाग्नेः स्थापनं कुर्याद्वरश्च वैवाहिकाग्नेः स्थापनं कुर्यात् । ततो ब्रह्मोपवेशनादिपर्युक्षणान्तं कृत्वा इह रविरिति प्रथमामाहुतिं जुहोति उपसृजन धरुणमित्यादिदीधरत्स्वाहेत्यन्तेन मन्त्रेण द्वितीयामाहुतिं जुहोति इदमग्नये न ममेति द्वयोस्त्यागौ । तत आधारादिप्रणीताविमोकान्तं कृत्वा धुर्यावनवाही दत्त्वा अन्यद्यानमानीय तत्र राजानं प्रतिक्षत्रे प्रतितिष्ठामि आवाहार्षमितिमन्त्राभ्यामुपविशस्वेत्यध्येषणपूर्वकमुपवेशयेत्, वधूमेताभ्यामेव मन्त्राभ्यामुपविशयेत् ततोब्राह्मणभोजनम् इति पदार्थक्रमः ॥ 10 ॥ (विश्व0)-राज्ञोऽक्षभेदे' अक्षस्य भेदोऽक्षभेदः तस्मिन्नित्यर्थः । 'नद्धविमोक्षे नद्धस्य वद्धस्य विमोक्षे वा आकस्मिकेत्यर्थः । यानविपर्यासे' यानस्य विपर्यासः अधोभावाद्यापत्तिस्तस्मिनित्यर्थः । अन्यस्यां वा व्यापत्तौ । अन्यस्यां वा कस्यांचिद्विपत्तौ । 'स्त्रियायोगहने, खियाः वध्वाः उद्वहने पितृगृहाहर्तृगृहं प्रति गमने प्रथमे इत्यर्थः । नैमित्तिकैकत्वसूचनार्थश्वकारः । 'तमेवाग्निमुपसमाधायाज्य संस्कृत्येह रतिरिति जुहोति नाना मन्त्राभ्यां । तमेव राज्ञः सेनाग्नि स्त्रिया वैवाहिकमग्निमुपलिप्त उद्धतावोक्षिते समाधाय आज्यं पूर्णाहुतिवत्संस्कृत्येह रतिरिति जुहोति । संस्कारोत्तरकालं होमविधानादाधारादिना न व्यवधानम् । स्वाहाकारान्ताभ्यां संहितापठिताभ्यां मंत्राभ्यां नाना आहुतयो होत्व्याः। तान्याहुतयः पट् । वृपोत्सर्गे पट्जुहोतीति सूत्रात् । इदमनय इति सर्वासु त्यागः । तत आधारादिचतुर्दशाहुती त्या संस्रवं प्राश्य पवित्राभ्यां मार्जनं कृत्वा ब्रह्मणे दक्षिणां दद्यात् ॥ ॥ ' अन्यद्यानमुपकल्प्प तत्रोपवेशयेद्राजान स्त्रियं वा प्रतिक्षत्र इति यज्ञान्तेन । प्रतिक्षत्र इत्यत्र परादिना पूर्वान्तत्वाभावाद्यज्ञान्तेनेत्युक्तम् । तथाच प्रतितिष्ठामि यज्ञ इत्यन्तो मन्त्रः । पुरोहितो राजानं स्त्रियं वधू वर इति । ' आत्वाहार्पमिति चैतया । उपवेशयेदिति समुच्चयार्थश्वकारः । आत्वाहापमित्यनयापि ऋचा कल्पिते यानान्तरे स्त्रियं राजानं चोपवेशयेदित्यर्थः । 'धुयौ~ दक्षिणा' धुर्यों बलीवौं अस्य कर्मणो दक्षिणा । 'प्रायश्चित्तिः । इति कर्मनामधेयम् ॥ ॥ ततो ब्राह्मणभोजनम् । बर्हिओमादिब्राह्मणभोजनान्तमित्यर्थः ॥ इति दशमी कण्डिका । / 10 ॥ चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽमिमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योतरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकठ श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ 1 ॥ अमे प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणरत्वा नाथकाम उपधावामि याऽस्यै पतिनी तनूस्तामस्यै नाशय स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै प्रजानी तनूस्तामस्यै नाशय स्वाहा । सूर्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणरत्वा नाथकाम उपधावामि याऽस्यै पशुन्नी
Page #128
--------------------------------------------------------------------------
________________ 118 पारस्करगृह्यसूत्रम् । [ एकादशी तनूस्तामस्यै नाशय स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै गृहन्नी तनूस्तामस्यै नाशय स्वाहा । गन्धर्व प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै यशोघ्नी तनूस्तामस्यै नाशय स्वाहेति ॥ 2 ॥ स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति ॥ 3 ॥ हुत्वा हुत्वैतासामाहुतीनामुदपात्रे सठस्रवान्त्समवनीय तत एनां मूर्धन्यभिषिञ्चति । याते पतिनी प्रजानी पशुन्नी गृहन्नी यशोनी निन्दिता तनूर्जारनी तत एनां करोमि सा जीर्य त्वं मया सहासाविति ॥ 4 ॥ अथैनाठ स्थालीपाकं प्राशयति प्राणैस्ते प्राणान्त्संदधाम्यस्थिभिरस्थीनि मार्छसैर्माठ-सानि त्वचा त्वचमिति ॥ 5 ॥ तस्मादेवंविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवं वित्परो भवति ॥ 6 ॥ तामुदुह्य यथर्तुं प्रवेशनम् ॥ 7 ॥ यथाकामी वा काममाविजनितोः संभवामेति वचनात् ॥ 8 ॥ अथास्यै दक्षिणाईन्समधिहदयमालभते । यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शत शृणुयाम शरदः शतमिति ॥ 9 ॥ एवमत ऊर्ध्व्म्॥10॥11॥ (कर्कः)-'चतुर्थ्या..."प्रायश्चित्ते' इति । विवाहशेषोऽयमुच्यते । चतुर्थेऽहन्यपररात्रे गृहाभ्यन्तरतोऽग्निमुपसमाधाय विवाहशेषत्वाहिशालायां माभूदित्यभ्यन्तरग्रहणं, पूर्वाहव्युदासाथै चापररात्रस्य, ब्रह्माणमुपवेश्येति चोदपात्रावसरविधित्सया । स्थालीपार्क अपयित्वेत्युच्यते तद्भूतोपादानं माभूदिति । आज्यभागाविष्वेत्येतदाज्याहुत्यवसरविधित्त्सयोक्तम् । अग्नेप्रायश्चित्त इत्येवमादिपञ्चाज्याहुतीर्तुत्वा 'स्थाली..."स्वाहेति' अनेन मन्त्रेण स्थालीपाकस्येत्यवयवलक्षणा स्स्स्स्त्थी। 'हुत्वा... पतिनी' इत्यनेन मन्त्रेण । असाविति च नामधेयग्रहणम् । सर्वाहुत्यन्ते माभूदिति हुत्वा हुत्वेत्युक्तम् । सूर्द्धाभिषेकञ्चागन्तुकत्वात्सर्वान्ते भवति । अथैनाई..."धामि' इत्यनेन मन्त्रेण । एनामिति वधूम् । 'तस्मा""""""भवति' यस्मादस्या ऐक्यं संवृत्तं तस्माच्छ्रोत्रियदारेण नोपहास एष्टव्यः । उपहासशब्देन चाभिगमोऽभिधीयते । स चैवंवित् एवं कुर्वन् परोभवति पराभवति । निन्दार्थवादोऽयम् । 'तामुदुह्य यथतु प्रवेशनम् । साऽनेन प्रकारेण ऊढा भवति । तामूदा च यतु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात् । 'यथा कामी...'वचनात् ' यथाकामं वा भवत्यभिगमो न ऋतावृतावेव्|कुत् एतत् ? प्रजापतिना हि वरो दत्तः स्त्रीणां ताभिश्च वृतः काममाविजनितोः इच्छया आविजनितोः आविजननकालात् पुंसा सह संभवामेति । एवं च सति विकल्प एवायम् । तथाच स्मरणम्-ऋतौ भार्यामुपेयात्सर्वत्र वा प्रतिषिद्धवर्जमिति । 'अथास्यै...""सुसीम' इत्यनेन मन्त्रेण हृदयालम्भश्चाभिगमोत्तरकालीनः । प्राकालीन इत्यपरे अप्रयतत्वादिति । 'एवमत अर्ध्वम् । ऋतावृतावेव कर्म कर्तव्यम् ॥ 11 ॥ ॥ * ॥
Page #129
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । कण्डिका ] 119 (जयरामः )-अथ विवाहशेषः कथ्यते-चतुथ्यों चतुर्थेऽहनि अपररात्रेऽभ्यन्तरतोऽग्निमुपसमाधायेति ग्रहणस्य विवाहशेषत्वाद्वहि:शालायां माभूदित्यभ्यन्तरग्रहणम् । पूर्वाहव्युदासाथै चाऽपररात्रस्य । ब्रह्माणमुपवेश्येति चोदपात्रावसरविधित्सया । 'स्थालीपाकळ अपयित्वेति' तद्भूतोपादानं माभूदिति । आज्यभागाविष्टेत्याज्याहुत्यवसरविवित्सयोक्तम् । अग्नेप्रायश्चित्तेत्येवमादिपञ्चभिर्मन्त्रैः पञ्चाज्याहुतीर्जुहोति व्र्ः। अथ मन्त्रार्थः । तत्र सर्वेषां परमेष्ठी त्रिष्टुप् लिङ्गोक्ता घृतहोमे0 / हे अग्ने हे प्रायश्चित्ते सर्वदोषापकरण यतस्त्वं देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिः दोषापाकर्ताऽसि अहं च ब्राह्मण ब्रह्मण्यः वैदिको वा भूत्वा त्वाम् उपधावामि आराधयामि । किंभूतोऽहम् ? नाथकामः आशीष्काम: ऐश्वर्यकामो वा प्रार्थयानो वा । उपधावनप्रयोजनमाह अस्यै अस्याः वध्वाः पतिनी तनूः तन्वा अवयवस्ताम् अस्यै इमामुपकर्तुं नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु । समुदायवाचकोऽपि तनूशब्दोऽत्रावयववाचको ज्ञेयः । तेन यदस्याः पतिनाशकमङ्गलक्षणं तदपाकृत्य स्वओं विधेहीत्येतावानेव वाक्यार्थः । एवमुपर्यपि व्याख्येयम् । तनूविशेषणं देवता च भिद्यते । तद्यथा । हे वायो पवन प्रजानी अपत्यनाशिनी । एवमुत्तरत्रापि । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । हुत्वा हुत्वेति सर्वाहुत्यन्ते माभूदित्येतदर्थम् । ततः संस्रवजलेनैनां वधू मूर्द्धन्यभिषिञ्चति वरो' या ते पतिनी' इति मन्त्रेण । मूर्द्धाभिषेकश्व सर्वान्ते भवत्यागन्तुकत्वात् । अथ मन्त्रार्थः । तत्र प्रजापतित्रिष्टुप् वधूरभिषेके0 / असाविति कन्यानामादेशः । हे असौ कन्ये या ते तव पत्यादिघातिनी पञ्चधा दुष्टा तनूः अत एव निन्दिता ततोऽनेनाभिषेचनेन एनां तनूं जारनीम् उपपत्यादिदोषधाविनी करोमि । सा वं मया पत्या भर्ना सह जीर्य निर्दुश्वृद्धत्वं गच्छ । अथैनां वधूं स्थालीपाकशेषं वरः प्राशयति सकृत् प्राणैस्त इति मन्त्रेण । अस्याः । तत्र प्रजापतिर्यजुर्वधूः प्राशने0 / हे कन्ये, मम प्राणादिभिस्ते तव प्राणादीन्संदधामि संयोजयामि तस्मादिति हि यस्मात् अस्या एतेन प्राशनाख्यसंस्कारेण भर्ना सहैक्यं वृत्तं तस्माच्छ्रो. त्रियस्य दारेण उपहासमभिगमनं नेच्छेत् । सचैवंवित् एवं कुर्वन्परोभवति पराभवं गच्छति । यद्वा एवंचित् श्रोत्रियः परः शत्रुर्भवति । उत अप्यर्थे । निन्दार्थवादोऽयम् । तामिति साऽनेन प्रकारेणोढा भवति । तामुदुह्य एवमृदा च यथतु ऋतावृतौ प्रवेशनमभिगमनं कुर्यात् । यथाकामीवेति याथाकाम्यं वा स्त्रियाः काममनतिक्रम्यासिगमो भवति न रतावृतावेव । तत् कुतः 'काम "मेति । प्रजापतिना हीन्द्रेण वरो दत्तः स्त्रीणां ताभिश्च वृतः । कामम् इच्छया आविजनितोः विजननकालादासम्भवामेति वचनात्पुंसा सङ्गता गर्भानुपघातेन भवामेति । अतो विक्ल्प्ः। तथा च स्मरणम्-ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जमिति । अथेति हृदयालम्भश्चाभिगमनोत्तरकालीनः । प्राक्कालीन इत्यपरे अप्रयतत्वात् । नैतत् । यतो गर्भसंभावनायां तदुपयुज्यते । प्रयतत्वं च शौचादिनाऽपि स्यादेव । यथाऽऽह याज्ञवल्क्यः-ऋतौ तु गर्भशकित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु सदा गच्छञ्छौचं मूत्रपुरीपवदिति । तत्र मन्त्रः यत्ते सुसीम इति । अस्यार्थः, तत्र प्रजापतिरनुष्टुप् वधूहृदयालम्भने । हे सुसीमे शोभनसीमन्तिनि यत्ते तव हृदयं मनः दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितं चन्द्राधिष्ठितत्वात्तदहं वेद जानीयां तच्च मां विन्द्यात् जानातु । एवं परस्परानुगुणितहृदया अपत्यादिसहिता वयं शरदः शतमित्यायुक्तार्थम् । एवमत ऊर्ध्वम्' ऋतावृतौ एवमेवाभिगमनाख्यं कर्म कुर्यात् ॥ 11 ॥ ॥ * ॥ (हरिहरः)-'चतुर्थ्याम'.."र्जुहोति' चतुर्थी तिथौ विवाहतिथिमारभ्य अपररात्रे रात्रेः पश्चिमे यामे अभ्यन्तरतः गृहस्य मध्ये अग्निं वैवाहिकमुपसमाधाय पञ्चभूसंस्कारान्कृत्वा अग्नि स्थापयित्वा दक्षिणतो ब्रह्मासनमास्तीय तत्र पूर्ववद्ब्रह्माणमुपवेश्य उत्तरत उदपात्रं प्रतिष्ठाप्य प्रणी
Page #130
--------------------------------------------------------------------------
________________ 122 [ एकादशी श्रपयित्येत्युच्यते । आज्यभागाविष्ठेतिग्रहणमाज्याहुतिकालविधानार्थम् । मन्त्रार्थः - हे अग्ने हे प्रायचित्ते सर्वोपापाकरण यतस्त्वं देवानामिन्द्रादीनां मध्ये प्रायश्चित्तिः दोपापाकर्ताऽसि अहं च ब्राह्मणः ब्रह्मण्यः वैदिको वा भूत्वोपधावामि आराधयामि । किंभूतोऽहं नाथ उपयाच्ञायाम् आशीष्कामः ऐश्वर्यकामो वा प्रार्थयानो वा । उपधावन प्रयोजनमाह या अस्यै पष्टार्थे चतुर्थी अस्या वध्याः पतिनी तनूस्तन्या अवयवस्ताम् अस्यै इमामुपकर्तु नाशय अपनय तुभ्यं स्वाहा सुहुतमस्तु समुदायवाचकोऽपि तनूशब्दोऽत्रावयववाचको ज्ञेयः । तेन यदस्याः पतिनाशकमङ्गलक्षणं हस्तरेखादि सामुट्रिकलक्षणोक्तं तदपाकृत्य शोभनमङ्गं विधेहीति वाक्यार्थः । एवमुपर्यपि व्याख्येयम् । तनूविशेषणं देवता च भिद्यते । तद्यथा हे वायो पवन प्रजान्नी अपत्यनाशिनी एवमुत्तरत्रापि योज्यम् । 'स्थाली ....स्वा. हेति' / आज्याहुत्यनन्तरं स्थालीपाकस्य चरोः प्रजापतये स्वाहेति मन्त्रेणोपांशुपठितेनैका माहुति जुहोति स्थालीपाकस्येत्यवयवलक्षणा पष्टी । 'हुत्वा हुत्वै सहासाविति । एतासां पण्णामाहुतीनामेकैकामा हुति हुत्वा उत्तरतः प्रतिष्ठापिते उदपात्रे संस्रवान् समवनीय स्रुवलग्नाज्यचर्ववयवान् प्रक्षिष्य ततस्तस्मात्संस्त्रवमिश्रमुदकं गृहीत्वा एनां वधूं मूर्द्धनि मस्तके अभिविश्वति या ते पतिनीति मन्त्रेण । पण्णामाहुतीनामत्र संस्रवभक्षणलोपः । इतरासां तु भवत्येव हुत्वा हुत्वेति ग्रहणं सर्वाहुत्यन्ते संस्त्रवनिनयनं माभूदित्येतदर्थम् । मूर्द्धाभिषेकञ्चागन्तुकत्वादक्षिणादानान्ते भवति । असौस्थाने आमन्त्रणविभक्तियुक्तं वथ्या नामग्रहणं कार्यम् । मन्त्रार्थः --- हे असौ कन्ये या ते तवापत्यादिघातिनी पञ्चधा दुष्टा तनूः अत एव निन्दिता ततोऽनेनाभिषेचनेन एनां तनूं जारनीं उपपत्यादिदोषघातिनी करोमि । सा त्वं मया पत्या भर्त्रा सह जीर्य निर्दुष्टवृद्धत्वं गच्छ । 'अथैनां त्वचमिति ' अथाभिषेकानन्तरमेनां वधूं स्थालीपाकं चरुं वर प्राशयेत्प्राणैस्ते प्राणानिति मन्त्रेण । वधूसंस्कारोऽयं न तु द्रव्यप्रतिपत्तिः, अतो द्रव्यस्य नागदोपादावन्यद्रव्येण प्रादानं कार्यम् । तदुक्तं कारिकायां 'वधूसंस्कार एवायं प्रतिपत्तिरियं न तु । अतो द्रव्यविनाशादौ द्रव्येणान्येन तद्भवेत् । पद्रव्यविनाशादौ लुप्यन्ते प्रतिपत्तयः । ' अत्र स्त्रिया सह वरोऽपि समाचाराद्भोजनं करोति । स्त्रिया सह भोजनेऽपि न दोष इत्याह हेमाद्रौ प्रायश्चित्तकाण्डे गालवः --- एकयानसमारोह एकपात्रे च भोजनम् । विवाहे पथि यात्रायां कृत्वा विप्रो न दोषभाक् । अन्यथा दोपमाप्नोति पश्चाचान्द्रायणं चरेत् । मिताक्षरायामप्येवम् । मन्त्रार्थः -- हे कन्ये मम प्राणादिभिस्ते तव प्राणादीन्संदधामि संयोजयामि । ' तस्मादेत्परो भवति हि यस्मादस्या एतेन प्राशनाख्यसंस्कारेण भर्त्रा सहैक्यं वृत्तं तस्माच्छ्रोत्रियस्य द्वारेण उपहासमभिगमनं नेच्छेत् । स चैवंविदेवंकुर्वन्परोभवति पराभवं गच्छति । यद्वा एवंविच्छ्रोत्रियस्य परः शत्रुर्भवति उत अप्यर्थे निन्दार्थवादोऽयम् । परदाराभिगमनमतो न कार्यम् । समाप्तं चतुर्थीकर्म । स्वभार्याऽभिगमनमाह 'तामुदुह्य यथर्तु प्रवेशनम् ' तां वधूं पूर्वोक्तविधिना उदा विवाहयित्वा यथर्तु ऋतावृतौ प्रवेशनमभिगमनं कुर्यादित्यर्थः । याज्ञवल्क्यः --- पोडशर्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वण्याद्याश्चतस्रश्च वर्जयेत् । स्त्रीणां पोडशनिशा ऋतुः गर्भाधानयोग्यः कालः तत्रोक्तविधिना गच्छन् ब्रह्मचार्येव । चतुर्दश्यष्टमी चैत्र अमावास्या च पूर्णिमा । चत्वार्येतानि पर्वाणि रविसंक्रान्तिरेव च । मनुः - अमावास्याऽष्टमी चैव पौर्णमासी चतुर्दशी । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः । तथा तासामाद्याश्चतस्रस्तु निन्दितैकादशी तथा । त्रयोदशी च शेपाः स्युः प्रशस्ता दश रात्रयः । ऋतोरेकादशीत्रयोदश्यौ न पक्षस्य । हारीतस्तु - शुद्धा भर्तुश्वतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्धयतीति । ततश्चतुर्थ्या स्त्रीगमनस्य विहितप्रतिपिद्धत्वाद्विकल्पः । स च व्यवस्थितः रजोनिवृत्तौ चतुर्थ्याविधिः, तदनिवृत्तौ प्रतिषेधः । मनुः --- रजस्युपरते साधी स्नानेन स्त्री रजस्त्रलेति । साध्वी पारस्करगृह्यसूत्रम् ।
Page #131
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 123 गर्भाधानादिविहितकर्मयोग्येत्यर्थः । ज्योतिःशास्त्रे-पित्र्यं पौष्णं नैत्रतं चापि धिष्ण्यं त्यक्त्वेति । पित्र्यं मघा पौष्णं रेवती नैरृतं मूलम् । अत्र समासु पुत्रो विपमासु कन्येति ज्ञेयम् । हेमाद्री शङ्खः-युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिपु । तत्राप्युत्तरोत्तराः प्रशस्ताः । तदाहापस्तम्बः-तत्राप्युत्तरोत्तराः प्रशस्ता इति । व्यासः-रात्रौ चतुथ्यों पुत्रः स्यादल्पायुर्धनवर्जितः । पञ्चम्यां पुत्रिणी नारी पष्ठयां पुत्रस्तु मध्यमः । सप्तम्यामप्रजा योपिदष्टम्यामीश्वरः पुमान् । नवम्यां सुभगा नारी दशम्यां प्रवरः सुतः । एकादश्यामधर्मा स्त्री द्वादश्यां पुरुषोत्तमः । त्रयोदश्यां सुता पापा वर्णसंकरकारिणी । धर्मज्ञश्च कृतज्ञश्च आत्मवेदी दृढव्रतः । प्रजायते चतुर्दश्यां पञ्चदव्यां पतिव्रता । आश्रयः सर्वभूतानां षोडश्यां जायते पुमान् । तच्चैकस्यां रात्रौ सकृदेवकार्य 'सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् । इतियाज्ञवल्क्योक्तेः । इदं चत्तौं गमनमन्यकाले प्रतिवन्धादिनाऽसंभवे श्राद्धैकादश्यादावपि कार्य-ब्रह्मचार्येव पर्वण्याद्याश्चतस्रश्च वर्जयेदिति याज्ञवल्क्योक्तेः । व्याख्यातं चेदं मिताक्षरायाम । यत्र श्राद्धादौ ब्रह्मचर्य विहितं तत्राप्यतो गच्छतो न ब्रह्मचर्यस्खलनदोष इति । स्त्रीणां वहुत्वे ऋतौ यौगपद्ये च गमनक्रममाह देवलः-योगपद्ये तु तीर्थानां विप्रादिक्रमशो ब्रजेत् । रक्षणार्थमपुत्राणां ग्रहणक्रमशोऽपि वेति । तीर्थमृतुः । विप्रादिक्रमो वर्णक्रमः ग्रहणक्रमो विवाहक्रमः । अगमने दोषमाह पराशरः-नरतौ स्नातां तु यो भाया~ संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशय इति । अस्यापवादमाह मदनरत्ने-व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । ऋतुकालेऽपि नारीणां भ्रूणहत्या प्रमुच्यते । वृद्धां वन्ध्यामसत्तां मृतापत्यामपुष्पिणीम् । कन्यां च वहुपुत्रां च वर्जयन्मुच्यते भयात् । ऋतौ स्नानमाहापस्तम्बः-ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत् । स्त्रीणां तु न स्नानम् 'उभावप्यशुची स्यातां दम्पती शयनं गतौ । शयनादुत्थिता नारी शुचिः स्याद्शुचिः पुमान् इति वृद्धशातातपवचनात् । अत्र प्रसंगाद्रजस्वलोपयोगि किचिन्निरूप्य्ते। तत्र स्मृत्यर्थसारे-दिवा रजःस्रावे तदिनमशुचित्वं स्यात् । रात्रौ रजःस्रावे सति अर्द्धरात्रादर्वाक्चेत्पूर्वदिनमित्येकः पक्षः रात्रि त्रिधाविभज्य पूर्वभागद्वये चेत्पूर्वदिनमित्यन्यः पक्षः । उदयात्पूर्व चेत्पूर्वदिनमित्यपरः पक्षः । एषां पक्षाणां देशाचारतो व्यवस्था । अविज्ञाते रजःस्रावे तु दिनेषु जातेपु रजःस्रावादिकमशुचित्वं स्यात् (?) / ज्ञानात्पूर्व च रजस्वलास्पृष्टं दुष्टमेव । रजस्वला त्रिरात्रमशुचिः स्यात् चतुर्थेऽहनि स्नाता शुद्धा भवति भर्तुः स्पृश्या दैवे पित्र्ये च कार्ये रजोनिवृत्तौ शुचिः । रजस्वला चतुर्थेऽहनि मृत्तिकादिभिः शौचं कृत्वा क्षत्रियादिखी च पादपादन्यूनमृत्तिकाभिर्विधवा द्विगुणमृत्तिकाभिः शौचं कृत्वा दन्तधावनपूर्वकं सङ्गवे सचैल स्नायात् । रजस्वलायाः स्नातायाः पुनरपि रजोदृष्टौ अष्टादशदिनादागशुचित्वं नास्ति । अष्टादशे दिने रजोदृष्टावेकरात्रमशुचित्वम् , नवदशदिने द्विरात्रम्, विंशतिदिने त्रिरात्रमेव । प्रायो विंशतिदिनादूर्ध्व रजःस्राविणीनामेवं भवति । विंशतिदिनादर्वाक् प्रायशो रजोदर्शनवतीनामष्टादशदिनेऽपि त्रिरात्रमशुचित्वम् । त्रयोदशदिनादूर्व प्रायो रजःस्राविणीनामेकादशदिनादागशुचित्वं नास्ति । एकादशदिने रजोदृष्टौ एकदिनमशुचित्रम्, द्वादशदिने द्विरात्रम्, त्रयोदशदिने त्रिरात्रमेव । प्रयोगपारिजातेऽप्येवम् । रोगजे तु तत्रैवोक्तम्-रोगेण यद्रजः स्त्रीणामन्वहं हि प्रवर्तते । नाशुचिस्तु भवेत्तेन यस्माद्वैकारिकं मतमिति । तत्रापि स्वकाले अशुचिरेव । तदुक्तम् । रोगजे वर्तमानेऽपि काले निर्याति कालजम् । तस्मादप्यप्रमत्ता स्यादन्यथा संकरो भवेत् । रजस्वलाया रजस्वलास्पर्शे अकामतः स्नानं, कामतः उपवासः पञ्चगव्याशनं च । असवर्णासु तु ब्राह्मण्याः क्षत्रियादिस्पर्शे क्रमेण कृच्छ्रार्द्धपादोनकृच्छ्रकृच्छ्राः । क्षत्रियादीनां तु कृच्छ्रपाद एव । क्षत्रियादीनां हीनवर्णस्पर्शे त्रिरात्रमुपवास: एतच्च कामतः । अकामतस्तु प्राकशुद्धेरनशनम् । अकामतश्चा
Page #132
--------------------------------------------------------------------------
________________ 124 पारस्करगृह्यसूत्रम् । [एकादगी NDAlAdisparza'pyanazanameva प्राकशुद्धेः । कामतस्तु प्रथमेऽह्नि व्यहः, द्वितीये यहः तृतीये एकाहः । श्वस्पर्शे तु व्यह एकाहो वा । भुखानायाश्वाण्डालादिस्पर्शे पडात्रम् । उच्छिष्टयोः स्पर्श तु कृच्छ्र इत्यादि मिताक्षरायां नेयम् । स्मृत्यर्थसारे तु-सर्वत्र वालापत्यास्पर्शे स्नाने कृते भुक्तिः पश्चादनशनप्रत्याम्नाय इति । स्नानविधि चाह पराशरः-स्ताने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चन्त । सिक्तगात्रा भवेदङ्गिः साङ्गोपाङ्गा कथंचन । न वखपीडन कुर्यान्नान्यद्वासश्च धारयेत् । व्रतान्याह मदनपारिजातं वसिष्ठः-सा नाळ्यान्नाभ्यञ्ज्यानाप्सु स्तायादधः शयीत न दिवा सुप्यान्न रज्जु सृजेत् न मांसमभीयान्न ग्रहानिरीक्षेत न हस्तेन किंचिदाचरेदखर्वेण पात्रेण पिवदञ्जलिना वा पात्रेण लोहितायसेन वेति । खर्वो वामहस्तः । 'यथाकामी""चनात्' / स्त्रियाः काममनतिक्रम्य यथाकामं तदम्यास्तीति यथाकामी वा भवेत् । न नियम ऋतावेवेति, कुत एतत् ? काममाविजनितोः संभवामेति वचनात्, कामं स्वेच्छया आविजनितो: आप्रसवात् संभवाम भत्री सह संगता भवामेत्यर्थः । तथा तैत्तिरीयश्रतौ-स इन्द्रः स्त्रीपंससादमुपासीदन् अस्यै ब्रह्महत्यायै तृतीयं प्रतिगृहीतेति ता अब्रुवन्वरं वृणामहे अस्त्रियात्प्रजा विन्दामहै काममाविजनितोः संभवामेति तस्मादत्वियात्रियः प्रजा विन्दत इति । अस्यार्थः स इन्द्रः खीणां पंससादं समूहम उपासीढन उपससाद पत्वं छान्दसम् अस्य अन्याः ब्रह्महत्याया-तृतीयांशं प्रतिगृहीतेति ता अनुवन् वरं वृणामह ऋतुसंवन्धिगमनम ऋत्वियं तस्मात् आविजनम आविजनितुः तस्मात् आविजनितो आगर्भप्रसवकालात् संभवाम पुरुपेण संयुक्ता भवाम । एवं च सति विकल्पोऽयम् । तथाच स्मृतिः-ऋता. बुपेयात्सर्वत्र वा प्रतिपिद्धवजेमिति । 'अथास्यै ..गतमिति' अथ मैथुनोत्तरं अस्या भार्याया दक्षिणांसं दक्षिणस्कन्धमधि उपरि स्वहस्तं नीत्वा तेनैव हस्तेन हृदयमालभते स्पृशति यत्ते सुसीम इतिमन्त्रेण । अत्र कर्कभाष्यम् हृदयालम्भवाभिगमनोत्तरकालीनः प्राकालीन इत्यपरे । अप्रयतत्वादिनि । नैतदिति जयरामः, यतो गर्भसंभावनायां तदुपयुज्यते । प्रयतत्वं च शौचादिनाऽपि स्यादेव । ययाऽऽह याज्ञवल्क्यः-ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु सदा गच्छदछौचं मूत्रपुरीपवदिति । अभिगमनानन्तरमनाचान्त एव दक्षिणा-समधिहृदयमालभत इति भर्तृयज्ञः । मन्त्रार्थ:-शोभना सीमा मूनि केशमध्ये पद्धतिर्यस्याः सा तस्याः संवोधनं हे सुमीमे शोभनसीमन्तिनि यत्ते तव हृदयं मनः दिवि स्वर्गे वर्तमाने चन्द्रमसि श्रितं तदधीनतया स्थितम् तदहं वेद जानीयाम् तच्च मां विद्यात् जानातु एवं परस्परानुगुणितहृदयाऽपत्यादिसहिता वयं शरदः शतमित्याद्यक्तार्थम् । 'एवमत ऊर्ध्वम् प्रथमतों यथा हृदयालम्भः कृतः एवमनेन प्रकारेण अतोऽनन्तरमूर्ध्वम् ऋतावृतो हृदयालम्भः कार्यः । हरिहरव्याख्या चैवम् । एवमनेन प्रकारेणातोऽनन्तरम् ऋतावृतौ प्रवेशनं यथाकामं वेति । इति एकादशीकण्डिका ॥ 11 ॥ अथ पदार्थक्रमः । तत्र चतुर्थ्यामपरराने स्नानपूर्वकं गृहाभ्यन्तरतः कर्म कार्यम् । देशकालौ स्मृत्वा विवाहामु चतुर्थीकर्म करिष्य इति संकल्पः । ततो वैवाहिकमग्निं स्थापयेत् ब्रह्मोपवेशनम् । अग्नेरुत्तरत उदपावनिधानम् । ततः प्रणीताप्रणयनाद्याज्यभागान्तमाधानवत् । आज्यभागान्ते स्थाल्याज्येन पञ्चाहुतयो होतव्याः । अग्नेप्रायश्चित्त इति प्रथमा इदमग्नये न मम । वायो प्रायश्चित्ते इति द्वितीया इदं वायवे na0 / सूर्य प्रायश्चित्त इति तृतीया इदं सूर्याय na0 / चन्द्र इति चतुर्थी इदं चन्द्राय । गन्धर्व इति पञ्चमी इदं गन्धर्वाय na0 / ततश्चरं सुवेणादाय प्रजापतये स्वाहेति होमः इदं प्रजापतये na0 / अग्न इत्यादिपण्णामाहुतीनां संस्रवाणामुदपाने प्रक्षेपो हुत्वाहुत्वैव अन्यासामन्यत्र । ततः विष्टकृदादिदक्षिणादानान्तम् । तत उदपात्रजलेन वधूमूर्ध्नि या ते पतिन्नीत्यभिपेकः । असौ स्थाने नामग्रहणम् । हे प्रिये इति । ततो वरः प्राणैस्त इति चरु
Page #133
--------------------------------------------------------------------------
________________ प्र्थ्म्कान्न्द्द्म्। 125 कण्डिका शेषं वधू प्राशयति सकृत् / अत्र समाचाराद्वरोऽपि कन्याहस्तेन भोजनं करोति / / इति पदार्थक्रमः // अथ गर्गमते विशेष:-ब्रह्मोपवेशनाद्याज्यभागान्तं पूर्ववत् / प्रत्यक्षब्रह्मण उपवेशनम् / ग्रहणे प्रजापतये जुष्टं गृहामि / आज्यभागान्ते पञ्चाहुतयस्ततः स्थालीपाकेन प्रजापतये स्वाहेति / मूर्द्धन्यभिपेकः / ततः स्थालीपाकं प्राशयति प्राणैस्ते इति चतुर्भिः प्रतिमन्त्रम् / महाव्याहृत्यादिस्विष्टकृदन्तम् / आज्येन स्विष्टकृदिति गर्गपद्धतौ / प्राशनादिपूर्णपात्रदानान्तम् इतिगर्गमते क्रमः // // अथ गर्भाधाने पदार्थक्रमः / प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धम् / सङ्कल्पः देशकालौ स्मृत्वा अस्या मम भार्यायाः प्रतिगर्भ संस्कारातिशयद्वाराऽस्यां जनिष्यमाणसर्वगर्भाणां वीजगर्भसमुद्भवैनोनिवर्हणद्वारा च श्रीपरमेश्वरप्रीत्यर्थ गर्भाधानाख्यं कर्माहं करिष्य इति / ततो रात्रावभिगमनं ब्रह्मसूत्रं मूत्रपुरीपवद्धार्यम् / स्नानम् / ततो दक्षिणांसमधि हृदयमालभते यत्ते सुसीम इति / न कश्चिदत्र विशेपो ग्र्ग्म्ते॥ इति गर्भाधाने क्रमः // अथ प्रथमे रजोदर्शने विशेषः-तत्र प्रथमे रजोदर्शने मासादौ दुष्टे सति गर्भाधानस्य शान्तिपूर्वकं कर्तव्यत्वाच्छान्तिकं वक्तुं दुष्टमासाधुच्यते--प्रथमे रजसि चैत्रज्येष्ठाषाढभाद्रपदकार्तिकपौषा अशुभाः / आश्विनो मध्यमः / शेषाः शुभाः / कचिद्वैशाखफाल्गुनपूर्वाद्धयोरधमत्वमुक्तम् / तिथिषु प्रतिपचतुर्थीषष्ठयष्टमीद्वादशीचतुर्दशीपौर्णमास्यमावास्या अशुभाः शेषाः शुभाः / कचित्सप्तम्येकादश्यावशुभे अष्टमीद्वादश्यौ शुभे इत्युक्तम् // वारेपु रविभौममन्दवारा अशुभाः / अन्ये तु शुभाः / कैश्चित्सोमोऽप्यशुभ उक्तः / नक्षत्रेषु भरण्या पुष्याश्लेषापूर्वाज्येष्ठामूलपूर्वाषाढापूर्वाभाद्रपदारेवत्योऽशुभाः, चित्राविशाखाश्रवणाश्विनीमघाखातयो मध्यमाः, अन्यानि शुभानि / कैश्चित्तु कृत्तिकापुनर्वस्वनुराधारेवत्योऽप्यशुभा उक्ताः / एवं च तासां मध्यमत्वम् एवमन्यत्रापि / योगेषु व्याघातस्याद्या नव नाड्यो गण्डातिगण्डयोः षट्पट् शूलस्य पञ्चदश परिघपूर्वार्द्धं वैधृतिव्यतीपाताश्चेत्यशुभाः / वज्रं मध्यमम् / अन्ये शुभाः / करणानि विष्टिं विना सर्वाणि शुभानि / अह्नि त्रेधाविभक्ते आद्यो भागः शुभः द्वितीयो मध्यमः तृतीयो दुष्टः // एवं रात्रौ / सूर्योदयास्तमयावप्यशुभौ / रविसंक्रमादधो नाडीचतुष्टयमूर्वं चान्त्यं शुभम् / सङ्घान्त्यादिदग्धदिनेष्वशुभम् / रविचन्द्रोपरागयोरण्यशुभम् / सन्थ्योपप्लवशावाशौचेपु भर्तुरात्मनश्च चतुर्थाष्टमद्वादशस्थे चन्द्रे जीर्णरक्तनीलमलिनकष्णवस्त्रेषु परिहितेपु न शुभम् // संमार्जनीकाप्ठतृणाग्निशूर्पतुपशुष्काक्षतलोहपाषाणशस्त्रादिधारिण्या एतैर्युक्ते देशे चाशुभम् / देहलीद्वाररथ्यादिपितृमातृगृहेष्वशुभम् / उर्व स्थिताया निद्रितायाश्चाशुभम् / शय्यादौ शुभम् / पित्रादिसखिस्वभर्तृभिईष्टमशुभम् / शय्यादौ शुभमित्यादि ज्ञेयम् / दुष्टमासादौ प्रथमरजोदर्शने ताम्बूलभक्षणादिमङ्गलाचारान्न कुर्यात् / द्वितीये तु शुभे तत्र कुर्यादिति / प्रथमे दुष्टरजोदर्शने द्वितीयं प्रतीक्ष्य तस्मिन्नप्यशुमे वक्ष्यमाणां विस्तरेण शान्ति कुर्यादिति केचित् / प्रथम एव यथाशक्ति शान्ति चरेदित्यपरे / अत्रैकस्मिन्नप्यशुभे वक्ष्यमाणा शान्तिः कार्या / / द्वित्राद्यशुभसन्निपाते तु तत्सूचितवह्वशुभनिरासाथै वक्ष्यमाणाहुतिसंख्यादिविवृद्धथा कार्या। यथाशक्तीत्यादि ज्ञेयम् / इति शुभाशुभविचारः / अथ शान्तिरुच्यते / प्रयोगपारिजाते शौनकःपञ्चमेऽह्नि चतुर्थे वा ग्रहातिथ्यपुरःसरम् / द्रोणप्रमाणधान्येन ब्रीहिराशिवयं भवेत् / कुम्भनयं न्यसेद्राशौ तन्तुवस्त्रादिवेष्टितम् / सूक्तेनाथ नवर्चेन प्रसुवआप इत्यथ / आचार्यः प्रवरस्तद्वदायच्या च ततः क्रमात् / मध्यकुम्भे क्षिपेद्धान्यमौषधानि च हेम च / उदुम्वरः कुशा दूर्वा राजीवं चंपविल्वकाः / विष्णुकान्ताऽथ तुलसी बर्हिषः शङ्खपुष्पिका / शतावर्यश्वगन्धा च निर्गुण्डी सर्षपद्वयम् / अपामार्गः पलाशश्च पनसो जीवकस्तथा / प्रियङ्गवश्व गोधूमा ब्रीयोऽश्वत्थ एव च / क्षीरं दधि च सर्पिश्च पद्मपत्रं तथोत्पलम् / कुरण्टकत्रयं गुजा व्चाभ्द्र्क्मुस्त्काः। द्वात्रिंशदौषधानीह यथासंभवमाहरेत् / मृत्तिकाचउपधादीनि तन्मन्त्रेण क्षिपेत्रमात् / कुम्भोपरि न्यसेत्पात्रं कांस्यमृद्धे.
Page #134
--------------------------------------------------------------------------
________________ 126 पारस्करगृह्यसूत्रम् । [ एकादशी ताम्रजम् । भुवनेश्वरीं न्यसेत्तत्र इन्द्राणीं च पुर्न्द्र्म्। जपेद्गायत्रीं मध्यमे श्रीसूक्तं च जपेत्ततः । स्पृशन्वै दक्षिणं कुम्भमृत्विगेको जपेदथ । चत्वारि रुद्रसूक्तानि चतुर्मन्त्रोत्तराणि च । संस्पृशन्तुत्तरं कुम्भं श्रीरुद्रं रुद्रसङ्ख्यया । शन्नैन्द्राभिसूक्तं च तत्रैव संस्पृशन् जपेत् । कुम्भस्य पश्चिमे देशे शान्तिहोमं समाचरेत् । दूर्वाभिस्तिलगोधूमैः पायसेन घृतेन च । तिसृभिश्चैव दूर्वाभिरेका वाऽप्याहुतिर्भवेत् । अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा । गायत्र्यैव तु होतव्यं हविरत्र चतुष्टयम् । ततः स्विष्टकृतं हुत्वा समुद्रादूर्मिसूक्ततः । संततामाज्यधारां तां पूर्णाहुतिमथाचरेत् । अथाभिषेकं कुर्वीत प्रतिकुम्भस्थितोदकैः । आपोहिष्टेतिनवभिः सूक्तेन च ततः परम् । 'इन्द्रो अङ्गे' तृचेनैव पावमानैः क्रमेण तु । उभयं शृणवश्चन स्वस्तिदाविश एकया । त्रैयंबकेन मन्त्रेण जातवेदस एकया । समुद्रज्येष्ठा इत्यादि त्रायन्तां च त्रिभिः क्रमात् । इमा आपस्तृचेनैव देवस्यत्वेति मन्त्रतः । मन्त्रेणाथ तमीशानं त्वमग्ने रुद्र इत्यथ । तमुष्टृहीतिमन्त्रेण भुवनस्य पितरं यथा । याते रुद्रेति मन्त्रेण शिवसंकल्पमन्त्रतः । इन्द्रत्वावृपभं पञ्चमन्त्रैश्चैवाभिषेचयेत् । धेनुं पयस्विनीं दद्यादाचार्याय च भूषणइ । सदक्षिणमनङ्घाहं प्रदद्याद्रुद्रजापिने । महाशान्ति प्रजप्याथ ब्राह्मणान् भोजयेत्ततः । नारदः -- तत्र शान्ति प्रकुर्वीत घृतदूर्वा तिलाक्षतैः । प्रत्येकाष्टशतं चैव गायत्र्या जुहुयात्ततः । स्वर्णगोभूतिलान्दद्यात्सर्वदोपापनुत्तये ॥ ॥ अथ प्रयोगस्तत्रैवं विनायकं संप्रपूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोतीति याज्ञवल्क्येन कर्मफलसिद्धावविघ्नार्थत्वेन ग्रहयज्ञस्यावश्यकत्वोक्तेरिह च शौनकेन 'आर्तवानां तु नारीणा शान्ति वक्ष्यामि शौनकः ' इत्युपक्रम्य ग्रहातिथ्यपुरःसरमितिप्रकारेणोक्तेरावश्यकत्वादेकदेशकालकर्तृकाणां च विशेषवचनाभावे तन्त्रेण कर्तव्यत्वाद् ग्रहमख पूर्वकस्तन्त्रेण शान्तिप्रयोग उच्यते । रजोदर्शनानन्तरं पचमादिदिने चन्द्रताराद्यानुकूल्ये शुचिदेशे सुस्नातया पत्न्या युतः पतिः प्राङ्मुख उपविश्य प्राणानायम्य देशकालौ संकीर्त्य मम पत्न्याः प्रथमरजोदर्शनेऽमुकदुष्टमासा दिसूचित सकलारिष्टनिरासद्वारा श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां शौनकोक्तां शान्ति करिष्ये इति संकल्प्य गणेशपूजनपुण्याहवाचनगौर्यादिषोडशमातृकापूजनब्राहृयादि - सप्तमातृकापूजननान्दीश्राद्धानि कृत्वा शान्तं दान्तं कुटुम्बिनं मन्त्रतन्त्रज्ञमाचार्य ब्रह्माणं च जपहोमार्थमष्टौ पट् चतुरो वा ऋत्विजोऽपि वृत्वा गन्धादिना पूजयेत् । नत आचार्यो गृहेशानदेशे शुचौ महीद्यौरिति भूमिस्पृष्ट्वा तदक्षिणोत्तरतश्च तथैव मन्त्रावृत्या भूमिं स्पृष्ट्वा ओषधयः समवदन्त इति द्रोणप्रमाणत्रीहिभिर्मध्ये तदक्षिणोत्तरतश्च पृष्ठदेशे मन्त्रावृत्त्या राशित्रयं कृत्वा तेनैव क्रमेण राशित्रये नवमकालकमभग्नं कुम्भत्रयम् आजिव्रकलशमितिमन्त्रावृत्या स्थापयेत् । एवं सर्वत्र मन्त्रावृत्तिः । ततः प्रवआपैति नवर्चेन कलशेपूदकपूरणम् । गन्धद्वारामिति त्रिष्वपि गन्धं प्रक्षिप्य या ओपधीरिति सर्वैपथः, ओपधयः समिति यवान् क्षिपेत् । ततो मध्यकुम्भे यवत्रीहितिलमा पकडुज्यामाकमुद्गान् क्षिप्त्वा गायत्र्यौदुम्बरकुशदूर्वा रक्तोत्पलचम्पकवित्वविष्णुक्रान्तातुलसीवर्हिपशङ्खपुष्पीः शतावर्यश्वगन्धानिर्गुण्डीरक्तपीतसर्पपापामार्गपलाशपनसजीवकप्रिय डुगोधूमव्रीह्यश्वत्थदधिदुग्धघृतपद्मपत्रनीलोत्पलसितरक्तपीतकुरण्टकगुञ्जावचाभद्रकाख्यानि द्वात्रिंशदौपधानि सर्वाणि यथासंभवं वा क्षिपेत् । ततस्त्रिपु कलशेषु काण्डात्काण्डादिति दूर्वाः, अश्वत्थेव इति पञ्चपल्लवान्, गजाश्वस्थानरथ्यावल्मीकसङ्गमहृदगोष्टस्थानमृदः स्योनापृथिवीति क्षिवा, याः फलिनीरिति पूगीफलानि, सहि(रण्य) रत्नानीति कनककुलिशनीलपद्मरागमौक्तिकानि पञ्चरत्नानि, हिरण्यरूप इति हिरण्यं च क्षिपेत् । युवासुवासा इति सूत्रेण वाससा च कलशकण्ठान् वेष्टयित्वा गन्धाक्षतपुष्पमालादिभिः कलशान् भूपयेत । तत. कलशत्रयोपरि तेनैव क्रमेण सौवर्ण राजतं कांस्यमयं ताम्रमयं वैणवं मृन्मयं वा यवादिपूरितं पात्रत्रयं पूर्णादवति निधाय, तदुपरि श्वेतं वस्त्रत्रयं न्यस्य तत्र चन्दना -
Page #135
--------------------------------------------------------------------------
________________ 127 कण्डिका ] प्रथमकाण्डम् । दिनाऽष्टदलानि कुर्यात् । तत्र मध्ये गायत्र्या भुवनेश्वरीमावाहयामीति यथाशक्तिसुवर्णनिर्मितां भुवनेश्वरीप्रतिमामग्न्युत्तारणपूर्वकं स्थापयेत् । तद्दक्षिणकुम्भोपरि वस्त्रे इन्द्राणीमासुइति इन्द्राणीमावाहयामीति तथैव सौवर्णीमिन्द्राणीप्रतिमां स्थाप्योत्तरकशोपरि इन्द्रत्वाइति इन्द्रमावाहयामीति सौवर्णीमिन्द्रप्रतिमां स्थापयेत् । तत उक्तमन्त्रैरुक्तक्रमेण देवत्रयस्य काण्डानुसमयेन पोडशो - पचारपूजां कुर्यात् । ततो मध्यमकुम्भे आचार्योऽष्टसहस्रमष्टशतं वा गायत्रीं जत्वा श्रीसूक्तं जपेत्, हिरण्यवर्णामिति पञ्चदशच श्रीसूक्तम् । तत एको ऋत्विक् दक्षिणकुम्भे रुद्रसूक्तानि जपेत्, कद्रुद्रायेति नवर्चम्, इमारुद्रायेत्येकादशर्चम्, आते पितरिति पञ्चदशर्चम्, इमा रुद्राय स्थिरधन्वन इति चतस्रः, आवोराजानं तमुष्टिहि 1 भुवनस्य पितरं 1 त्र्यम्बकं 1| अथान्यऋत्विगुत्तरकुम्भे एकादशावृत्तिभी रुद्रं जपेत् । रुद्रं जत्वा शन्नैन्द्राग्नीति सूक्तं पञ्चदशर्च जपेत् । ततः कुम्भपश्चिमदेशे स्थण्डिलेऽग्निं प्रणीय तदीशान्यां वेद्यादौ नवग्रहादीस्तत्तन्मन्त्रैरावाह्य पोडशोपचारैः सम्पूज्य तदीशान्यां प्राग्वत् कुम्भं संस्थाप्य तत्र वरुणमावाह्याग्निसमीपमेत्य ब्रह्मोपवेशनाद्याज्यभागान्ते ऽविशेष:---प्रणीताप्रणयने पयसः प्रणयनम् आसादने आज्यानन्तरं ग्रहसमिधः तिला: दूर्वाः तिलमिश्रगोधूमाः तण्डुलाः । चरोः पयसि श्रपणम् । आज्यभागान्ते यजमानो दक्षिणतः उपविश्य होमार्थं च पार्थ च वरदृत्विजो बहून् आचार्यो द्विजैः सहेति चोक्तेराचार्यर्त्विजां होमावगमात्तेषां चास्वत्वेन त्यागायोगात्तैश्च क्रियमाणे होमे यजमानेन प्रत्याहुतित्यागस्याशक्यत्वात्तदानीमेवाङ्गप्रधान - होमदेवता उद्दिश्य एताभ्य इदं नममेति त्यजेत् । तत आचार्यः सऋत्विक् नवग्रहेभ्योऽष्टशताष्टाविंशत्यष्टान्यतमसंख्याका घृताक्ता अर्कादिसमिधस्तिलाज्याहुतीच हुत्वाऽधिदेवता प्रत्यधिदेवता विनायकादिपञ्चलो कपालेभ्यस्तन्न्यूनसंख्यया जुहुयात् । एभ्यस्तु पालाश्यः समिधः । ग्रहाणां यदाऽष्टौ तदाऽन्येभ्यश्च तत्र इति संप्रदायः । ततो भुवनेश्वर्यै गायत्र्या दधिमधुघृताक्ताभिस्तिसृभिर्दूर्वाभिरेकाहुतिरित्येवमष्टसहस्रमष्टशतं वा दुर्वाहुतीर्धृताक्ततिलमिश्र गोधूमाहुतीः पायसाहुतीघृताहुतीश्च जुहुयात् । एवमिन्द्राणीन्द्रयोः प्रागुक्तमन्त्राभ्यां क्रमेण हविश्चतुष्टयं प्रत्येकमष्टशतसङ्ख्यं, भुवनेश्वर्या अष्टसहस्रपक्षे जुहुयात् । तस्या अष्टशतपक्षे तु तयोरष्टाविंशतिरिति संप्रदायः । अन्ये तु गायत्र्यैव तु होतव्यं हविरत्र चतुष्टयम् । ततः स्विष्टकृतं हुत्वेति शौनकेनेन्द्राणीन्द्रयोर्होमानभिधानात्तयोर्होमो नास्तीत्याहुः । ततः स्विष्टकृदादिप्रणीताविमोकान्तं कृत्वा इन्द्रादिदिक्पालेभ्यो नवग्रहेभ्यो भुवनेश्वरीन्द्राणीन्द्रेभ्यः क्षेत्रपालाय च सदीपान्माषभक्तवलीस्तत्तन्मन्त्रैर्दत्त्वा पूर्णाहुति समुद्रादूर्मिरिति तृचेन जुहुयात् । ततो भुवनेश्वर्यादिकलशोदकं ग्रहकलशोदकं च पात्रान्तरे गृहीत्वा तेन तत्स्थपञ्चपल्लवैः सकुशदूर्वैर्धृतनववस्त्रं यजमानं धृतनववस्त्रकञ्चुकीं च तद्वामस्थाम् ऋतुमती सऋत्विगुदङ्मुख आचार्योऽभिषिचेदेतैर्मन्त्रैः । ते च - आपोहिष्टेति नवभि:, यएकैद्विदयत इत्येकया, त्रिभिष्टं देवेति सप्तर्चेन, उभयं शृणवञ्चनेत्येकया, स्वस्तिदाविश इति च, त्र्यम्बकमिति, जातवेदस इत्येकया समुद्रज्येष्ठा इति चतसृभिः, त्रायन्तामिति तिसृभिः इमाआपैति तिसृभि देवस्यत्वेति त्रिभिः, तमीशानं जगत इत्येकया त्वमग्नेरुद्र इत्यापस्तम्वशाखागतेनैकेन, तमुष्ट्रहीति मन्त्रेण, भुवनस्य पितरमिति च, यातेरुद्रेति यज्जायत इति पण्मन्त्रैः, इन्दत्वावृषभं वयमिति पञ्चमन्त्रैः, ततः सुरास्त्वामभिषिञ्चन्त्विति नवभिः पौराणै - र्मन्त्रैरभिषिभ्वेत् । ततः कलशोदकेनान्येन चोदकेन सुस्नातौ दम्पती शुक्लवासोगन्धमाल्यादिधृत्वोपविशेतां । तत्र पत्नी दक्षिणतः । ततो यजमानोऽग्निं संपूज्य विभूतिं घृत्वाऽऽचार्यादीन् गन्धपुष्पवत्रा - लंकारादिभिर्यथाशक्तिपूजयित्वाऽऽचार्याय धेनुं दक्षिणां दद्यात् । दक्षिणात्वेन चास्या न दक्षिणान्तरमनवस्थाप्रसङ्गात् । ततो ब्रह्मणे यथाशक्ति दक्षिणां दत्त्वा रुद्रजापिने सदक्षिणमनाहं दक्षिणां दद्यात् । अथ धेनुन्यायेनादक्षिणत्वे प्राप्ते सदक्षिणमनङ्ग्राहं प्रदद्यादुद्रजापिने इति प्रतिप्रसवकरणा
Page #136
--------------------------------------------------------------------------
________________ 128 पारस्करगृहसूत्रम् । [ एकादशी 1 त्सदक्षिणत्वम् । ततोऽन्येभ्यो ऋत्विग्भ्योऽन्येभ्य श्राह्मणेभ्यो भूयसी दक्षिणां दधान ततो ग्रहपीठदेवतानां भुवनेश्वर्यादीनां चोत्तरपूजां पथ्योपचारः कृत्वा श्रमाप्य यान्देवगणाइति विसृज्याचार्यहस्ते प्रतिपाद्य अग्नि संपूज्य गच्छ्रान्मुरश्रेष्ठेति विमर्जयेन । ततो ग्राह्मणा महाशान्ति पठेयुः । तद्यथा - आनोभद्रा इति द्वा, स्वास्तिनोभिगीतामिति पञ्च शन्न इन्द्राग्नीति पञ्चात्यमृविनि तिम्रः तच्छंयोग्येइका । ततो यजमानो नवमीर्थ त्रीन गुवनेश्वरीन्द्राणीन्द्रप्रीतये च प्रत्येक त्रींस्त्रीन् ब्राहाणान भोजयित्वा संकल्प्य वा विप्रानियो गृहीत्वा मुरातो मुञ्जीत । एवं कृते सर्वारिप्रशान्तिर्भवति । ततः शुभे काले गर्भाधानं कुर्यात इति दुष्टरजोदर्शनशान्ति ॥ ॥ अव चन्द्रसूर्योपरागकाले प्रथयरजोदर्शने शान्तिविशेष उच्यते । शौनकः - प्रणं चन्द्रसूर्यस्य प्रमृतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनान् । उदयं संजायते यस्य तस्य मृत्युर्न मंडाय । शान्तिस्तुतदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेन । सूर्य सूर्यरूपं हैमं चन्द्रं तु राजनम । राहुरूपं प्रयु afa नाव विचक्षणः । नाग. सीसम् । त्रयाणां चैन स्पाणां स्थापनं तत्र कारयेत । आकृष्णेनाप्यायस्व स्वर्भानोरिति पूजामन्त्रा उक्ता: / नक्षत्रदेवतायान्तन्मन्त्रेण नाममन्त्रेण वा । संपूज्य तु यसूर्य समिनिचार्कसंभवैः । चन्द्रमहे तु पालाद्यैर्वाभी गहुमेव च । समस्य शाय जुहुयाद्रुधः । आज्येन चरुणा चैव तिलैश जुहुयात्तत । पञ्चगन्यैः पञ्चरत्नैः पञ्चत्वरूपधपः । जलैरोपधिकल्कै अभिषेकं समाचरेन । मन्त्रैर्वाणमंभूतैगपोहिप्रादिभिन्त्रिभिः । उ परतस्तत्वायामीति मन्त्रकैः । यजमानस्तता प्रतिकृतीत्रयीम् । अथ प्रयोगः उपरागस्य पौर्न्न्मास्य्मावास्याभ्याम्विनाभावात्त्द्तिरिक्त्त्वाग्द्ध्'| दुष्ट प्रागुक्तशान्त्या समुधीयन्ते निमित्तभेदात् अष्टार्थत्वाच । प्रत्यक्षविध्यभावे तत्कार्यकारित्वावगमनामनहो मैनहोमानामिवानया तन्निवृत्त्ययोगात् । ग्रहणमात्रे वियमेव अत्र च पुन. श्रवणाभावान्नमग्य कृताकृत इति विवेकः । तत्र केवलाया. प्रयोग - पूर्वोक्तकाले सनीकः शुचि. प्राइमुख उपविश्य प्राणानायम्य देशकाला स्मृत्वा मम पत्न्यायन्द्रोपरागे प्रथमरजोदर्शनसूचितारिष्ट निगमद्वारा श्रीपरमे श्वरपीत्यर्थं शान्तिं करिष्य इति संकल्य प्राग्वत्वित्पूजां कुर्यात् । नवग्रहपने सनवग्रहमत्रमिति सूर्योपरागे तु सूर्योपरागे प्रथममेत्यादि पूर्ववन् । तत आचार्य शुचिदेशे गोमयेनोपलिप्य तत्र पञ्चवर्णरजोभिरष्टदलं पद्मं कृत्वा तदुपरि नवं श्वेतं वस्त्रमुदग्दर्श संस्थाप्य यथाशक्ति रजतनिर्मितां चन्द्रप्रतिमामाप्यायस्वेति मन्त्रेण चन्द्रमावाहयामीति स्थापयेत् । सूर्यग्रहे तु यथाशक्ति सुवर्णनिर्मितामाकृष्णेनेति सूर्यमावाह0 / ततो यथाशक्ति सीसनिर्मिता राहुप्रतिमा स्वनोरिति राहुमावा0 तदुत्तरत. स्था0 / ततो यस्मिन्नक्षत्रे ग्रहणं तन्नक्षत्र देवताप्रतिमां यथाशक्ति सुवर्णनिर्मितां तत्तन्मन्त्रैर्नाममन्त्रैर्वा OM अश्विनावावाहयामि नम इति प्रणवादिनमोऽन्तैः स्था0 मन्त्रास्त्वापस्तम्वानामष्टौवाक्यानीति प्रसिद्धाः । नामानि तु अश्विनौ यमः अग्निः प्रजापतिः सोमः रुद्रः अदितिः वृहस्पतिः सर्पाः पितरः भग. अर्यमा सविता त्वष्टा वायुः मित्र: इन्द्र: निरृतिः आपः विश्वेदेवाः विष्णुः वसवः वरुणः अजैकपात् अहिर्बुन्ध्यः पूषेति । एवं देवतात्रयमावाद्यैभिरेव मन्त्रैः काण्डानुसमयेन पोडशोपचारैः पूजयेत् । तत्र चन्द्रग्रहे चन्द्राय श्वेतानि वस्त्रगन्धाक्षतमाल्यानि देयानि । सूर्यग्रहे तु सूर्याय रक्तस्त्ररक्तचन्दन - रक्ताक्षतकरवीरपुष्पाणि देयानि । राहवे कृष्णानि । नक्षत्रदेवताभ्यः श्वेतानि । ततः पश्चिमतोऽग्नि प्रतिष्ठाप्य पक्षे नवग्रहान प्यावाहनपूर्व संपूज्य ब्रह्मोपवेशनादि चरुं श्रपयित्वाऽऽज्यभागान्तम् । ततः पक्षे नवग्रहहोमः । ततश्चन्द्रमुद्दिश्योक्तसंख्यया पालाशसमिदाज्यचरुतिलैहोंमः, राहुमुद्दिश्योक्तसंख्यया दूर्वाज्यचरुतिलैहोंमः, नक्षत्रदेवतामुद्दिश्योक्तसंख्यया पालाशसमिदाज्यचरुतिलैहोंमः ।
Page #137
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् / 129 सूर्यग्रहे तु चन्द्रस्थाने सूर्यमुद्दिश्योक्तसंख्ययाऽसमिदाज्यचरुतिलैहोमः / तिमृणां दुर्वान्नामेकैकाहुतिः। समिधश्च त्रिमध्वक्ताः कार्याः / तत: स्विष्टकृदादिपूर्णाहुत्यन्तं प्राग्वत् / तत आचार्य एकस्मिन् कलशे जलपूर्णे पञ्चगव्यानि पञ्चरत्नानि वटाश्वत्थोदुम्बराम्रविल्वानां त्वचः पञ्चपल्लयान्सवौंपधिकल्कं दूर्वाः कुशओण्श्च निक्षिप्य सऋत्विक् दम्पती पूर्ववभिषिञ्चेदतैर्मन्त्रैः / आपोहिष्ठेति, इमं मे gar3e इति, तत्वायामीति, अन्येऽपि समुद्रज्येष्ठा इत्यादयः, सुरास्त्वामित्यादयः पौराणाश्च / ततः स्नानदक्षिणादानप्रतिमाप्रतिपादनादि पूर्ववत् / यदा तु पूर्वशान्तिसमुच्चयस्तदा कालैक्याकक्यादाग्नेयादिवत्तन्त्रप्रयोगः / तत्र यजमानो देशकालौ स्मृत्वा मम पत्न्याः प्रथमरजोदर्शनेऽमुकदुष्टमासतिथ्याद्यमुकग्रहणसूचितेत्यादि संकल्प्यविपूजान्तं विदध्यात् / तत आचार्यों भुवनेश्वर्यादिपूजातः प्राक् पश्चाद्वा तत उदीच्यां चन्द्रादीन् संपूज्य यथोपक्रम होमाभिपेको कुर्यादिति विशेषः / अन्यत्समानम् / इति ग्रहणे रजोदर्शने शान्तिः / इति प्रथमकाण्डे एकादशी कण्डिका / / 11 // (विश्व0)-'चतुर्थ्या..."धाय' चतुर्थी रात्रौ रात्रपरभागे, यद्वा चतुर्थीतिथिसंवन्धिरात्र्यपरभागे / यत्तु चतुर्थी तिथौ भविष्यद्राव्यपरभाग इति / तस्य राज्यंशस्य पञ्चमतिथिसंवन्धित्वात् / तथाच पञ्चमीकर्मत्वापत्त्या चतुर्थीकमेंतिनामव्याकोपः / विरात्रे निवृत्ते चतुर्थीकर्मेति शाङ्घायनविरोधाच / गृहस्याभ्यन्तरतोऽग्निमुपलिन उद्धतावोक्षिते समाधाय ' दक्षिण ....'वेश्य' उपवेश्येत्युक्तत्वात्प्रत्यक्षब्रह्मण उपवेशनम् / अपरे तु उदपात्रप्रतिष्ठापनावसरविधित्सया ब्रह्माणमुपवेश्येत्युक्तम् तेन स्मार्तकर्मसु सर्वत्र प्रत्यक्षब्रह्मोपवेशनमाहुः / ' उत्तरतर्जुहोति / / स्थालीपाकर अपयित्वेत्यनेन परिभाषाप्रज्ञप्तिः / पात्रासादने विशतिसंख्याकाः समिधः / चरुग्रहणे प्रजापतये जुटं गृहामि / ग्रहणं प्राजापत्येन तीर्थन / चतुथै तूष्णीम् / प्रोक्षणे प्रजापतये त्वा जुष्टं प्रोक्षामि / अन्यत्प्रकृतिवत् / आज्यभागानन्तरम् अग्ने प्रायश्चित्त इत्यादिपञ्चमन्त्रैः पञ्चाज्याहुतयः, आन्यभागाविष्ठेत्याज्याहुत्यवसरविधित्सयोक्तत्वात् / आज्याहुतिकरणाथै स्मृतिकरणान्मन्त्रानाह ' अग्नेप्रायश्चित्ते "नाशय स्वाहा / इदमग्नये / 'चायोप्राय "नाशयस्वाहा' इदं वायवे / 'सूर्यप्राशयस्वाहा ' इदं सूर्याय / 'चन्द्रप्राशयस्ताहा' इदं चन्द्रमसे / 'गन्धर्वप्रा "नाशयस्वाहा / इदं गन्धर्वाय / इतिशब्द आज्याहुतिमन्त्रसमाप्तिद्योतकः / 'स्थालीपा "पतये स्वाहेति / स्थालीपाकस्य होमः / प्रजापतये स्वाहा इदं प्रजापतये / 'हुत्वा हुत्वै "मूर्धनि वरः अभिपिश्चति / उदपात्रोदकेन / असावित्यत्र प्रथमान्तवधूनामग्रहणम् / अथैनार. "त्वचमिति / चतुर्भिर्मन्त्रैः प्रतिमन्त्रं वध्वा प्राशनं कारयतीत्यर्थः / ततो महाव्याहृत्यादिस्विष्टकृदन्तं / चरोरुपहतत्वादाज्येन स्विष्टकृन् / संस्रवप्राशनादि ब्राह्मणभोजनान्तम् / इति चतुर्थीकर्म / एवं निष्पन्ने भार्यात्वे तस्याः पुरुपान्तरकर्तृकोपहासनिपेधमाह / ' tasmAde"bhavati / एवंवित् श्रोत्रियस्यस्त्रियं नोपहरोदितिज्ञानवान् . परः श्रेष्ठो भवतीत्यर्थः / अभिगमनमाह ' तामुदुह्य यथतुं प्रवेशनम् / एवं तामुद्बाह्य यथर्नु ऋतुसमयमनतिक्रम्य प्रवेशनम् अभिगमनं कुर्यात् // // ' यथा कामी 'वचनात् / अत्रापि निपिद्धवर्जम् // // ' अथास्यै 'शतमिति' अथाभिगमनानन्तरमस्याः खियाः दक्षिणांसमधि हृदयमालमते यत्ते सुसीम इतिमन्त्रेण / एवमत ऊर्ध्वम् / अतः परमृतावनृतौ वा बियं गच्छेत् तदा हृदयालम्भान्तं कुर्यादित्यर्थः / प्रमादादिवामैथुने वहिःसंध्योपासनं प्रायश्चित्तम् / तदुक्तं स्कांद काशीखण्डे--उपासिता वहिः संध्या दिवामैथुनपातकम् / शमयेदनृतोक्ताद्यं मधुगन्वजमेव चेति // इति गर्भाधानम् // एकादशी कण्डिका // 11 //
Page #138
--------------------------------------------------------------------------
________________ 130 पारस्करगृह्यसूत्रम् । [द्वादशी __पक्षादिषु स्थालीपाकळ श्रपयित्वा दर्शपूर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यामिति ॥ 1 ॥ विश्वेभ्यो देवेभ्यो बलिहरणं भूतगृह्येभ्य आकाशाय च ॥ 2 ॥ वैश्वदेवस्याग्नौ जुहोत्यग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ 3 ॥ बाह्यतः स्त्रीबलिर्छ हरति नमः स्त्रियै नमः पुर्हन्से वयसेऽवयसे नमः शुक्लाय कृष्णदन्ताय पापीनां पतये । नमः ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददत्विति ॥ 4 ॥ शेषमद्भिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ॥ 5 ॥ 12 ॥ (कर्कः)-पक्षादिषु..... "वीभ्यामिति' / पक्षादिष्विति बहुवचनोपदेशात्सर्वपक्षादिषु क्रिया स्थालीपाकापयित्वेत्युच्यते तद्भूतोपादानं माभूदिति तेनैव स्थालीपार्कन दर्शपूर्णमासदेवताभ्यो विनिष्कृष्य दर्शे दर्शदेवताभ्यो हुत्वा पौर्णमासे पौर्णमासदेवताभ्यो हुत्वा जुहोति ब्रह्मणे प्रजापतये इत्येवमादिभ्यः । 'विश्वेभ्यो' 'शाय च । स्थालीपाकादेव द्रव्यान्तरानुपदेशात् , बलिहरणे च नमस्कारः । वैश्वदे....'ऽष्टकृते स्वाहेति । वैश्वदेवस्येत्यवयवलक्षणा षष्ठी । वैश्वदेवं च केचित् पृथक् चरुं कुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णं, तत्पुनरयुक्तं वैश्वदेवशब्देन विश्वेदेवादेवता अस्येति सर्वार्थः पाकोऽभिधीयते ततो जुहोतीत्युक्तं भवति । यत्तु पौष्णवदिति नहि पौष्णशब्द. वाच्योऽन्यः कचिचरुर्भवति तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको विद्यत एवेति तथाच वक्ष्यति 'वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयात्' इति । अग्नौ जुहोतीति किमर्थमिदमुक्तम् ? अग्नावेव हि होमो नान्यत्रेति तेनाग्निग्रहणं बलिकांतो माभूदिति । अग्नये स्विष्टकृते स्वाहेति प्रयोगप्रदर्शनार्थ, प्राजापत्यथं स्विष्टकृच्चेति प्रदेशान्तरेऽभिहितं तेनेह प्रयोग उपदर्यते । अपि च स्थालीपाकेन दर्शपौर्णमासदेवतादीनां होमविधानस्यावसरविधित्सया । तत्कथम् ? प्राड्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविरिति प्रदेशान्तरे उक्तम् । तेन प्राड्महाव्याहृतिहोमादाज्यभागोत्तरकालं चाक्सरोऽवगम्यत इति । बाह्यतः स्त्रीबलिर्छ हरति नमः स्त्रियै नमः पुठसेवयसेऽवयस इत्येवमादिपुथड्मन्त्रवाक्यैः । एतचागन्तुकत्वात्प्राशनान्ते भवति । 'शेपम..."भोजनम् । शेपं च स्थालीपाकशेषम् ॥ * ॥ 12 ॥ * // (जयरामः)-'पक्षादिष्विति' बहुवचनोपदेशात्सर्वपक्षादिपु क्रिया। 'अपयित्वेति । तद्भूतोपादानं माभूदिति । तेनैव स्थालीपाकेन दर्शपूर्णमासदेवताभ्यो विनिष्कृष्य दशे दर्शदेवताभ्यः पौर्णमासे च पौर्णमासदेवताभ्यो हुत्वा जुहोति । ब्रह्मणे इत्येवमादिभ्यश्चतुभ्यो विश्वेभ्यो देवेभ्य इति द्रव्यान्तरानुपदेशास्थालीपाकादेव विश्वदेवादिभ्यो वलित्रयमग्नेरुदक् प्राक्संस्थम् । वैश्वदेवस्येत्यवयवलक्षणा प्स्स्त्ती। वैश्वदेवं च केचित्पृथक् चरुंकुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णं, तदसत् वैश्वदेवशब्देन विश्वेदेवा देवता अस्येति सर्वार्थः पाकोऽभिधीयते, अतस्ततो जुहोतीत्युक्तम् । यत्तु पौष्णवदिति नहि पौष्णशब्दवाच्योऽन्यत्र कचिचभवति तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको
Page #139
--------------------------------------------------------------------------
________________ refuser ] प्रथमकाण्डम् । 131 विद्यत एव । तथा च वक्ष्यति वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारे जुहुयात् इति । अग्नौ जुहोतीति किमर्थमिदमुक्तम् ? अग्नावेव होमो नान्यत्रेत्यग्निग्रहणम् । जुहोतीति वलिकर्मातो मा भूदिति । ' अग्नये स्विष्टकृते स्वाहेति ' प्रयोगोपदर्शनार्थम् । प्राजापत्य स्विष्टकृञ्चेति प्रदेशान्तरे दर्शितत्वात् । तेनेह प्रयोग उपदर्श्यते । अपि च स्थालीपाकेन दर्शपौर्णमासदेवताहोमावसरविधित्सयैतत् । तत्कथम् प्राङ्महाव्याहृतिभ्यः स्विष्टकृदन्यचेदाज्याद्धविरिति प्रदेशान्तरे उक्तं, स्विष्टकृद्धोमञ्च शेषादेव भवति तेनैव प्राङ्महाव्याहृतिहोमादाज्यभागोत्तरकालं चावसरोऽवगम्यत इति । वाह्यत इत्येतद्वागन्तुकत्वाप्राशनान्ते भवति । व वाह्यतः शालाया वहिः नमः स्त्रियै इत्यादिभिर्मन्त्रैः प्रतिमन्त्रं स्थालीपाका - तत्र स्त्रीभ्यो बलिः स्त्र्यादिभ्यो वलिः स्त्रीवलिः तं हरति स्रुवेण वलिहरणम् । तानाह ' नमः स्त्रिया ' इति । अथ मन्त्रार्थः--स्त्रियै सन्तानसुखविघातिन्यै नमः नमस्कारोऽस्तु अतः संतानसुखेच्छवोऽत्र बाह्यवल्यविकारिणः । तथा पुंसे उक्तस्वरूपाय वा किंभूताय वयसे अवयसे च वृद्धाय वालाय च शुक्लाय वहिः कृष्णदन्ताय असितान्तरङ्गाय अतिमलिनमनस इत्यर्थः । अत एव पापीनां पतये श्रेष्ठाय बालकाय वा दीर्घश्छान्दसः । अत्र वलित्रये पुमानेव विशिष्यते । ये च मे मम प्रजां संतानमुपलो यन्ति मोहयन्ति श्रामे वसन्तः उत अपि वा समुच्चये अरण्ये अप्यरण्ये वा वने वाऽपि तेभ्यो नमः नमस्कारोऽस्तु तेभ्यो वलि पूजां हरामि समर्पयामि मम नमस्कारवलिभ्यां यूयं संतुष्टा भवत ततो भवतां प्रसादान्मे मम स्वस्ति कल्याणमस्तु भवन्तश्च मे महां प्रजां पुत्रादिसुखजातं ददतु प्रयच्छन्तु । शेपं स्थालीस्थितमवशिष्टं चरुम् अद्भिः प्रणीताशेषाद्भिः प्रप्लाव्य मज्जयित्वा ततो विप्रभोजनं कार्यम् ॥ * ॥ ॥ 12 ॥ // * // ( हरिहर : ) -- ' पक्षादिषु" "थिवीभ्यामिति ' पक्षाणामादयः पक्षादयः तासु पक्षादिषु प्रतिपत्सु । अत्र यद्यपि पक्षादिष्वित्युक्तं तथापि संधिमभितो यजेतेति वचनात् ' पर्वणो यश्चतुर्थांश आद्याः प्रतिपद्स्त्रय' / यागकालः स विज्ञेयः प्रातर्युक्तो मनीपिभिः' इति पर्वचतुर्थांशोऽपि यागकालत्वेनाभिमतः, तथा ' पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते । स एव यागकालः स्यात्परतश्चेपरेऽहनि । ' तत्रापि 'संधिर्यद्यपराह्ने स्यात् यागं प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यति । ' इत्यादिभिर्वचनैर्यागकालं निर्णीय पर्वदिवसे कृतौ पवसथिकाशनः सपत्नीकः शालायां जघनेनाग्निं रात्रौ जान्मिश्र इतिहासमिश्र वा पृथक् शयित्वा प्रातः कृतस्नानसंध्यावन्दनप्रातर्होम: स्वाचान्तोऽग्नेः पश्चात्प्राङ्मुख उपविश्य पूर्वोक्तविधिना चरुं श्रपयित्वाऽऽज्यभागान्ते दरों दर्शदेवताभ्यः पौर्णमासे पौर्णमासदेवताभ्यः प्रयोगे वक्ष्यमाणाभ्यञ्चरुं हुत्वा ब्रह्मप्रजापतिविश्वदेवद्यावापृथिवीम्यञ्चरुं जुहोति । 'विश्वेभ्योशाय च ' बलिहरणं बलिदानं स्थालीपाकदेवताभ्यो विश्वेभ्यो भूतगृह्येभ्यः आकाशाय च । 'वैश्वदेव' ' 'ते स्वाहेति ' वैश्वदेवस्य विश्वेदेवा देवपितृमनुष्या देवा अस्येति वैश्वदेवः पाकः । पञ्चमहायज्ञार्थ साधितपाक इत्यर्थः । ननु वैश्वदेवस्याग्नौ जुहोतीति विश्वदेवसंवद्धस्य चरोस्तद्भूतोपात्तस्य वा अग्नौ जुहोतीति कथं नोच्यते यथा वृपोत्सर्गे पौष्णस्य जुहोतीति पूषसंबद्ध: पृथगेव पिष्टमयः पूर्वसिद्धञ्चरुगृह्यते, किमिति पञ्चमहायज्ञार्थः, उच्यते---स्थालीपाकं श्रपयित्वेत्यत्र स्थालीपाकस्यैकवचनान्तत्वात् द्वितीयस्य वैश्वदेवस्य चरोरभावोऽवगम्यते पौष्णवत् । वैश्वदेवस्य पृथसिद्धस्य उपादानं तु पञ्चमहायज्ञार्थवैश्वदेवपाकस्य सद्भावान्निवर्तते । पञ्चमहायज्ञार्थस्य वैश्वदेवत्वं कुत इति चेत् वैश्वदेवादन्नात्पर्युक्ष्येतिसूत्रात् । अग्नौ जुहोतीति अग्निग्रहणं बलिकर्मता माभूदिति । अग्नये स्वाहेत्यादि प्रयोगदर्शनार्थं सर्वत्र तस्यैकदेशस्योद्धृत्यासादितप्रोक्षितस्य अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो हुत्वा स्थालीपाकाद्वैश्वदेवाच अग्नये स्त्रिष्टकृते जुहोति ततः शेषसमाप्तिं विधाय । ' बाह्यतः 'वयसे नमः' इत्यादिभिर्म्न्त्रै। बाह्यतः शालायाः प्राङ्गणे
Page #140
--------------------------------------------------------------------------
________________ 132 पार्स्क्र्गृह्य्सूत्र्म्। [द्वादशी स्त्रीवलिं ख्यादिभ्यो वलिः स्त्रीवलिस्तं स्त्रीवलिं हरति ददाति । 'शेपमद्भिः प्रप्लान्य' स्थालीस्थितमवशिष्टं चरुमद्भिर्जलेन प्रप्लान्य मज्जयित्वा । अत्रापः प्राणीताः तासां सर्वकर्मार्थत्वेन प्रणीतत्वात् । 'ततो ब्राह्मणभोजनम् । व्याख्यातः सूत्रार्थः ॥ 12 ॥ ___ अथ प्रयोगः । अथ पक्षादिकोच्यते । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक श्राद्धं कृत्वा अमापममांसमक्षारालवणं हविष्यं व्रतागनं विधाय रात्रावग्निसमीपे भूमौ दम्पती पृथक् शयीयाताम् । प्रातः स्नात्वा संध्यावन्दनानन्तरं प्रातोमं च निर्व] उदिते सूर्य पौर्णमासं स्थालीपाकमारभेत तत्रात्मनः ब्राणः प्रणीतानां चासनचतुष्टयं कुशैईत्त्वा पक्षादिकर्मणाऽहं यक्ष्ये । तत्र मे त्वं ब्रह्मा भव । भवामीति तेनोक्त आसने उपवेश्य, अत्रासादने वैश्वदेवान्नासादनं विशेषः । तत्रोक्षणं च । आज्यभागान्तं यथोक्तं कर्म निर्वयं, स्थालीपाकमभिधार्य सुवेण चरुमादाय अग्नये स्वाहा इदमग्नये0 अग्नीपोमाभ्यां स्वाहा इदमनीपोमाभ्या0 उपांशु । पुनरग्नीपोमाभ्यां स्वाहा इदमग्नीपोमाभ्यां0 उच्चैः। ब्रह्मणे स्वाहा इदं ब्रह्मणे । प्रजापतये स्वाहा इदं प्र्जाप्त्ये। विश्वेभ्यो देवेभ्यः स्वाहा । इदं विश्वेभ्यो देवेभ्यो0 / द्यावापृथिवीभ्यास्वाहा इदं द्यावापृथिवीभ्या0 / हुतशेपानुवेण अनेरुत्तरतः प्रासंस्थं विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो0, भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यो0. आकाशाय नमः इदमाकाशाय0चेति स्रवेण वलित्रयं दत्त्वा । अभिधारितवैश्वदेवान्नात्स्रवेणादाय अनये स्वाहा इदमग्नये0 प्रजापतये स्वाहा इदं प्रजापतये0 विश्वेभ्यो देवेभ्यः स्वाहा इदं विश्वेभ्यो देवेभ्यो0 इत्याहुतित्रयमग्नौ हुत्वा स्थालीपाकोत्तरार्द्धाद्वैश्वदेवोत्तरार्द्धाच अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते0 इति हुत्वा, भूरित्यादिप्राजापत्यान्ता, नवाहुतीर्जुहुयात् । संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, प्रणीताविमोकः, ब्रह्मणे दक्षिणादानान्तं कृत्वा चरुशेपमादाय शालाया बहिरुपलिप्तायां भूमौ प्राङ्मुख उपविश्य सुवेण नमः स्त्रियै इदं खियः । नमः पुह से वयसेऽवयसे इदं पुट से वयसेऽवयसे0 / नमः शुक्लाय कृष्णदन्ताय पापीनां पतये इदं शुक्लाय कृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुपलोभयन्ति प्रामे वसन्त उत वारण्ये तेभ्यः इदं येमेइत्यादि । नमोऽस्तु पलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददतु । इदं स्त्रिय पुरसे वयसेऽवयसे शुक्लाय कृष्णदन्ताय पापीनां पतये ये मे प्रजामुपलोभयन्ति ग्रामेवसन्त उतवाऽरण्ये तेभ्यः, इदमेभ्य इति वा त्यागः । शपं प्रणीताऽनिः प्रप्लाव्याचम्याग्निसमीपमागत्य एकस्मै ब्राह्मणाय भोजनं ददामीति संकल्पयेदिति पक्षादिकर्मविधिः । दर्श पुनरियान्विशेषः स्थालीपाकेनाग्नये विष्णवे इन्द्राग्निभ्यामिति दर्शदेवताभ्यो होमः, अनुदिते चारम्भः शेषं समानम् । 'सायमादिप्रातरन्तमेकं कर्म प्रचक्षते । पौर्णमासादिदर्शान्तमेकमेव विदुर्बुधाः' इति वचनात् कृष्णपक्षे यद्याधानं तदा दर्शमकृत्वैव पौर्णमास्यां पक्षादिकारम्भः । यत्तु छन्दोगपरिशिष्टे वचनम्-ऊर्ध्व पूर्णाहुतेर्दर्शः पौर्णमासोऽपि चाग्रिमः । य आयाति स होतव्यः स एवादिरिति श्रुतेः तत्पुनराधानविषयं तच्छाखिविपयं वा । इति पक्षादिप्रयोगः ॥ (गदाधरः)-'पक्षादिपु'' 'पृथिवीभ्यामिति' पक्षाणामादयः पक्षादयस्तासु पक्षादिपु प्रतिपत्सु बहुवचनोपदेशात्सर्वपक्षादिष्वेतत्कर्म भवति उक्तेन विधिना स्थालीपाकं अपयित्वा तेनैव स्थालीपाकेन दर्शपूर्णमासदेवताभ्यो विभागेन होमः पौर्णमासे, पक्षादौ पौर्णमासदेवताभ्यो हुत्वा दर्शकाल. पक्षादौ दर्शदेवताभ्यो हुत्वा ब्रह्मण इत्येवमादिभ्यश्चतुभ्यो जुहोति स्थालीपाकेनैव । दर्शपौर्णमासे च विधिः समान इति कृत्वा ग्रन्थगौरवमयादाचार्येण समस्तोपदेशः कृतः । अतो यादृशस्ताभ्यो होमो विभागेन सिद्धस्तादृश एवेहापीति । एवंच स्मृत्यन्तरैः सहानुगतार्थों भवति । केचित्तु समस्तोपदेशासर्वाभ्यो होममिच्छन्ति । सिद्धचरोरुपादानं माभूदिति अपयित्वेत्युच्यते । यद्यज्यत्र पक्षादिष्विति सामान्येनोक्तं तथापि स्मृत्यन्तरोक्तो यागकालो ग्राह्यः । कृद्धशातातपः-पर्वणो यश्चतुर्थांश आद्याः
Page #141
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । 133 प्रदिपदत्रयः । यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिः । कारिकायाम्-आवर्तनेऽथवा तत्प्राग्यदि पर्व समाप्यते । तत्र पूर्वाह एव स्यात्सन्धेरूच द्विजाशनम् । आहिताग्ने नियम इप्टेरूश्2a विधानतः । ऊर्ध्वमावर्तनाचेत्स्याच्छोभूते प्रातरेव हि । प्रतिपदि वृद्धिगामिन्यां क्षीणायां वा संविज्ञानोपायमाह लौगाक्षि:-तिथेः परस्या घटिकाश्च याः syunyU~nAstathaivAbhyadhikAzca तासाम् । अर्द्ध वियोज्यं च तथा प्रयोज्यं हासेच वृद्धौ प्रथमे दिने स्यादिति । प्रतिपदद्धिनाडिका द्विधा विभज्यादै पर्वणि संयोज्य संधिः कल्पनीयः तथैव प्रतिपक्षयनाडिकाश्च द्वेधा विभज्यार्द्ध पर्वणि वियोज्य संधिः कल्पनीयः । आधानानन्तरं शुक्ला कृष्णा वा प्रतिपद्भवति तस्यामारम्भः कार्यः । तदुक्तं कारिकायाम्-अधानानन्तरं शुक्ला कृष्णा वा प्रतिपद्भवेत् । तस्यां पक्षादिकमतत्कार्य पूर्वाह एव तदिति । हरिहरभाप्ये तु सायमादिप्रातरन्तमेकं कर्म प्रचक्षते । पौर्णमासादिदर्शान्तमेकमेव विदुर्बुधाः । इतिवचनात्कृष्णपक्षे यद्याधानं तदा दर्शमनिष्दैव पौर्णमास्यां पक्षादिकारम्भः । यत्तु छन्दोगपरिशिष्टवचनम्-ऊर्ध्व पूर्णाहुतेर्दर्शः पूर्णमासोऽपि चाग्रिमः । य आयाति स होतव्यः स एवादिरितिश्रुतेः इत्येतत्पुनराधानविषयं तच्छाखिविषयमित्युक्तम् । अत्रैके वदन्ति-आधानस्य शुक्लपक्षे विहितत्वात्तदुत्तरं पौर्णमासस्थालीपाककालस्य विद्यमानत्वात्पौर्णमासस्थालीपाकारम्भो युक्तः । तञ्चिन्त्यम् । अस्माकं सूत्रे दारकाले दायाद्यकाले वेत्यावसथ्याधानस्य काल उक्तः । तत्र यदा दायाद्यकाल आधनं कृतं तदुत्तरं या प्रतिपद्भवति तस्यामारम्भो युक्तः । ननूदगयन आपूर्यमाणपक्षे पुण्याह इत्युक्तत्वाद्विभागोऽपि शुक्लपक्षे स्यात्तदा कृष्णायां प्रतिपद्यारम्भः सिध्येदेव । सत्यम् । विभागस्तावद्रागत:प्राप्तस्तत्र कालापेक्षाभावादापूर्यमाणादिनियमो न स्यादतो यदैव विभागस्तदैवाधानं ततः प्रतिपद्यारम्भ इतियुक्तम् । नन्वस्तु कृष्णपक्षे शुक्लपक्षे वा विभाग: अधानं तु शुक्लपक्षे एव कार्यम् । नैवम् । कालविलम्वे प्रमाणाभावाद्विभागोत्तरं कार्यमेव ततो या प्रतिपदायाति तस्यामारम्भ इति । अत्र वहु वक्तव्यमस्ति ग्रन्थगौरवभयान्नोच्यते । यद्यारम्भकाले सूतकमलमासपौषमासगुरुशुक्रास्तवाल्यवार्धकग्रहणादि भवति तदाऽपि प्रारम्भः कार्यः । यानि तु तत्रारम्भनिपेधकानि-उपरागोऽधिमासश्च यदि प्रथमपर्वणि । तथा मलिम्लुचे पोपे नान्वारम्भणमिष्यते । गुरुभार्गवयोमौव्ये चन्द्रसूर्यग्रहे तथेत्यादीनि संग्रहकारादिवचनानि तानि आलस्यादिना स्वकालानुपक्रान्तस्थालीपाकादिप्रारम्भविषयकाणीति प्रयोगपारिजातकारः प्रयोगरत्लकारश्च । तयाचापरार्कस्थं गर्गवचनमुदाजहार-नामकर्म च दर्शष्टिं यथाकालं समाचरेत् । अतिपाते सति तयोः प्रशस्ते मासि पुण्यम इति । देवयाज्ञिकैस्तु-दर्शपूर्णमासानीजान इतिसूत्रव्याख्याने सूतकशुक्रास्तादिनिमित्तवशादर्शपूर्णमासारम्भोत्कर्षे सति आग्रयणकाले आगते तदतिक्रमशङ्कायामयं प्रकार इत्युक्तम् । अतो याज्ञिकानामनभीष्टः शुक्रास्तादावारम्भ इत्याभाति । तथाच त्रिकाण्डमण्डन:-आधानानन्तरं पौर्णमासी चेन्मलमासगा । तस्यामारम्भणीयादीन कुर्वीत कदाचनेति । आचारोऽप्येवम् । 'विश्वेभ्यो ऽकाशाय च । द्रव्यान्तरानुपदेशात्स्थालीपाकादेव विश्वदेवादिभ्यो वलित्रयमग्नेरुदक्प्रासंस्थं कुर्यात् । वलिहरणवाक्ये च नमःशब्दोऽन्ते कार्यः । उक्तं चैतत्कोंपाध्यायैर्वलिहरणे च नमस्कार इति, पितृभ्यः स्वधानम इति दक्षिणत इति सूत्रव्याख्यानावसरे च नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्ववलिहरणेपु प्रत्येतव्य इत्युक्तम् । वैश्वदेऽकृतेस्वाहेति' / वैश्वदेवस्येत्यवयवलक्षणा स्स्स्स्त्थी। विश्वेदेवा देवता देवपितृमनुष्यादय अस्येति वैश्वदेवः सर्वार्थः प्रत्यहं क्रियमाणः पाकस्तस्य वैश्वदेवस्याग्नये स्वाहेत्यादिभिर्मन्त्रैर्जुहोति । वैश्वदेवस्येति सिद्धवदुपदेशात् द्वितीयः स्थालीपाको वैश्वदेवः समानतन्त्रः पक्षादिपु भवतीति भर्तृयज्ञभाष्ये । कर्कोपाध्यायैस्तु वैश्वदेवं केचित्पृथक्चरं कुर्वन्ति यथा पौष्णस्य जुहोतीति पौष्णम् । तत्पुनरयुक्तम् । वैश्वदेवशब्देन
Page #142
--------------------------------------------------------------------------
________________ 134 पारस्करगृह्यसूत्रम् । [द्वादशी विश्वेदेवा देवता अस्येति सर्वार्थः पाकोऽभिधीयते ततो जुहोतीत्युक्तं भवति । यत्तु पौष्णवदिति नहि पौष्णशब्दवाच्योऽन्यः कचिच्चरुर्भवति । तेनास्य पृथक्रिया । वैश्वदेवस्तु पुनः पाको विद्यत एवेति तथाच वक्ष्यति वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयादितीत्युक्तम् । अग्नौ होमः प्राप्त एव पुनरग्नौ जुहोतीत्यग्निग्रहणं बलिकर्मानौ माभूदिति । अग्नये स्विष्टकृते स्वाहेति प्रयोगोपदर्शनार्थम । प्राजापत्य-स्विष्टकृञ्चेति प्रदेशान्तरे उक्तम् इह प्रयोग उपदर्यते । अपि च स्थालीपाकेन दर्शपूर्णमासदेवतादीनां होमविधानस्यावसरविधित्सयैतत् । तत्कथम् ? प्राङ्महाव्याहृतिभ्यः स्विष्टकदन्यच्चेदाज्याद्धविरिति प्रदेशान्तरे उक्तम् , तेन प्राङ्महान्याहृतिहोमादाज्यभागोत्तरकालं चावसरोवगम्यत इति स्विष्टकृद्धोमश्च शेषादेव भवति । स्विष्टकग्रहणं वक्ष्यमाणस्य बलिहरणस्य प्राधान्यद्योतनार्थमिति भर्तृयज्ञः । परिभाषातः प्राप्तत्वात्स्वाहाकारग्रहणं बलिनिवृत्त्यर्थम् । प्रदानार्थोऽपि स्वाहाकारो न बलिहरणेषु भवति । बाह्यतः "ददत्विति । ततो वाह्यतः शालायाः वहि:प्रदेगे नमः त्रियै इत्यादिमन्त्रैः प्रतिमन्त्रं स्थालीपाकात् स्त्रीवलिं स्न्यादिभ्यो बलिः स्त्रीबलिः तं हरति सुवेण मन्त्रान्ते भूमौ प्रक्षिपति । एतच्चागन्तुकत्वात्सर्वान्ते भवति । मन्त्रार्थः स्त्रियै संतानसुखविधातिन्यै नमः । नमस्कारोऽस्तु अतः संतानसुखेच्छवोऽत्र बाह्यवल्यधिकारिण इतिजयरामः । तथा पुंसे उक्तस्वरूपायैव । किंभूताय वयसे अवयसे च वृद्धाय बालाय च शुक्लाय बहिः कृष्णदन्ताय असितान्तरङ्गावयवाय अतिमलिनमनसे इत्यर्थः । अत एव पापीनां पतये श्रेष्ठाय दीर्घश्छान्दसः । अत्र बलित्रये पुमानेव विशिष्यते । ये च मे मम प्रजां संतानमुपलाभयन्ति मोहयन्ति ग्रामे वसन्त. उत अपि वा समुच्चये अरण्ये वा वने वाऽपि तेभ्यो नमः नमस्कारोऽस्तु । एभ्यो वलिं पूजां हरामि समर्पयामि मम नमस्कारबलिभ्यां यूयं संतुष्टा भवत ततो भवतां प्रसादान्मम स्वस्ति कल्याणमस्तु । भवन्तश्च मे मह्यं प्रजां पुत्रादिसुखजातं ददतु प्रयच्छन्तु । ' शेषमद्धिः.. भोजनम् । / बलिहरणानन्तरं शेष स्थालीपाकस्थितमवशिष्टं चरुमद्भिलौकिकोदकेन प्रप्लाव्य मजयित्वा ब्राह्मणभोजनं कुर्यात् । प्रणीतोदकेन प्रप्लावनमिति वासुदेवादयः । नेतिकारिकायाम् । इति".""द्वादशी कण्डिका ॥ 12 ॥ ____ अथ पदार्थक्रमः । आधानानन्तरं प्रथमप्रतिपदि प्रातः स्नात्वा कृतनित्यक्रियो निर्णेजनान्तं वैश्वदेवं कृत्वा मातृपूजापूर्वकमाभ्युदयिकं कुर्यात् । ततः संकल्पः । देशकालौ स्मृत्वा ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ स्थालीपाककर्माह करिष्ये । अत्रात्मनो ब्रह्मणः प्रणीतानां चासनचतुष्टयं कुशैः कुर्यादिति हरिहरः । तत्र प्रणीतार्थ द्वयम् । ततो ब्रह्मोपवेशनाद्याज्यभागान्तं चरसहितं कुर्यात् । तत्र विशेषस्तण्डुलानन्तरं वैश्वदेवान्नस्यासादनप्रोक्षणे । तत आज्यभागान्ते स्थालीपाकममिघार्य सुवेण चरोहोंमः अग्नये स्वाहा इदमग्नये न मम, उपांशु अग्नीषोमाभ्यां स्वाहा इदमग्नीषोमाभ्यां0 पुनः उचैः अग्नीषोमाभ्यां स्वाहा इदमनीषोमाभ्यां0, ब्रह्मणे स्वाहा इदं bra0, प्रजापतये स्वाहा इदं pra0, विश्वेभ्यो देवेभ्यः स्वाहा इदं vi0, धावापृथिवीभ्या7 स्वाहा इदं द्यावा0 / ततस्तेनैव चरुणाऽरुत्तरतः प्राक्संस्थं बलित्रयं कुर्यात् विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो न मम, भूतगृह्येभ्यो नमः इदं bhU0, आकाशाय नमः इदमा0 / त्रयाणां बलिकर्मणा संस्रवरक्षणं न कार्यमिति गङ्गाधरः । ततो वैश्वदेवान्नमभिधार्य तेन होमः अग्नये स्वाहा इदमग्नये न मम, प्रजापतये स्वाहा इदं pra0, विश्वेभ्यो देवेभ्यः स्वाहा इदं vi0 / चरोर्वैश्वदेवान्नस्य च होमः अग्नये विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम । तत आज्येन भूराद्या नवाहुतयः प्राशनं मार्जनं पवित्रप्रतिपतिः प्रणीताविमोकः दक्षिणादानम् । ततः स्थालीपाकेन शुद्धायां भूमौ वहिः सुवेण वलिहरणम् OMnamaH स्त्रियै इदं स्त्रिय न्म्ः|न्म्ः पुट-से वयसेऽवयसे इदं पुष्ट-se0 नमः शुक्लाय कृष्णदन्ताय पापीनां पतये इदं shu0॥ नमो ये मे
Page #143
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । श्य प्रजामुपलोभयन्ति प्रामे वसन्त उतवाऽरण्ये तेभ्यः इदं ये मे pra0 / नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजां मे ददतु इदमेभ्य इति त्याग इति हरिहरः । इदं स्त्रियै पुट-से वयसेऽवयसे शुक्लाय कृष्णदन्ताय पापीनां पतये ये मे प्रजामुपलोभयन्ति ग्रामे वसन्त उत वाऽरण्ये तेभ्यश्च न ममेति गङ्गाधरकारिकाकारौ । शेषमद्भिः प्रप्नान्यैकब्राह्मणभोजनं कारयेत् । इति पौर्णमासस्थालीपाकः । अथ दशैं विशेषः -- तत्राधानानन्तरं याऽमावास्या आयाति तस्या त्रेधाविभक्तदिनतृतीयांशे परमक्षये पिण्डपितृयज्ञः कार्यः । तस्मिन् क्षीणे ददातीति श्रुतेः । चन्द्रक्षयश्च यद्यपि कृष्णपक्षे प्रत्यहं भवति तथापि परमक्षयोऽत्र विवक्षितः सचामान्ते शास्त्रोक्त इति दिनद्वयेऽप्यपर हैकदेशव्याप्तौ सत्यां परदिनेऽर्धघटिकामात्रपरिमितामालाभेऽपि तत्रैव पिण्डपितृयज्ञानुष्ठानमुचितम् । एकस्मिन्नेव दिनेऽपराहण्याप्तौ तु यस्मिन्नेव दिनेऽपराहन्याप्तिस्तत्रैव तदनुष्ठानम् । एवं च पिण्डपितृयज्ञकालस्य वाजसनेविशाखायामुपदेशाद्यागकालस्यानुपदेशात्पिण्डपितृयज्ञदिनात्परदिने यागः कार्यः पूर्वेद्युः पितृभ्यो निप्रीय प्रातर्देवेभ्यः प्रतनुत इतिकर्कोदाहृतशाखान्तरीयश्रुतेः पूर्वो वाऽङ्गत्वात्पिण्डपितृयज्ञ इति सूत्राच । यद्यपि चन्द्रदर्शने यागनिषेधः स्मर्यते-- द्वितीया त्रिमुहूर्ताचेत्प्रतिपद्यापराहिकी । अन्वा - धानं चतुर्दश्यां परत: सोमदर्शनादित्यादिना तथाऽप्युक्तन्यायेन वाजसनेयिनां पिण्डपितृयज्ञ: परदिन एव चन्द्रदर्शनवत्यपि यागानुष्ठानस्योचितत्वाद्वाजसनेयिव्यतिरिक्तविपयत्वेन पूर्वाहमध्याह्नसंधिविषयत्वेन वा निषेधो नेतव्यः । न चास्य दर्शाङ्गत्वादनाहिताग्नेरेप न भवतीति वाच्यम् । अनाहिता - ग्नेरप्येष इत्युक्तत्वात् । अयं च मृतपितृकस्यैव भवति । अत्र मातृकापूजनपूर्वकमाभ्युदयिकं कार्यमित्युक्तं गङ्गाधरेण । अत्र सर्वकर्मापसव्येन दक्षिणामुखेन कार्यम् । अत्रैवं पदार्थक्रमः --- प्राचीनावीतिकरणं, नीविबन्धनं, तच्च कुश तिलसंयुक्तानां वस्त्रदशानां सव्यभागे परिहितवस्त्रेण संवेष्ट थावगूहनमिति देवयाज्ञिकाः । नीविं परिहितमभ्येऽवगूहितवस्त्रप्रान्तं विस्रंस्येति नीत्रिं विस्रध-स्येति सूत्रव्याख्याने श्रीअनन्तयाज्ञिकाः । न नीविं कुरुत इत्येतद्वयाख्याने नीविः परिधानदायर्थं प्रदेशान्तरे प्रदेशान्तरावगूहनमित्युक्तम् श्रीअनन्तैः । नीवि कुरुते सोमस्य नीविरित्यत्र च नीविरपवर्तिकेति कर्कादयः । सर्वसूत्रव्याख्यावलोकने प्रदेशान्तरे प्रदेशान्तरावगृहनमेवायाति । नीविवासोदशान्तेन स्वरक्षार्थं प्रवन्धयेदित्याश्वलायनः । वेदिश्रोणिसन्नहनावच्छादनवाक्यशेषो दक्षिणत इव हीयंनीविरिति । दक्षिणे कटिदेशे तु तिलैः सह कुशत्रयमिति वृद्धयाज्ञवल्क्यः । नीवी कार्या दशागुप्तिर्वामकुक्षौ कुशैः सहेति यत्कात्यायनवचनं तद्वृद्धिश्राद्धे । पितॄणां दक्षिणे पार्श्वे विपरीता तु दैविक इति स्मृत्यन्तरात् । वामे दक्षिणेवेत्याचाराद्व्यवस्थेति प्रयोगपारिजाते । ततोऽग्नेर्दक्षिण संस्थमपसव्यं परिस्तरणमग्नेः पचादुत्तरतो वा दक्षिणसंस्थं, दक्षिणाग्राणां पात्राणामेकश आसादनम्, न द्विशः, स्रुक् उलूखलं मुसलं शूर्प चरुस्थाली उदकमाज्यम् मेक्षणं वज्रमुदपात्रं सकृदाच्छिन्नानि व्रीहयः सूत्राणि च ऊर्णा वा वस्त्रदशा वा स्थाल्यां ग्रहणपक्षे पूर्वं तस्या आसादनं न स्रुचः । अपरेणाग्निं चरुमपूर्ण स्रुचं वा गृहाति ततोऽग्नेरुत्तरत उलूखले ब्रीहीनोप्य तिष्ठतोऽवहननं, शूर्पे न्युप्य निष्पवनं सकृत्फलीकरणमपूर्णस्य चरो: सार - तण्डुलस्य श्रपणम्, अभिधारणं दक्षिणेनोद्वासनमपसव्येनाहरणं, ततो दक्षिणामुख एवाहुतिद्वयं जुहोति OM अग्नये कव्यवाहनाय स्वाहा इदमग्नये ka0 सोमाय पितृमते स्वाहा इदं सोमाय pi0 अग्नौ मेक्षणप्रासनम् । अग्निमपरेण दक्षिणेन वा अपहता इति रम्येन दक्षिणसंस्थां लेखां कुर्यात् । ये रूपाणीति परस्तादुल्मुककरणं, लेखायां पितृप्रभृतित्रिभ्योऽवनेजनं पितः अमुक अवनेनिक्ष्वेति रेखामूले पितामह अवनिक्ष्वेति रेखामध्ये अमुक प्रपितामह अवनेनिक्ष्वेति रेखान्ते । सकृदाच्छिन्नानि लेखायां कृत्वा यथाऽर्वानक्तं पिण्डदानं पितरमुक एतत्ते अन्नमिति मन्त्रेण रेखामूले पिण्डदानम् पितामह अमुक एतत्ते अन्नमिति रेखामध्ये, प्रपितामह अमुक एतत्ते अन्नमिति रेखान्ते । अत्र पितर इति जपः । अप "
Page #144
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [द्वादशी सव्येनोदडावर्तनम् आतमनात्तिप्टेत् । पुनस्तेनैवामीमदन्तेति जपः । पूर्ववदवनेजनं पिण्डानामुपरि नीविविसंसनं, नमो व इत्यञ्जलिकरणं, पड्भिः प्रतिमन्त्रं गृहान्न इति जपः । सूत्रादीनामन्यतमस्य प्रदानमेतद्व इति प्रतिपिण्डम् । ऊर्जमिति पिण्डानामुपरि उदकनिषेकः । उखायां पिण्डावधानमवघ्राणं सकृदाच्छिन्नावधानमनौ उल्मकस्य च । पुत्रकामाया तुमत्याः पल्या मध्यमपिण्डस्य प्राशनम् । तस्मिन्पक्षे अनवव्राणं यजमानस्य उदकोपस्पर्शनं ततः पार्वणश्राद्धमिति पदार्थक्रमः । ततः श्वः प्रतिपदि ब्रह्मोपवेशनाद्याज्यभागान्तं कृत्वा स्थालीपाकेनाग्नये स्वाहा, विष्णवे स्वाहा, इन्द्राग्निभ्यां स्वाहेति दर्शदेवताभ्यो हुत्वा ब्रह्मणे स्वाहेति ब्राह्मणतर्पणान्तं पूर्ववत्कुर्यात् । सर्वत्र पूर्व स्थालीपाकः पश्चाद्वैश्वदेवः । तदुक्तं कारिकायाम्-अकृते वैश्वदेवे तु स्थालीपाकाः प्रकीर्तिताः । अन्यत्र पितृयज्ञात्तु सोऽपराह्ने विधीयते । प्रथमायां प्रतिपदि तु आभ्युदयिकापूर्व कार्य इति तत्रैवोक्तम् । गर्गमते तु पिण्डपितृयज्ञे चरोरुद्वासनान्ते तिमृणां समिधामग्नौ प्रक्षेपः यज्ञोपवीती भूत्त्वाऽग्नौ होमः । एतत्ते अन्नमिति नाध्याहार इति विशेषः । अथ गर्गमते स्थालीपाके विशेष:-प्रथमप्रयोगे पौर्णमास्यां मातृपूजाश्राद्धपूर्विकाऽन्वारम्भणीया ब्रह्मासनाद्याज्यभागान्तं पूर्ववत् । ग्रहणे अग्नाविष्णुभ्यां सरस्वत्यै सरस्वते जुष्टं गृहामीति ग्रहणम् । प्रोक्षणे त्वाधिकः । आज्यभागान्ते चरुहोमः । अनाविष्णुभ्यां स्वाहा सरस्वत्यै svA0 सरस्वते svA0 अग्नये स्विष्टकृते svA0 / महान्याहृत्यादित्राह्मणभोजनान्तम् । ततो वैश्वदेवः । ततः श्वोभूते ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः-चरुस्थालीद्वयं ग्रहण अग्नये अग्नीपोमाभ्यामग्नीपोमाम्यां ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टम् । अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो जुष्टमिति द्वितीयचरुग्रहणम् । प्रोक्षणे त्वाधिक. / आज्यभागान्ते पूर्वचरुणा हुत्वा तेनैव वलिहरणम् । ततो वैश्वदेवस्याग्नौ जुहोतीत्यादिवैश्वदेवचरुणा उभयोः स्विस्स्त्त्कृद्धोम्ः|त्तो वाह्यतः स्त्रीबलिहरणं पञ्चमन्त्रैः द्वितीयचरुशेपेण वलिहरणम् । शेषमद्भिः प्रप्लाव्य महाव्याहत्यादिप्राजापत्यान्तं संस्रवप्राशनं ब्राह्मणभोजनान्तं तदनन्तरं चरुशेषेणैव वैश्वदेवः । अमावास्यापक्षादिषु कर्मविशेषः-तत्र ग्रहणे प्रोक्षणे होमे चाग्नेरनन्तरं विष्णुः इन्द्राग्नी च शेष पौर्णमासवत् । कृतसोमस्य यजमानस्याग्नेरनन्तरमग्नीपोमो इन्द्रश्च भवति इति गर्गमते विशेषः । स्वकाले स्थाली पाकपिण्डपितृयज्ञयोरकरणे विशेप उच्यते । पक्षादिः पिण्डयज्ञादि प्रमादादकृतं यदि । प्रायश्चित्तं ततो हुत्वा कर्तव्यं तदिनान्तर । पिण्डपितृयज्ञस्तु अमादिन एव भवति न दिनान्त्रे। अमायामननुष्ठाने प्रायश्चित्तत्वेन वैश्वानरश्चरुरेव न पिण्डपितृयज्ञः । तथाच कात्यायनः-परेणाग्नौ हुते स्वार्थ परस्याग्नौ हुते स्वयम् । पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च । अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् । अनाहिताग्नेश्वरः, आहिताग्नेस्तु इष्टिरेव । कारिकायाम्मुख्यकाले यदा न स्यात्पौर्णमास, कथंचन । कृत्वाऽनादिष्टमादर्शात्कर्तव्यो यत्र कुत्रचित् । दर्शाप्राक्तु नवा चेत्स्याद्दर्शन , सह तक्रिया । यदि दर्शोऽप्यतिक्रान्तस्तदा पथिकृती भवेत् । अत्रापि चरुरेवानाहिताग्नेः । य एवाहिताग्नेः पुरोडाशास्ते एवानाहिताग्नेश्चरव इत्युक्तत्वात् । एवं दर्शोऽतिपन्नःप्राक् पौर्णमासान्न चेत्कृतः । पितृयज्ञं विना सोऽपि कर्तव्यो यत्र कुत्रचित् । न पौर्णमासतन्त्रे स्यादृशों भिन्ने प्रयोगतः । पौर्णमासेऽप्यतिक्रान्तेऽतिपत्तिः पथिकृत्तदा ॥ 12 ॥ (विश्व0)-पक्षादिपु..... 'पृथिवीभ्यामिति । पक्षाणामादयः पक्षादयः तेपु प्रतिपत्सु । अत्र प्रतिपन्निर्णयस्य पौर्णमास्यमावास्यानिर्णयाधीनत्वेनाऽमावास्यापौर्णमास्यौ निर्णीयेते । तत्र समग्रयोरुपोष्यतायां तदुत्तरदिने पक्षादिकर्तव्यताया न संदेहः । खण्डितयोस्तु मध्या 1 तमुग्लानावित्यस्य रूपम् ।
Page #145
--------------------------------------------------------------------------
________________ 137 DA ] प्रथमकाण्डम् । हात्प्राक्केत्पर्वप्रतिपत्संधिः तदा पूर्वदिनमुपोष्यं संधिदिने पक्षादिः । मध्याह्नोत्तरं यदा संधिस्तदा नद्दिनमुपोष्यं तदुत्तरदिने याग इति । तत्र प्रतिपदि प्रातः प्रतिपञ्चतुर्थाशो दूपणं साधारणम् । अमावास्यायाः प्रतिपदि तु चन्द्रदर्शनं पण्मुहूर्तादूनो यागकालश्चाधिकं दूस्स्न्न्म्। नच प्रतिपद्यापराहिकद्वितीयोपरागोऽपि प्रतिपद्दूषणमिति वाच्यं तस्य चन्द्रदर्शनाधायकत्वेनैव दूषणत्वात् । अत एवोक्तं परत: सोमदर्शनादिति नतु द्वितीयोपरागादिति । नच द्वितीयासहितं यस्मादित्यादौ द्वितीयोपरागस्यापि दूषकत्वप्रतीतेर्द्वितीयासंवन्धोऽपि दूपकः, अन्यथा चन्द्रदर्शनस्यैव द्वितीयोपरागाघायकत्वेन दूपकत्वस्य सुवचत्वादिति वाच्यम् । चन्द्रदर्शनस्य श्रुतौ सूत्रे च दूषकत्वं निश्चितम् , तथाच तदाधायकत्वेनैव द्वितीयासंबन्धस्यापि दूपकत्वोपपत्तौ किमर्थं साक्षाद् दूपकत्वं कल्यम् । किंच द्वितीयासंवन्धस्य प्रतिपद्यापराह्निकस्य दूषकत्वे नाडीमात्रात्मकद्वितीयासंवन्धोऽपि प्रतिपदं दूपयेत् । वाक्यान्तरमर्यादया त्रिमुहूर्तात्मक इति चेत् तर्हि तन्मर्यादयैवचन्द्रदनाधायकतया दूषक इति निर्व्यूढम् । तथाच यथोपाधिर्व्याप्तिविरहमाधाय सत्प्रतिपक्षं चोत्थाप्याऽनुमानं दूषयति तद्वत्प्रतिपद्यपराह्नाधिकरणकद्वितीयासंवन्धोऽपि प्रतिपदं दूषयतीति युक्तमुत्पश्यामः । अत एव प्रतिपदो-यजनीयताप्रतिबन्धिका त्रिदोषीति कालनिर्णयकाराः । एवं च यज्ञकाल - स्तिथिद्वैध इत्यत्र मुहूर्त कलापदार्थः कस्य हेतोरिति चेत् । न । उपोष्यताप्रयोजकधर्मावच्छिन्नदर्शिकालादिनिर्णायकवाक्यानां स्वतात्पर्यविषयी भूतनिर्णेतव्योपपत्तये पक्षादिकर्तव्यताबोधकशास्त्रैकवाक्यतापन्नशास्त्रसमर्पितचन्द्रदर्शनादिदूषणाक्रान्तं समयं यथासंभवमपवदितुं कलापदार्थों मुहूर्तमिति कालनिर्णयकाराः । नच विवक्षयापि दूषणानपत्रादान्नाडयेव कलापदार्थ इति वाच्यं, समयावाध्या प्रतिपक्षपक्षाणां सावकाशतापत्तेः । विवक्षया च काले कवलिते न सावकाशा: प्रतिपक्षपक्षा इत्येकं विवक्षाफलम् । नन्वेवं विवक्षया चेद्विपक्षा विपक्षा जायन्ते दूपणं चापहस्त्येत तर्हि सार्वकालिकदूपणापह्नवक्षमविवक्षया तादृशदूपणापवादे का हानि: ? न कापि तर्हि तथैव ( किं ) न क्रियत इति चेत् । न । त्रिमुहूर्ता द्वितीयेत्यादिवाक्यानां तात्पर्यविपयी भूत प्रकृतपदार्थसंसर्गाप्रतिपत्तिहेतुत्वेन प्रामाण्यव्याकोपापत्तेः । तदुक्तं याज्ञिकचरणैः स्वभाष्ये -- त्रिमुहूर्ता द्वितीयेत्याद्यनुरोधादिति अत एव पण्मुहूतनयांगकालस्य चन्द्रदर्शनाधायकत्वेन दूषकतायामपि स्वतन्त्रदूषणत्वानपवादः । अत एव देवयाज्ञिकैस्तथैव व्याहृतं स्वभाष्ये । तथाचापचीयमानामावास्यायाः दिवसावच्छेदेनावसितायाः प्रतिपदि यदि प्रातः स्वचतुर्थांशाभावः षण्मुहूर्तात्मा यागकालः चन्द्रदर्शनाभावश्चैतत्रयं चेत्स्यात् तदा तस्यां यागः । नोचे चतुर्दश्यवच्छिन्नायां व्रतं दिवसावच्छेदेनोपरतामावास्यायां याग इति कालनिर्णयकाराः । एवंच चतुर्थीक्षयाऽन्यथानुपपत्त्या चतुर्विंशतिसंख्यनाड वच्छिन्नामावास्याक्षयमारभ्य चतुर्थीप्रतियोगि कनिःशेपक्षयवशाचतुर्थीदिनं पञ्चमी यत्र व्याप्नोति तत्र, पञ्चमी यत्र संपूर्णेत्या दियागकर्तव्यताप्रतिपादकवाक्यानां प्रणितापचीयमानामावास्याविषयत्वमेव । न च चरुरिष्टिरित्यादिना शुद्धायामेव यागकर्तव्यत्वावगमात्किमर्थं प्रतिपत्संबन्धाद्यपेक्षेति वाच्यम्, अर्थापत्तेः सर्ववलाधिकत्वात् । तदुक्तं कालनिर्णयदीपिकायाम् -सायात्प्रागपि पर्वणः प्रतिपदश्चान्ते द्वितीयाप्रभृत्यत्यन्तापचये तिथेर्यजिरमावास्या - दिनेऽत्र स्मृत इति । न चात्यन्तापचयादिपदकदम्बप्रतिपाद्यार्थसंसर्गस्य चतुर्दशीचतुर्यामे इत्यादिवाक्यार्थ भिन्नविषयतैव । अन्यथा यदा चतुर्दशीत्यादिवाक्यानामर्थैक्यापत्तेरिति वाच्यम् । एकार्थाने - शव्दश्रवणादर्थभेदे पदभेदस्याकरणतेव वाक्यार्थभेदं प्रत्यपि पदार्थभेदस्याहेतुत्वात् । यदा चतुर्दशीत्यादावथैक्यं वक्ष्यते । एवं चानेकवाक्यानामप्यन्योन्यसाचिव्यादेकवाक्यतायां संभवन्त्या - मनेकार्थाभ्युपगमस्याऽन्याय्यत्वात् । अन्यथा यथाकथंचिदर्थभेदावाप्तौ तदभ्युपगमेऽनन्तामावास्या स्यादिति । तदुक्तचतुर्दशीचतुर्याम इतिवाक्ये श्वोभूते इत्यस्यार्थोऽमावास्यायां चतुर्थर्थ्यांमैत्र (1) 18
Page #146
--------------------------------------------------------------------------
________________ 138 पार्स्क्र्गृह्य्सूत्र्म्। [ द्वादशी चेप्रतिपत्तदा भूते चतुर्दश्यां दिवसावच्छेदेनामयानुपरक्तायामपि कव्यादिकी पिण्डपितृयज्ञाऽग्न्यन्वाधानादिकीत्यर्थः । ननु यदाचतुर्दशीत्यादिवाक्यैकवाक्यतानुरोधाचतुर्दश्यां चतुर्थयामैकदेशावच्छेदेनामावास्यासंसगोपपत्तये चतुर्दशीचतुर्याम इत्यत्र न दृश्यत इत्यस्य किंचिदवच्छेदमेदेन दृश्यत इत्यर्थो वाच्यस्तथा चामयोपरक्तायामेव चतुर्दश्यां कव्यादिकी क्रियेति चेत् न, लक्षणापत्तेः । इतरवाक्यैकवाक्यतानुरोधात्तदभ्युपगमे यदाचतुर्दशीसस्मिन्नपि तृतीयमनुपूरयन्ती तुरीयमनुपूरयेदित्येवमाकाराध्याहारेणाऽर्धेचतुर्दशीति वाक्यैकवाक्यतालाभात्तस्यापि कर्तव्यतापत्तेः । एककर्तृकानेकवाक्यानामेकार्थत्वेऽन्यतरव्यर्थतापत्तेश्च । नचैतत्पक्षान्तरेऽपि समानमेककर्तृकत्वानभ्युपगमात् । अन्यथा समानार्थसकलवाक्यविलोपापत्तेः । एवं चोपचीयमानामावास्यायां यामत्रयान्यूनसमयगामिन्यामपि व्रताग्न्यन्वाधानादिकं, यदि प्रतिपदि प्रातः प्रतिपञ्चतुर्थाशाभावः षण्मुहूर्तात्मा यागकालः चन्द्रदर्शनाभावश्च, नो चेत्तत्रापि चतुर्दश्यामेव व्रतं संधिदिने याग इति । तदुक्तं कालनिर्णयदीपिकायां-प्रतिपदस्त्वन्त्योऽतिरिन्द्वीक्षणं स्याचेत्तत्र तदादिमेषविहितप्यंशे यजेत्पर्वणः । पौर्णमासीप्रतिपदि तु त्रिमुहूर्तात्मनोऽपि यागकालस्य लाभे यष्टव्यम् । तथाच तत्र प्रतिपञ्चतुर्थाशस्याद्यास्तस्याश्चतुर्थोऽपीत्यादियागीयताबोधकं शास्त्रं सावकाशम् । नचैवं कालनिर्णयकाराणामपि सिद्धान्त्ः। केवलस्य प्रतिपञ्चतुर्थांशस्य यागीयतानिपेधेऽपि तृतीयांशावच्छिन्नस्य तस्य तेपामण्यभ्युपगमात् , अन्यथा विधिनिषेधशास्त्रयोर्विषयभेदमन्तरा प्रवृत्तेरशक्यत्वात् । नहि येन रूपेण यद्विहितं तेनैव रूपेण तनिषेधुं शक्यं, न वा येन रूपेण यनिषिद्धं तेन रूपेण तद्विधातुं शक्यं, यथाऽपराहे विहितं श्राद्धं रात्री निपिद्धं पुनश्चन्द्रोपरागे विधीयते तथा प्रकृतेऽपि नयष्टव्यमित्यादिशास्त्रनिषिद्धस्य प्रतिपचतुर्थाशस्याद्यास्तस्याश्चतुर्थोपीत्यादिना रूपान्तरमन्तरा विधादुमशक्यतया तृतीयांशावच्छिन्नश्चतुर्थाशोप्युपादेय इत्यवसीयते । यत्र तु प्रातःसमयावच्छिन्नदिवसद्वयेऽपि ऋतुकालः प्रतीयते तत्र पूर्वदिवसस्य समप्रस्यैव यागीयकालावच्छिन्नत्वात्पूर्वदिवसे याग इति । यत्र तु दिनद्वयेऽपि यागकालो न लभ्यते तत्रापि प्रातःसमयाधिकरणकयागकालालाभेऽपि संगवाद्यधिकरणकप्रचुरतरयागकाललाभा(द) पचयवशादुत्तरदिने च यागकालात्यन्ताभावात्पूर्वदिने यागः एवं चोपचयवशाद्यत्रोत्तरदिने प्रातःसमयावच्छिन्नस्य त (स्यास्यना)त्यन्ताभावः तत्र तृतीयांशावच्छिअस्यचतुर्थाशस्यापि यागीयतया तत्रोत्तरदिने याग इति कालनिर्णयकाराः । तदुक्तं कालनिर्णयदीपिकायां-'प्रातर्यद्यपराहसंधिषु यजेः कालो व्यहे स्यात्तथा नैव स्यादुभयत्र पूर्वदिवसे याग्स्त्दापीस्स्य्ते। इति । ननु सामान्यवाचिनां न विशेषपरता सामान्ये प्रमाणपक्षपातादिति चेत् । न । चन्द्रदर्शनस्य तावदयामावास्येत्याआपक्रम्य दूषणत्वावगमाद्दर्शप्रतिपहषकत्वमेव । आपराह्निकद्वितीयोपरागषट्कलन्यूनयागकालयोरपि चन्द्रदर्शनाधायकत्वेनैव दूपकत्वोपपादनात्तयोः पौर्णमासप्रतिपदि निरवकाशता । नच पौर्णमासप्रतिपद्यपि चन्द्रदर्शनं दूषणमिति वाच्यम् । एष एव पूर्णमापञ्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्याचक्षत इत्यादिश्रुत्यर्थपर्यालोचनया चन्द्रपूरणमुपजीव्य पौर्णमासप्रवृत्तेस्तस्यैव तहूषकत्वे पौर्णमासस्य नित्यमननुष्ठानापत्तेः । अत एवाद्यकलाक्ष्योऽपि न दूपक इति ध्येयम् । एवंच चन्द्रक्षयमुपजीव्य दर्शस्य प्रकृतत्वेऽप्याद्यकलोपचयस्तत्रापि न दृषणं दर्शस्यापि नित्यमननुष्ठानापत्तेः । एवं चन्द्रदर्शनस्यामावास्यायामेव दूपणत्वात्तदाधायकदूषणोपरागो न पौर्णमासक्रतो । तथाच सामान्यवाचकानामपि बलवदाधकाद्विशेषपरतैवेति सर्व समञ्जसम् । प्रतिपनिर्णायकवाक्येषु श्रूयमाणापराहुपदं द्विधाविभक्तदिनोत्तरकालवाचकं कालनिर्णयकारमते । अपि च यत्र निर्णायकवाक्याहितसंशयकोटौ काप्यौत्कट्यं नोपलभ्यते तत्र षोडशमह उपादेयं, तच्च दिनक्षयवशात्प्रतिपञ्चतुर्थाशादिदूषितं तदा पञ्चदशमुपादेयम् । एवं वृद्धिवशात्षोडशाह्रो यागी
Page #147
--------------------------------------------------------------------------
________________ 139 कण्डिका ] यतानवगमस्तत्र सप्तदशे यागः । तदेतदुक्तं पञ्चदशेपीत्यनुक्तसमुच्चयार्थेनापिना साधितं च दिननाशो यदा भवेदित्यनेन । तथाच सप्तदशेऽपि यष्टव्यं दिनवृद्धिर्यदा भवेदित्यर्थः । एवंच दिन - योनीशे चतुर्दशेऽपि यष्टव्यम् । अत एवाधिकरणं भेदयन्निर्णयान्तरं रचयन्नाह वार्तिककारः --- ' सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विपयव्याप्तिरेव वा ' इति । तेन विषयव्याप्त्यर्थमनुक्तसमुच्चयार्थ एवायमपिशब्दः । निन्दार्थवादस्तु मुख्ये लभ्यमाने जघन्यस्याऽनुपादेयतायोजनार्थमिति कालनिर्णयकारः । अन्ये तु चतुर्दश्यवच्छिन्नायां चतुर्दश्यष्टमांशविरहप्रयुक्तचन्द्रदर्शनसंभवेनोत्तरदिने चापराह्नावच्छिन्नामावास्यालाभे तस्यां व्रतम् । उत्तरदिने प्रतिपदि षट्कलस्य ततो न्यूनस्य यागकालस्य संभवे चन्द्रदर्शने सत्यपि याग इति । तन्मते चन्द्रदर्शन - निषेधस्य पूर्वाह्नमध्याह्नान्यतरकाले पर्वसंधौ प्रमादाञ्चन्द्रदर्शनदिने यागानुष्ठानविषयता । प्रतिप I 1 पराह्निकद्वितीय परागश्च पञ्चधाविभक्तस्याह्नचतुर्थाशात्मकाऽपराहः परभागः । पट्कल इत्यत्र - लापदार्थों घटिका स्वतात्पर्यविशेषवशात् । तदनुरोधाश्चतुर्दशीचतुर्याम इत्यादिवाक्यान्यध्याहारेण योजयन्ति । चन्द्र दर्शनस्य काचित्कीं दूषणतां मन्यन्त इति चिन्त्यम् । चन्द्रप्रतियोगिकनिविडक्षयावच्छिन्नसमयप्रत्यासन्नतरापराद्वायास्तिथेरुपोष्यत्वमिति हरिस्वामिनः । केचित्तु संशयस्थले उत्तराया एवोपोष्यत्वम् 'उत्तरामुपवसेदनिर्ज्ञायेतिश्रवणात्' इत्याहुः । मध्याह्नात्प्रागपि पर्वप्रतिपत्संधौ सा पौर्णमास्युपोष्येति वाजसनेयिनः । तदुक्तम् - आवर्तनादधः संधिर्यद्यन्वाधाय तद्दिने । परेद्युरिष्टिरित्याहुर्विप्रा वाजसनेयिनः । तथा-संधिश्वेत्संगवादूर्ध्वमर्वागावर्तनाद्भवेत् । सा पौर्णमासी विज्ञेया सद्यस्का - विधौ तिथिरिति। अथ साधारणवाक्यानि पर्वद्व (विप) ये । कालादर्शः --- पर्वप्रतिपदोः संधिर्मध्याह्ने पूर्वतोऽपि वा । अन्वाधानं पूर्वदिने तद्दिने याग इष्यते । परतश्चेत्परत्रेष्टिस्तद्दिनेऽन्वाहितिर्भवेत् । गोभिल:- आवर्तने यदा संधिः पर्वप्रतिपदोर्भवेत् । तदहर्याग इष्येत परतश्चेत्परेहनि । पर्वप्रतिपदोः संधिरर्वागावर्तनाद्यदि । तस्मिन्नहनि यष्टव्यं पूर्वेद्युः स्यादुपक्रमः । लौगाक्षिः - पूर्वाह्ने वाथ मध्याह्ने यदि पर्व समाप्यते । उपोप्य तत्र पूर्वेद्युस्तदहर्याग इष्यते । गोभिल: - आवर्तनात्परः संधिर्यदि तस्मिन्नुपक्रमः । परेद्युरिष्टिरित्येष पर्वद्वयविनिर्णयः । लौगाक्षिरपि -- अपराह्नेऽथवा सायं यदि पर्व समाप्य उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते । अपराह्नेऽथवा रात्राविति क्वचित्पाठः । एतावत्पद्वयसाधारणम् । तथा संकृष्टे च विकृष्टे च यष्टव्यं षोडशेऽहनि । पञ्चदशेऽपि यष्टव्यं दिननाशो यदा भवेदिति । पर्वावसानज्ञानोपायः । लौगाभिः - तिथेः परस्या घटिकास्तु या स्युर्न्यनास्तथैवाभ्यधिकाच तासाम् । अर्धे प्रयोज्यं च तथा वियोज्यं हासे च वृद्धौ प्रथमे दिने तदिति । कात्यायन:परेऽह्नि घटिका न्यूनास्तथैवाभ्यधिकाच याः । क्षित्वा तदधै पूर्वस्मिन् ह्रासवृद्धी प्रकल्प - येदिति । अथ यागकालः । याज्ञवल्क्यः -- पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः । काल: पार्वणयागे स्यादन्यथा तु न विद्यते । वृद्धशातातपः-पर्वणो यश्चतुर्थांश आद्याः प्रतिपदत्रयः । यागकालः स विज्ञेयः प्रातर्युक्तो मनीषिभिरिति । तथा । चतुर्थः पर्वणो योऽञो yeM'zAH प्रतिपदत्रयः । आद्यास्तस्याश्चतुर्थोऽपि यागकाल उदाहृत इति । संधिर्यद्यपराहे स्याद्यागं प्रातः परेऽहनि । कुर्वाणः प्रतिपद्भागे चतुर्थेऽपि न दुष्यतीति । निषेधोऽपि न यष्टव्यं चतुर्थेशे यागैः प्रतिपदः क्वचित् । रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनीति । उक्त एवन्यायोऽत्रानुसर्त - व्योऽन्यथा वस्तुनो द्वैरूप्यापत्तेः । विधिनिषेधाभ्यामतिरात्रे षोडशीवन्नापि विकल्पः । विषयभेदोपपत्तौ तस्यान्याय्यत्वात् । पौर्णमास्यां भाष्यार्थसंग्रहकारः - अपराह्नेऽथवा रात्रौ यदि पर्व समाप्यते । उपोष्या तत्र राका स्यात्सा पूर्णोत्सर्पिलक्षणा । पूर्वाह्णे वाथ मध्याह्ने यदि पर्व समाप्यते । उपोष्याऽनुमतिस्तत्र सा श्रश्वः पूरितलक्षणा । अथाऽमावास्यायां विशेषः - यदा चतुर्दशीयामं तुरीयमनुपूरयेत् । प्रथमकाण्डम् ।
Page #148
--------------------------------------------------------------------------
________________ 140 पारस्करगृह्यसूत्रम् । [ द्वादशी } अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते । यज्ञपार्श्वः -- अर्धे चतुर्दशी यत्र परे पञ्चदशी भवेत् । चतुर्दश्वसाने तु पितृयज्ञं तु कारयेत् । हारीतः - यस्यां संध्यागतः सोमो मृणालभित्र दृश्यते । ऐस् तत्रि fpaNDAnAM करणं स्मृतं । यदैवैप न पुरस्तान्नपञ्चादरशेथेभ्यो ददातीति श्रुतिः । चन्द्रक्ष्यकालः --- अष्टमेशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । अमावास्याष्टमांशे च पुनः किल भवेदणुः । यत्रोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया । अमावास्यां प्रतीक्षेद्वा तद्न्ते वापि निर्वपेत् । इति । वृद्धवसिष्ठः - इन्दौ निरुप्ते हविषि पुरस्तादुदिते विधौ । यद्वैगुण्यं हुते तस्मिन् पश्चादपि हि तद्भवेदिति । तथा । त्रिमुहूर्ता द्वितीया चेत्प्रतिपद्या पराह्निकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनादिति । तथा - पञ्चमी यत्र संपूर्णा द्वितीया क्षयगामिनी । चरुरिष्टिरमावास्यां भूते कव्यादिकी क्रियेति । तथा- चतुर्दशीचतुर्यामे अमा यत्र न दृश्यते । श्वोभूते प्रतिपद्यत्र भूते कव्यादिकी क्रियेति । तथा -- यज्ञकालस्तिथिद्वैधे षट्कलो यदि लभ्यते । पर्व तत्रोत्तरं कार्य हीने पूर्वमुपक्रमेदिति । तथा । पर्वणोशे तृतीयेऽपि कर्तव्येष्टिद्विजातिभिः । द्वितीयासहितं यस्माद्दूपयत्याश्वलायनः । पर्वमध्ये इष्टि पक्षादिकरणेऽपि तत्समापनं प्रतिपदि प्रविष्टायामेव कर्तव्यम् । कालनिर्णयदीपिकायां --- पर्वणि त्वपि यजौ तत्पूरणं पक्षताविति । अन्यथा तु प्रतिपद्यप्रविष्टायां यदि त्विष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या सानिकैर्द्विजैरिति । वृद्धौ तु - वर्धमानाममावास्यां लभेच्चेदपरेऽहनि । यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततो भवेदिति । इति पर्वनिर्णयः ॥ ॥ अत्र पूर्वी पौर्णमासीमुत्तरां वेत्यत्र कात्यायनोक्तौ उपपूर्वस्य भुक्त्यर्थस्य वसतेराधारस्य कर्मत्वाद्वितीयोपपत्तिः । उत्तरोपवासपक्षाश्रयणे तु प्रत्याशनसायाशनाऽग्न्यगार शयनानां रागप्राप्तानां स यदेवाशितमनशितं तदश्नीयादारण्यमेव वाश्रीयादधः शयीतेत्यादिना नियमनात्प्रकृते च तदभावात्तेषां वाधः । पूर्वोपवासपक्षाश्रयणे पुनर्यथा चान्द्रायणमुपवसेदित्यत्र शास्त्रपरिगृहीतनियमवतः परिमाणविशेषावच्छिन्नद्रव्याशनमुपपूर्वस्य वसतेरर्थः । तथा प्रकृतेऽपि मैथुनमांसादिवर्जनयुक्तस्य गृहीताः सत्यवदन तावैगुण्याय व्रत्याशनं लिङथेः । पुलस्त्यः -- सकृत्पर्वणि सर्पिष्मद्धविष्यं लघु भोजनम् । न सायं नोपवासः स्यात्तैलामिपविवर्जितम् । कात्यायनोऽपि --- अपराह्ने व्रतोपायनीयमश्रीतः सर्पिपाऽसुहितौ । असुहितावतृप्तौ क्रियाविशेषणमेतत् । एतच्च पौर्णमास्यामेव न त्वमावास्यायाम् । स वै पौर्णमासेनेओपवत्स्यन्नसन्त्रासुहित इव स्यादिति शतपथे श्रुतत्वात् । तच्च देवेभ्यो यन्न दातव्यं स यदेवाशितमित्याद्युपक्रम्य यस्य वै हविर्भ गृह्णाति तदश्नीयादिति श्रुतत्वात् घृतोपसिक्ता मुद्रा भुज्यन्त इति संप्रदायः । व्रत्याहवर्ज्यमाह कात्यायनः --- शाकं मांसं मसूरं च चणकं कोरदूपकान् । मापान्मधु परान्नं वर्जयेदौपवसथ्यके । लत्रणं मधु मांसं च क्षारांशो येन हूयते । उपवासे न भुञ्जीत नच रात्रौ न किचनेति । तथा । तिलमुद्गाते सेव्यं सत्ये गोधूमकोद्रवौ । चीनकं देवधान्यं च सर्वशाकं तथैक्षवम् । सज्जीक्षारं यवक्षारं टङ्कणक्षारमेव च । व्रतस्थो वर्जयेन्नित्यं सामुद्रं लवणं तथा । इति । सामुद्रलवणस्य प्रतिषिद्धत्वात्सैन्धवादेरुपादानं केचिदिच्छन्ति । एतच्च प्रत्याशनं वपनपक्षे वपनानन्तरं मांसमैथुने संकल्पपूर्वं परित्यज्य केशग्मश्रु वापयित्वा भुञ्जीत व्रत्यम् । अहनि मा समैथुने वर्जयेत्केशश्मश्रु वपते वाऽशिखमपराहे व्रतोपायनीयमश्रीतः सर्पिपाऽसुहिताविति क्रमस्य दृष्टत्वात् । केचित्तु वपनस्यावश्यकतामाहुः । तदनन्तरं सत्यवदनसंकल्पं कृत्वा रात्रावधः शयनं अग्निसमीपे यजमानस्य । एतावद्रत्याहकृत्यम् । अमावास्याचेदनाहिताग्नेरप्येष इत्युक्तत्वाद्वैश्वदेवानन्तरमपराहे पिण्डपितृयज्ञः । तत्र विधि:---- सव्येन परिस्तरणं होमस्य दैवत्वात् । ततोऽपसत्र्यकरणम् । नीविकरणम् । अग्नेरुत्तरतोऽपरेण वा दक्षिणाप्राणा पात्राणामासादनम् । स्पयं, शूर्पमग्निहोत्रहवणी वा चरुस्थाली, ब्रीहयः, कृष्णाजिन मुलूखलं, मुसलं, अपणार्थमुदकं, आज्यं, मेक्षणं, तिलः समिधः, उदपात्रमवने जनाद्यर्थ
Page #149
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 141 सकृदाच्छिन्नानि सूत्राणि ऊर्णादशा वा वयस्युत्तरे यजमानलोमानि वा। ततोऽग्नेः प्रतीच्या स्क्योपहितमोषधीकरणम् । अत्र सर्व प्राचीनावीतिना दक्षिणामुखेन कर्तव्यम् । पितॄन् ध्यात्वा शूपेऽग्निहोत्रहवण्यां पितृतीर्थेन मुष्टिचतुष्टयग्रहणमथवा स्थाल्यामेव ग्रहणं नाग्निहोत्रहवण्याम् । अस्मिपक्षेऽग्निहोत्रहवणीं नासादयेत् । ततोऽग्नेरपरेणासादनम् । अग्नरुत्तरतः कृष्णाजिनास्तरणमुदग्ग्रीवमुत्तरलोम, सव्याशून्यनोलूखलनिधानं, व्रीहीनोप्य मुसलमादाय दक्षिणाभिमुखस्य तिष्टतः पितृतीर्थेनावितुषीभावं कण्डनम् ततः शूर्षे न्युप्य निष्पूय तुपान् पृथकृत्वा पुनः कण्डनं सकृत्फलीकरणं स्थाल्यां तण्डुलप्रक्षेपः, सकृत्प्रक्षालनं, द्वितीयोदकेनाधिश्रयणम् अपूर्ण अपयित्वाभिघार्योद्वास्याग्नेः पश्चिमत आसादनम् तिष्ठन्समिश्रयमग्नावाधायोपविश्य सव्यं कृत्वा मेक्ष्णेन होमः । तत्र मन्त्रःअग्नये कव्यवाहनाय स्वाहा इदमग्नये कव्यवाहनाय सोपाय पितृमते स्वाहा इदं सोमायपितृमते । ततो मेक्षणमग्नौ प्रक्षिप्याऽपसव्यं कृत्वाग्नेर्दक्षिणतः पश्चाद्वा स्स्येन दक्षिणायां रेखामपहता इत्युल्लिखेत् । उदकस्पर्शः । उल्मुकं पुरस्तात्करोति येरुपाणीति ! उदपात्रमादाय सव्यं जान्वाच्य रेखामूलमथ्याग्रेपु पित्रादित्रितयायावनेजनं दद्यात् । अमुकसगोत्र पितः अमुकशर्मन् अवनेनिज्वेति पित्रे एवं पितामहप्रपितामहयोः । तत उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा यथावनिक्तं पिण्डदानम् अमुकसगोत्र पितः अमुकशर्मन्नेतत्ते इति । एवं पितासहप्रपितामहयोः । अत्र पितर इत्युक्त्वोडास्त आतमनादावृत्यामीमदन्तेति जपत्यवनेज्य पूर्ववन्नीवी विस्रस्य नमो व इति पञ्सलीन्कृत्वा गृहान्न इति जपति । एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णादशा वा वयस्युत्तरे यजमानलोमानि वोर्जमित्युदपावस्था अपो निषिञ्चति पिण्डसन्निधौ । स्थाल्यां पिण्डावधानमवत्राणमुल्मुकसकृदाच्छिनानामग्नौ प्रक्षेपः । अध्वर्युकर्तृकत्वे विशेषः । पितृपदात्पूर्व यजमानस्येति प्रयोगः यजमानस्य पितरित्येवं, त्यागावत्राणयोरभावः । अन्यत्प्रकृतिवत् । यजमानपत्नी चेत्सुत्रकामा तदाऽवत्त इतिमन्त्रेणानवनातं मध्यमपिण्डं भक्षयति । जीवत्पितृकस्य होमान्तोऽयमनारम्भो वा । केचित्तु पक्षाद्यद्धता पिण्डपितृयज्ञस्येच्छन्ति । तन्न अनङ्गहेतोरङ्गहेतुत्वानुपपत्तेः । इति पिण्डपितृयज्ञः । / / / ततः पिण्डान्वाहार्यकं श्राद्धमग्नौकरणसहितं श्राद्धकल्पोक्तम् । ततः प्रातः स्थालीपाकमित्यादि सौत्रं पक्षादिकर्म । तत्र प्रथमप्रयोगे पौर्णमास्यां मातृपूजनपूर्वकमाभ्युदयिक, ततोऽन्वारम्भणीयेष्टिदेवताकश्चरः, दर्विहोमेष पौर्णमासधर्मातिदेशात् । तत्र ब्रह्मासनाद्याज्यभागान्ते विशेपः-अग्नाविष्णुभ्यां सरस्वत्यै सरस्वते जुष्टं गृहामीति ग्रहणे, प्रोक्षणे त्वाशब्दोऽधिकः । तत आज्यभागानन्तरं स्थालीपाकहोमः । अग्नाविष्णुभ्यां स्वाहा इदमग्नाविष्णुभ्याम् । सरस्वत्यै स्वाहा इदं सरस्वत्यै । सरस्वते स्वाहा इदं सरस्वते । अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते । ततो महाव्याहृत्यादिब्राह्मणभोजनान्तं ततो वैश्वदेवः । प्रथमप्रयोगेऽयं विशेषः पौर्णमास्यां, ततः प्रतिपदि प्रातः सौत्रं स्थालीपाकर अपयित्वेत्यादि पक्षादिकर्म । तत्र वैश्वदेवस्येस्यादिसौत्रहोमस्य चरुसाध्यत्वात्स्थालीपाकमित्यत्रैकत्वं न विवक्षितमित्याचार्याः । अन्ये तु स्थालीपाकमित्यत्रैकत्वं विवक्षितमेव । वैश्वदेवश्च प्राक् सिद्ध एवासाद्यः वृपोत्सर्गे पौष्णवदित्याहुः । आचार्यमते तु पौष्णश्चरुः पक्षसम एवेति ध्येयम् । तथाच दक्षिणतो ब्रह्मासनेत्यादि प्रातहोंमानन्तरं परिभापोक्तविधिना स्थालीपाको अपयित्वा आज्यभागान्तं कुर्यात् । तत्र विशेष:-आसादने चरुम्थालीद्वयं, ग्रहणे अग्नयेऽग्नीषोमाभ्यामनीपोमाभ्यां ब्रह्मणे प्रजापतये विश्वेभ्यो देवेभ्यो द्यावापृथिवीभ्यां जुष्टं गृहामि, अग्नये प्रजापतये विश्वेभ्यो देवेभ्यो जुष्टं गृहामीति द्वितीयचरोहिणं प्रोक्षणं पूर्ववत् । अन्यत्प्रकृतिवदाज्यभागान्तम् । तत आज्यभागानन्तरं दर्शपौर्णमासदेवताभ्यो हुत्वा द्वन्द्वश्चात्र समासः । द्वन्द्वान्ते श्रूयमाणत्वाहेवतापदस्य प्रत्येकं संबन्धः । अग्निर्विष्णुरिन्द्राग्नी इत्येताः दर्शदेवता: / सान्नाय्ययाजिनस्तु अग्न्यनन्तरं विष्णुस्थानापन्नावग्नीषोमौ इन्द्राग्निप्रतिनिधिश्वेन्द्रः
Page #150
--------------------------------------------------------------------------
________________ 142 पारस्करगृह्यसूत्रम् । [त्रयोदशी दर्श अग्नये विष्णव इन्द्राग्निभ्यां ब्रह्मण इत्यादिग्रहणादौ प्रयोगः । दीक्षितस्य तु अग्नयेऽग्नीषोमाभ्यामिन्द्राय ब्रह्मणे प्रजापतय इत्यादिप्रयोगः अग्निरनीषोमावग्नीषोमौ एताः पौर्णमासदेवताः । ताभ्यो हुत्वा ब्रह्मण इत्यादिसूत्रोक्तदेवताभ्यो जुहोतीत्यर्थः । होमश्वायं स्थालीपाकेन । भानोर्मयूखाः यदा तरूणामयाणि स्पृशन्ति स होमकालः । दर्शपौर्णमासदेवताभ्य उदक्संस्थमाहुतित्रयं हुत्वा प्रथमाहुतिसंलग्नमाहुतिचतुष्टयं प्राक्संस्थं ब्रह्मण इत्यादिकं जुहुयात् । त्यागस्तु इदमग्नये, इदमग्नीषोमाभ्यां, इदं ब्रह्मणे, इदंप्रजापतये, इदं विश्वेभ्योदेवेभ्यः, इदं द्यावापृथिवीभ्यां । दशैं तु इदमग्नये इदं विष्णवे इदमिन्द्राग्निभ्याम् । दीक्षितस्य तु इदमग्नये इदमग्नीषोमाभ्याम् इदमिन्द्राय । ततः ब्रह्मण इत्याद्याहुतिचतुष्टयम् । विश्वेभ्यो देवेभ्यो वलिहरणं भूतगृह्येभ्य आकाशाय चेति सूत्रम् । हरणं दानं, तचैव-चरोरुत्तरतः प्राक्संस्थमुदक्संस्थं वा विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यः । भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यः । आकाशाय नमः इदमाकाशाय । समुच्चयार्थश्चकारः । वैश्वदेवस्याग्नौ जुहोत्सग्नये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा अग्नये स्विष्टकृते स्वाहेति । द्वितीयाहुतिसंलग्नाः प्राक्संस्थास्तिस्रः । उभयोरुत्तरांशात् गृहीत्वोन्तराधे स्विष्टकृद्धोमः । होमत्वप्रतिपत्तयेऽग्निपद, प्रयोग. पूर्ववत् । वाह्यतः स्त्रीवलिर हरति नमः स्त्रियै नमः पुर से वयसे नमः शुक्लायकृष्णदन्ताय पापीनां पतये नमो ये मे प्रजामुपलोभयन्ति प्रामे वसन्त उत वारण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजा मे ददत्विति सूत्रम् । अग्न्यगाराद्वाह्यतः ख्यादिभ्यो वलिः । जात्याख्यायामेकवचनम् । हरति ददाति । नमःपदारम्भाः पञ्चमन्त्रा इत्येके । चत्वार इसन्ये । तन्मते आद्याभ्यामेकः । नम:स्थाने इदंपदाध्याहारेण त्यागाः |praanycyudshci कर्माणीति कात्यायनोक्तेः प्राक्संस्थता उदकसंस्थता वा ध्येया । ' शेषमन्तिः प्रप्लान्य ततो ब्राह्मणभोजनम् । ततः शेषसमात्यनन्तरं कर्मापवर्गान्ते ब्राह्मणस्य भोजनमित्यर्थः । शेषसमाप्तिश्चैवं-महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतयः ततः संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, ब्रह्मणे पूर्णपात्रदान, सर्वप्रायश्चित्तहोमः, वहिहोमः प्रणीताविमोकः कर्मापवर्गसमित्प्रक्षेपः उत्सर्जनं ब्रह्मणः, उपयमनकुशस्याग्नौ प्रक्षेपः ब्राह्मणभोजनमिति । तदनन्तरं वैश्वदेवो द्वितीयचरुणा आद्यस्याप्लुतत्वात् ॥ ॥आवृत्तियोग्यानि कर्माणि लिख्यन्ते-सायंप्रातोमः पञ्चमहायज्ञाः पक्षादिद्वयं पिण्डपितृयज्ञः अनन्तरं पिण्डान्वाहार्यकं श्राद्धं श्राद्धकल्पविधानेन आग्रयणद्वयम् अष्टकाश्चतस्रः उपाकर्म उत्सर्गश्च, एतानि यावजीवं यथाकालमावृत्त्या कर्तव्यानि । अवणाकर्मादेः सकृदेव प्रयोगः । तेषामप्यावर्तनमित्यन्ये । द्वादशी कण्डिका । / 12 / / सा यदि गर्भ न दधीत सिह्याः श्वेतपुप्प्या उपोष्य पुष्येण मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां निशायामुदपेष पिष्ट्वा दक्षिणस्यां नासिकायामासिवति । इयमोषधी त्रायमाणा सहमाना सरस्वती अस्या अहं बृहत्याः पुत्रः पितुरिव नाम जग्रभमिति ॥ 1 ॥ 13 ॥ 1 // (कर्कः)-सा यदि....."त्रायमाणेति । सेति शन्देन या सा व्यूढा सोच्यते यद्यसौ गर्भ न धारयति तर्हि सिध्याः श्वेतपुष्प्याः सिंहीति रिगणिकोच्यते कण्टालिकेति लोकप्रसिद्धा तस्या उपोप्य पुप्येण नक्षत्रेण मूलमुत्थाप्य चतुर्थेऽहनि स्लातायां रात्रावुदपेपं पिष्टा दक्षिणस्यां नासिकायामासिञ्चतीयमोपधी त्रायमाणेत्यनेन मन्त्रेण ॥ 13 ॥ * ॥ * //
Page #151
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 143 (जयरामः )--सा व्यूढा गर्भकामा वा । यदि गर्भ नादधीत न धारयति तदोपचारः प्रोच्यते सिंही कण्टकारिकेति यावत् । तस्याः किंभूतायाः श्वेतपुष्ष्याः सितकुसुमायाः मूलं पुष्येण नक्षत्रेण उपोष्य किमप्यभक्षयित्वा उत्थाप्योत्पाट्य चतुर्थेऽहनि स्नाता चतुर्थस्नाता तस्यां दक्षिणस्यां नासिकायामासिञ्चति भर्ता इयमोषधीति मन्त्रेण । मन्त्रमाह इयमोषधीरिति । अस्यार्थ्ः। तत्र प्रजा. पतिवृहती ओषधी आसेचने0 / ओषति दहति दोषान् धत्ते गुणानित्योषधी इयं त्रायमाणा यथोक्तप्रयोक्तृन रक्षन्ती । सहमाना दोपवेगान् सोदाऽपि नाशयन्तीत्यर्थः । सरस्वती सरति कारणतयाऽनुगच्छतीति सरः समुद्रः तद्वती तत्संबद्धा अतः अस्याः बृहत्याः वहुफलायाः बृहयति पुत्रादिदानेनेति वा तस्याः प्रभावात् । अहं पितुर्जनकस्य नाम अहमस्य पुत्र इति जयभं गृहीतवानस्मि । तथाऽयं पुनोऽप्युत्पत्स्यमानोऽहमस्य पुत्र इति मम नाम गृहात्विति शेपः । / 13 / / * ॥ * // (हरिहरः)-'सा यदि गर्भ न दधीतः सा भार्या यदि चेत् गर्भ न धारयेत् ' सिंह्या "मासिञ्चति' गर्भधारणोपायमाह-सिह्याः कण्टकारिकायाः कथंभूतायाः श्वेतपुष्प्याः श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्या उपोष्य उपवासं कृत्वा पुष्येण चन्द्रमसा युक्तेन पुष्यनक्षत्रेण मूलं शिफामुत्थाप्य उद्धृत्य रजोदर्शनाचतुर्थेऽहनि स्नातायां भार्यायां रात्रौ उपपं यथा भवति तथा तन्मूलं उदकेन पिष्टा द्रवीभावमापायेत्यर्थः दक्षिणस्यां नासिकायां दक्षिणे नासारन्ब्रे सिञ्चति प्रक्षिपति भर्ता 'इयमोष...""भम्' इत्यनेन मन्त्रेण ॥ 13 ॥ * ॥ (गदाधरः)-'सा यदि " जप्रभमिति' सा व्यूढा स्त्री गर्मकामा यदि गर्भ न दधीत न धारयति तदा भर्ता सिह्याः श्वेतपुष्ष्याः सिंहीति रिडणी कण्टकारिकापरपर्याया श्वेतानि पुष्पाणि यस्याः सा श्वेतपुष्पी तस्याः उपोष्य पुष्यनक्षत्रदिनात्पूर्वदिने स्वयमुपवासं कृत्वा पुष्येण मूलमुत्याप्य पुप्यनक्षत्रदिने पूर्वोक्तायाः कण्टकारिकायाः मूलमुत्पाब्य यत्नेन स्थापयित्वा ऋतुयुक्ता यदा भार्या भवति तदा चतुर्थेऽहनि स्नातायां रात्रौ तन्मूलमुकेन पिष्टा पेषयित्वा दक्षिणनासिकापुटे आसिश्वति इयमोपधी त्रायमाणेत्यनेन मन्त्रेण भव । ततो भर्ना भोजनं कार्यमिति गर्गपद्धतौ । मन्त्रार्थःओषति दहति दोपान् धत्ते गुणानित्योषधी इयं त्रायमाणा यथोक्तायुक्ता रक्षन्ती सहमाना दोपवेगान् सोदाऽपि नाशयन्तीत्यर्थः । सरति कारणवयाऽनुगच्छति इति सरः समुद्रस्तद्वती तत्सं बद्धा अतः अस्या वृहत्याः महत्याः यति पुत्रादिदानेन वा तस्याः प्रभावाचाहं पुत्रः पितुरयमित्यहं नाम जग्रभम् गृह्णीयां लभेयं प्राप्नुयां पुत्रस्य पितेति लोकाः कथयन्ति । सुगमत्वादत्र पदार्थक्रमो नोच्यते । त्रयोदशी कण्डिका ॥ 13 ॥ (विश्व0)-भार्या चेद्भइ न धारयेत् तत्रोपायमाह 'सिह्याः "मासिंचति सिरह्याः कण्टकारिकाया लोकप्रसिद्धायाः उपोष्य पुष्यचन्द्रमसोयोगापूर्वदिने उपवासं कृत्वा पुष्येण युक्तञ्चन्द्रो यस्मिन् दिने तस्मिन्नाप्लान्येष्टदेवतांस्मृत्वा पुत्रकामः प्राङ्मुख उपविश्य तस्याः मूलमुत्थाप्य स्त्रगृहे समानीय र्क्स्स्येत्। ततः रजोदर्शनानन्तरं चतुर्थेऽहनि स्नातायां भार्यायां रात्राबुदपेपं यथा भवति तथा पिष्टवा तस्याः मूलमुदकेन द्रवीभूतमापाद्य भार्यायाः दक्षिणे नासारन्ने क्षारयति भर्ता । तत्र मन्त्रमाह ' इयमोषधी त्रायमाणा सहमाना सरस्वती । अस्या अहं वृहत्याः पुत्रः पितुरिव नाम जग्रभमितिः ॥ नच पिण्डाशनसाधनावरुद्ध एतत्साधनान्वयो न विकल्पमन्तरा व्रीहियवयोरिव तथा चोभयत्र कथं शास्त्रार्थतेति वाच्यम् । उद्देश्यतया स्वर्गवदतत्कृत्यसाध्यत्वात् क्रियामेदाच । अत एव पुत्रोत्पत्तिप्रतिवन्धकटुरितनिवृत्तिरेव कारीरीवदेतक्रियासाध्या । अत एव प्रचितदुरितशङ्कया हरिवंशश्रवणादेरपि हेतुत्वमिति । न चैवं क्रियाजन्यापूर्वस्यैव विहितप्रधानजन्यापूर्वतया फलसंपादकाशेपसामग्रीसंपादकतया फलावश्यंभा
Page #152
--------------------------------------------------------------------------
________________ 144 पारस्करगृह्यसूत्रम् । [ चतुर्दशी वेनेतरा व्यथेति वाच्यम् अप्रचितदुरितस्थलीयपुत्रलाभस्य tathAsvaM'pi प्रचुरतरदुरितस्थलीयपुत्रोत्पती स्वतन्त्रक्रियाकदम्बकस्य हेतुत्वादिति ॥ त्रयोदशी कण्डिका । / 13 ॥ ___ अथ पुठसिवनम् ॥ 1 ॥ पुरा स्पन्दत इति मासे द्वितीये तृतीये वा ॥ 2 ॥ यदहः पुठ-सा नक्षत्रेण चन्द्रमा युध्येत तदहरुपवास्याप्लाव्याहते वाससी परिधाप्य nyagrodhAvarohAJchuGgA~zca निशायामुपेपं पिष्ट्वा पूर्ववदासेचन हिरण्यगर्भोऽद्यः संभृत इत्येताभ्याम् ॥ 3 ॥ कुशकण्टकळ सोमाठशु चैके॥ 4 ॥ कूर्मपित्तं चोपस्थे कृत्वा स यदि कामयेत वीर्यवान्स्या दिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥ 5 ॥ 14 ॥ (कर्क:)-अथ पुटी...."तृतीयेवा ' पुट सवनमिति गर्भसंस्कारकर्मणो नामधेयं, तञ्च पुग गर्भस्पन्दनाद्भवति मासे द्वितीये तृतीये वा । 'यदहः 'त्येताभ्याम् । यस्मिन्नहानि पुसा नक्षत्रेण पुनर्वसुपुण्यादिना चन्द्रमसो योगो भवति तदहस्ता स्त्रियमुपवास्थ स्नापयित्वा चाहतं वाससी परिवाप्य न्यग्रोधावरोहान् न्यग्रोधावलम्बिकान् शुङ्गान्तदड्कुरान् रात्राबुदपेपं पिष्टवा पूर्ववक्षिणस्यां नासिकायामासिञ्चति हिरण्यगर्भोऽद्यःसंभृत इत्येताभ्यामृग्म्याम् 'कुटाक "क्रमेभ्यः' कर्मपित्तशब्दनोदकशरावमुच्यते तदस्याः खिया उपस्थं कृत्वा स यदि कामयेत वीर्यवान् गर्भः स्वादिति तदा विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः ॥ 14 ॥ (जयरामः)अथेति गर्भ धृते, पुंसवनमिति गर्भसंस्कारकर्मणो नामधेयम् । तत्र स्पन्दत पुरा स्पन्दिप्यतं यावत्पुरानिपातयोर्लद् इति भविष्यदर्थे वर्तमानप्रयोगः । पुरा गर्भस्पन्दनावतीति हेतोः शुद्धे द्वितीये वा तृतीये मासे गर्भाधानान यदहः यस्मिन्नहनि पुंसा पुष्यादिना नक्षत्रेण चन्द्रमा युक्तो भवति तदहस्तां त्रियमुपवास्य अनाशयित्वा आप्लान्य स्नापयित्वा अहते वाससी परिधाप्य च न्यग्रोवो वट. तस्यावरोहान् अब अयः गेहन्तीति तथा तान् शुङ्गान् :ड्कुइरान् संनिधानावटस्यैव गत्रौ उपपम् मलिलं यथा भवत्येवं पिष्टवा पूर्ववक्षिणनासिकायामासिञ्चति । हिरण्यगर्भोऽजयःसंभृत इत्येताभ्यामृग्भ्याम् । तत्राद्याया: हिरण्यगर्भः प्रजापतिरुभयोस्त्रिष्टुप् अन्त्यायाः पुरुषो नारायण आदित्यः संके0 कुशकण्टकं कुशमूलम् सोमांशुं सोमलताखण्डं च पिण्यमाणेपु प्रक्षिपन्त्येके एके नेति विकल्पः । काम्यमाह- कूर्मपित्तम् ' इति । कूर्मपित्तशब्दनोदकयुक्तशगवमुच्यत तदस्या उपस्थे भगे कृत्वा निधाय भर्ता विकृया विशिष्टया कृत्या कृतिछन्दस्कया सुपर्णोऽसीत्यादिस्व.पतेत्यन्तया एनं गर्भमभिमन्त्रयते तत् स्पृष्ट्वा मन्त्रं जपतीत्यर्थः विशिष्टत्वं चतुरवसानत्वम् तत्र प्रजापतिः कृतिर्गरुत्मान् मन्त्रणे0 विष्णुक्रमेम्यः विष्णुक्रममन्त्रेभ्यः प्राकू पूर्व यावद्विकृतेः परिमाणमित्यर्थः । ॥ 14 ॥ (हरिहरः)-'अथ पुर्डन्सवनम् । अथावसरप्राप्तं पुंसवनाख्यं गर्भसंस्कारकं कर्म व्याख्यास्य्ते। 'पुरास्पन्दत इति' पुरा अग्रे स्पन्दते चलिष्यति । यावत्पुरा निपातयोर्लडिति पुरायोगे भविष्यार्थे वर्तमानप्रयोगः । इति हेतोः। 'मासे dvitI"yujyeta गर्भधारणकालात् द्वितीये तृतीये वा मासे यस्मिन्नहनि पुट सा पुरुषनाम्ना पुप्यादिनक्षत्रेण उडुना शशी युक्तो भवेत् । 'तध "धाप्य तस्मिन्नहनि उपवास्य भोजनमकारयित्वा भार्यामाप्लान्य नापयित्वा अहते नवे सदशे सकृत्प्रक्षालिते वाससी अन्तरीयोत्तरीये द्वे परिधाप्य परिधान कार्यित्वा। 'न्यगोधा 'सेचनम् न्यग्रोधस्य वटस्य अवरोहान् अवाचीनम् अध.
Page #153
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 145 रोहन्ति जायन्ते इत्यवरोहास्तान शुडान् तदग्रपल्लवान् मुकुलाकारान् सांनिध्याचकारोऽवरोहसमुच्यार्थः ततश्चोभयं रात्रौ पूर्ववत् गर्भधारणार्थोक्तवत् पिष्टा पूर्ववदेव आसेचनं भर्तुः द्क्स्सिन्न्नासार्न्ने। मन्त्रविशेषमाह-हिरण्य 'शुञ्चैके' एके आचार्याः न्यग्रोधावरोहशुढेपु पिष्यमाणेपु कुशस्य कण्टकं मूलं सोमांडु सोमलताखण्डं च प्रक्षिपन्ति तत्पक्षे द्रव्यचतुष्टयपेषणम् । 'कूर्मपि 'कमेभ्यः अन्न काम्यमाह स भर्ता यदि कामयेत अयं गर्भः वीर्यवान् शक्तिमान् स्यादितीच्छेन् तदा अस्या भार्यायाः उपस्थे उत्सङ्गे कूर्मपित्तं जलपूर्णशरावं कृत्वा निघाय विकृत्या विकृतिच्छन्दस्कया सुपर्णोऽसीत्यनया ऋचा स्वः पतेत्यन्तया एनं गर्भमभिमन्त्रयते हस्तेन गर्भाशयं स्पृष्ट्वा मन्त्रं जपतीत्यर्थः विष्णुक्रमेभ्यो विष्णुक्रममन्त्रेभ्यः प्राक् पूर्व याद्विकृतेः परिमाणमिति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र गर्भाधानप्रभृति द्वितीये तृतीये वा मासे यस्मिन्दिने पुनक्षत्रयुक्तम्चन्द्रस्तस्मिन्नहनि गर्भिणीमुपवासं कारयित्वा मातृपूजाभ्युदयिकं विधाय तां नापयित्वाऽहते वाससी परिधाप्य रात्रौं न्यग्रोधावरोहान्छुडांश्च उदकेन पिष्ट्वा पक्षे कुशकण्टकं सोमांशुं च तन्नासिकाया दक्षिणपुटे आसिञ्चति भर्ता हिरण्यगर्भोऽझ्यः संमृत इति अग्भ्याम् । स यदीच्छेन् वीर्यवान्त्स्यादयं गर्भस्तदा तस्याः स्त्रियाः उदकपूर्ण शरावमुपस्थे कृत्वा सुपर्णोऽसीत्यनया विष्णोः क्रमोऽसीत्येतत्प्राक्पठितया विकृत्या ऋचाऽन्तर्गर्भमभिमन्त्रयते पिता । इति प्रयोगः ॥ 14 ॥ ॥ * ॥ (गदाधरः) -' अथ पुठ....."तीये वा ' पुंसवनमिति गर्भसंस्कारकर्मणो नामघेयम् । तच्च स्पन्दते पुरा स्पन्दिष्यते चलिष्यति यावत्पुरानिपातयोलडिति च भविष्यदर्थे वर्तमानवत्प्रयोगः । पुरा गर्भस्पन्दनात् भवतीति हेतोः शुद्धे द्वितीये वा मासे तृतीये वा मासे गर्भाधानाद्भवति प्रथमे मासे वा पूर्णे भवति द्वितीये वा तृतीये वेति भर्तृयज्ञः । तथा हेमाद्रौ यमः-प्रथमे मासि द्वितीये वा तृतीये वा यदा पुन्नक्षत्रेण चन्द्रमा युक्तः स्यादिति । गर्भसंस्कारत्वाव्यतिगर्भमावर्तनीयमेतत् । तथा कारिकायाम् -गर्भसंस्कार एवायमिति कर्कस्य संमतिः । अतस्तद्गर्भसंस्काराद्र्भ गर्म प्रयुज्यत इति । वढचकारिकायामप्येवम् । कालातिक्रमे स्पन्दितेऽपि कार्यमेव । तदुक्तं कारिकायाम-एतदेव पुरा गर्भचलनादकृतं यदि । सीमन्तात्नाग्विधातव्यं सन्दितेऽपि वृहस्पतिरिति । yadaha'ityetAbhyAm ' मासे द्वितीये तृतीये वा यस्मिन्नहनि पुंसा पुन्नामनक्षत्रेण पुष्यादिना नक्षत्रेण चन्द्रमा युक्तो भवति तदहस्तस्मिन्दिने गर्भिणीमुपवास्यानाशयित्वा आप्लान्य नापयित्वा अहते वाससी परिधाप्य च न्यग्रोधो वटस्तस्यावरोहान् अव अधः रोहन्तीति तथा तान् शुङ्गान् अळकुरान्सनिधानावटस्यैव, चकारः समुच्चये हिरण्यगर्भोऽद्भ्यः संभृत इत्येताभ्यामृग्भ्याम् । हिरण्यगर्भोऽभ्यः संमृत इत्येताभ्यामासिच्यमाने समुचिताभ्यामासेचनं प्राप्नोति तन्मा भूदिति यत्नः क्रियते एताभ्यां पृथग्भूताभ्यां प्रत्यूचमासेचनमिति भर्तृयज्ञः । पुनक्षत्राणि च रनकोशे दर्शितानि-हस्तो मूलं श्रवणः पुनर्वसुभृगशिरः पुष्यमिति । अनुराधाऽपि पुन्नक्षत्रम् । अनुराधान्हविषावर्द्धयन्त इति श्रुतेः । ज्योतिःशास्त्रेऽप्येवम् । 'कुशकण्टकठ सोमा झुंचैके' कुशकण्टकं कुशमूलं सोमांशुं सोमलताखण्डं च पिष्यमाणेषु न्यग्रोधावरोहशुङ्गेपु प्रक्षिपन्त्येके आचार्याः । अस्मिन्पक्षे द्रव्यचतुष्टयस्य पेषणम् , एकग्रहणाद्विकल्पः । काम्यमाह- कूर्मपि..."क्रमेभ्यः । स भर्ता यदि कामयेत अयं गभों वीर्यवान् शक्तिमान् भवतु तदा अस्याः स्त्रिया उपस्थे उत्स) अङ्के उदपूर्ण भरावं निघाय मुक्त्वा विकृत्या विकृतिच्छन्दस्कया ऋचा एनं गर्भमभिमन्यते गर्भिण्या उदरं विकृत्या अनामिकाप्रेण स्पृशन् विलोकयित्वा वा मन्त्रं पठतीत्यर्थः । तदुक्तं कात्यायनेन स्पृशस्त्वनामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेदिति । अभिमन्त्रणानुमन्त्रणयोर्न
Page #154
--------------------------------------------------------------------------
________________ 146 पार्क्र्गृह्य्सूत्र्म्। पधदशी कश्चिद्विशेषः । विकृतेरप्रमिद्धत्वादाह supI'sIti प्राग्विष्णुक्रमभ्यः । सुपर्णोऽनि गरुत्मानित्याग्भ्य विष्णुनाममन्त्रेभ्यः प्राक् पूर्व यावद्विकृतः परिमाणमित्यर्थ. / उनि चतुर्दगी कण्टिका । ॥ 14 ॥ ___अथ पदार्यक्रमः । गर्भमासप्रभृतिद्वितीय तृतीये वा मासि अग्तिआदितिथी पुण्याहिपुनक्षत्रे शुक्रसोमबुधगुरुवासरेयु विट्यादिदोपरहिते देवगोक्त काले पुमवनं कुर्यात् । अत्र नियतकालत्वात् गुरुगुकास्नबाल्यवार्यक्रमलमासादिवपि न दोपः दोपरहितकालालामे । नद्रहिनकाललाभ शुक्रास्तानी न कार्यम् । कालानिगम नु मीमन्त दिने कार्यम । दिवस स्वस्तिवाचनग्रहयनान्युदयिकानि गवा दंगकाली स्मृत्वाऽम्यां मार्गायागुत्परम्यमानगम्य पैजिकगाभिदोषपरिहारसुरूपतानानोदयप्रतिगेविपरिहारद्वाग श्रीपरमेश्वरप्रीत्यर्थ पुंसवनं कगिये प्रति सकल्पः । ततम्तस्मिन्नानि गर्भिणीमुपवानं कारयित्वा ना नापयि-वाऽहते बासमी परियाय गत्री न्यग्रोधावरोह शुद्धानामुदकन सह पेषणम् । ततो गर्भिणीमुपवंय नदुदकं वापाविनं दक्षिणस्यां नामायामासिथति हिरण्यगर्भ समवर्तताने अभ्यः मभून तिनरभ्याम । म यदि कामयेत वीर्यवान म्यादयं गर्भस्तदाऽस्या उत्सङ्ग उदर भरावं निधाय मुपोऽग्नीत्यनेन दिवं गच्छाव पतत्यन्तन नं गर्भमभिमन्त्रयते । इति पदार्थनमः । गर्गमते नात्र विंगपः ॥ 14 ॥ ॥ * ॥ (विश्व0)-ग्वं गर्भ जाते इदानी तत्संस्कारक कर्माद-'अथ पुंसवनम्' उन्यत इति शंपः । केचित्तु गर्भिण्या एव संकानं पुंसवनमिसाहः । / पुग म्पन्दन पनि गर्भचलनात्पूर्वमित्यर्थः । भविष्यदर्थे वर्तमानताप्रयोग. 1 चलनमास्त्वस्यानियतत्वादिदानी नियत समयमाह मासे द्वितीय तृतीये वा यदहः पुसा नक्षत्रेण चन्द्रमा युन्यंन । गर्मोत्सत्त्यवधिकं मासनिष्टहिनीयत्वादि । पुरुषनक्षत्रं पुण्यादि । चलनं तु सप्तमे । तथाच यारकः-सममे चलननमर्यो भवति अत एवं तत्याक्त्वमननुगतम् । ज्योतिगाम्योक्तं शुरूपक्षादिकमपि मालाम् । नदहरूपवाम्यालाव्याहत वाससी परिधाप्य उपवासस्याहोरात्रमाध्यत्वात्तदत्तग्त्वन्य माने प्रतीयमानत्वात्पूर्वेदगुरुपोपणं ततः पुरुपोइपरक्तचन्द्राधिकरणादि वैश्वदेवपूर्वकं मातृश्राद्धं कृत्वा उपोषितां भार्यामानाव्याहते वाससी परिधाऽयेत्यर्थः । न्यग्रोधावरोहानाच निशायामुपेपं पिष्टया पृर्ववदासेचनम् । न्यग्रोधो वटः अघोरोहन्तीत्यवगेहाः । पष्टीतत्पुरुपश्च ममास. / तान् पूर्ववदिति गर्भाधानप्रतिवन्धकापनयोक्तो विधिरतिदिश्यते । तेन वावगेहान्छनान वटपल्बामाणि सूक्ष्माणि । तदुभयं चकागर्थः । निशायामुदपेपं पिष्टा दक्षिणम्यां नासिकायामासिश्चतीत्यर्थः । आसेचनमन्त्राबाह हिरण्यगर्भोऽय. संभृत इत्येताभ्याम् । कुशकण्टक सोमायुं चैक अवरोहपल्यैः सहतयोरपि पेपणमिच्छन्त्येक इत्यर्थ.! वीर्यवत्पुत्रकाभिकार्यमाह-'कूर्मपित्तं चोपस्थं कृत्वा स यदि कामयेत वीर्यवान्स्यादिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः । कर्मपृष्टनिर्मितं पात्रं कुर्मपित्तम् । उदकपूर्णारावमित्यन्ये । स भर्ता यदि कामयेत अयं गर्भः शक्तिमान्यान् तदा भार्यायाः उत्सङ्गे कूर्मपित्तं निवाय विकृतिछन्दस्कया सुपर्णोऽसीत्यनया प्राग्विष्णुक्रमेभ्य. स्त्रः पतेत्यन्तया उदरस्थं गर्भमभिमन्त्रयत सगर्भमुदर विलोक्य पठतीत्यर्थः । / / / चतुर्दशी कण्डिका ॥ 14 ॥ ॥ * ॥ अथ सीमन्तोन्नयनम् ॥ 1 ॥ पुर्डन्सवनवत् ॥ 2 ॥ प्रथमगर्भ मासे पष्ठेऽष्टमे वा ॥ 3 ॥ तिलमुद्गमिश्रठ स्थालीपाकळं श्रपयित्वा प्रजापतेर्तुत्वा पश्चादग्नेर्भद्रपीठ उपविष्टाया युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिलख्येण्या शलल्या वीरतरशतना पूर्णचात्रेण च सीमन्तमूर्ध्वं विनयति
Page #155
--------------------------------------------------------------------------
________________ प्रथमकाण्डमा 247 कण्डिका ] भूर्भुवः स्वरिति ॥ 4 ॥ प्रतिमहाव्याहृतिभिर्वा ॥ 5 ॥ त्रिवृतमाबध्नाति । अयमूर्जावतो वृक्ष उर्जीव फलिनी भवेति ॥ 6 ॥ अथाह वीणागाथिनौ राजानठ संगायेतां यो वाऽप्यन्यो वीरतर इति ॥ 7 ॥ नियुक्तामप्येके गाथामुपोदाहरन्ति । सोम एव नो राजेमा मानुषीः प्रजाः । अविमुक्तचक्र आसीररतीरे तुभ्यमसाविति यां नदीमुपावसिता भवति तस्या नाम गृह्न्नाति॥8॥ ततो ब्राह्मणभोजनम् ॥ 9 ॥ 15 ॥ ॥ 7 // (कर्कः)- अथ सीमन्तोन्नयनम् । व्याख्यास्यत इति सूत्रशेपः । सीमन्तोन्नयनमिति संस्कारः स च गर्भस्य तदभावेऽभाव इति अतश्च प्रतिगर्भ क्रिया । 'पुट-सवनवादिति' यदहः पुंसा नक्षत्रेण चन्द्रमसो योगस्तदहरुपवास्याप्लाव्याहते वाससी परिधाप्येति च भवति न सर्व लभ्यते । 'प्रथम'..."टमे वा ' द्वितीयादिषु गर्भेष्वनियमः । अपरे तु वर्णयन्ति सीमन्तोन्नयनं प्रथमगर्भ एवेति । अस्मिन्व्याख्याने द्वितीयादीनां गर्भाणां तत्संस्कारलोपः प्राप्नोति तस्मान्नैतदिष्यते । 'तिलमुद्ग"... "स्वरिति एतदन्तं सूत्रम् । तिलमुगानां स्थालीपाके मिश्रणमानं न तत्प्राधान्यं मिश्रणोपदेशात् । तेनैव स्थालीपाकेन प्राजापत्यो होम्ः। स चाज्यभागमहाव्याहृत्यन्तराले । तत एव स्विष्टकृत् प्राङ्महाव्याहृतिभ्यः स्विष्टकृदित्युक्तत्वात् । 'पञ्चादग्नेर्भद्रपीठ' इति । पश्चादग्नेमद्रपीठ इत्येवमाद्यन्ते भवति आगन्तुकत्वादन्ते निवेशः । भद्रपीठं मृदुपीठं तत्रोपविष्टायाः स्त्रिया युग्मेन सटालुप्रप्सेनौदुम्वरेण फलस्तबकेन त्रिभिश्च दर्भपिजूलैस्त्र्येण्या शलल्या च वीरतरशकुना पूर्णचात्रेण च सीमन्तमूर्व विनयति भूर्भुवः स्वरित्यनेन मन्त्रेण । विनयामीत्यध्याहारः साकावृत्त्वात् । 'प्रतिमहाव्याहृतिभिर्वा : विनयनम् । वाशब्दो विकल्पार्थः । ' त्रिवृत...."भवेति । निवृतदेशं प्रतिवेण्याख्यं तस्मिन्नेतान्यावन्नाति अयमूर्जावतो वृक्ष इत्यनेन मन्त्रेण । अथाह 'वीणागा..."रतर इति । ततश्च तो राजसंबपि सोत्साहा~ गायतः यो वाऽग्यन्यः कश्चिद्वीरतरस्तमिति । विकल्पोऽयम् । ' नियुक्ता..... जेमा इति । एके आचार्या एनां गाथामुपोदाहरन्ति एके नेति विकल्पः । असाविति च नामादेशः । ' या नदीमुपावसिता भवति तस्या नाम गृहाति । ततो ब्राह्मणभोजनम् । ॥ * ॥ 15 ॥ * // (जयरामः )-' अथ सीमन्तोन्नयनं ' व्याख्यास्यत इति सूत्रशेपः । सीमन्तोन्नयनमिति । संस्कारः । स च गर्भस्य तनावे भवति तदभावे चाभाव इति । अत एव प्रतिगर्भ क्रियत इति केचित् । 'पुंसवनवदिति ' चन्द्रयुक्तपुन्नक्षत्रे उपवासाप्लावनाहतवासःपरिधापनान्येव भवन्ति नतु सर्वम् । तच्च प्रथमगर्भ पाठेऽष्टमे वा मासि द्वितीयादिष्वनियमः । अपरे तु प्रथम एव गर्भे इत्याहुः । नैतत् द्वितीयादिगर्भाणां त्त्स्ण्स्कार्लोपाप्त्तेः। 'तिलेति तिलमुन्द्रयोः स्थालीपाके मिश्रणमात्रं न तत्प्राधान्यम् मिश्रणोपदेशात् तेनैव स्थालीपाकेनाज्यभागमहाव्याहृत्यन्तराले प्राजापत्यस्विष्टकृतौ हुत्वा प्राड्महाव्याहृतिभ्यः स्त्रिष्टकदित्युक्तत्वात् । पश्चादग्नेरित्येवमादिसर्वमागन्तुत्वात् प्राशनान्ते भवति । मद्रपीठं मृदुपीठं तत्रोपविष्टायाः स्त्रियाः येण्या निःश्वेता वीरतरशकुः शरेषी पूर्ण सूत्रेण चात्रं तर्कुः युग्मेन द्वयादियुगलसङ्ख्यान्वितेन सटालुअप्सेन Amaphalaikastavakani 1 Azvatthena shkunaa|
Page #156
--------------------------------------------------------------------------
________________ 148 पारस्करगृह्यसूत्रम् । [पञ्चदशी बद्धसर्वसमुदायेन विनयनं भूर्भुवःस्वरिति मन्त्रेण केशविभजनं सकृत् । विनयामीत्यध्याहारः साकाङ्कत्वात् । प्रतिमहान्याहृतिभिर्वा विनयनम् । एवं विकल्पः । अथ मन्त्रार्थः । सर्वत्र प्रजापतिर्गायत्री उष्णिगनुष्टुभः अग्निवायुसूर्या विनयने । भूरादिलोकान् तत्सुखं च तुभ्यं विनयामि प्रापयामीति ! ' त्रिवृतमिति' त्रिभिर्वृत्यते अश्यते इति त्रिवृत् वेणी तां प्रति तत्रैवेत्यर्थः औदुम्वरादिपुञ्जमाबध्नाति भर्ता अयमूर्जावत इति मन्त्रेण । अस्यार्थः तत्र प्रजापतिर्यजुः फलिनी वन्धने । हे सीमन्तिनि यतोऽयमूजावान् वृक्ष इति शेषः अस्य चोर्जावतो वृक्षस्य अर्जीव सफलगाखेव त्वं फलिनी भव अथेति । वेणीवन्धनानन्तरं वीणागाथिनौ वीणां गृहीत्वा गाथागायिनौ प्रति भर्ताऽऽह किं भवन्तौ राजानम् अन्यो वा यः कश्चिद्वीरतरः अतिशूरः तं संप्रगायेतामिति आत्मनेपदमार्षम् । एवं च गेये विकल्पः । ' नियुक्तामिति । एके आचार्या नियुक्तां निगमविहितां गाथां मन्त्रम् उपोदाहरन्ति समीपे गायन्ति एके नेति विकल्पः । अपिः समुच्चयार्थः । ततश्च गाथागानपक्षे द्वयम् । तामाह 'सोम एवेति । अस्यार्थः तत्र प्रजापतिर्गायत्री सोमो गाने0 सोमश्चन्द्र एव नोऽस्माकं प्रजानां राजा प्रभुः अत इमाः प्रजाः मानुपीर्मानुष्यः सौम्या. हे गङ्गादिनद्यः तुभ्यं तव सोमरूपायास्तीरे आसीरन् त्वामाश्रित्य स्थिताः। किंभूते तीरे अविमुक्तचके अनुल्लचितशास्त्रे अतो भवद्भयां पातव्या इति शेप: ' असाविति । सीमन्तिनी यां नदीमाश्रिता भवति तन्नामादेशः ॥ * ॥ 15 ॥ * // (हरिहरः)-अथ सीम....."वनवत् । / अथ पुंसवनानन्तरं क्रमप्राप्तं सीमन्तोन्नयनं गर्भसंस्कारकं कर्म व्याख्यास्यते । तच्च पुः सवनवत् पुन्नक्षत्रे भवति । 'प्रथम'...""'टमे वा' आद्यगर्भ गर्भाधानप्रभृतिषष्टेऽष्टमे वा मासे नियमेन कुर्यात् । गर्भान्तरेष्वनियम इति कोंपाध्यायः । अन्ये तु प्रथमगर्भ एवेति । तथाचाश्वालायनगृह्यपरिशिष्टे प्रथमे गर्ने सीमन्तोन्नयनसंस्कारो गर्भमात्रसंस्कार इति । सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति हारीतो देवलश्च सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । उपवासाप्लावनाहतवासोयुगपरिधापनानि वतिना गृह्यन्ते । तिलमु.... "पतेर्तुत्वा' तत्र विशेषमाह तिलैमुंद्रेमिश्रस्तिलमुदमिश्रस्तं स्थालीपाकमोदनं चरु अपयित्वा आज्यभागान्ते प्रजापतये स्वाहेत्येकामाहुति हुत्वा स्विष्टकृदादि प्राशनान्तं विदध्यात् । 'पश्चाद...."टायाम् ' / अग्नेः पश्चिमतः भर्तुर्दक्षिणतः मृद्वासने आसीनायां गर्भिण्यां सत्यां 'युग्मेन.....'व्याहृतिभिर्वा' ततो भर्ता औदुम्बरेण उदुम्बरवृक्षोद्भवेन युग्मेन ब्यादियुग्मफलवता सटालुप्रप्सेन अपकफलैकस्तबकनिबद्धेन त्रिभिश्च दर्भपिजुलैखिभिर्दर्भपवित्रैश्च त्र्येण्या त्रिषु स्थानेषु श्वेता येणी तया येण्या शलल्या शल्यकाख्यपक्षकण्टकेन वीरतरशङ्खना शरेषीकया आश्वत्थेन वा शङ्कुना पूर्णचात्रेण च सूत्रेण पूर्ण चात्रं सूत्रकर्तनसाधनं तर्कुरिति यावत् । तेन लोहकीलकेन च चकारः सर्वसमुच्चयार्थः । अतश्चौदुम्बरयुग्मादिभिः सर्वैः पुजीकृतैः सीमन्तं स्त्रिया उर्ध्व विनयति पृथक्करोति ललाटान्तरमारभ्य केशान द्विधा करोति भूर्भुवः स्वविनयामि इत्येतावता मन्त्रेण सकृदेव । पक्षान्तरमाह वा इति । प्रतिमहाव्याहृतिभिः विनयति । ततश्च भूर्विनयामि भुवर्विनयामि स्वर्विनयामि इत्येवं त्रिर्विनयनं भवति अत्र व्याहृतिमन्त्रपदानामाख्यातपदं विना वाक्यस्यासंपूर्णत्वात् आख्यातपदाध्याहारः कर्तव्यः । तत्र विधियुक्तस्य मन्त्रभावः स्यादिति न्यायात् विनयतीति विधिपदं विपरिणम्य विनयामीत्यध्याहियते । त्रिवृतमाबध्नाति । त्रिवृतं वेणी प्रति आवध्नाति पुजीकृतमौदुम्बरादिपञ्चकं वेण्यां नियुनक्तीत्यर्थः । अयमू..."भवेति' अनेन मन्त्रेण । 'अथाह'''''इति । अथौदुम्बरादिपञ्चकस्य वेणीबन्धनानन्तरमाह ब्रवीति किं हे वीणागाथिनौ राजानं भूपतिं संगायेताम् राजव
Page #157
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 141 र्णनसंबद्धं ध्रुवादिरूपकं सम्यग्गायेतां युवामथवा योऽन्योपि राजव्यतिरिक्तो वीरतरः प्रकृष्टो वीरः शूरस्तं संगायेतामित्यनुपङ्गः इत्याह ब्रवीति । 'नियुक्ता...'हरन्ति' एके आचार्याः नियुक्तां गाने विहितां गाथां मन्त्रमुपोदाहरन्ति पठन्ति अपिः समुच्चयार्थः तत्पक्षे राजवीरतरयोरन्यतरगानं गाथागानं च समुचितं भवति । पक्षान्तरे राजवीरतरयोरन्यतरगानं गाथागानं वा तां गाथामाह 'सोमए "तुभ्यम् । इत्यन्ताम् । पद्धतिकारपक्षे राजवीरतरगाथानां एकतमस्यैव गानं तत्पक्ष नियुक्तामपीत्यपिशब्दो विवक्षितार्थः स्यात् । 'असावि....."गृहाति' / ततो गर्भिणी यां नदीमुप समीपे आवसिता स्थिता भवति तस्या नद्या असाविति गड्डा यमुना इत्येवं प्रथमान्तं नाम गृहाति । 'ततोब्राह्मणभोजनम् । इत्युक्तार्थमिति सूत्रव्याख्या ॥ ॥ अथ सीमन्तोन्नयनप्रयोगः । तत्र प्रथमे गर्भे पठेऽष्टमे वा मासि पुन्नक्षत्रे मातृपूजां वृद्धिश्राद्धं च कृत्वा वहि:शालायां पञ्चभूसंस्कारान्कृत्वा लौकिकाग्निमुपसमाधाय ब्रह्मोपवेशनाद्याज्यभागान्तं विध्यात् । तत्र विशेष:-पात्रासादने आज्यानन्तरं तण्डुलतिलमुद्रानां क्रमेण पृथगासादनम् । उपकल्पनीयानि मृटुपीठं युग्मान्यौदुम्बरकलानि एकस्तवकनिवद्धानि त्रयो दर्भपिजुलाः त्र्येणी शलली वीरतरशः शरेषिका आश्वत्थो वा शङ्खः पूर्णचात्रं वीणागाथिनौ चेति आज्यमधिश्रित्य चरुस्थाल्यां मुगान् प्रक्षिप्याधिश्रित्य ईपच्छ्रतेपु मुद्रेषु तिलतण्डुलप्रक्षेपं कृत्वा पर्यग्निकरणं कुर्यात् । तत आज्यभागान्ते स्थालीपाकेन प्रजापतये स्वाहेति हुत्वा इदं प्रजापतय इति त्यागं विधाय स्थालीपाकेनोत्तरास्विष्टकदाहुति हुत्वा महाव्याहत्यादिप्राजापत्यादिप्राजापत्यान्ता नवाहुती त्या संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दत्त्वा पश्चादग्नेर्मद्रपीठं स्थापयित्वा गर्भिण्यां योषिति नातायां परिहिताहतवासोयुग्मायां मद्रपीठ उपविष्टायां युग्मेन सटालाप्सेनौटुम्वरेण त्रिभिश्च दर्भपिजुलैख्येण्या शलल्या वीरतरशकुना पूर्णचात्रेण चेति सवैः पुचीकृतैः स्त्रियाः सीमन्तं भूर्भुवस्स्वर्विनयामीति ऊर्ध्व विनयति मन्त्रण सकून् । यद्वा भूविनयामि भुवर्विनयामि स्वर्विनयामि इति निर्विनयति ततो विनयनसाथनमौटुम्बरादिपञ्चकं त्रिया वेण्यां वध्नाति अयमूर्जावतो वृक्ष उजीव फलिनी भवेति मन्त्रेण । अथवीणागाथिनौ राजानं संगायेतामिति औषं ददाति, अथवा अमुकं वीरतरं संगायेतामिति ततस्तौ यदानाय प्रेषितौ तं गायतः । अथवा वीणागाथिनौ सोमं राजानं संगायेतामिति प्रेषितौ सोम एव नो राजेमामानुपीः प्रजाः अविमुक्तचक्र आसीरंस्तीरे तुभ्यमित्यन्तां गाथां वीणागाथिनौ गायतः । इति विकल्पः पक्षः । समुच्चयपक्षे राजानमन्यं वीरतरं वा सोमं राजानं च संगायतामिति प्रेषिती उभयं गायत: असीस्थाने समीपावस्थिताया गङ्गाप्रमुखाया नद्याः संवुद्धयन्तं गलेत्यादिनाम गृहाति गर्मिण्येव ततो ब्राह्मणभोजनं ददाति । अत्र प्रथमगर्भ इतिवचनात् स्त्रीसंस्कारकर्मत्वाचन प्रतिगर्भ सीमन्तोन्नयनं, यतः सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजखियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेत् । इति स्मरणात् न प्रतिगमै सीमन्तोन्नयनं, पुक्ष्-सवनं तु दृष्टार्थत्वाद्धाष्यकारमते प्रतिगर्भ भवति ॥ (गदाधरः)-' अथ सीमन्तोन्नयनम् ' व्याख्यास्यत इति सूत्रशेषः । अथ सीमन्तोन्नयनमिति वक्ष्यमाणसंस्कारकर्मणो नामधेयम् । गर्भसनावे क्रियमाणत्वात्तदभावे चाभावाद्गर्भसंस्कारोऽयमिति कर्कोपाध्यायाः । अतश्च तेषां मते प्रतिगर्भ क्रिया । तयाच हेमाद्रौ कारिकायां च विष्णुवचनं-सीमन्तोन्नयनं कर्म न त्रीसंस्कार इष्यते । कैश्चित्तु गर्भसंस्कारागर्भ गर्ने प्रयुज्यत इति । स्त्रीसंस्कार एवायमित्यन्ये । तथाच देवल:-सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृतेति । हारी तोऽपि-सत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति । 'पुर्डन्सवनवत् । अनेन यदहः पुद-सा नक्षत्रेण चन्द्रमसो योगस्तदहरुपवास्याप्लाव्याहते वाससी परिबाप्येति लभ्यते नतु सर्वमिति कर्कः । पुंसवनवदिति यदहः पुंसा नक्षत्रेण चन्द्रमा यु
Page #158
--------------------------------------------------------------------------
________________ 150 पारस्करगृह्यसूत्रम् । [पञ्चदशी ज्येत तदरित्यर्थ इति भ्र्तृय्ज्ञ्य्ः। प्रथमगर्ने आद्यगमें भवति । आपस्तम्बः-सीमन्तोन्नयनं प्रथमे गर्ने चतुर्थे मासीति । शाङ्खायनगृह्य-सप्तमे मासि प्रथमगर्भ सीमन्तोन्नयनमिति । आश्वलायनगृह्यपरिशिष्टे-प्रथमे गर्भ सीमन्तोन्नयनसंस्कारो गर्भमात्रसंस्कार इति । कर्कोपाध्यायैस्तु प्रथमगर्ने मासे पप्ठेऽष्टमे वेति सूत्रं योजयित्वा द्वितीयादिष्वनियम इत्युक्तम् । ननु प्रथमगर्भ एव सीमन्तोन्नयनसंस्कारे क्रियमाणे द्वितीयादिगर्भाणां तत्संस्कारलोपः स्यादिति चेत् मैवम् । यं यं गर्भ प्रसूयन्ते स सर्वः संस्कृतो भवेदिति हारीतवचनादाद्यगर्भ संस्कारे कृते सर्वगर्भाणां संस्कार इति न संस्कारलोपः अकृतसीमन्तायाः प्रसवे सत्यव्रतोक्तो विशेषः-स्त्री यदाऽकृतसीमन्ता प्रसवेत्तु कथंचन । गृहीतपुत्रा विधिवत्पुनः संस्कारमहतीति । 'मासे पष्ठेऽष्टमे वा ' सीमन्तोन्नयनं गर्भधारणात् पष्ठे मासि अष्टमे वा भवति । 'तिलमुद्र "स्वरिति । तिलमुद्रानां स्थालीपाके मिश्रणमात्रं न तत्प्राधान्यं मिश्रणोपदेशात् । प्रयोजनं चान्तराये उपेक्षैव । त्यागोऽपि तव्यतिरिक्तस्यैव तिल मिश्रस्तिलमुद्गमिश्रस्तं चरु श्रपयित्वा आज्यभागानन्तरं प्रजापतये स्थालीपाकेनैकामाहुति हुत्वा स्थालीपाकेनैव स्विष्टकदाहुति हुत्वा दक्षिणादानान्तं कृत्वा पश्चादग्नेर्मद्रपीठ उपविष्टायामग्नेः पश्चिमतः भर्तुर्दक्षिणतः मृदुपीठे आसीनायां गर्भिण्यां सत्यां युग्मेनौटुम्बरवृक्षोद्भवेन ब्यादियुग्मफलवता सटालुप्रप्सेन अपकफलस्तबकनिबढेन सटालुमिति अपक्कफलानामाख्या अप्सः स्तवकसंघातः युग्मानि एकस्तवकबद्धानि औदुम्बरफलानि तेन त्रिभिर्दर्भपवित्रैश्च व्येण्या शलल्या त्रिपु स्थानेषु श्वेता येणी तया व्येण्या शलल्या शलल्याख्यपक्षकण्टकेन वीरतरशङ्कुना आश्वत्थेन शकुना पूर्णचानेण च सूत्रकर्तनसाधनभूतो लोहकीलस्तर्वारपरपर्यायश्चात्रं, तेन सूत्रपूर्णेन च चकार औदुम्वरफलस्तवकादिद्रव्यपञ्चकसमुच्चयार्थः अतो द्रव्यपञ्चकेन स्त्रियाः सीमन्तमूचे विनयति केशललाटयोः संधिमारभ्य उर्ध्वं केशान् पृथक्करोति द्विधा करोति भूर्भुवस्स्वरिति मन्त्रेण । सीमन्तशब्दो व्याख्यातोऽभिधानग्रन्थे-सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिरिति । साकाङ्कवाद्विनयामीत्यध्याहारः पश्चादग्नर्मद्रपीठ इत्येवमादि कर्मान्ते भवति आगन्तुकत्वात् । मद्रपीठशब्दो गोमयपीठे चतुरने प्रसिद्ध इति भर्तृयज्ञः । वीरतरशकुः शर इति जयरामः । अश्वत्थशड्छुः शरेषीकावेति हरिहरकारिकाकारौ । अश्वत्यशङ्कुरिति कर्कः खादिरः शकुरित्यपर इति गर्गपद्धतौ । 'प्रतिमहाव्याहृतिभिर्वा ' विनयनं सीमन्तस्य कार्यमित्यर्थः । वा शब्दो विकल्पार्थः । अत्रापि चाध्याहारः । तचैवम्-भूः विनयामि भुवः विनयामि स्व:विनयामि । त्रिवृत...."नी भवेति' tribhirvaya'te प्रथ्यते इति त्रिवत् वेणी तां प्रति तत्रैव औदुम्बरादिपुजमावनाति भर्ता अयमूर्जावत इति मन्त्रेण । मन्त्रार्थ:-हे सीमन्तिनि यतोऽयमूजोवान् वृक्ष इति शेषः अस्य चोर्जावतो वृक्षस्योर्जीव सफलगाखेव फलिनी भव । ' अथाह""""रतर इति । अथ वेण्यां वन्धनानन्तरं वीणां गृहीत्वा गाथागायनौ प्रति कर्ता वीणागाथिनौ राजानध-संगायेतामिति प्रैपमाह-ततश्च तो ब्राह्मणावेव वीणागाथिनौ राजसंवन्धि सोत्साहौ गायतः । अन्यो वा यः कश्चिद्वीरतर अतिशूरो नलादिस्तं सम्यग्गायेतामिति । आत्मनेपदमार्षम् । एवं चगेये विकल्पः । niyuktAma"viti' एके आचार्या नियुक्तां गाने विहितां गाथा मन्त्रं सोम एव नो राजेति उपोदाहरन्ति समीपे गायन्ति । एक नेति अतश्च विकल्पः । अपिः समुच्चयार्थः । ततो गाथागानपक्षे राजसंवन्धि वीरतरसंवन्धि वा गानं गाथागानं च द्वयं भवति । केपाचिन्मते राजवीरतरयोरन्यतरगान गाथागानं वा । पद्धतिकारमते राजवीरतरगाथानामन्यतमस्य गानम् । असावित्यत्र नामादेशः गाथागानमपि वीणागाथिनी कुरुतः । मन्त्रार्थः-सोमश्चन्द्रः नोऽस्माकं प्रजानां राजा प्रभुः अत इमाः प्रजाः मानुपीर्मानुष्यः सौम्याः हे गमादिनदि तुभ्यं तव सोमरूपायाम्तीरे आसीरन् त्वामाश्रित्य स्थिताः । किंभूते तीरे अविमुक्तचक्रे अनुल्लवितशास्त्रे अतो भवयां पातव्या इत्यर्थः । 'यां
Page #159
--------------------------------------------------------------------------
________________ 151 प्रथमकाण्डम् / कण्डिका नदी..... "गृहाति / असावित्यत्र च सीमन्तिनी यां नदीमुप समीपे आवसिता स्थिता भवति तस्या नद्याः गाथागानकर्ता गङ्गे यमुने इत्येवं नाम गृह्णाति / 'ततो ब्राह्मणभोजनम् / व्याख्यातं चैतन् / अत्र भोजने प्रायश्चित्तमुक्तं पाराशरमाधवीये धौम्येन-ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा / जातकर्मनत्राद्धे भुक्त्वा चान्द्रायणं चरेत् / इदं च कर्माहवाह्मणभोजनविपयं नत्विष्टकुटुम्बादिभोजनविपयमिति मुरारिमिश्राः / इति पञ्चदशी कण्डिका / / 15 // // * // सीमन्तोन्नयने पदार्थक्रमः / तच्च गर्भमासापेक्षया पप्टेऽष्टमे वा मासि असंभवे यावत्प्रसवं शुक्लपक्षे पुनर्वसुपुष्याभिजिद्धस्तपोष्ठपदानुराधाऽश्विनीमूलश्रवणरेवतीरोहिणीमृगशिरःसंज्ञकानां पुन्नक्षत्राणां चतुर्द्धा विभक्तानां मध्यमपादद्वये षष्टयष्टमीद्वादशीचतुर्थीनवमीचतुर्दश्यमावास्याव्यतिरिक्ततिथौ सोमबुधवृहस्पतिशुक्रवारेषु चन्द्रानुकूल्ये विट्यादिदोपाभावे शुभलग्नादौ कार्यम् / अत्राऽयधिकमासगुरुशुक्रास्तादीनां न दोपः, कालान्तरासंभवे पूर्ववन्नियतकालत्वात् / पुण्याहवाचनग्रहयज्ञाभ्युदयिकानि कृत्वा मङ्गलस्नातां परिहितप्रावृताहतवासीयुगलामलङ्कृतां पत्नी स्वदक्षिणत उपवेश्य देशकालौ स्मृत्वा तनुरुधिरप्रियालक्ष्मीभूतराक्षसीगणदूरनिरसनक्षमसकलसौभाग्यनिदानभूत- महालक्ष्मीसमावेशनद्वारा प्रतिगर्भ वीजगर्भसमुद्भवैनोनिवर्हणजनकातिशयद्वारा च श्रीपरमेश्वरप्रीत्यर्थ स्त्रीसंस्काररूपं सीमन्तोन्नयनाख्यं कर्म करिष्य इति सङ्कल्पं कुर्यात् / ततो बहि:शालाया पञ्च भूसंस्कारान्कृत्वाऽग्नेः स्थापनम् / वैकल्पिकावधारणम् / प्रतिमहाव्याहृतिभिर्विनयनम् / वीरतरस्य गानम् / ततो ब्रह्मासनाद्याज्यभागान्ते विशेषः / उपकल्पनीयानि / तिलाः मुन्नाः मृदुपीठं युग्मान्यौटुम्वरफलान्येकस्तवकनिबद्धानि / त्रीणि कुशपिञ्जुलानि / ज्येणी shllii। वीरतरशकुः / पूर्णचात्रम् / वीणागाथिनौ त्रैवर्णिको चेति / ब्राह्मणौ वीणागाधिनाविति प्रयोगरत्ने / नियुक्तगा. थागानस्य विहितत्वाच्छूद्रस्य च तत्रानधिकारात्रैवर्णिकाविति वयम् / अधिश्रयणकाले स्थाल्यां मुद्रान्प्रक्षिप्याधिश्रित्य ईपच्छ्तेषु मुरेपु तिलतण्डुलप्रक्षेपं कृत्वा पर्यग्निकरणादि कार्यम् / आज्यागान्ते स्थालीपाकेन प्रजापतये स्वाहेति होमः इदं प्रजाप0 / ततः स्थालीपाकेन स्विष्टकृद्धोमः / ततो भूराद्या नवाहुतयः / तत: प्राशनादिदक्षिणान्तम् / ततोऽग्नेः पश्चान्मद्रपीठ उपविष्टाया गर्भिण्या औदुम्बरादिभिः पूर्णचात्रान्तैः फलीकृतैः सीमन्तमूर्व विनयति भूर्भुवःस्वर्विनयामि प्रतिमहाव्याहृतिभिर्वा विनयनम् / भूः विनयामि / भुवः विनयामि / स्वः विनयामि / ततो भर्ता अयमूर्जावत इति औदुम्बरादिपञ्चकं तस्याः वेण्यां बध्नाति / वीणागाथिनौ गजान सङ्कायेतामिति प्रैप: / नतस्त्रैवर्णिको वीणागाधिनौ गजवर्णनसम्वन्धि गानं कुरुतः / अथवाऽन्यो नलादिस्तस्य गानम् / तस्मिन्पक्षे नलादिकं संगायेतामिति प्रइय इति गर्गपद्धतौ / नियुक्तगाथागानं वा / तत्र सामगानापरिज्ञाने मन्त्रमानं पठेतामिति प्रयोगरत्ने / तस्मिन्पक्षे प्रइयाभाव इति गर्गपद्धतौ / नियुक्तगाथागानेऽपि प्रैष: सोमह राजानः संगायेतामिति ह्रिह्र्ः। नद्या नामग्रहणं गर्भिणीकर्तृकमिति तत्पद्धतौ / ततो ब्राह्मणभोजनम् / इति पदार्थक्रमः // // अथ गर्गमते विशेषः मातृपूजापूर्वकमाभ्युदयिकम् / अग्नेः स्थापनम् / ब्रह्मासनाद्याज्यभागान्ते विशेषः / आसादने तण्डुलानन्तरं तिलाः मुद्राः / मद्रपीठम् / औदुम्बरादिपञ्चकम् / वीणागाधिनी चेति / ग्रहणामा तण्डुलानां तिलमुद्राभ्यां मिश्रणम् / ग्रहणे प्रजापतये जुष्टं गृहामि / प्रोक्षणे स्वाचिकः / आज्यभागान्ते प्रजापतये स्वाहेति स्थालीपाकस्य होमः / ततोऽनेः पञ्चान्मद्रपीठनिधानम् / ततस्तां गर्भवती स्नापयित्वाऽहते वाससी परिधाप्य मद्रपीठ उपवेशयेत् / तत औदुम्बरादिपञ्चद्रव्यैर्गर्भिण्याः सीमन्तविनयनम् / विनयामीत्यध्याहारः / ततः पादाङ्गुष्ठेन सूत्रमाक्रम्य मस्तकं यावत्सूत्रं मीत्वा तन्नवगुणं कृत्वा तस्मिन्सूत्रे औदुम्बरादिपञ्चकं वद्धा तस्यास्तु नामरुपरि यथा भवति
Page #160
--------------------------------------------------------------------------
________________ 152 पारस्करगृह्यसूत्रम् । [ पञ्चदशी तथा कण्ठे प्रतिमुञ्चते अयमूजवतो वृक्ष इत्यनेन मन्त्रेण । गानप्रैप: / राज्ञो गानम् । नलादेर्वा गानम् । नलादिकं सङ्घायेतामिति प्रैप: / नियुक्तगाथागानं वा । नास्मिन्पने प्रैप: 1 असावित्यत्र गङ्गे इत्येवं नाम गृहाति रूयेव । ततः स्विष्टकृदादिब्राह्मणभोजनान्तम् । दक्षिणादानान्ते मद्रपीठ उपवेशनादि कार्यमिति वासुदेवः । एतदुभयं समूलमतो यथारुच्यनुष्ठेयमिति गर्गपद्धतौ । इति गर्गमतं विशेषः ॥ ॥ अथ गर्भिणीधर्माः । कारिकायाम् - अङ्गाग्भरमास्थिकपालचुलीशूर्पादिकेपूपविशेन्न नारी । सोलूखलाद्ये पदादिके वा यन्त्रे तुपाद्ये न तथोपविष्टा । नो मार्जनीगोमय पिण्डकादौ मूत्रं पुरीपं शयनं च कुर्यात् । नो मुक्तकेशी विवशाऽथवा स्याढुङ्क्ते न सन्ध्याबसरे न शेते । नामङ्गलं वाक्यमुदीरयेत्सा शून्यालयं वृक्षतलं न यायात् । प्रयोगपरिजाते---गर्भिणीकुञ्जराश्वा दिशैहर्म्यादिरोहणम् । व्यायामं शीघ्रगमनं शकटारोहणं त्यजेत् । शोकं रक्तविमोक्षं च साध्वसं कुक्कुटासनम् । व्यवसायं दिवा स्वापं रात्रौ जागरणं त्यजेत् । वगहः - सामिपमशनं यत्नात्प्रमदा परिवर्जयेदतः प्रभृति । याज्ञवल्क्यः - दौहृदस्याप्रदानेन गर्भो दोपमत्राप्नुयात् । वैरूप्यं मरणं वाऽपि तस्मात्कार्य प्रियं स्त्रियः । दौहृदं गर्भिणीप्रियम् । मदनरत्नेहरिद्रां कुकुमं चैव सिन्दूरं कज्जलं तथा । कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् । केशसंस्कारकवरीकण्ठकर्णविभूषणम् । भर्तुरायुष्यमिच्छन्ती दूरयेद्गर्भिणीं न हि । वृहस्पतिः - चतुर्थे मासि पष्टेवाऽप्यष्टमे गर्भिणी यदा । यात्रा नित्यं विवर्या स्यादापाढे तु विशेपत. ॥ ॥ अथ गर्भिणीपतिधर्माः । आश्वलायन:--- - वपनं मैथुनं तीर्थ वर्जयेदर्भिणीपतिः । श्राद्धं च सप्तमान्मासादूर्ध्व चान्यत्र वेदवित् । श्राद्धं तद्भोजनमिति प्रयोगपारिजाते । रत्नसंग्रहे - दहनं वपनं चैव चौलं वै गिरिरोहणम् । नाव आरोहणं चैव वर्जयेद्गर्भिणीपतिः । प्रव्यक्तत्रार्भापतिरब्धियानं मृतस्य वाहं क्षुरकर्मसङ्गमिति तत्रैवोक्तम् न कुर्यादित्युत्तरार्द्धेनान्वयः । मुहूर्तदीपिकाया - मक्षौरं तथानुगमनं नखकृन्तनं च युद्धादिवास्तुकरणं त्वतिदृरयानमिति । नो भवेदिति शेषः । इति गर्भिणीपतिधर्माः । इति सीमन्तोन्नयनपदार्थक्रमः 1 % 1 11 / 11 ( विश्व 0 ) - ' अथ सीमं पुंसवनत्रत्' अथ पुंसवनानन्तरं सीमन्तोन्नयनमिति कर्मनामधेयं सवनवदित्यनेन पुंनक्षत्राद्यतिदेश: / 'प्रथम'' "मे वा गर्भान्तरे सीमन्तोन्नयननिवृत्त्यर्थं प्रथमपदम् । आद्ये गर्भे नियमः । गर्भान्तरेष्वनियम इति कर्कोपान्यायाः । ' तिलमुद्र हुत्वा ' वैश्वदेवपूर्व मातृश्राद्धं कृत्वा भार्यायाः स्नानं वस्त्रयोः परिधानं च । ततो भर्त्ता उपलिप्त उद्धतावोक्षिते लौकिका स्थापयेद्बहिःशालायाम् । ततो दक्षिणतो ब्रह्मासनमित्यन्वारभ्य तिलैर्मुद्रैर्मिश्रं स्थालीपाकमोदनं चरुमाज्यभागान्तं परिभाषाशास्त्रविधिना संपाद्य स्थालीपाकेन प्रजापतेर्हुत्वेत्यर्थः । तत्र विशेषः । पात्रासादने तण्डुलानन्तरं तिलमुद्रासादनम् युग्मफलसंवद्धमौदुम्बरं काष्ठम् गोमयनिर्मिनं भद्रपीठं चतुरस्रं मृदुवस्त्रार्यान्वितं पीठं वा । दर्भपिलत्रयं, त्र्येणी शलली, वीरतरः शङ्कुः आयसः खादिरो या, पूर्णचात्रं, वीणाद्वयं गाथिनश्च तिलमुद्रमिश्रिततण्डुलग्रहणं, प्रजापतये जुष्टं गृहामि, प्रोक्षणे त्वाशब्दोऽधिकः । आज्यभागान्तं प्रकृतिवत् । ततः स्थालीपाकेन प्रजापतेर्हुत्वा इदं प्रजापतय इति त्यागं विदध्यात् पञ्चादग्नेर्भद्रपीठ उपविष्टायां युग्मेन सटालुप्रप्सेनौदुम्बरेण त्रिभिव दर्भपित्रेण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेणच सीमन्तमूर्ध्वो विनयति भूर्भुवःखरिति pra'timahAvyAhRtibhirvA / अग्नेः पञ्चातुर्दक्षिणतः मृद्वासने आसीनायां व्यादिफलवता अनाप्तपाकफलस्तोमत्रता औदुम्बरवृक्षोद्भवेन त्रिभिर्भतृणैः चकारः समुच्चयार्थः त्रेण्या शलल्या वीरतरशकुना खादिरेण आयसेन वा पूर्णसूत्रेण चात्रेण कर्तनसाधनविशेषेण सीमन्तमूर्ध्व विनयति । ललाटमारस्य शिर प्रदेशं यावत् । भूर्भुव स्त्रर्विनयामीत्येवं भूर्विनयामि भुवर्विनयामि स्वर्विनयामीत्येवं प्रति
Page #161
--------------------------------------------------------------------------
________________ कण्डिका] . प्रथमकाण्डम् । महाव्याहृतिभिवा । त्रिवृतमावनात्ययमूर्जावतो वृक्ष् उर्जीव फलिनी भवेति । पादाङ्गुष्टमारभ्य ललाटान्तमितं सूत्रं त्रिवृतं नव वै त्रिवृदिति श्रुतत्वान्नववृतं गुम्फितानकोदुम्बरफलं हाराकृतिना बध्नाति । यथा नाभिमतिकामति तथा कण्ठे क्षिपतीत्यर्थः । मन्त्रमाह अयमूर्जावत इति । इतिशब्दः म्न्त्र्स्माप्तिद्योत्क्ः। अथाह वीणागाथिनौ राजानर संगायेतायो वाप्यन्यो वीरतर इति ततस्तौ यथाप्रेषितं गानं कुरुतः । अपिः समुच्चये । नियुक्तामप्येके गाथामुपोदाहरन्ति एके आचार्याः नियुक्तां गर्भसंस्कारकसीमन्तकालीनगाने विहितां गाथां मन्त्रमुपोदाहरन्ति तन्नानमिच्छन्ति । पूर्वप्रेषितगानसमुच्चयार्थोऽपिर्विकल्पार्थों वा । अभिलपितगानगोचरां गाथामाह ' सोम एव नो गजेत्यादि तीरंतुभ्यमित्यन्ताम् । असाविति यां नदीमुपावसिता भवति तस्या नाम गृहाति । प्रथमान्तमसावित्ति गडे यमुने नर्मदेत्येवं यस्याः नद्याः समीपे गर्भिणी स्थिता भवति तस्याः नाम गर्मिण्येव उच्चारचतीत्यर्थः । ततो ब्राह्मणभोजनम् ' स्विष्टकृद्धोमादि ब्राह्मणभोजनान्तम् । ब्राह्मणाश्चात्र dsh। गर्भिण्या संस्कार्यत्वान्न प्रतिगर्भ सीमन्तोन्नयनम् गर्भस्यैवसंस्कार्यत्वात्प्रतिगर्भमित्यप्यन्ये । पञ्चदशी कण्डिका ॥ 15 ॥ सोष्यन्तीमद्भिरभ्युक्षति । एजतु दशमास्य इति प्राग्यस्यैत इति ॥1॥अथाव्राव्प्त्न्म् । अवैतु पृश्निशेवल शुनेजराय्वत्तवे । नैवमासेन पीवरी न कस्मिंश्चनायत(न)मवजरायुपचतामिति ॥ 2 ॥ जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति ॥ 3 ॥ अनामिकया सुवर्णान्तर्हितया मधुघृते प्राशयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्व त्वयि दधामीति ॥ 4 ॥ अथास्यायुष्यं करोति ॥ 5 ॥ नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स धनस्पतिभिरायुप्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । सोम आयुप्मान्त्स ओषधीभिरायुप्मास्तेनत्वाऽऽयुषाऽऽयुप्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुप्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं क्रोमि। ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुप्मान्त्स दक्षिणाभिरायुष्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुष्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमीति ॥ 6 ॥ त्रिस्त्रिस्त्यायुषमिति च ॥ 7 ॥ स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत् ॥ 8 ॥ दिवरपरीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि ॥ 9 ॥ प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य 20
Page #162
--------------------------------------------------------------------------
________________ 154 पारस्करगृह्यसूत्रम् । [षोडशी ब्रूयादिममनुप्राणितेति ॥ 10 ॥ पूर्वो ब्रूयात्प्राणेति ॥ 11 ॥ व्यानेतिदक्षिणः ॥ 12 ॥ अपानेत्यपरः ॥ 13 ॥ उदानेत्युत्तरः ॥ 14 ॥ समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् ॥ 15 ॥ स्वयं वा कुर्यादनुपरिक्राममविद्यमानेषु ॥ 16 ॥ स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतमः शृणुयाम शरदः शतमिति ॥ 17 ॥ अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति ॥ 18 ॥ अथास्य मातरमभिमन्त्रयत इडासि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव याऽस्मावीरवतोऽकरदिति ॥ 19 ॥ अथास्यै दक्षिण स्तनं प्रक्षाल्य प्रयच्छतीमर्थ रतनमिति ॥ 20 ॥ यस्ते स्तन इत्युत्तरमेताभ्याम् ॥ 21 ॥ उदपान शिरस्तो निदधात्यापो देवेषु जाग्रथ यथा देवेषु जाग्रथ ॥ एवमस्याळं सूतिकायासपुत्रिकायां जाग्रथेति ॥ 22 ॥ द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्संधिवेलयोः फलीकरणमिश्रान्सर्षपानमावावपति शण्डामर्का उपवीरः शौण्डिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिषः किंवदन्त उपश्रुतिहर्यक्षः कुम्भी शत्रुः पात्रपाणिमणिहन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादितः स्वाहेति ॥ 23 ॥ यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताऽङ्क आधाय जपति कुर्कुरः सुकूधैरः कूकुरो बाल्ब्न्ध्न्ः। चेच्चेच्छनक सृज नमस्ते अस्तु सीस रो लपेतापहर तत्सत्यम् । यत्ते देवा वरमददुः स त्वं कुमारमेव वा वृणीथाः । * चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापवर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ चेचेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापहरेति ॥ 24 ॥ अभिमृशति न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीति ॥ 25 ॥ 16 ॥ (कर्कः)-सोप्यन्ती..... 'इति' पृह प्राणिगर्भविमोचने । गर्भ विमुञ्चन्ती विजनयन्ती. मित्यर्थः । अनिरभ्युक्षति एजतु दशमास्य इत्यनेन मन्त्रेण माग्यस्यैत इति चोच्यते । प्रकरणे पाठा
Page #163
--------------------------------------------------------------------------
________________ प्रथमकाण्डम् । 155 कण्डका ] 1 भावात् परिसमाप्तत्वाच वाक्यस्य । 'अथावरावपतनम् ' मन्त्रं जपतीत्यध्याहारः । अवरेति जरा...दुधा युविशेषः अभिधानात् तस्याधःपतने जपः पितुः 'अवैतुष्टनिशेवलम् ' इत्यस्य । 'जातस्य' मीति' अनेन मन्त्रेण । प्रतिवाक्यमित्यपरे । अच्छिन्ने नाले एतत् क्रियते । कुमारग्रहणाच स्त्रिया अतः प्रभृति न क्रियते । 'अथास्यायुष्मानिति' / अधिकरणसप्तम्यभावात्समीपसप्तमीयम् । गङ्गायां गावो यथा । त्रिरेतज्जपति । त्र्यायुपमिति च त्रिरेव । यदि दैवान्मानुपादपचारान्सेधाजननं स्वकाले न कृतं तथाप्यायुष्यकरणं भवत्येव । मेधाजननस्य हि कालः श्रूयते - तस्मात्कुमारं जातं घृतं वै वा प्रतियन्ति स्तनं वाऽनुधापयन्तीति । ' स यदि " "शिनष्टि' / दिवस्परीत्येतस्योत्तमामृचं परिशेषयित्वाऽवशिष्टं वात्सप्रमुच्यते । 'प्रतिदिशं णितेति' प्रतिदिशमेकैकमे ब्राह्मणानामवस्थापनं कुमारस्य । तत्र पूर्व तान्प्रति ब्रूयात् इममनुप्राणितेति । 'पूर्वी द्यमा नेषु' / अविद्यमानेषु ब्राह्मणेपु स्वयमेव करोत्यनुपरिक्रम्यानुपरिक्रम्य । ' स यस्मिन्देशे जातो भवति तमभिमन्त्रयते वेद ते भूमीत्यनेन मन्त्रेण । 'अथैनमभिमृशत्यश्मा भव परशुर्भवेति अनेन मन्त्रेण । | वात्सप्राभिमर्शनाद्येतदभिमर्शनान्तं कालव्यतिक्रमेणापि क्रियते तत्संस्कारत्वात् । अथास्य मातरमभिमन्त्रयते इडासीत्यनेन मन्त्रेण । अथास्यै दक्षिणं स्तनं प्रक्षाल्य प्रयच्छति इमर्थं स्तनमित्यनेन मन्त्रेण । 'यस्ते स्तन इत्युत्तरमेताभ्याम् ऋग्भ्याम् । द्विवचनोपदेशाच्च इमर्थं स्तनमिति, यस्ते स्तनमिति च द्वितीये । स्तनसमर्पणं च पीतस्तनस्य न भवति । 'उदपात्र - शिरस्तो निदधाति आपो देवेषु जाग्रथेत्यनेन मन्त्रेण । एतच्च प्रागुत्थानाद्भवत्येव । द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात्संधिवेलयोः फलीकरणमिश्रान्सर्षपा नग्नावावपति शण्डामर्का इति प्रतिमन्त्रम् । फलीकरणाः कणाः सर्षपाश्च । आवपनोपदेशाच्च होमेतिकर्तव्यता न भवति । यदि कुमार उपद्रवेज्जालेन प्रच्छाद्येओत्तरीयेण वा पिताऽङ्क आधाय जपति । कुर्कुरः सुकूर्कुर इत्यनेन मन्त्रेण । अभिमृशति, न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीत्यनेन मन्त्रेण । कुमारशब्देन कुमारग्रहो - 'भिधीयते ॥ 16 ॥ * ॥ .... ( जयरामः ) -- सोध्यन्तीं गर्भे मुञ्चन्ती प्रसवशूलवतीमित्यर्थः । SUG प्राणिगर्भबि - मोचने । ' अद्भिरभ्युक्षति' भर्ता वक्ष्यमाणमन्त्रेण । मन्त्रमाह ' एजतु दशमास्य इति प्राग्यस्यैत इति ' प्रकरणे पाठाभावाद्वाक्यस्य च परिसमाप्तत्वादुच्यते । तत्र प्रजापतिर्महापङ्गिर्गभ्युक्ष0 / ' अथावरावपतनम् ' मन्त्रं जपतीत्यध्याहारः । अवरो जरायुविशेषः तस्य अव अधः पतनं पतनहेतुं मन्त्रं जपति पिता । तमाह - ' अवैत्विति ' अस्यार्थः । तत्र प्रजापतिवृहती अग्निरवपतने 0 है सोष्यन्ती तव जरायु अव अधः एतु आयातु पतत्वित्यर्थः । किंभूतं पृश्नि अनिरूपं नानारूपं वा शेवलं पिच्छलं जलोपचितं वा । किमर्थं शुने श्वानमुपकर्तुम् । यद्वा शुने इति पष्ठयर्थे चतुर्थी शुनोऽत्तवे भक्षणाय । हे पीवरि पुत्रादिगर्भधारणेन सुपुष्टगात्रि तच जरायु मांसेन गर्भव्यथकावयवेन सह आयतं संबद्धं विस्तृतं वा अव अधः नैव मैव पद्यतां पततु । न च kasmi~zcana गर्भोपघाते निमित्ते सत्यपीति । जातस्येति । तस्य नालच्छेदात्प्राक् मधुघृते मिलिते असंभवे घृतमेव वा प्राशयति सकृत्पिता भूस्त्वयि इत्यादि सर्वे त्वयि दधामि इत्यन्तेन मन्त्रेण । प्रतिवाक्यमित्यपरे । कुमारग्रहणादतः प्रभृति स्त्रिया न भवति । अथ मन्त्रार्थः -- तत्र सर्वासां प्रजापतिः क्रमेण गायत्र्युष्णिगनुष्टुभः अग्निवायुसूर्याः प्राशने0 / भूरादिव्याहृतित्रयेणोपलक्षितं वेदत्रयं सर्वोपलक्षितमर्थत्रयेणोपलक्षितमथर्ववेदं च त्वयि दधामि स्थापयामि । यद्वा वेदत्रयं लोकत्रयं च त्वदघीनं स्थापयामि इति । अस्य कुमारस्य आयुष्यमेवाह नाभ्यामित्यादि करोतीत्यभिमन्त्रणं यावत् । नाभ्यां स्थितेरसंभवान्नाभेः कर्णस्य वा समीपे स्थित्वा अग्निरायुष्मानित्याद्यष्टौ मन्त्रास्त्रिर्जपति
Page #164
--------------------------------------------------------------------------
________________ 156 पार्स्क्र्गृह्य्सूत्र्म्। [पोडशी पिता । अथ मन्त्रार्थः-तत्र सर्वेषां प्रजापतिर्गायत्री लिङ्गोक्ता आयुष्यकरणे । अग्निः कारणात्मना आयुष्मानस्ति । स च वनस्पतीभिरिष्मसमिद्भिरिष्ट आयुष्मान् आयुष्मत्त्वहेतुर्भवति वनस्पतिभिः कृत्वेति वा तेन अग्न्यायुषा त्वा त्वाम् आयुष्मन्तं निर्दुष्टदीर्घायुपं करोमीति वाक्यार्थ उत्तरत्रापि संवध्यते । एवं सोमोऽपि व्याख्येयः । स च ओपधीभिरिति संधिरापः । 2 / ब्रह्म वेदः ब्राह्मणैरध्येतृभिः । 3 / देवाः अमृतेन सुधया । 4 / ऋषयो व्रतैः कृच्छादिभिः ॥ 5 ॥ पितरः स्वधाभिः तृप्तिज्ञ्क्म्न्त्रैः। 6 / यज्ञो दक्षिणाभिः परिक्रयद्रव्यैः । 7 / समुद्रः सवन्तीभिर्नदीभिरित्येतावाविशेषः । 8 / एतानष्टौ मन्त्रओण्स्त्रिर्जपति । न्यायुपमिति च । त्रिरेव । यदि चास्य मेधाजननं स्वकाले न कृतं विनवशात्तर्हि तिष्ठत्येव तस्य नियतकालत्वात् । तथा च श्रूयते तस्मात्कुमारं जातं घृतं वै वाऽने प्रतिलेहयन्ति स्तनं वाऽनुधापयन्तीति अपीतस्तनस्यैतत् आयुष्यं तु भवत्येव । स पिता यदि कामयेत अयं सर्व शतवर्षमायुरियात्प्राप्नुयादिति तहींद काम्य्मुच्य्ते। उन्तमा चरमामृचं परिशेपयित्वा तत्रावशिष्टं वात्सप्रमत्र गृह्यते । तत्र द्वादशानां वत्सप्रीलिन्दनः त्रिष्टुप् अग्निरभिमर्शने । प्रतिदिशमवस्थापितान् पञ्चब्राह्मणान्प्रति पिताऽऽह भो ब्राह्मणा इमं कुमारमनुप्राणित अनुकूलप्राणं मन्त्रैः कुरुतेति । ततस्ते ब्राह्मणाः प्राणेत्याद्याहुः क्रमेण अविद्यमानेपु विप्रेपु स्वयमेव अनुपरिकामं परिक्रम्य परिक्रम्य । अथ मन्त्रार्थ:-भो कुमार त्वं प्राण सुस्थितप्राणो भव । एवमुपर्यपि । तत्र सर्वाड्रेषु सुस्थो व्यानः गुदे सुस्थोऽपानः कण्ठे सुस्थ उदान. नाभौ सुस्थः समानो भवेति स्थानभेदः । एवमेते वायवोऽस्य सुजीवनं कुर्वन्त्विति वाक्यार्थः । स कुमारो यत्र प्रदेशे जातस्तं वेद त इति मन्त्रेण मन्त्रयते । वेदत इति प्रजापतिरनुष्टुप् भूमिस्तदभिमन्त्रणे0 / हे भूमे कुमारजन्मप्रदेश तव हत् यदुपकरणम् अयं प्रत्यगात्मा सूर्यः भूमिश्च कुमारसूर्वेद जानाति विसर्गाभावश्छान्दसः । किंभूतम् दिवि झुलोके वर्तमाने चन्द्रमसि प्रसादरूपेण श्रितं स्थितं तत्कर्मभूतमहं वेद जानामि तत्कर्तृभूतम् एवं पुनरुपकर्तु मां विद्याजानातु अतस्त्वद्दत्तपुत्रेण सह वयं पश्येमेत्यायुक्तार्थम् । अथैनं कुमारं पिताऽभिमृशति हृदि स्पृशति अश्मा भवेति मन्त्रेण । अस्यार्थः तत्र प्रजापतिरनुष्टुप् लिडोक्ता अभिमर्शने । हे कुमार त्वम् अश्मा मणिरिव दृढः प्रियश्च भव परशुर्वज इवापकर्तृनाशको भव । किंच अस्रुतम् अनभिभूतम् अप्रच्युतस्वरूपमिति यावत् हिरण्यं हिरण्यवत्तेजोयुक्तः स्पृहणीयश्च भव यथा धात्वन्तरासंभिन्नं सुवर्ण शुद्धं भवति तथा त्वमपि रोगाद्युपद्रवहीनो भ्वेत्य्र्थ्ः। यतस्त्वं पुत्रनामा आत्माऽसि अतः स त्वं वै निश्चयेन शतं शरदो जीव प्राणिहि । वात्सप्रामिमर्शनाद्येतदभिमर्शनान्तं कर्म कालातिक्रमेऽपि भवति संस्कारत्वात् । अथास्य मातरं कुमारस्य प्रसूम् अभि अभिमुखो भूत्वा मन्त्रयते मन्त्रावणेन संस्करोति इडासीति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिरनुष्टुप् इडाभिमन्त्रणे0 / हे वीरे वीरवति पुत्रवतीति यावत् । त्वमिडा मानवी यज्ञपात्री तद्गतद्रव्यं चासि मैत्रावरुणी मित्रावरुणयोरंशोत्पन्ना । यथा इडायां पुरूरवा उत्पन्नः यथाच यज्ञपात्र्यां तद्रव्ये वा पुरोडाशो भवति तथा त्वय्यपि तादृशाः स्वर्गादिसाधनपराः पुत्राः सन्त्वित्यभिप्रायः । यतस्त्वं वीरं पुत्रमजीजनथाः असौपी: अतः सा त्वं वीरवती जीवपतिपुत्रा भव या त्वमस्मान्वीरवतः जीवबहुपुत्रान् अकरत् अकरोः । अथास्यै अस्या मातुर्दक्षिणं स्तनं स्वयं प्रक्षाल्य कुमाराय प्रयच्छति ददाति पिता इम स्तनमिति म्न्त्रेन्न्। उत्तरं वामम् इमस्तनं यस्ते स्तन इत्येताभ्यां मन्त्राभ्याम् द्विवचनोपदेशात् । तत्राचे प्रजापतिस्त्रिष्टुप् अग्निर्द्वितीये दीर्घतमा त्रिष्टुप् वाक् स्तनदाने0 / उदपात्रं सजलं शरावं शिरस्तः सूतिकायाः शिरःप्रदेशे खताऽधस्तान्निदधाति आपोदेवेष्विति मन्त्रेण । तबोत्थानपर्यन्तं 1 सौषधीभिरिति सूत्रपाठाभिप्रायेण ।
Page #165
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 157 तिष्ठति । अथ मन्त्रार्थः-तत्र प्रजापतिरनुष्टुप् आपो जलपात्राधाने0 / हे आपः जीवनादिहेतवः यूयं देवेषु देवकार्यनिमित्तं जाग्रथ तत्साधनत्वेन तिष्ठथ अतो यथा देवेपु जाग्रथ एवं तथा अस्यां सूतिकायां सूतिकाहिते जाग्रथ जाग्रतेत्यर्थः । पुरुषव्यत्ययश्छान्दसः । किंभूतायां सपुत्रिकायां पुत्रादिसहितायाम् द्वारदेशे सूतिकागृहस्य च होमः प्रतिमन्त्रं, फ्लीक्र्न्नास्त्न्न्द्दुल्क्न्नाः। आवपनोपदेशान्न चात्र होमेतिकर्तव्यता अग्निस्थापनं तु भवत्येव उपसमाधायेत्युक्तत्वात् । अथ मन्त्रार्थः-तत्र द्वयोः प्रजापतिरनुष्टुप् जाया लिङ्गोक्ता आवपने0 ॥ शण्डाः शण्डः मर्काः मर्कः तत्र शृणोति हिनस्तीति शण्डो बालग्रहः इतः स्थानान्नश्यतात् अपगच्छतु । अयं च वाक्यार्थ उत्तरत्रापि योज्यः । मारयतीति मर्कः उपघाते वीरः समर्थः उपवीरः विघ्नकुशलः शौण्डिकेय: आश्रितघातकः उलूखलः अप्रतीकार्यों मलिम्लुचः अतिमलिनाशय इत्यर्थः । दीर्घनासो द्रोणासः च्यावयत्यङ्गानि सर्वेन्द्रियाणि वा तच्छत्तीर्वा च्यवनः एते सर्वे मत्कृतावपनोपद्रुता bhiitaashcaapsrpnvityrthH| एवमासमन्ततो भावेन लिखन् भक्षयन् य आस्ते स आलिखन् पराभवितुमव्यवच्छिन्नदृष्टिरनिमिपः उप समीपे श्रुत्वा अपकर्ता उपश्रुतिः हर्यक्षः पिड्डलनयनः कुम्भयति स्तम्भयत्येवंशीलः कुम्भी शातयतीति शत्रुः कर्परहस्तः करपात्रहस्तो वा पात्रपाणिः नृन् मिनोति हिनस्तीति नृमणिः हन्त्री हिंसा हननम् मुखे यस्यासौ हन्त्रीमुखः सर्पपवदरुण उग्रो धूसरो वा सर्षपारुणः । च्यवत्यनेनेति च्यवनः येनोपद्रुतश्च्यवति प्रकृतेः परिभ्रश्यतीत्यर्थः । इतः स्थानान्नश्यतादिति सर्वपदानामेवान्वयः ॥ गणमभिप्रेत्याह ' किंवदन्त इति । एते सर्वे किवदन्तः किंवदद्गुणोऽयमित्यर्थः । इदमग्नय इत्युभयत्र त्यागः । यदि कुमारो वालग्रह एतं वालमुपद्रवेत् विघ्नयेत्तदैनं जालेन आनायेन उत्तरीयेण वाससा वा प्रच्छाद्याङ्के कृत्वा पिता जपति । कूकूर' इत्यादि मन्त्रत्रयम् ॥ अथ मन्त्रार्थ:-तत्र त्रयाणां प्रजापतिरनुष्टुप् शुनको जपे0 कूडुरो भीपणाख्यो वालग्रहः तथा सुकूकुरश्चातिभीषणः चालान्वध्नाति वशयतीति वालवन्धनः कूकूरः कर्कशश्च यो वालग्रहः सीसरोऽङ्गसारकः हे शुनक तद्गणमुख्य लपेत लापनं रोधो वेति यावत् । अपह्वर गात्रापहारक ह कौटिल्ये ते तुभ्यं नमोऽस्तु । ततस्तुष्टश्चैनं कुमारं सृज मुञ्च किंकुर्वन् चेचेत् छुछुशब्दं कुर्वन् । हे शुनक तत्सत्यं यत्ते तुभ्यं देवदूताय देवा वरमददुः दत्तवन्तः स च त्वं हिंसाविहारः कुमारमेव वा वृणीथाः वृतवानसीति शेषमुक्तार्थम् । हे शुनक तत्सत्यम् यत्ते तव सरमा देवशुनी माता सीसरश्च देवश्वा पिता श्यामशवलौ च भ्रातराविति शिष्टमुक्तार्थम् । तत एनं कुमारं पिताऽभिमृशति 'न नामयति' इति मन्त्रेण सर्वाङ्गेष्वभिमृशति । अथ मन्त्रार्थ:-तत्र प्रजापतिरनुष्टुप् वायुरभिमर्शने0 ॥ यत्र यस्मिन्कुमारे वयं वदामो ब्रूमः साकाङ्क्षत्वान्मन्त्रं यत्र चाभिमृशाम अभितः स्पर्श कुर्मः स कुमारो न नामयत्यङ्गानि । शिष्टं स्पष्टम् । / 16 ॥ ॥ * // (हरिहरः)-'सोष्यन्ती...."यस्यैत इति । सोष्यन्तीं प्रसवशूलवती स्त्रियं भर्ता अद्भिर्जलेनाभ्युक्षति प्रसिञ्चति एजतु दशमास्य इत्येतया प्राग्यस्यैत इति प्राक्पठितया ऋचा व्यवसानया विराट्जगत्या । अथावरावपतनम् । अथाभ्युक्षणानन्तरमवरावपतनम् अवरमुल्वं जरायुवेष्टितं गर्भवेष्टनमवाचीनमधः पतत्यनेन जलेनेत्यवरावपतनो मन्त्रः तं स्त्रीसमीपे उपविश्य भर्ता जपति, यथा ' अवैतु पृश्निशेवलमित्यादि अवजरायुपद्यताम् । इत्यन्तम् । अवरावपतनमन्त्रो भा जाप्यः । 'जातस्य... 'करोति । ततो जातस्य उत्पन्नस्य कुमारस्य पुत्रस्य अच्छिन्नायां नाड्यामखण्डिते नाले सति मेधाजननायुष्ये मेधाजननं च आयुष्यं च मेघाजननायुष्ये ते करोति पिता मेघाजननं तावदाह ' अनामि'..."धामीति । अनामिकयाऽङ्गुल्या सुवर्णेनाच्छादितया मधु च घृतं च मधुघृते द्वन्द्वसमाससामर्थ्यादेकीकृते घृतं वा केवलं कुमारं सकृत्प्राशयति कुमारस्य जिह्वायां निर्माष्टि भूस्त्वयीत्यादि सर्वं त्वयि धामीत्यन्तेन मन्त्रवाक्यसमुदायेन । ननु ' अर्थैकत्वादेकं वाक्यम् । इति
Page #166
--------------------------------------------------------------------------
________________ 158 पारस्करगृह्यसूत्रम् । [पोडशी जैमिनिसूत्रात, 'तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता । इत्यमरसिंहोक्तश्चैकार्थमेक वाक्यम् । एकस्य वाक्यस्य च तेषां वाक्यं निराकाई मिथः संवद्धमिति कात्यायनवचनेनैकमन्त्रत्वमिति प्रतिपादनात्कथं मन्त्रवाक्यसमुदायस्यैकमन्त्रत्वम् ? अत्रोच्यते-सत्यं यदि इतिकारादिकं मन्त्रावसानज्ञापकं किंचिन्न स्यात्तदैतच्छक्यम् । अत्र पुनरितिकारो मन्त्रावसानबापको जागर्ति तेन नायं दोपः । यथा स वै भूर्भुव इखेतावतैव गार्हपत्यमादधाति तैः सर्वैः पञ्चभिराहवनीयमादधाति भूर्भुवःस्वरिति च श्रुतौ वाक्यसमुदायस्य इतिकारेण मन्त्रावसानं ज्ञायते । कातीयसूत्रेऽपि दारुभिचलन्तमादधाति भूर्भुव इति आहवनीयमादधाति भूर्भुवः स्वरिति । अत्र यद्यपि एकैकस्याः व्याहृतेमन्त्रत्वं युक्तं समस्तानां व्याहृतीनां च तथापि इतिकारेण द्वयोरपि व्याहृत्योर्मन्त्रत्वं व्यवस्थाप्यते । एवमन्यत्रापि बहूनां मन्त्रवाक्यानामितिकारादिविनियोजकेन मन्त्रैक्यं तत्र तत्रायमेव न्यायोऽनुसतव्यः । 'अथास्याः'..."जपति अथ मेधाजननानन्तरम् अस्य कुमारस्यायुष्यमायुषे हितं जीवनवर्द्धनं कर्म करोति । तद्यथा नाभिदेशे दक्षिणे वा अवणे नाभ्यां दक्षिणे वा कणे इति समीपाधिकरणा सप्तमी, गड्डायां घोप इतिवत् । तेन नाभिसमीपे दक्षिणकर्णसमीपे वा जपति । 'अग्निरायुष्मान्' इत्यादिकान् मन्त्रान् निर्जपति त्रीन् वारान् उपांशु पठति । अग्निसोमब्रह्मदेवऋषिपितृयज्ञसमुद्र इत्यन्तान् । 'व्यायुषमिति च' ततः व्यायुषं जमदग्नेरित्यादि तन्नो अस्तु व्यायुषमित्यन्तं च मन्त्रं तथैव निर्जपति । इदं चायुष्यकरणं कालातिक्रमेऽपि क्रियते । मेधाजननं तु मुख्यकालातिक्रमान्निवर्तते तस्मात्कुमारं जातं घृतं वै वाऽग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्तीति जातमात्रस्य कुमारस्य श्रुत्या मेधाजननोपदेशात् । 'स यदि...."भिमृशेत् । स पिता यदीच्छेदयं कुमारः सर्व संपूर्णमायुर्जीवितम् इयात् प्राप्नुयात् इत्येवं तदा वात्सप्रेण वात्सप्रिणाभालन्दनेन दृष्टेनानुवाकेन दिवस्परीत्यादिद्वादशचेन एनं कुमारम् अभि समन्ततः सर्व शरीरमालभेत । तन्न विशेषमाह 'दिवस्प..."शिनष्टि दिवस्परीत्यादिको द्वादश!'नुवाको वात्सप्रः एतस्य उत्तमामन्त्यां द्वादशीम् अस्ताव्यग्निरित्येतामृचं परिशिनष्टि व्युदस्यति तां परित्यज्य एकादशभिर्गम्भिरभिमृदित्यर्थः । 'प्रतिदिशं....."मानेषु' इत्यन्तं सूत्रम् । कुमारस्य प्रतिदिशं दिशं दिशं प्रति चतसृषु दिक्षु प्राच्यादिपु मध्ये च यथाक्रमं पञ्च ब्राह्मणानवस्थाप्य संनिवेश्य कुमाराभिमुखांस्तान्प्रति यात् । किम् ? इममनुप्राणितेति । इमं कुमारमनुप्राणितानुलक्षीकृत्य प्राणेत्यादि ब्रूत इति प्रैषः । ततः प्रेपिता ब्राह्मणाः पूर्वादिक्रमेण प्राणेति कुमारं लक्षीकृत्य पूर्वो ब्रूयात् । व्यानेति दक्षिणो ब्राह्मणः अपानेति पश्चिमः उदानेत्युत्तरः समानेति पञ्चम उपरिष्टादृर्द्धमवेक्षमाणः । अविद्यमानेषु असत्सु ब्राह्मणेषु स्वयं वा स्वयमेव अनुप्राणनं कुर्यात् । कथम् अनुपरिक्रामं परिक्रम्य परिक्रम्य पूर्वादिकां दिशं प्राणेत्यादि । अनुपरिक्राममिति णमुलन्तम् । अस्मिन्पक्षे प्रैषाभावः । स यस्मिमन्त्र. यते ' स कुमारः यस्मिन्देशे भूभागे उत्पन्नः पतति तं देशमभिमन्त्रयते हस्तेन स्पृशति वेद ते भूमि इत्यादिशरदःशतमित्यन्तेन मन्त्रेण । 'अथैन.... 'शतमिति' अथ जन्मदेशाभिमन्त्रणानन्तरमेनं कुमारं पिता अभिमृशति समन्ततः सर्वशरीरे स्पृशति । अश्मा भवेत्यादिना सजीव शरदः शतमित्यन्तेन मन्त्रेण । वात्सप्राभिमर्शनादि एतदभिमर्शनान्तं कालव्यतिक्रमेऽपि क्रियते संस्कारकर्मत्वात् । अथास्य... 'ऽकरदिति । अथ कुमाराभिमर्शनानन्तरमस्य कुमारस्य जननीमभिमन्त्रयते अभिलक्षीकृत्य । इडासीत्यादिना वीरवतोऽकरदित्यन्तेन । ' अथास्यै...'मेताभ्याम् । अथाभिमन्त्रणं कृत्वा अस्यै अस्याः मातुर्दक्षिणं स्तनं प्रक्षाल्य धावयित्वा कुमाराय ददाति इमळं स्तनमित्येतयर्चा । तत उत्तरं वामं स्तनं प्रक्षाल्य प्रयच्छति यस्ते स्तन इमर्छ स्तनमित्येताभ्यामृग्भ्याम् । 'उदपात्र...."प्रथेति' उदपात्रं जलपूर्णपात्रं शिरस्तः शिर प्रदेशे कुमारस्य निदधाति स्थापयति ।
Page #167
--------------------------------------------------------------------------
________________ 159 कण्डिका ] प्रथमकाण्डम् । } आपो देवेष्वित्यादिना जाग्र्येत्यन्तेन मन्त्रेण । ' द्वारदेशे " 'शण्डामर्का' इत्यादि । ततः पञ्चभूसंस्कारपूर्वकं द्वारदेशे सूतिकागृहस्य सूतिकानिं स्थापयित्वा ओत्थानात् उत्थानं यावत् संधिवेलयोः सायं प्रातः फलीकरणमिश्रान् फलीकरणैः तण्डुलकणैः मिश्रान् युक्तान् सर्पपान् तस्मिन्नन्नौ आवपति जुहोति द्वे आहुती शण्डामर्का इति आलिखन्नानिमिप इति द्वाभ्यां मन्त्राम्याम् । आवपनोपदेशात् होमेतिकर्तव्यतानिवृत्तिः । नैमित्तिकमाह 'यदि कुर्कुर' इत्यादि । यदि चेकुमारो वालग्रहः तं बालमुपद्रवेत् अभिभवेत् तदा तं बालं जालेन मत्स्यग्रहणसाधनेन तदलाभे उत्तरीयेण वा वाससा प्रच्छाद्य छादयित्वा अङ्के उत्सङ्गे निधाय धृत्वा कुर्कुर इत्यादिकमपहरेत्यतं मन्त्रं जपति । अभिमृशति न नामयतीति । जपान्ते कुमारस्य सर्वाङ्गमभिमृशति, न नामयतीत्यादि यत्र चाभिमृशामसीत्यन्तेन मन्त्रेणेति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ प्रसवशूलवत्यभिमन्त्रणादि कुमारोपद्रवशमनान्तानां चतुर्दशानां प्रयोगः । सोष्यन्तीं स्त्रियमेजतु दशमास्य इत्यनयच अस्रजराणा सहेत्यन्तया अद्भिरभ्युक्षति पतिः । ततः स्त्रीसमीपे अवैतु पृनिशेवल:- शुने जराखत्तवे नैवमासेन पीवरीं न कस्मिंश्वनायतनमवजरायुपद्यतामित्यन्तमवरावपतनं मन्त्रं जपति । तत्र यदि कुमार उत्पद्यते तदा मातृपूजाभ्युदयिके विधाय अच्छिन्ने नाले मेधाजननायुष्ये करोति । तत्र मेधाजननं यथा । अनामिकयाऽङ्गुल्या सुवर्णेनान्तर्हितया मधुघृते मेलयित्वा केवलं घृतं वा कुमारं भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्वे त्वयि दयामीत्यनेन मन्त्रेण सकृत्प्राशयति । अथायुष्यं करोति तद्यथा कुमारत्य नाभिसमीपे दक्षिणकर्णसमीपे वा अग्निरायुष्मानित्यादिकान् समुद्र आयुष्मा नित्यन्तानष्टौ मन्त्रान् त्रिर्जपति । अन्निरायुष्मान्त्सवनस्पतीभिरायुष्मांस्तेन वायुपायुष्मन्तं करोमि । सोम आयुष्मान्त्सौपधीभिरायुष्मओण्स्तेन त्वायुपायुष्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेन त्वायुपायुष्मन्तं करोमि । देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तरतेन त्वायुपायुष्मन्तं करोमि । ऋपय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन वायुपायुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुपायुष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मांस्तेन त्वायुपायुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुमांस्तेन त्वायुषायुष्मन्तं करोमि इति । ततस्त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवेषु त्र्यायुषं तन्नो अस्तु त्र्यायुपमिति । इति मन्त्रं त्रिर्जपति । स पिता यदि कामयेत अयं कुमारः सर्वमायुरिचादिति तदा तं कुमारं दिवस्परीत्यारभ्य उशिजोविवचुरित्यन्तेन वात्सप्रसंज्ञकेनानुवाकेनाभिमृशेत् । अथ कुमारस्य पूर्वादिचतसृषु दिक्षु चतुरो ब्राह्मणान् एकं मध्ये च अवस्थाप्य इममनुप्राणितेति तान् ब्रूयात् । ततः पूर्वदिस्थितो ब्राह्मणः कुमारं लक्षीकृत्य प्राण इति । दक्षिणो व्यान इति । पश्चिमः अपान इति । उत्तर उदान इति । पञ्चमः समान इति उपरिष्टादवेक्षमाणो ब्रूयात् । अविद्यमानेषु तु त्राह्मणेषु स्वयमेव तस्यां तस्यां दिशि कुमाराभिमुखं स्थित्वा प्राणेत्यादिपूर्वोक्तं ब्रूयात् । अस्मि न्यक्षे प्रैषो न । ततो यस्मिन्देशे कुमारो जातो भवति तं देशं वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शतः शृणुयाम शरदः शतमित्यन्तेन मन्त्रेणाभिमन्त्रयते । अथैनं कुमारम् अश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्र1 नामासि स जीव शरदः शतमित्यन्तेन मन्त्रेणाभिमृशति । अथास्य कुमारस्य मातरमभिमन्त्रयते ! इडास मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदित्यनेन मन्त्रेण । अथास्य कुमारस्य मातुः दक्षिणं स्तनं प्रक्षाल्य प्रयच्छति इमर्थं स्तनमित्येतयच । तत उत्तरं वामं प्रक्षाल्य प्रयच्छति यस्ते स्तन इमथं स्तनमित्येताभ्यामृग्भ्याम् । ततः कुमारस्य शिरः - प्रदेशे जलपूर्ण पात्रं निदधाति स्थापयति । आपो देवेषु जाग्रथ यथा देवेषु जाग्र्थ एवमस्यार्थं सूति - 1
Page #168
--------------------------------------------------------------------------
________________ 160 पारस्करगृह्यसूत्रम् । [पोडशी काया सपुत्रिकायां जाग्रयेत्यनेन तदुदपानं प्रागुत्थानात्स्थापितमेव तिष्ठति । ततः सूतिकागृहस्य द्वारदेशे पञ्च भूसंस्कारान्कृत्वा सूतिकाग्निं स्थापयित्वा सायंप्रातः संध्याद्वये फलीकरणमियान् तण्डुलकणयुतान् सर्पपांस्तस्मिन्ननौ हस्तेन जुहोति यावत्सूतिकोत्थानम् । कथं शण्डामर्का उपवीर. शौण्डिकेय उलूखलः मलिम्लुचो द्रोणासौच्यवनो नग्यतादितः स्वाहा इत्यनेन मन्त्रेणेकामाहुतिम् । आलिखन्ननिमिप: किंवदन्त उपश्रुतिहर्यक्षः कुम्भी शत्रुः पात्रपाणिनुमणिर्हन्त्रीमुखः सर्पपारुणश्च्यवनो नश्यतादितः स्वाहा इत्यनेन द्वितीयाम् । इदमग्नये इत्युभयत्र त्यागः । यदि कुमारग्रहो वालमुपद्रवेतदा तं वालं जालेन उत्तरीयेण वा वस्त्रेण प्रच्छाद्य अङ्के गृहीत्वा पिता जपति । कुकुरः सुकूधैरः कूकूरो वालबन्धनः चेवेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापहर तत्सत्यम् । यत्ते देवा वरमगुः स त्वं कुमारमेव वा वृणीयाः । चेवेच्छनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ चेञ्चेच्छुनकसूज नमस्ते अस्तु सीसरो लपेतापव्हरेत्यन्तं मन्त्रं, न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसीत्यनेन मन्त्रेण पिता कुमारमभिमृशति ॥ ॥ * ॥ (गदाधरः)-'सोप्यन्ती'... 'स्यैत इति । पूड् प्राणिगर्भविमोचने । गर्भ विमुञ्चन्तीं विननयन्तीं प्रसवकाले शूलादिप्रसववेदनान्वितां. स्त्रियं भर्ता एजतु दशमास्य इति मन्त्रेणास्रज्जरायुणा सहे. त्यन्तेनानिरभ्युक्षति उदकेन प्रसिञ्चति । जरायुणा सहेत्यत्र परिसमाप्तत्वाद्वाक्यस्य प्राग्यस्यैत इत्युच्यते । नात्र परादिना पूर्वान्तन्यायः प्रकरणान्तर पाठात् । अत्र श्रुतौ विशेषः । सोप्यन्तीमद्भिरभ्युक्षति यथा वातपुष्करिणी/समीङ्गमयति सर्वत इत्यादि । अथावरा"..."पद्यतामिति । अथाभ्युक्षणानन्तरमवरावपतनसंज्ञकं मन्त्रं जपतीत्यध्याहारः । अवरो जरायुविशेषः तस्य अव अधःपतनम् पतनहेतुम् अवेविति मन्त्रं जपति पिता । मन्त्रार्थ:-हे सोप्यन्ति तव जरायु अव अधः एतु आयातु पतत्वित्यर्थः । किंभूतं पृभि नानारूपं शेवलं पिच्छलं जलोपचितं वा किमर्थं शुने श्वानसुपकतुम् । यद्वा शुने इति षष्टयर्थे चतुर्थी । शुनः अत्तवे भक्षणाय । हे पीवरि पुत्रादिगर्भधारणेन सुपुष्टगात्रि । तच जरायु मांसेन गर्मव्यथकावयवेन सह आयतं संवद्धं विस्तृतं वा अधः नैव पद्यतां पततु न च कस्मएणिश्चन गर्भो विपद्यतां निमित्ते सत्यपीति । 'जातत्य..."करोति' जातस्योत्पन्नस्य कुमा: रस्व वालस्याच्छिन्नायां नाड्याम् अच्छिन्ने नाभिनाले पिता मेघाजननायुष्ये मेधाजननं च आयुष्यं च मेबाजननायुष्ये ते करोति । कुमारग्रहणाच स्त्रिया अत: प्रभृति न क्रियत इति भाष्ये । अत्र वसिष्ठःश्रुत्वा जातं पिता पुत्रं सचैल स्नानमाचरेन् । हेमाद्रों-जन्मनोऽनन्तरं कार्य जातकर्म य्थाविधि। देवादतीतकालं चेदतीते सूतके भवेत् ॥ अब जातकर्मनामकर्मादावुक्तकालातिक्रमे नक्षत्रादिकं नेयम् । तथा बृहस्पतिः-मुख्यालामे विधिजेन विधिश्चिन्त्यः प्रमाणतः । नक्षत्र तिथिलग्नानां विचार्य पुनः पुनः । कार्णाजिनिः-प्रादुर्भावे पुत्रपुच्योर्ग्रहणे चन्द्रसूर्ययोः । स्नात्वाऽनन्तरमात्मीयान् पितॄन् श्राद्धेन तर्पयेत् ॥ श्राद्धं चात्राभ्युदयिकमेव न स्वतन्त्रम् । अत्र श्राद्धमामेन हेम्ना वा कार्यमित्युक्तं पृथ्वीचन्द्रोदये-जातश्राद्धे न दद्यात्तु पक्वान्नं ब्राह्मणेप्वपीति । / हेमाद्रौ तु-पुत्रजन्मनि कुर्वीत श्राद्धं हेग्नैव बुद्धिमान् । न पक्केन न चामेन कल्याणान्यभिकामयन्निति स्ण्व्तोक्तेहेन्नैवेत्युक्त्म् । संवतः-जाते पुत्रे पितुः स्नानं सचैलं तु विधीयत इति । एतच्च स्नानं रात्रावपि भवति नैमित्तिकत्वात् । यदाह व्यासःआत्रौ स्नानं न कुर्वीत दानं चैव विशेषतः । नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिष्विति । / नैमित्तिकदानान्यपि स एवाह-ग्रहणोद्वाहसंक्रान्तियात्रादौ प्रसवेपु च । दानं नैमित्तिकं ज्ञेयं रात्रावपि न दुप्यतीति । जैमिनिः-यावन्न छिद्यते नालं तात्रनाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते । हेमाद्रौ दानखण्डे-यावत्कालं सुते
Page #169
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । जाते न नाडी छिद्यते नृप । चन्द्रसूर्योपरागेण तमाहुः समयं समम् ॥ विष्णुधर्मोत्तरे-अच्छिन्ननाड्यां यदत्तं पुत्रे जाते द्विजोत्त्माः। संस्कारेषु च पुत्रस्य तदक्षय्यं प्रकीर्तितम् । प्रतिग्रहश्च नाभिवर्धनात्पूर्व तधर्वेति मदनपारिजाते । तथाच शङ्खः-कुमारप्रसवे नाड्यामच्छिन्नायां गुडतिलहिरण्यवस्नगोधान्यप्रतिग्रहेष्वदोषस्तदहस्त्वेके कुर्वत इति । एतच्च जननाशौचे मरणाशौचे च कार्यमित्याह प्रजापतिः । आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यतीति । / मदनपारिजातेऽप्येवम् । केचित्त-मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् । आशौचापगमे कार्य जातकर्म यथाविधीति स्मृतिसंग्रहोत्राशौचान्ते कार्यमित्याहुः । स्मृत्यर्थसारेऽपि विकल्प उक्तः । कारिकायाम्-जाते पुत्रे सचैलं स्यात्स्नानं नैमित्तिकं पितुः । तच्च शीतेन रात्रावप्येवं जावालिरब्रवीत् । / दिवाहृतेन तोयेन स्वर्णयुक्तेन सापयेत् । इति सांख्यायनः प्राह रानावनलसन्निधौ ॥ अच्छिन्ननाड्यां कर्तव्यं श्राद्धं स्नानादनन्तरम् । आमद्रव्येण तत्कार्य वचनात्तु प्रजापतेः ॥ हिरण्येन भवेच्छाद्धमामद्रव्यं गृहे न चेत् । इति व्यासवचःप्रोक्तं पक्कानं स निषेधति ॥ अत्रामं द्विगुणं भोज्यं हिरण्यं तु स्तुर्गुणमिति । व्यास:-पुत्रजन्मनि यात्रायां शर्वयों दत्तमक्षयमिति । मेधाजननमाह ' अनामिकया... "दधामीति' सुवर्णेनान्तर्हितया सुवर्णेनाच्छादितयाऽनाभिकयाऽङ्गुल्या मधु च घृतं च मधुघृते एकीकृते कुमारं प्राशयति घृतं वा केवलम् , अत्र भूस्त्वयि धामीत्यादि सर्वं त्वयि दधामीत्यन्तेन मन्त्रेण । प्रतिवाक्यं प्राशयतीति केचित् । माध्यंदिनश्रुतौ विशेपः-जातेऽग्निमुपसमाधायाङ्क आवाय कसे पृषदाज्यमानीय पृषदाज्यस्योपघातं जुहोतीत्युपक्रम्य अथास्यायुष्यं करोति दक्षिणं कर्णमभिनिधाय वाग्बागिति त्रिरथास्य नामधेयं करोति । वेदोऽसीति तदस्यैतद्गुह्यमेव नाम स्यादथ दृधिमधुघृत: सह-सृज्यानन्तर्हितन जातरूपेण प्राशयतीत्युक्तः । जातरूपेण हिरण्येन प्राशयत्येमन्त्रैः प्रत्येकमिति वासुदेवप्रकाशिकायाम् । यदि च मेधाजननं स्वकाले दैवान्मानुषापराधाद्वा न जातं तदा कालान्तरे न भवति निय तकालत्वात् । तथा च श्रूयते-तस्मात्कुमारं जातं घृतं वै वा प्रतिलेहयन्ति स्वनं वाऽनुधापयन्तीति । अयमर्थः श्रुतेः-तस्मात्कुमारं वालं जातं घृतं चैव त्रैवर्णिका जातकर्मणि जातरूपसहितं प्रतिलेहयन्ति प्राशयन्ति स्तनं वा अनुधापन्ति पश्चात्पाययन्तीति । अपीतस्तनस्यैतदिति गम्यते । आयुष्यकरणमाह 'अथास्यायुष्य ... 'करोमीति त्रि. अथ मेधाजननोत्तरम् अस्य शिशोरायुष्यनामकं कर्म आयुपे हितम् आयुष्यं कर्म करोति । नाभ्यामिति अधिकरणसप्तम्यभावात्समीपसप्तमीयं यथा गङ्गायां घोषः तेन पिता वालकनाभः कर्णस्य वा समीपे स्थित्वा अग्निरायुष्मानित्यष्टौ मन्त्रान् त्रिर्जपति । मन्त्रार्थः । अग्निः कारणात्मना आयुष्मानस्ति । स च वनस्पतीभिरिध्मसमिद्भिरिष्ट आयुप्मत्वहेतुर्भवति-वनस्पतिभिः कृत्वा वा । तेन अग्न्यायुषा त्वा त्वाम् आयुष्मन्तं निर्दुष्प्रदीर्घायुषं करोमीति वाक्यार्थ उत्तरत्रापि संवध्यते । एवं सोमोऽपि व्याख्येयः । स च ओषधीभिः संधिरापः 2 / ब्रह्म वेदः ब्राह्मणैरव्येतृभिः 3 / देवा अमृतेन सुधया 4 / ऋषयो व्रतैः कृच्छ्रादिभिः 5 / पितरः स्वधाभिः पितृदेयं स्वधोच्यते 6 / यज्ञो दक्षिणाभिः परिक्रयद्रव्यैः 7 / समुद्रः सवन्तीभिर्नदीभिरित्येतावान्विशेषः 8 / 'त्र्यायुषमिति च ' व्यायुवं जमदग्नेरिति मन्त्रं चकारात् निर्जपेत् नाभ्यां दक्षिणे वा क्रें। यदि दैवान्मानुपाद्वाऽपचारान्मेधाजननं स्त्रकाले न कृतं तथाप्यायुष्यकरणं कालान्तरे भवत्येव । ' स यदि..... 'मभिमृशेत् । संस्कारकर्ता यदि कामयेत अयं सर्व संपूर्ण शतवर्षमायुर्जीवितमियात्याप्नुयात्तदा वात्सप्रेणैनं कुमारमभिमृशेत् । वात्सप्रभेदात्संशयः किं दिवस्परीत्येतेन वात्सप्रेण किमुपप्रयन्तो अध्वरमित्येतेनेति संशयनिवृत्यर्थमाह ' दिवस्प..."शिनष्टि : दिवपरि प्रथमं जज्ञे इत्येतस्यानुवाकस्योत्तमामृचम् अस्ताव्यग्निरित्येतां परिशेषयित्वा वर्जयित्वाऽवशिष्टं
Page #170
--------------------------------------------------------------------------
________________ 162 पारस्करगृह्यसूत्रम् । [षोडशी वात्सप्रमुच्यते । यत एकादशसु नक्षु वात्सप्रशब्दः प्रसिद्धः । अथ वात्सप्रेणोपतिष्ठत इति प्रकृत्य भवति वाक्यशेषोऽथ यत्रिष्टुप् यदेकादश तेनेति वा । वात्सप्रद्वयसद्भावेऽपि अग्निप्रकरणस्थवात्सप्रग्रहणं वाक्यशेषात् । तस्माद्यं जातं कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमशेदिति । 'प्रतिदिशति ब्रूयात् । ततः संस्कारकर्ता कुमारस्य प्रतिदिशं प्राच्यादिपु चतसृप दिक्षु मध्ये च एवं पञ्च ब्राह्मणानवस्थाप्य स्थापयित्वा तान्प्रति इममनुप्राणितेति प्रेषं ब्रूयात् । ततस्ते प्रेषिताः पूर्वादिक्रमण कुमारं लक्षीकृत्य प्राणेति पूर्वो ब्रूयात् । व्यानेति दक्षिणः । अपानेति पश्चिमः । उदानेत्युत्तरः । समानेति पञ्चम उपरिष्टाद्वालकमवेक्षमाणो ब्रूयात् । तस्मात्पुत्रं जातमकृत्तनाभिं पञ्च ब्राह्मणान् यादित्येनमनुप्राणितेति श्रुतत्वात् । मन्त्रार्थः-इमं कुमारमनुलक्षीकृत्य भो ब्राह्मणाः प्राणित यूयं सर्वे प्राणादिपञ्चवायुयुक्तं कृत्वा दीर्घायुष्टेनायुष्मन्तं कुरुत । कोष्टस्थितो वायुमुखनासिकाभ्यां निःसरन् प्राणः पुनस्तेनैव मार्गेणान्तः प्रविशन्नपानः । प्राणों रेचकः । अपानः पूरकः । तयोर्वा अधः संधिः संधानं व्यानः कुम्भकरूपः । उत्क्रमणादिरूप्रगतिरुदानः । देहस्थितस्याशितपीतस्यान्नरसस्य सर्वाङ्गेषु समनयनात्समानः । 'स्वयं वा..."मानेषु' अविद्यमानेषु ब्राह्मणेषु स्वयमेव पिताअनुप्राणनं कुर्यादनुपरिकामं पूर्वादिकां दिशं परिक्रम्य परिक्रम्य । या तान्न विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यादिति shruttvaat। अस्मिन्पक्षे इममनुप्राणितेति प्रेषनिवृत्तिः । स्वात्मनि स्वकर्तृकप्रेरणासंभवात् । स यस्मिन् ".."शतमिति स बोलो, यस्मिन्प्रदेशे भूभागे जातो भवति उत्पन्नो भवति तं देशमभिमन्त्रयते वेदतेभूमिहृदयमिति मन्त्रेण हस्तेन स्पृशति । मन्त्रार्थः-हे भूमे कुमारजन्मप्रदेश ते तव हृदयमन्तःकरणं भूमिर्वेद यत्र विद्यते गुप्तम् । विसर्गाभावश्छान्दसः । किंभूतं दिवि धुलोके वर्तमाने चन्द्रमसि श्रितं कृष्णीभावेन देवयज्ञरूपस्थानमसुरजयाथै गोपितं तत्प्रदेशोपलक्षितं, तदेतचन्द्रमसि कृष्णमिति श्रुतेः । तत्कर्मभूतमहं वेद जानामि । तत्कर्तृभूतम् एवं पुनरुपकर्तु मां विद्याज्जानातु । अतस्त्वदत्तपुत्रेण सह वयं पश्येमेत्यायुक्तार्थम् । ' अथैन"""""शतमिति । अथैनं कुमारं पिता अभिमृशति हस्तेन स्पृशत्यश्मा भवेति मन्त्रेण । हृदि स्पृशतीति जयरामः । मस्तके इति कारिकायाम् । सर्वशरीरे इति हरिहरः । श्रुतिः । ' अथैन".."भवेति' / वात्सप्राद्येतदभिमर्शनान्तं कालातिक्रमेऽपि कर्म भवति संस्कारत्वात् । मन्त्रार्थः । हे कुमार वं अश्मा पाषाण इव दृढः स्थिरश्च । परशुरिव वन इवापकर्तृनाशको भव । किश्च । अस्रुतमनभिभूतमप्रच्युतस्वरूपमिति यावत् । हिरण्यं हिरण्यवत्तेजोयुक्तश्च ग्रहणीयश्च भव । यथा धात्वन्तरामिश्रित सुवर्ण शुद्धं भवति तथा त्वमपि रोगाशुपद्रवेण हीनो भवेत्यर्थः । यतस्त्वं पुत्रनामा आत्माऽसि देहः सन् वै निश्चये पुत्रेतिसंज्ञामात्रेण भिन्नोऽसि न तु स्वरूपेण स त्वं शतं शरदो जीव । / अथास्य mAta''karaditi' अथास्य कुमारस्य मातरं जननीमभिमुखो भूत्वा मन्त्रयते । मन्त्रश्रावणेन संस्करोति इडासीति मन्त्रेण । अथास्य मातरमभिमन्त्रयते इडाऽसि मैत्रावरुणीतिश्रुतेः । मन्त्रार्थः । हे वीरे वीरवति पुत्रवतीति यावत् । त्वम् इडा मानवी यज्ञपात्री तद्गतद्रव्यं वाऽसि । मैत्रावरुणी मित्रावरुणयोरंशोत्पन्ना । यथेडायां पुरूरवा उत्पन्नः यथा च यज्ञपाच्यां तद्गतद्रव्ये वा पुरोडाशो भवति तथा त्वय्यपि तादृशाः स्वर्गादिसाधनपराः पुत्राः सन्त्विस्यभिप्रायः । यतस्त्वं वीरं पुत्रमजीजनथाः असौपीः । अतः सा त्रं वीरवती पतिपुत्रवती भव । या त्वमस्मान्वीरवतः पुत्रवतः पुत्रयुक्तान् अकरत् अकरोः कृतवत्यसि । 'अथास्यै....स्तनमिति' अथास्यै अस्या मातुर्दक्षिणं स्तनं प्रक्षाल्य उदकेन क्षालयित्वा पिता कुमाराय पानाय प्रयच्छति ददाति इम स्तनमिति मन्त्रेण । अथैनं मात्रे प्रदाय स्तनं प्रयच्छतीति श्रवणात् । स्तनसमर्पणं चापीतस्तनस्य भवति । 'यस्ते स्तन इत्युत्तरमेताभ्याम् । ततः पिता उत्तरं वामं स्तनं इमस्तनं यस्तेस्तनैत्येताभ्यामृग्भ्या
Page #171
--------------------------------------------------------------------------
________________ 163 कण्डिका ] प्रथमकाण्डम् । ....जाय प्रयच्छति कुमारायेत्यर्थः । अत्र द्विवचनोपदेशादिमर्थं स्तनमित्येव द्वितीया । 'उदपात्र थेति' तत उदपात्रं सजलं शरावं शिरस्तः सूतिकायाः शिरः प्रदेशे खड्डाधस्तान्निदधाति आपोदेवेविति मन्त्रेण । तच्चोत्थानपर्यन्तं तत्रैव तिष्ठति । मन्त्रार्थः । हे आपः जीवनहेतवः यूयं देवेषु देवकार्यनिमित्तं जाय तत्साधनत्वेन तिष्ठथ । अतो यथा देवेषु जाग्रथ एवं तथाऽस्यां सूतिकायां सूतिकाया हिते जाग्रथ जाग्रतेत्यर्थः । पुरुषव्यत्ययच्छान्दसः । किम्भूतायां पुत्रादिसहितायाम् । ' द्वारदेशे ......दितःस्वाहेति ' सूतिकागृहस्य द्वारदेशे पश्च भूसंस्कारान् कृत्वा तत्र सूतिकाऽग्निमुपसमाधाय स्थापयित्वोत्थानात् माउत्थानात् उत्थानं यावत् संधिवेलयोः सायंप्रातः फलीकरणैः तण्डुलकणैर्मिश्रान् युक्तान् सर्षपान् तस्मिन्नन्नौ आवपति प्रक्षिपति शण्डामर्का इति द्वाभ्यां मन्त्राभ्याम् । सूतिकाग्नेर्ग्रहणम् आवसथ्यानिनिवृत्त्यर्थमिति भर्तृयज्ञः । अत्र आवपनोपदेशाद्धोमेतिकर्तव्यता न भवति । अत्राग्नेर्देवतात्वं जयरामाचार्या वदन्ति । तथा कारिकायाम् अनयोर्देवतान्निः स्यान्मन्त्रोक्ताः कैश्चिदीरिता इति । एतच्च स्वकाले एव भवति नियतकालत्वात् । मन्त्रार्थः । शण्डाः शण्ड: मर्काः मर्कः तत्र शृणोतीति शण्डो बालग्रहः स्वस्थानात् नश्यतात् अपगच्छतु अयं च वाक्यार्थ उत्तरत्रापि योज्यः । मारयतीति मर्कः । उपघाते वीरः समर्थ उपवीरः विन्नकुशलः शौण्डिकेयः । आश्रितपातक उलूखलः । अप्रतिकार्यो मलिम्लुच: अतिमलिनाशय इत्यर्थः । दीर्घनासो द्रोणासः च्यावयत्यङ्गानीति च्यवनः । एते सर्वे मत्कृतावपनोपद्रुताः भीताश्चापसर्पन्त्वित्यर्थः । एवमा समन्ततो भावेन लिखन् भक्षयन् आस्ते स आलिखन् । पराभवितुमन्यवच्छिन्नदृष्टिरनिमिषः । उप समीपे श्रुत्वा अपकर्ता उपश्रुतिः । हर्यक्षः पिङ्गलनयनः । कुम्भयति स्तम्भयतीत्येवंशीलः कुम्भी । शातयतीति शत्रुः । पात्रहस्तः पात्रपाणिः नृन्मिनोति हिनस्तीति नृमणिः । हन्त्री हिंसा हननं मुखे यस्यासौ हन्त्रीमुखः । सर्षपवद्रुण उम्रो धूसरो वा सर्षपारुणः । च्यवत्यनेनेति च्यवनः । येनोपद्रुतचवति प्रकृतेः परिभ्रश्यतीत्यर्थः । इतः स्थानान्नश्यतादिति सर्वपदानामेवमेवान्वयः । गणमभिप्रेत्याहकिंवदन्त इति । एते सर्वे किंवदन्तः किंत्रद्द्गुणोऽयमित्यर्थः । 'यदि कुमार " "मृशामसीति' कुमारशब्देन बालमहोऽभिधीयते । स यदि एनं वालमुपद्रवेद्विघ्नयेत् तदा एनं वालकं पिता जालेन प्रच्छाधाच्छादयित्वा स्त्रोत्तरयेण वा प्रच्छाद्या उत्सङ्गे निधाय कुर्कुर इति मन्त्रत्रयं जपति । जपान्ते एनं पिताऽभिमृशति ननामयतीतिमन्त्रेण । मन्त्रार्थः कूर्कुरो भषणाख्यो वालग्रहः । तथा सुकुर्कुरश्वातिभषणः । बालान्बघ्नातीति वालबन्धनः । कूर्कुराख्यो बालग्रहः । सीसरोऽङ्गसारकः । हे शुनक तद्गणमुख्य लपेत लापनरोधकेति यावत् । अपह्वर गात्रापहारक । हृ कौटिल्ये । ते तुभ्यं नमोऽस्तु । ततस्तुष्टश्चैनं कुमारं सृज मुञ्च । किंकुर्वन् चेचेच्छुछुः शब्दं कुर्वन् ॥ 1 ॥ हे शुनक तत्सत्यं यत्ते तुभ्यं देवदूताय देवा वरमददुः दत्तवन्तः । स च त्वं हिसाविहारः कुमारमेव वा वृणीथा: वृतवानसीति । शेषमुक्तार्थम् ॥ 2 ॥ हे शुनक तत्सत्यं यत्ते तव सरमा देवशुनी माता सीसरो देवश्वा पिता । श्यामशवलौ च तव भ्रातराविति । शेषमुक्तार्थम् ॥ 3 ॥ न नामयतीत्यस्यार्थः । यत्रास्मिन्कुमारे वयं वदामो ब्रूमः साकाङ्क्षत्वान्मन्त्रम् । यत्र च अभिमृशामसि अभितः स्पर्शनं कुर्मः स कुमारो न नामयत्वङ्गानि शेषं स्पष्टम् । इति षोडशी कण्डिका ॥ 16 ॥ I अथ पदार्थक्रमः । सोष्यन्तीमद्भिरभ्युक्षत्येजतु दशमास्य इति । ततोऽवरावपतनमन्त्रजप: अबैतु पृश्निरिति । ततो जातमात्रे पुत्रे पिता तस्य मुखं निरीक्ष्य नद्यादावुदङ्मुखः स्नात्वा असंभवे दिवाहताभिः शीताभिरद्भिः सुवर्णयुता भिर्गृह एव स्नात्वाऽऽचम्य सितचन्दनमाल्यादिभिरलंकृतो नालच्छेदात्पूर्वं सूतिकादिव्यतिरिक्तैरस्पृष्टमकृतस्तनपानं प्रक्षालितमलं कुमारं मातुरुत्सङ्गे प्राङ्मुखमवस्थाप्य ब्राह्मणैः सह पुण्याहवाचनं कृत्वा देशकालौ स्मृत्वा ममास्य कुमारस्य गर्भाम्बुपानजनितसकलदोषनि
Page #172
--------------------------------------------------------------------------
________________ 164 पारस्करगृह्यसूत्रम् । [ षोडशी बर्हणायुर्मेधाभिवृद्धिवीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्य जातकर्म करिष्ये इति संकप्याभ्युदयिकश्राद्धं हिरण्येन कार्यम् । तत एकस्मिन्पात्रे मधुघृते मिश्रयित्वाऽनामिकया सुवर्णान्तर्हितया प्राशयति कुमारं भूस्त्वचि दधामि भुवस्त्वयि दधामि स्वस्त्वचि दधामि भूर्भुवः स्वः सर्वे त्वयि दधामीति मन्त्रेण । अथ वा केवलं घृतं प्राशयति । इदं मेधाजननम् । अयायुष्यकरणम् । तत्र वालकस्य नाभिसमीपे दक्षिणकर्णसमीपे वा अग्निरायुष्मानित्याद्यष्टौ मन्त्रान् त्रिर्जपेत् अनिरायुष्मान 0 करोमि 1 सोम आयुष्मान् 0 2 त्रह्म आयुष्मन् 3 देवा आयुष्मन्तः 4 ऋषय आयुष्मन्त: 5 पितर आयुधमन्तः 6 यज्ञ आयुष्मान् 7 समुद्र आयुष्मान् 8 ततस्त्र्यायुपमिति च त्रिर्जपेत् । इत्यायुष्यकरणम् । पिता यदि कामयेदचं कुमारः सर्वमायुरियात्तदैनं दिवस्परीत्येकादशभिरभिमृगेन् । ततो वालकस्य पूर्वादिदिक्षु चतसृषु चतुरो त्राह्मणानेकं मध्ये चावस्याप्य इममनुप्राणितेति प्रेयः । ततः पूर्वदिस्थितः प्राणेति ब्रूयात् ज्यानेति दक्षिणः अपानेत्यपरः उदानेत्युत्तरः समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् । अविद्यमानेषु विप्रेषु स्वयमेवानुपरिक्रम्य परिक्रम्य प्राणेत्यादि श्रूयात् । नात्र प्रैषः । ततो जन्मभूमेरभिमन्त्रणं वेद ते भूमिरिति । ततो वालाभिमर्शनमध्मा भवेति । ततः कुमारमातुरभिमन्त्र णमिडास मैत्रावरुणीति । ततो मातुर्दक्षिणं स्वनं प्रक्षाल्य कुमाराय प्रयच्छतीम ंस्तनमिति । ततो यस्तैस्तन इम ंस्तनमिति मन्त्राभ्यां सज्यं स्तनं प्रयच्छति । कालातिक्रमे स्तनप्रदानाभावः । अत्र कारिकायां विशेषः । 'अत्र दद्यात्सुवर्णे वा भूमिं मां तुरगं रथम् । छत्रं छागं वस्त्रमाल्यं शयनं चासनं गृहम् ॥ धान्यं गुडतिलान्सर्पिरन्यद्वाऽस्ति गृहे वसु । आचान्ति पितरो देवा जाते पुत्रे गृहं प्रति । तस्मात्पुण्यमहः प्रोक्तं भारते चादिपर्वणि । अष्टाङ्गुलं परित्यज्य नालं हिन्द्यासुरादिना' इति । ततः सूतिकायाः खटाऽघस्ताच्छिरः प्रदेशे उदकपूर्णपात्रनिधानमापो देवेष्विति । ततः सूतिकागृह - द्वारे पञ्च भूसंस्कारान् कृत्या लौकिकानेः स्थापनम् । तस्मिन्नन्नौ सायंप्रातः संध्याद्वये प्रत्यहं यावत्सूतिका स्नानं न करोति तावद्धस्तेन तण्डुलकणमिश्रान्सर्पपान् जुहोति । तत्रैवं शण्डामर्का इति प्र्थ्माम्। आलिखन्ननिमिष इति द्वितीयाम् । इदमन्नये नममेत्युभयोस्त्यागः । यदि वाले क्रूरग्रह उपद्रवति तदा तं जालेन उत्तरीयेण वाऽऽच्छाद्य पिता स्वोत्सङ्गे स्थापयित्वा कुर्कुर इति जपति । ततः कुमाराभिमर्गनं ननामयतीति । अन्न सूतिकासंवन्धि सबै लौकिकानौ भवति । तदुक्तं कारिकायाम् । सुतीसंवन्धि पक्त्यादिकर्म तल्लौकिकानले । पर्वप्यपि च तत्पक्कमनीयान्नैत्र दोषभाक्' इति । इति जातकर्मणि पदार्थक्रमः ॥ ॥ अथ गर्गमते विशेषः । तत्र सोष्यन्तीत्यारभ्य ननामयतीत्यभिमर्शनान्ते विशेषः । हिरण्यश्राद्धान्ते वागिति त्रिस्चार्य वेदोऽसीति गुह्यनामकृत्वा मेघाजननं करोति । भूस्वयि दधामीत्येवमादिभिः प्रतिमन्त्रं प्राशनम् । कुमारस्य शिरः प्रदेशे उदपात्रनिधानम् । सर्वान्ते वालं जनन्यै प्रदाय पिता स्नानं करोतीति विशेषः । अन्यत्समानम् । कुमार्याचैतज्जातकर्मामन्त्रकं कार्यमिति प्रयोगरने । रात्रौ संध्यायां ग्रहणे जाताशौचान्तरेऽपीदं कार्यम् मृताशौचान्तरेऽपीडं कार्यम् । मृताशौचमन्ये जातञ्चेत्तदेवाशौचान्ते वा तत्कार्यम् । पितरि ग्रामान्तरं गते पितृव्यादिर्गोत्रो ज्येष्ठ क्रमेणेदं कुर्यान् । इति जातकर्म ॥ ॥ अथ पष्ठीपूजा ! पश्चमे पष्टे च दिवसे पठ एव वा पूर्वरात्रौ पित्रादिराचम्य प्राणानायम्य देशकालौ स्मृत्वाऽस्य शिशोरायुरारोग्यसकलारिष्टशान्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विनेशस्य जन्मदानां षष्टीदेव्या जीवन्तिकायाश्च चथामिलितोपचारैः पूजनं करिष्य इति संकल्य षोडशोपचारैस्तन्त्रेण पूजयेत् । पृथग्वा संकल्य पृथगेव पूजा कार्या । एतत्प्रतिमाच लेपनादिना कुड्ये लेखनीयाः । पीठादौ वाऽक्षतपुखरूपेण निवेयाः । पुरुषाः शस्त्रहस्ताः वियच नृत्यगीतकारिण्योऽस्यां गत्रौ जागरणं कुर्युः । सूतिकागृहं च सधूमाग्निदीपात्रमुसलाम्बूविभूतियुतं कार्य्म्। सर्वपञ्च सर्वतोऽवकिरेन् । अन्यदपि यथाचारं सर्वं कार्यम् । जन्मदाभ्यो I
Page #173
--------------------------------------------------------------------------
________________ कण्डिका प्र्थ्म्कान्न्द्द्म्। 165 'न्नादिना बलिदेयः । विप्रेभ्यश्च ताम्बूलखाद्यदक्षिणादि दद्यात् । जननाशौचमध्ये प्रथमपष्टदशमदिनेषु दाने प्रतिग्रहे च न दोषः । अन्नं तु निषिद्धम् । षष्ठीप्रार्थना । 'गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा । तथा ममाप्ययं वालः पष्ठिके रक्ष्यतांनमः' इति षष्ठीपूजा । मिताक्षरायां मार्कण्डेय:रक्षणीया तथा पष्ठी निशा तत्र विशेषतः । रात्री जागरणं कार्य जन्मदानां तथा वलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्री जागरणं कुर्युर्दशम्यां चैव सूतके । ' व्यास:-सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुद्धिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्टे दशमे चैव सर्वदा । त्रिष्येतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥ अपरार्के-कन्याश्चतस्रो राकाद्या वातन्त्री चैव पञ्चमी । क्रीडनार्था च वालानां षष्ठी च शिशुरक्षिणी ॥ खड्ने तु पूजनीया वै ब्राह्मगैश्च द्विजातिभिः ॥ राकाऽनुमतिः सिनीवाली कुहूरिति चतस्रः क्न्याः॥ ॥ अथ यमयोज्येष्टकनिष्ठभावः संस्कारार्थ लिख्यते । तत्र मनु:-जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् । यमयोश्चैव गर्भपु जन्मतो ज्येष्ठता स्मृता । देवल:-यस्य जातस्य यमयोः पश्यन्ति प्रथम मुखम् । संतान: पितरश्चैव तस्मिन् ज्यैष्ठयं प्रतिष्ठितम् । / कचित्पश्चादुत्पन्नस्य ज्यैप्टयमुक्तम् । तत्र देशाचारतो व्यवस्था ज्ञेया ॥ ॥ अथ यमलजननशान्तिः । तत्र याज्ञिकाः पठन्ति-अथातो यमलजनने प्रायश्चितं व्याख्यास्यामो यस्य भार्या गौर्दासी महिषी वडवा वा विकृतं प्रसवेत्प्रायश्चिती भवेत्संपूर्णे दशाहे चतुर्णा क्षीरवृक्षाणां काषायमुपसंहरेत्पक्षवटौदुम्वराश्वत्थशमीदेवदारुगौरसर्षपास्तेपामपो हिरण्यदूर्वा कुराम्रपल्लवैः प्रकल्प्य तैरष्टौ कलशान्प्रपूर्य सौंषधीभिर्दम्पती नापयेदापोहिष्ठेति तिसृभिः कयानश्चित्र इति द्वाभ्यां पञ्चैन्द्रेण पञ्चवारुणेनेदमापो अद्येति द्वाभ्यां स्नात्वाऽलंकृत्य तौ दोपर्युपवेश्य तत्र मारुतं स्थालीपार्क अपयित्वाऽऽज्यभागाविष्टाऽऽज्याहुतीर्जुहोति पूर्वोक्तैः स्नपनमन्त्रैः स्थालीपाकस्य जुहोत्यमये स्वाहा सोमाय स्वाहा पवमानाय स्वाहा पावकाय स्वाहा मरुताय स्वाहा मारुताय स्वाहा मरुद्भयः स्वाहा यमाय स्वाहाऽन्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहाऽग्नये स्विष्टकृते स्वाहेत्येतदेव ग्रहोत्पातनिमित्तेपूलूकः कङ्कः कपोतो गृध्रः श्येनो वा गृहं प्रविशेस्तम्भं प्ररोहेद्वल्मीक मधुजालं वा भवेदुदकुम्भप्रज्वलनासनशयनयानमझेपु गृहगोधिकाकृकलासशरीरसपणे छत्रध्वजाविनाशे सा नैरते गण्डयोगेष्वन्येष्वप्युत्पातेषु भूकम्पोल्कापातकाकसर्पसङ्गमप्रेक्षणादिष्वेतदेव प्रायश्चित्तं ग्रहशान्त्युक्तेन विधिना कृत्वाऽऽचार्याय वरं दत्त्वा ब्राह्मणान्भोजयित्वा स्वस्तिवाच्याशिषः प्रतिगृह्य शान्तिर्भवति शान्तिर्भवतीति । अथ स्मृत्युक्ता शान्तिः विधानमालायां काशीखण्डे । त्रिविधा यमलोत्पत्तिर्जायते योषितामिह । सुतौ च सुतकन्ये च कन्ये एव तथा पुनः । एकलिङ्गो विनाशाय द्विलिको मध्यमौ स्मृतौ । पित्रोविनकरौ ज्ञेयो तत्र शान्तिर्विधीयते ॥ हेममूर्ती विधातव्ये दस्रयोश्च द्विजोत्तम । पलेन वा तदर्धेन तदर्धाधुन वा पुनः । ब्रह्मवृक्षस्य पट्टे च स्थाप्येद्र्क्त्वास्सी|स्व्स्तिके तण्डुलानां च न्यस्ते पीठे द्विजोत्तम । पूजयेद्रक्तपुष्पैश्च चन्दनेनानुलेपयेत् । दशाङ्गेनैव धूपेन धूपयेत्प्रयतः पुमान् । दीपैर्नीराजयेच्चैव नैवेद्यं परिकल्पयेत् । यस्मै त्वं सुकृते जातवेदैति मन्त्रेणाक्षतैरर्चयेत् । अनेनैव तु मन्त्रेण होमं कुर्यादतन्द्रितः । अष्टोत्तरसहस्रं च पायसेन ससर्पिषा । शान्तिपाठं जपेद्विद्वान्सूर्यसूक्तं जपेत्ततः । विष्णुसूक्तं तथा गाथां वैश्वदेवीं जपेद्बुधः । अश्वदानं ततो दद्यादाचार्याय कुटुम्बिने । तयोर्मूर्ती प्रदातव्ये यजमानेन धीमता ॥ तत्र दानमन्त्रः-अश्वरूपौ महाबाहू अश्विनी दिव्यचक्षुषौ । अनेन वाजिदानेन प्रीयेतां मे यशस्विनौ । अथ मूर्तिदानमन्त्रः । आचार्यः प्रथमो वेधा विष्णुस्तु सविता भगः । दस्रमूर्तिप्रदानेन प्रीयतामश्विनौ भगः । ततोऽभिषेचनं कार्य दम्पत्योर्विधिवबुधैः । ब्राह्मणान्भोजयेत्पश्चादक्षिणाभिश्च तोषयेत् । सालंकारैश्च वस्त्रैश्च प्रार्थयेद्वचनैः शुभैः । / एवं कृते विधाने तु यमलोत्पत्तिशान्तिकम् । जायते नात्र संदेहः सत्यमेत
Page #174
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [पोडशी द्रवीमि ते ॥ ॥ अथ जन्मनि दुष्टकालाः । तत्र मूलफलम् । लल्ला-अभुक्तमूलसंभवं परित्यजेत्तु वालकम् । समाष्टकं पिताऽथ वा न तन्मुखं विलोकयेत् । तदाद्यपादके पिता विपद्यते जनन्यथ । तृयीयके धनक्षयश्चतुर्थके शुभावहम् । प्रतीपमन्त्यपादतः फलं तदेव सार्पभे । अभुक्तमूलं त्वाह बृहद्वसिष्ठः । ज्येष्ठाऽन्ते घटिका चैका मूलादौ घटिकाद्वयम् । अमुक्तमूलमित्याहुर्जातं तत्र विव्र्ज्येत्। केचिज्ज्येष्ठान्त्यं मूलाधं च पाद्म्भुक्त्मूल्मित्याहुः। कश्यपेन वन्यथोक्तम्-मूलाद्यपादजो हन्ति पितरं तु द्वितीयजः । मातरं खां तृतीयोऽर्थान्सुह्रदं तु तुरीयजः । फलं तदेव सार्पः प्रतीपं त्वन्त्यपादतः । अथ मूलवृक्षफलं जयार्णवे-मूलं स्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । वेदा 4 श्व मुनयश्चैव 7 दिश 10 श्च वसव 8 स्तथा । नन्दा 9 वाण 5 रसा 6 रुद्रा 11 मूलभेदाः प्रकीर्तिताः । मूलं मूलविनाशय स्तम्मे हानिर्धनक्षयः । त्वचि भ्रातृविनाशाय शाखा मातुर्विनाशकृत् । पत्रे सपरिवारः स्यात्पुष्पेषु नृपवल्लभः । फलेषु लभते राज्यं शिखायामल्पजीवितम् । अन्यत्र त्वन्यथोतम्-मूले सप्तघटीपु मूलहवनं स्तम्भेऽष्टसु स्वक्षयं त्वग्दिग्वन्धुविनाशनं च विटपे रुदैर्हतो मातुलः । पत्रेऽकैः सुकृती तु वाणकुसुमे मन्त्री फले सागर राजा वह्निशिखाल्पमायुरिति संमूलाछिपे स्यात्फलम् । भूपालवल्लभ:-वृपालिसिंहेपु घटे च मूलं दिवि स्थितं युग्मतुलाइनान्त्ये । पातालगं मेपधनुःकुलीरनकेषु मत्येष्विति संस्मरन्ति । स्वर्ग मूलं भवेद्राज्यं पाताले च धनागमम् । मृत्युलोके यदा भूतं तदा शून्यं समादिशेत् । प्रयोगपारिजाते-मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनाम् । माहेन्द्रजाऽग्रज हन्ति देवरं तु द्विदैवजा । नृसिंहप्रसादे-धवाग्रजां हन्ति सुरेन्द्रजाता तथैव पल्या भगिनीं पुमांश्च । द्विदैवजा देवरमाशु हन्यादानुजामाशु हि हन्ति सूनुः । पत्न्यग्रजामग्रज वा हन्ति ज्येष्ठङ्क्षजः पुमान् । तथा भार्या स्वसारं वा शालकं वा द्विदैवजः । कन्यका देवरं हन्ति विशाखाऽन्त्यसमुद्भवा । आद्यपादत्रयेनैव आद्यमे तु पुमान् भवेत् । न हन्याद्देवरं कन्या तुलामिअद्विदैवजा । तदृक्षान्त्योद्भवा वा दुष्ठा वृश्चिकपुच्छवत् । चित्राद्याधैं पुष्यमध्ये द्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये । जातः पुत्रश्चोत्तराऽऽये विधत्ते मातापित्रोतरं वालनाशम् । द्विमासं चोत्तरादोषः पुष्ये चैव त्रिमासिकः । पूर्वाषाढाष्टमे मासि चित्रा पाण्मासिकं फलम् । नवमासं तथाऽश्लेषा मूले चाष्टकवर्षकम् । ज्येष्ठा पञ्चदशे मासि पुत्रदर्शनवर्जिता । वशिष्ठः-ज्यतीपातेऽङ्गहानिः स्यात्परिधै मृत्युमादिशेत् । वैधृतौ पितहानिः स्यानष्टेन्दावन्धतां ब्रजेत् । मूले समूलनाशः स्यात्कुलनाशो यतो भवेत् । विकृताले च हीने च सध्ययोरुभयोरपि । पर्वण्यपि प्रसूतौ च सर्वारिष्टभयप्रदा । तद्वत्सदन्तजातश्च पादजातस्तथैव च । तस्माच्छान्तिं प्रकुर्वीत ग्रहाणां करचेतसाम् । गर्ग:-कृष्णां चतुर्दशी पोढा कुर्यादादौ शुभं स्मृतम् । द्वितीये पितरं हन्ति तृतीये हन्ति मातरम् । चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् । षष्ठे तु धननाशः स्यादात्मनो वंशनाशनम् । देवकीर्तिःयद्येकस्मिन धिष्ण्ये जायन्ते दुहितरोऽथ वा पुत्राः । पितुरन्तकरा ह्येते यद्यपरे प्रीतिरतुला स्यात् । गर्ग:-एकस्मिन्नेव नक्षत्रे भ्रानोर्वा पितृपुत्रयोः । प्रसूतिश्च तयोर्मृत्युभवेदेकरय निश्चितम् । शौनकःग्रणे चन्द्रसूर्यस्य प्रसूतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनात् । इत्थं संजायते यस्य तस्य मृत्युर्न संशयः । अथ गण्डान्तः ज्योतिर्निबन्धे-पूर्णानन्दाख्ययोस्तिथ्योः सन्धिःडीद्वयं तथा । गण्डान्तं मृत्युदं जन्म यात्रोद्वाहवतादिपु । कुलीरसिंहयोः कीत्त्चाप्योर्मीन्मेस्स्योः। गण्डान्तमन्तरं कालं घटिकाधै मृतिप्रदम् । कुलीरः कर्कटः । कीटो वृश्चिकः । चापं धनुः । सार्पेन्द्रपौष्णमेष्वन्त्यषोडशांशेन सन्धयः । तदाभेष्वाद्यपादा भानां गण्डान्तसंज्ञकाः । saarpmaashlessaa| ऐन्द्र ज्येष्ठा । पोष्णं रेवती । पौष्णाश्विन्योः सार्पपित्रःयोश्च यच्च ज्येष्ठामूलयोरन्तरालम् । तद्गुण्डान्तं स्याचतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्ठम् । रत्नसङ्घहे--सर्वेषां गण्डजातानां परित्यागो
Page #175
--------------------------------------------------------------------------
________________ कण्डिका ] प्रथमकाण्डम् । 167 विधीयते । वर्जयेद्दर्शनं श्राद्धं तच्च पाण्मासिकं भवेत् । तिथ्यर्क्षगण्डे पितृमातृनाशी लग्ने तु संधा तनयस्य नाशः । सर्वेषु नो जीवति हन्ति वन्धून जीवन्पुनः स्याद्बहुवारणश्च । अथैषां दानम् - तिथि गण्डे वनडाहं नक्षत्रे धेनुरुच्यते । काञ्चनं लग्नगण्डे तु गण्डदोपो विनश्यति । उत्तरे तिलपात्रं स्यात्पुष्ये गोदानमुच्यते । अजाप्रदानं त्वाष्ट्रे स्यात्पूर्वाषाढे च काञ्चनम् । उत्तरातिष्यचित्रासु पूर्वापाढोद्भवस्य च । कुर्याच्छान्ति प्रयत्नेन नक्षत्राकरजां बुधः । अथ आश्लेशाफलम् । मूर्द्धास्यनेत्रगलकांयुगं च बाहुहृज्जानुगुह्यपदमित्यहिदेहभागः । वाणा 5 द्रि 7 नेत्र 2 हुतभुक् 3 श्रुति 4 नाग 8 रुद्र 11 पणू 6 नन्द 9 पञ्च 5 शिरसः क्रमशस्तु नाड्यः । राज्यं च पितृनाशः स्यात्तथा कामक्रिया रतिः । पितृभक्तो वली स्वन्नस्त्यागी भोगी धनी क्रमात् । ज्येष्ठाफलमुक्तं ब्रह्मयामले ज्येष्ठादौ जननीभाता द्वितीये जननीपिता । तृतीये जननीभ्राता स्वयंमाता चतुर्थके । आत्मानं पञ्चमे हन्ति षष्ठे गोत्रक्षयो भवेत् । सप्तमे चोभयकुलं ज्येष्ठभ्रातरमष्टमे । नवमे श्वशुरं हन्ति सर्व हन्ति दशां - शक इति ॥ ॥ अथ मूलशान्तिः । तत्र याज्ञिकाः पठन्ति - अथातो मूलविधिं व्याख्यास्यामो मूलांशे प्रथमे पितुर्नेष्ट द्वितीये मातुस्तृतीये धनधान्ययोश्चतुर्थे कुलशोकावहः स्वयं पुण्यभागी स्यान्मूलनक्षत्रे मूलविधानं कुर्यात्सर्वौषष्या सर्वगन्धैश्च संयुक्तं तत्रोदकुम्भं कृत्वा वस्त्रगन्धपुष्परत्नसहितं श्वेतसिद्धार्थकुसुमयुक्तं कुर्यात् तस्मिन् रुद्रान् जपित्वाऽप्रतिरथं रक्षोघ्नं च सूक्तं द्वितीयोदकुम्भं कृत्वा चतुःप्रस्रवणसंयुक्तं तस्मिन्नुपरिष्टान्मूलानि धारयेद्वेशपात्रे कृत्वा वस्त्रे वद्धा तस्मिन्प्रधानानि मूलानि वक्ष्यामि हिरण्यमूलं सप्तधान्यानि प्रथमा कार्या सहदेव्यपराजिता वालापाठाऽधोपुष्पी शङ्खपुष्पी मधुयष्टिका चक्राङ्किता मयूरशिखा काकजङ्घा कुमारीद्वयं जीवन्त्यपामार्गा भृङ्गराजकलक्ष्मणा जाती व्याघ्रपत्रश्चक्रमर्दकः सिद्धेश्वरोश्वत्थौदुम्बरपलाशलक्षवटार्क दूर्वा रौहितकशमीशतावरीत्येवमादिमूलशतं पूरयित्वा तस्मिन्निषिद्धानि मूलानि वक्ष्यामि वैल्वधवनिम्बकदम्वराजवृक्षोक्षशालाप्रयालुदधिकपित्थकोविदारश्लेष्मातकविभीतकशाल्मलीररलुसर्वकण्टकिवर्ज तत्राभिषेकं कुर्यात्पितुः शिशोजनन्या देवस्यत्वेत्यइअउदुम्बर्यासन्दीमुद्गप्रामास्तृणाति तत्रासीनान् संपातेनैकेनाभिपिध्वति शिरसोऽभ्यनुलोम-शिरो मे श्रीर्यश इति यथालिङ्गमङ्गानि संमृशति स्नानादूर्ध्वं नैरृतं पायस श्रपयित्वा काश्मर्यमयर्थं स्रुकुस्रुर्व प्रतप्य संसृज्यान्वारस्य आघारावाज्यभागौ हुत्वाऽसुन्वन्तमिति चतस्रः स्थालीपाकेन जुहुयात्पश्ञ्चदशाज्याहुतीर्जुहोति कृणुष्वपाज इति पञ्च मानस्तोक इति द्वे यातेरुद्र शिवातनूरितिपडग्निरक्षार्थं सिसेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इति त्वन्नः सोमविश्वतोरक्षाराजंनद्यायतोनरिष्येत्वावतः सखेति स्विष्टकृदादि । प्राशनान्ते कृष्णा गौः कृष्णाञ्च तिलाः हिरण्मयमूलध्-सप्तधान्यसंयुक्तमाचार्याय दद्यात्कृष्णोऽनङ्घान्त्रह्मणे दद्यान्नक्षत्रसूचकेभ्यो वा दद्यादन्येभ्यो ब्राह्मणेभ्यः सुवर्ण दद्यात्कृसरपायसेन ब्राह्मणान्भोजयेत्सापदैवते गण्डजात एप एव विधिः कात्यायनेनोक्तः । स्मृत्यन्तरोक्ता शान्तिस्तु रजस्वलाशान्तावुक्ता । मात्स्ये विशेषः -- अकालप्रसवा नार्यः कालातीतप्रजास्तथा । विकृतप्रसवाञ्चैव युग्मप्रसवकास्तथा । अमानुषा अमुण्डाय अजातव्यञ्जनास्तथा । हीनाङ्गा अधिकाङ्गाय जायन्ते यदि वा स्त्रियः । पशवः पक्षिणश्चैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् । निर्वासयेत्तां नगराततः शान्तिं समाचरेत् । पाद्मेउपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः । दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम । द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा । यदा दन्ताश्च जायन्ते मासे चैव महद्भयम् । मातरं पितरं चास्य खादेदात्मानमेव च । अथोर्ध्वदन्तजननशान्तिः । गजपृष्ठगतं वालं नौस्थं वा स्थापयेत् द्विज । तद्भावे तु धर्मज्ञ काञ्चने तु वरासने । सर्वोपवैः सर्वगन्धैर्वजैः पुष्पैः फलैस्तया । पञ्चगव्येन रनैश्च मृत्तिकाभिश्च भार्गव । स्नापयेदित्यन्वयः । स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् । सप्ताहं चात्र 1
Page #176
--------------------------------------------------------------------------
________________ 168 पारस्करगृह्यसूत्रम् । [पोडगी कर्तव्यं तथा ब्राह्मणभोजनम् । अष्टमेऽहनि विप्राणां तथा देयाऽत्र दक्षिणा । काञ्चनं रजतं गाश्च भुवं वा धनमेव च । दन्तानामष्टमे मासि पप्ठे मासि ततः पुनः । दन्ता यस्य च जायन्ते माता वा नियते पिता । चालको म्रियते तत्र स्वयमेव न संशयः । दधिनाद्रघृताक्तानामश्वत्यसमियां ततः । जुहुयादष्टशतं तत्र समन्त्रेण तु मन्त्रवित् । धेनुं च दद्याद्गुरवे ततः संपद्यते शुभम् । ज्योतिर्निबन्ध तु अष्टमादिषु दन्तोत्थानं शुभावहमित्युक्तम् । रुद्रयामले-प्रथमं दन्तनिर्मुक्तिरू वालस्य चेद्भवेत् । केशाय मातुलस्येह तदा प्रोक्ता महर्षिभिः । सौवर्ण राजतं वापि तानं कांस्यमयं तु वा । दथ्योदनेन संपूर्त पात्रं दद्याच्छिशोः करे । समन्त्रं भाजनं दत्त्वा स पश्येन्मातुलः शिशुम् । सालंकारं सवस्त्रं च शिशुमालिङ्गय सादरः । तत्र मन्त्रः-रक्ष मां भागिनेय त्वं रक्ष मे सकलं कुलम् । गृहीत्वा भाजनं सान्नं प्रसन्नो भव मे सदा । निर्विघ्नं कुरु कल्याणं निर्विनां च स्वमातरम् । मय्यात्मानमधिष्ठाप्य चिरं जीव मया सहेति । ततोऽभिनन्दयेद्विद्वान् भगिनी भगिनीपतिम् । होम कृत्वा तिलाज्येन ब्राह्मणानपि पूजयेत् । एवं कृते विवाने तु विनः कोऽपि न जायते ॥ ॥ अथ त्रिकशान्तिः । गर्गसंहितायाम्-सुतत्रये सुता चस्यात्ततये वा सुतो यदि । मातापित्रो. कुलस्यापि तदानिष्ट महद्भवेत् । ज्येष्ठनाशो धने हानिर्दुःखं चैपु महद्भवेत् । तत्र शान्ति प्रकुर्वीत वित्तशाठ्यविवर्जितः । जातस्यैकादशाहे वा द्वादशाहे शुभे दिने । आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् । ब्रह्मविष्णुमहेशन्द्रप्रतिमाः स्वर्णतः कृताः । पूजयेद्धान्यराशिस्थकलगोपरि शक्तितः । पञ्चमे कलो रुद्रं पूजयेद्रुद्रसंख्यया । रुद्रसूक्तानि चत्वारि शान्तिसूतानि सर्वगः । आचायों जुहुयात्तत्र समिदान्यतिलाश्चरम् । अष्टोत्तरसहस्रं तु पट्शतं त्रिशतं तु वा । देवताभ्यश्चतुर्वकादिभ्यो ग्रहपुरःसरम् । ब्रह्मादिमन्त्ररिन्द्रस्य यत इन्द्र भजामहे । ततः विष्टकृत हुत्वा वलि पूर्णाहुतिं ततः । अभिपेकं कुटुम्बस्य कृत्वाऽऽचार्य प्रपूजयेत् । हिरण्यं धेनुरेका च ऋत्विजां दक्षिणा ततः । आज्यस्य वीक्षणं कृत्वा शान्तिपाठं तु कारयेत् । ब्राह्मणान् भोजयेच्छत्तया दीनानाथांश्च तर्पयेत् । कृत्वैवं विधिना शान्ति सर्वारिष्ट्राद्विमुच्यते । अथ दत्तकपुत्रपरिग्रहविधिः । पारिजाते शौनक:-अपुत्रो मृतपुत्रो वा पुत्रार्थ समुपोप्य च । वाससी कुण्डले दत्त्वा उष्णीपं चाङ्गुलीयकम् ॥ बन्धूनन्नेन संभोज्य brAhmaNA~zca विशेषतः । अन्धाधानादि यत्तन्त्रं कृत्वाऽऽज्योत्पवनान्तकम् ॥ दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् । दाने समर्थों दाताऽस्मै ये यज्ञेनेति पञ्चभिः । / देवस्यत्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च । अङ्गादलेत्यूचं जप्त्वा आघाय शिशुमूर्द्धनि । गृहमध्ये तमाधाय च हुत्वा विधानतः । यस्त्वाहदेत्यूचा चैव तुभ्यमवरचैकया । सोमोदददित्येताभिः प्रत्यूचं पञ्चभिस्तथा । स्विष्टकृदादिहोमं च कृत्वा शेपं समापयेत् । / ब्राह्मणानां सपिण्डेपु कर्तव्यः पुत्रसद्धहः । तदभावेऽसपिण्डो वा अन्यत्र तु न कारयेत् ॥ मिताक्षरादौ तु व्याहृतिभिराज्येन होम उक्तः । तत्रैव वसिष्ठः-न वेकं पुत्रं दद्यात्प्रतिगृहीयाद्वा न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानातुरिति । यत्तु समन्त्रकहोमस्य पुत्रप्रतिग्रहाङ्गत्वात् व्याहत्यादिमन्त्रपाठे च स्त्रीशूद्रयोरनधिकारात्तयोर्दत्तकः पुत्रो न भवत्येवेति शुद्धिविवेके । तन्नेत्यन्ये । भर्तुरनुज्ञया स्त्रिया अपि प्रतिग्रहोक्तः । यद्यपि मेवातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासंभवस्तथापि व्रतादिवद्विपद्वारा होमादि कारयेदिति हरिनाथादयः । संघन्धतत्त्वेऽप्येवम् । शूद्रस्यापि चैवम् । स्त्रीशूद्राश्च सधर्माण इति स्मृतेः । / अतएव पराशरेण शूद्रकर्तृको होमो विप्रद्वारैवोक्तः । दत्तके विशेषः कालिकापुराणे-पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते । आचूडान्वं न पुत्रः स पुत्रतां याति चान्यतः ॥ चूडोपायनसंस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥ उर्ध्व तु पञ्चमाद्वर्षान्न दत्ताद्याः सुता नृप । गृहीत्वा पञ्चववर्षीय पुत्रेष्टिं प्रथम च्रेदिति॥ अथ सूतिकास्नानम् । ज्योतिषे करेन्द्रभाग्यानिलवासवान्त्यमैत्रैन्दवा
Page #177
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 169 श्विध्रुवभेऽह्नि पुंसाम् । तिथावरिक्ते शुभमामनन्ति प्रसूतिकास्नानविधि मुनीन्द्राः॥ हस्तज्येष्ठापूर्वाफल्गुनीस्वातीधनिष्ठारेवत्यनुराधामृगशीपाश्विनीरोहिणीपु त्रिपूत्तरासु च सूतिकास्नानमित्यर्थः । पुंसामह्नि रविभौमगुरुवारेषु । इति जातकर्मविधिः ॥ 16 ॥ * ॥ (विश्व0)-'soSyantI"gyasyaita इति । सोष्यन्तीं प्रसवशूलवती जलेन । मन्त्रमाह 'एजतु दशमास्य इति ' परादिना पूर्वान्त इति परिभापाया अप्रवृत्तेराह प्राग्यस्यैत इति जरायुणा सहेत्य. न्तेनेत्यर्थः । 'अथावरापतनं गर्भनिर्गमक्रियाहेत्वर्थस्मारकं मन्त्रं पठतीत्यर्थः । तमेव सूत्रयति मन्त्रम् 'अवैतु पृश्नि शैवल शुने जरायवत्तवे नैव मा 5सेन पीवरी न कस्मिंश्च नायतमवजरायुपद्यतामिति । 'जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति' तत उत्पन्नस्य पुत्रस्य अच्छिन्ने नाले मङ्गलोदकेन स्नात्वा अहते वाससी परिधाय वैश्वदेववर्षे वसोर्धारामातृपूजनसहितं नान्दीमुखं हिरण्यश्राद्धं कृत्वा मेधाजननं च आयुष्यं च ते करोतीत्यर्थः । तत्रादौ कुमारदक्षिणे अवणे वागिति त्रि: पठित्वा वेदोऽसीति गुह्यं नाम कृत्वा मेधाजननायुष्ययोराधे मेधाजननं करोति । सूत्रयति च सूत्रकृत-'अनामिकया'' 'दधामीति' सुवर्णान्वितोपकनिष्टया मधुघृते मिश्रिते केवलं धृतं वा भूस्त्वयि धामीत्यादिभिश्चतुभिर्मन्त्रैः प्रतिमन्त्रं कुमारं प्राशयति कुमारस्य जिह्वायां निमाष्टिं । यत्तु इतिशब्देन मन्त्रावसानज्ञप्तेश्चतुर्णामप्येकमन्त्रतेति । तन्न । पृथिव्यारत्वा नाभौ सादयामीत्यदित्या उपस्थ इत्यादावनेकेतिकारैरनेकमन्त्रतापत्तेः । मित्रविन्दासूत्रे चाग्निरन्नाद इत्यादिमन्त्रेष्वितिशब्दाभावान्मन्क्यापत्तेः । नच स्वाहाकार एवात्र मंत्रान्तं वोधयतीति वाच्यम् । अग्निरायुष्मानित्याद्यायुव्यकरणमन्त्राणामैक्यापत्तेश्वेति न किंचिदेतत् । 'अथास्यायुष्यं करोति नाभ्यां दक्षिणे वा कर्णे जपति' आयुषो हितमायुष्यम् । मेधाजननानन्तरमस्य कुमारस्य करोति । कथमित्यत आह 'नाभ्यामिति' सप्तम्यर्थो विषयत्वं नाभिविषयकमालम्भं कृत्वा जपतीत्यन्वयः । ' दक्षिणे वा कर्णे दक्षिणकर्णशष्कुल्यवच्छिन्ननभसि समवेतां मन्त्ररूपशब्दानां क्रमेणाभिव्यक्तिं करोतीत्यर्थः । आयुष्यहेत्वर्थस्मृतिहेतून्सूत्रयति सूत्रकृन्मन्त्रान् । अग्निरायुष्मान्स वनस्पतिभिरायुष्मांस्तेन त्वायुपायुष्मन्तं करोमि, सोम आयुष्मान्सौषधीभिरायुष्मांस्तेन त्वायुपायुप्मन्तं नरोमि, ब्रह्मायुष्मत्तद्राह्मणैरायुप्पत्तेन त्वायुषायुष्मन्तं करोमि, देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्ते त्वायुषायुष्मन्तं करोमि, ऋषय आयुष्मन्तस्ते ब्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि, पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तरतेन त्वायुपायुष्मन्तं करोमि, यज्ञ आयुष्मान्सदक्षिणाभिरायुष्मांस्तेन वायुपायुष्मन्तं करोमि, समुद्र आयुष्मांन्स सवन्तीभिरायुष्मास्तेन त्वायुपायुधमन्तं करोमीति त्रिः । पूर्वोक्तानष्ठौ मन्त्रान् कुमारस्य दक्षिणे कणे जपेत् वारत्रयम् । 'व्यायुषमिति च । व्यायु जमदग्न इत्यमुमपि मन्त्रं निर्जपति । पूर्वसूत्रस्थत्रिःपदानुकर्पकश्चकारः ॥ ॥ स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनममिमृशेत् । स यदि पिता इच्छेत् अयं कुमारः समग्र सुखजीवनं लभतां तदा भालन्दनेन वात्सप्रेण दृष्टानुवाकेन तं कुमारं स्पृशेत् । पूर्वोक्तमनुवाकमेवाह 'दिवस्परीति' एतस्यानुवाकस्योत्तमामृचं परिशिनष्टि । अयं चानुवाको द्वादशः । तस्योत्तमामृचमन्त्यामस्ताव्यग्निरितिनानी परिशिनष्टि व्युदस्यति । तां व्युदस्यैकादशभिरभिशेदित्यर्थः ॥ 'प्रतिर्3हिआं पञ्च ब्राह्मणानवस्थाऽय व्यादिममनु प्राणितेति । पूर्वो ब्रूयात्प्राणेति, व्यानेति दक्षिणोऽपानेत्यपर उदानेत्युत्तरः, समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात्स्वयं वा कुसुदनुपरिक्राममविद्यमानेषु । स यस्मिन्दशे जातो भवति तममिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः शत5 शृणुयाम शरदः शतमित्यथैनममिमृशत्यश्मा भव परशुर्भव हिरण्यमस्रुतं भव । आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यथास्य मातरमभिमन्त्रययत इडासि मैत्रावरुणी
Page #178
--------------------------------------------------------------------------
________________ 170 पारस्करगृह्यसूत्रम् । [सप्तदशी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव यास्मान्वीरवतोऽकरदिति । चतु:सूत्री निग्द्व्याख्याता। ब्रह्मणान् कुमाराभिमुखान् । ब्राह्मणाभावे स्वस्य कर्तृत्वे अतिक्रमणा प्रैपाभावश्चेति अन्यत्सुगमम् । अथास्यै दक्षिण स्तनं प्रक्षाल्य प्रयच्छतीमर स्तनमिति यस्ते स्तन इत्युत्तरमेताभ्यां । कुमाराभिमन्त्रणानन्तरमस्यै अस्याः मातुः दक्षिणं स्तनं क्षालयित्वा कुमाराय ददाति कुमारस्य मुखे प्रवेशयति इमस्तनमिति, यस्तेस्तन इम स्तनमित्येताभ्यामृग्भ्याम् । 'उदपात्र शिरस्तो निदधाति । जलपूर्ण पात्रमतिखटं कुमारशिरःप्रदेशाधस्ताद्भूमौ निदधाति । तत्र मन्त्रमाह 'आपो देवेषु जाप्रथ यथा देवेपु जाग्रथ । एवमस्या सूतिकाया5 सपुत्रिकायां जाप्रथेति' अनेन मन्त्रेण । द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानासंधिवेलयोः फलीकरणमिश्रान्सर्षपानग्नावावपति । सूतिकागृहस्य द्वारोपलक्षितेबहिःप्रदेशे दक्षिणत उपलिप्त उद्धतावोक्षिते सूतिकाग्निमुपसमाधाय तथाच तत्र स्थापितस्याग्नेः सूतिकाग्निरिति नामधेयं तस्मिन्नग्नौ तण्डुलकणोपरक्तान् सिद्धार्थानावपति । अवधिमाह-आउत्थानात् उत्थानं सूतकान्तं यावत् । कदेत्यत आह-सन्धिवेलयोः सायंप्रातरित्यर्थः । अनेनेतरहोमेतिकर्तव्यतानिरासः ॥ 'शण्डामर्का उपवीरः शौरिकेय उलूखलः । मलिम्लुचो द्रोणासश्च्यवनो नश्यतादितः स्वाहा । आलिखन्ननिमिपः किवदन्त उपश्रुतिहयक्षः कुम्भी शत्रुः पात्रपाणिमणिहन्त्रीमुखः सर्पपारुणश्च्यवनो नश्यतादितः स्वाहेति' द्वाभ्यामाभ्यां मन्त्राभ्यां द्वे आहुती अग्नौ प्रक्षिपतीत्यर्थः । इदमनय इति त्यागः ॥ ॥'य्दि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताङ्क आधाय जपति । यदि कुमारस्य स्कंदनादिभ्यः ग्रहोपद्रवो भवेत् ततः पिता अङ्के कुमारमाधाय उत्तरीयजालाभ्यामन्यतरेणाच्छाद्य वक्ष्यमाणं मन्त्रं ज्प्ति। kitadityata'Aha-'कुर्कुरः सुकूधैरः कूकुरो वालवन्धनः । चेवेच्छनक स्मृज नमस्ते अस्तु सीसरोलपेतापह्वर तत्सत्यं यत्ते देवा वरमदुः स त्वं कुमारमेव वावृणीथाः । चेञ्चेच्छनक सूज नमस्ते अस्तु सीसरो लपेतापहर तत्सत्यम् । यत्ते सरमा माता सीसरः पिता श्यामशबलौ भ्रातरौ । चेवेच्छनक सृज नमस्ते असु सीसरो लपेतापहरेति' इतिशब्दो मन्त्रसमाप्तिद्योतकः । 'अभिमृशति, न नामयति नरुदति न हृष्यति न ग्लापति यत्र वयं वदामो यत्र/चाभिमृशामसीति' पूर्वमंत्रं जपित्वा जनामयतीत्यादिनाऽभिमृशामसीत्यन्तेन कुमारं स्पृशईदा । ततः कुमारमात्रे कुमारं दत्वा स्पर्शनिमित्तं पितुः स्नानम् । इति जातकर्म । / इति पोडशी कण्डिक. / / 16 ॥ __ दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति ॥ 1 ॥ घ्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् ॥ 2 ॥ अयुजाक्षरमाकारान्त स्त्रियै तद्धितम् ॥ 3 ॥ शर्म ब्राह्मणस्य वर्म क्षत्रियस्य गुप्तेति वैश्यस्य ॥ 4 ॥ चतुर्थे मासि निष्क्रमणिका ॥ 5 ॥ सूर्यमुदीक्षयति तच्चक्षुरिति ॥ 6 ॥ 17 ॥ OM // (कर्कः)-'दशम्यामुत्थाप्य ब्राह्मणान्भोजयित्वा पिता नाम करोति ब्यक्षरं चतुरक्षरं वा । दशम्यां राज्यामतीतायामेकादशेऽहनि श्राद्धव्यतिरेकेण ब्राह्मणान्भोजयित्वा पिता नाम करोति कुमारस्य । अन्यस्मिन्नपि संस्कारे पितुरेवोत्सर्गात्कर्तृत्वम् । इह पितृप्रणादन्यत्रापि नियमोऽवगम्यते । तच घ्यक्षरं चतुरक्षरं वा कर्तव्यम् । घोषवदादि । घोषवदक्षरमादौ कृत्वा भवति । वर्गाणां प्रथमद्वितीयाः शषसाश्चाघोपाः । अन्ये घोपवन्तः । तदादि कर्तव्यम् । अन्तरन्तस्थम् । अन्तस्था यरलवास्त नान्नोऽन्तमध्ये कर्तव्याः । दीर्घाभिनिष्टानम् । निष्टानं समाप्तिरुच्यते सा दीर्घा कर्तव्या ।
Page #179
--------------------------------------------------------------------------
________________ कण्डिका] प्र्थ्म्कान्न्द्द्म्। 171 कृतं कुर्यात् । कृदितिप्रत्ययसंज्ञा तदन्तं कुर्यात् । अपरे पितामहादिकृतं वर्णयन्ति । न तद्धितम् । तद्धितप्रत्ययान्तस्थापवादोऽयम् । अयुजाक्षरमाकारान्त स्त्रियै तद्धितम् । अयुग्मैरक्षरैराकारान्तं च त्रिय तद्धितान्तं कर्तव्यम् । शर्म ब्राह्मणस्य । शर्मशब्दः सुखवाचकः सुखनीयं ब्राह्मणस्य कर्तव्यम् । यथा शुभङ्करः प्रियंकरः इति । वर्म क्षत्रियस्य । वर्मशब्दश्च शौर्यवचनः शौर्ययुक्तम् क्षत्रियस्य कर्तन्यम् । नरवर्मा । शशिवर्मा । गुप्तेति वैशस्य । गुप्तशब्दश्चान्यवचनः । आत्यत्वाभिधायि वैश्यस्य मणिभद्रः । 'चतुर्थे मासि निष्क्रमणिका' कुमारस्य कार्या । तत्र 'सूर्यमुदीक्षयति तचक्षुरिति' अनेन मन्त्रेण ॥ 17 ॥ * ॥ (जयरामः )-दशम्यां राज्यामतीतायामेकादशेऽह्नि इत्यर्थः । ब्राह्मणान् श्राद्धव्यतिरिक्तान् त्रिप्रभृतीन पितेति ग्रहणादन्यत्रापि संस्कारे पितुरेव कर्तृत्वनियमोऽवगम्यते तच्च व्यक्षरं चतुरक्षरं वा । घोषवदक्षरम् वर्गाणां प्रथमद्वितीयाः शपसाश्चाघोषा: अन्ये घोपवन्त इति त आदौ यस्य तत्कुर्यात् अन्तमध्ये अन्तस्था यरलवा यस्य तत् दीर्घाभिनिष्ठानं दीर्घ द्विमात्रममिनिष्टानं निष्ठा समाप्तिर्यस्य तत् । कृतं कृत्प्रत्ययान्तम् पितामहादीनां कृतमित्यपरे । न तद्धितमिति तद्धितापवादोऽयम् । अयुजाक्षरमित्यादि तु स्त्रिया एव अयुजैरयुग्मैरक्षरैराकारान्तम् । तद्धितप्रत्ययान्तं च स्त्रियै कन्यायाः कुर्यात् । शर्म सुखवाचकम् । वर्म शौर्यवाचकम् । गुप्तशब्दश्चात्यवचनः । चतुर्थे मासि निष्कमणं कार्यम् । तत्र सूर्यमुदीक्षयति दर्शयति पिता तच्चक्षुरितिमन्त्रेण ॥ 17 ॥ * ॥ (हरिहरः)- दशम्या "करोति । प्रसवदिनमारभ्य दशम्यां तिथौ सूतिकां सूतिकागृ हादुत्थाप्य नामकरणागतया ब्राह्मणान् श्रीन् भोजयित्वा भोजनं कारयित्वा पिता अपत्यस्य नामधेयं करोति । अत्र दशम्यामिति सूतकान्तोपलक्षणम् । ततश्च यस्य यावन्ति दिनानि सूतकं तदन्तदिने सूतिकोत्थापनमित्यर्थः । अपरदिने च नामकरणम् । तथाच गोभिलसूत्रम्-दशरात्रे व्युष्टे नामकरणमिति । याज्ञवल्क्यवचनं च-अहन्येकादशे नामेति नाम करोतीत्युक्तम् । तत्कीदृशमित्यपेक्षायामाह ' ब्यक्षरं तद्धितम् । द्वे अक्षरे अस्य तत् व्यक्षरं, चत्वार्यक्षराणि यस्य तचतुरक्षरम् । अनयोर्विकल्पः । किंच घोषवदादि घोषवदक्षरं आदौ यस्य नाम्नः तत् घोपवदादि । घोषवन्ति चाक्षराणि गघङ जान डढण धन वभम यरलव ह इत्येतानि । अन्तरन्तस्थं अन्तमध्ये अन्तस्था यस्य तदन्तरन्तस्थम् अन्तस्था यरलवाः । दीर्घाभिनिष्ठानं दीर्घमहस्वमभिनिष्ठानमवसानं यस्य तत् दीर्घाभिनिष्ठानम् । कृतं कृत्प्रत्ययान्तं कुमारस्य नामधेयं कुर्यात् । पक्षान्तरे ऽकृतम् । पितामहादिनाम तत्कुर्यात् । न तद्धितं तद्धितप्रत्ययान्तं न कुर्यात् । स्त्रिया नाम्नि विशेषमाह ' अयुजाक्षरं ' अयुजानि विपमाणि त्र्यादीन्यक्षराणि यस्मिन्नानि तदयुजाक्षरम् । आकारान्तमाकारः अन्ते यस्य तदाकारान्तम् । तद्धितं तद्धितप्रत्ययान्तं स्त्रियै स्त्रिया नाम कुर्यादित्यनुषङ्गः । अपिच 'शर्म "वैश्यस्य ' ब्राह्मणस्य विप्रस्य पूर्वोक्तलक्षणनामान्ते शर्मेति क्षत्रियस्य पूर्वोक्तलक्षणनामान्ते वर्मेति वैश्यस्य पूर्वोक्तनामान्ते गुप्तेति पदं कुर्यात् । अथवा ब्राह्मणस्य नाम शर्म मङ्गलप्रतिपादकं कुर्यात् । क्षत्रियस्य वर्म शौर्यरक्षावत्ताप्रतिपादकम् , वैश्यस्य गुप्तेति धनवत्ताप्रतिपादकम् , शुद्रस्य प्रेष्यत्वप्रतिपादकमिति बोद्धव्यम् । अथ नाम्क्र्न्न्प्र्योग्ः। सूतकान्तद्वितीयदिने नामकरणनिमित्तं मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं विधाय अन्यब्राह्मणत्रयं भोजयित्वा पिता कुमारस्य व्यक्षरमित्यादिनोक्तलक्षणं नाम करोति यथाशिष्टाचार देवराजशर्मा इत्यादि। 'चतुर्थे. "णिका' |कुमार्स्य् जन्मचतुर्थे मासि निष्क्रमणिका गृहाद्वहिनिष्क्रमणं करोति पिता । 'सूर्य' 'चक्षुरिति । अथ तच्चक्षुर्देवहितमित्यादिना भूयश्च शरदः शतादित्यन्तेन मन्त्रेण श्रीसूर्य भगवन्तं रश्मिमालिनमुदीक्षयति कुमार प्रदर्शयति पिता ॥ ॥ अथ निष्क्रमणप्रयोगः । जन्मदिने जन्मनक्षने वा प्राणानायम्य देशकालौ स्मृत्वा अस्य कुमारस्य गृहान्निष्क्रमणं
Page #180
--------------------------------------------------------------------------
________________ 172 पारस्करगृह्यसूत्रम् । [सप्तदशी करिष्ये इति संकल्प्य तदङ्गत्वेन चतुर्थे मासि शुभे दिने मातृपूजाभ्युदयिके विधाय मात्रा अङ्के कृतं कुमारं गृहाहिरानीय तच्चक्षुर्देवहितमितिमन्त्रेण शिशोः सूर्यस्योदीक्षणं पिता कारयति ॥ 17 ॥ (गदाधरः)-' दशम्याऽऽकरोति' प्रसवाद्दशम्यां राज्यामतीतायामेकादशेऽहनि सूतिकागृहात्सूतिकामुत्थाप्य श्राद्धव्यतिरेकेण त्रीन् ब्राह्मणान्मोजयित्वा पिता कुमारस्य नाम संज्ञां संव्यवहाराथै करोति । अन्यस्मिन्नपि संस्कारे पितुरेवोत्सर्गात्कर्तृत्वम् । इह पितुर्ग्रहणादन्यत्रापि नियमोऽवगम्यते । अत्र दशम्यामिति सूतकान्तोपलक्षणम् । तथाच मदनरत्ने नारदीये-सूतकान्ते नामकर्म विधेयं स्वकुलोचितमिति । ततश्च यस्य यावन्ति दिनानि सूतकं तदन्तदिने कार्यमिति हरिहरः । सूत्रकारवचनादेकादशेऽहन्येवेत्यन्ये । गोभिलसूत्रेदशराने व्युष्टे नामकरणमिति । याज्ञवल्क्यःअहन्येकादशे नामेति । मदनरत्ने विशेषः-द्वादशे दशमे वाऽपि जन्मतोऽपि त्रयोदशे । षोडशे विशतौ चैव द्वाविंशे वर्णतः क्रमात् । कारिकायाम्-एकादशे द्वादशे वा मासे पूर्णेऽथवा परे । अष्टादशेऽहनि तथा वदन्त्यन्ये मनीषिणः ॥ शतराने व्यतीते वा पूर्ण संवत्सरेऽथवा । ज्योतिर्निवन्धे गर्ग:अमासंक्रान्तिविट्यादौ प्राप्तकालेऽपि नाचरेत् । एकादशेऽहनि नामकरणाशक्तौ स्मृत्यन्तरोक्तद्वादशाहादिकालो ग्राह्यः । तदुक्तं कारिकायाम्-मुख्यकाले यदा नामधेयं कर्तुं न शक्यते । उक्तानामन्यतमस्मिन्दिने स्यात्तु गुणान्विते ॥ कीदृशं नाम कार्यमित्यत आह-ब्यक्षरं चतुरक्षरं वा' नाम कुर्यादिति शेपः । द्वे अक्षरे यस्य वत् ब्यक्षरं चत्वार्यक्षराणि यस्य तचतुरक्षरमनयोर्विकल्पः । 'ghoSava''nna तद्धितम् ' घोषवदादि घोषवदक्षरमादौ यस्य तत् घोपवन्तो वर्गान्तास्त्रयो वर्णा यरलवा हश्चोच्यन्ते । ते च-गघड जान डढण दधन बभम यरलव ह इति । अन्तरन्तस्थमन्तमध्ये अन्तस्थाः यस्य तत् । अन्तस्था यरलवा उच्येन्ते एते नानो मध्ये कर्तव्या इत्यर्थः । दीर्घाभिनिष्ठानमभिनिष्ठानं समाप्तिरवसानं दीधैं यस्य तत् । दी? गुरुरुच्यते । कृतं कुर्यादिति । कृदिति प्रत्ययसंज्ञा तदन्तं कुर्यात् । अपरे पितामहादिकृतं वर्णयन्ति । न तद्धितम् तद्धितप्रत्ययान्तं कुमारस्य नाम न कुर्यात् । ततश्चेहङ् नाम कार्यम् । भद्रकोरीति । स्त्रिया नानि विशेषमाह ' अयुजा "तद्धितम् । अयुजानि विषमाणि त्र्यादीन्यक्षराणि यस्मिन्नान्नि तत् आकारान्तं आकारोऽन्ते यस्य तत् तद्धितं तद्धितप्रत्ययान्तं च स्त्रियै स्त्रिया नाम कुर्यादित्यर्थः । 'शर्म ब्राह्मणस्य' शर्मशब्दः सुखनीयवचनः सुखनीयं ब्राह्मणस्य नाम कर्तव्यम् यथा शुभंकरः प्रियंकर इति कर्कः । ब्राह्मणस्य नाम्नि शर्मेत्यनुषको भवतीति भर्तृयज्ञहरिहरौ । 'वर्म क्षत्रियस्य ' वर्मशब्दः शौर्यवचनः शौर्ययुक्त क्षत्रियस्य नाम कार्यमिति कर्कः । क्षत्रियनानि वर्मेलनुषड्न इत्यन्ये । 'गुप्तेति वैश्यस्य ' गुप्तशब्द आन्यत्वाभिधायी वैश्यस्य नाम भवतीति कर्कः । गुप्तेति नान्नि अनुषङ्ग इत्यन्ये । मनुः-शर्मान्तं वा. ह्मणस्य स्याद्वान्तं क्षत्रियस्य तु । वैश्यस्य धनसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । / चतुर्थे मासि निष्क्रमणिका ' कुमारस्य जननाचतुर्थे मासि निष्क्रमणिका गृहाद्वहिर्नयनं कर्तव्यम् । ज्योतिर्निवन्धेतृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् । ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम् ॥ चतुर्थे मासि कर्तव्यं शिशोश्चन्द्रस्य दर्शनम् । अत्र 'सूर्येन्द्वोः कर्मणी ये च तयोः श्राद्धं न विद्यते' इति छन्दोगपरिशिष्टात् छन्दोगानां निष्क्रमणे वृद्धिश्राद्धं नास्तीति कल्पतरुः । व्यासः--मैत्रे पुष्यपुनवसुप्रथमभे पौष्णेऽनुकूले विधौ हस्ते चैव सुरेश्वरे च मृगमे तारासु शस्तासु च । कुर्यानिष्क्रमणं शिशोर्बुधगुरौ शुक्रेनरिक्तातिथौ कन्याकुम्भतुलामृगारिभवने सौम्यग्रहालोकिते ॥ मदनरत्ने--अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम् । 'सूर्यमुदीक्षयति तञ्चक्षुरिति । गृहाद्वहिर्नयनानन्तरं पिता कुमारं सूर्य दर्शयति तचक्षुरिति मन्त्रेण । सूर्यमुदीक्षस्वेति प्रैप इति गर्गपद्धतौ तन्मृग्यम् ॥ इति सप्तदशी कण्डिका ॥ 17 ॥
Page #181
--------------------------------------------------------------------------
________________ अनुसर् ] प्रथमकाण्डम् । 173 ( अथ पदार्थक्रमः ) - जन्मत एकादशे द्वादशे वा यथाचारं नियतदिने वा नामकरणं कार्यम् । नियतकालेऽपि विष्टिवैधृतिव्यतीपातग्रहणसंक्रान्त्यमावास्याश्राद्धदिनेषु न कार्यम् । नियतकाले क्रियमाणेषु गुरुशुक्रास्तवाल्यवार्थकवक्रातिचारमलमासादिनिपेधो नास्ति । नियतकालातिक्रमे तु ज्योतिःशास्त्रोक्ते शुभे काले कार्यम् । सर्वथाऽत्र पूर्वाह्नः प्रशस्तः । प्राणानायम्य देशकालौ स्मृत्वाऽस्य शिशोर्वीजगर्भसमुद्भवैनोनिवर्हणायुरभिवृद्धिव्यवहारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ नामकरणं करिष्य इति संकल्प्य मातृपूजापूर्वकमाभ्युदयिकं कृत्वा ब्राह्मणत्रयभोजनं कार्यम् । ततः स्वकुलदेवताभक्त इति नाम कृत्वा जन्मकालीनमासनाम कुर्यात् । तच -- कृष्णोऽनन्तो ऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः । योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात् । अत्र यथाचारं चैत्रादिर्मार्गशीर्षादिर्वा क्रमः । ततोऽवकहडाख्यज्योतिःशास्त्रोक्तचक्रानुसारेण जन्मनक्षत्रपादप्रयुक्ताक्षरादि नाम । ततो व्यावहारिकं स्वेष्टं नामेति । अत्रायं दाक्षिणात्यशिष्टाचार: --- तण्डुलान् कांस्यादिपात्रे प्रसार्य तदुपरि सुवर्णशलाकया कुलदेवताप्रयुक्तममुकभक्त इत्यादि नामचतुष्टयं लेख्यम् । ततो देवताभ्यो नम इति संपूज्यामुकनाम्ना त्वममुकोऽसीति स्वदक्षिणस्थमातुरुत्सङ्गस्थशिशोर्दक्षिणे कर्णे कथयित्वा मनोजूतिरित्यादिमन्त्रपाठान्ते विप्रैर्नाम सुप्रतिष्ठितमस्त्वित्युक्तेऽमुकनाम्नाऽमुकनामाऽयं भवतोऽभिवादयते इत्युक्त्वा नामकर्ता प्रतिनाम विप्रानभिवादयेत् । ते चायुष्मान् भवत्वमुक इति वदेयुरिति । ततः कर्ता देवताभ्यो ब्राह्मणेभ्यश्च नत्वा दशसंख्याकान् विप्रान् भोजयेद्दक्षिणां च दात् । विप्राशिषच ग्राह्याः । कुमार्या अपि नामकरणममन्त्रकं कार्यम् । इति नामकरणे पदार्थ - क्रमः । नात्र गर्गमते विशेषः ॥ ॥ अथ खट्टारोहः । पारिजाते - खट्टारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा । षोडशे दिवसे वाऽपि द्वाविंशे दिवसेऽपि वा । ज्योतिर्निबन्धे -- कत्रये वैष्णवरेवतीषुदितिद्वये (?) चाश्विनक ध्रुवेपु । कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं वै सुखिनो भवन्ति । तत्रैवम्-आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः । त्रयोदशस्तु कन्याया न नक्षत्रविचारणा । अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते । तत्र नामकरणदिने पोडशे द्वात्रिंशेऽन्यस्मिन्वा ज्योतिविदादिष्टे शुभे काले यथाचारं कुलदेवतादिपूजां विधायालंकृतं शिशुं हरिद्राद्यलंकृते पर्यके मात्राद्याः सौभाग्ययुक्ताः स्त्रियो योगशायिनं हरिं स्मरन्त्यो गीतवाद्यादिसमकालं प्राक्शिरसं न्यसेयुः । स्वस्वाचारप्राप्तं चान्यदपि कार्यम् ॥ ॥ अथ दुग्धपानम् । नृसिहः - एकत्रिंशद्दिने चैव पयः शङ्खेन पाययेत् । अन्नप्राशननक्षत्रे दिवसोयराशिषु ॥ ॥ अथ ताम्बूलभक्षणम् । चण्डेश्वरः - सार्द्धमासद्वये दद्यात्ताम्बूलं प्रथमं शिशोः । कर्पूरादिकसंयुक्तं विलासाय हिताय च । मूलार्कचित्रकरतिष्यहरीन्द्रभेपु पौष्णे तथा मृगशिरोऽदितिवासरेषु । अर्केन्दुजीवभृगुबोधनबासरेषु ताम्बूलभक्षण विविर्मुनिभिः प्रदिष्टः ॥ ॥ कुमारस्यास्मिन्नेव मासे शुभदिने रात्रौ चन्द्रदर्शनं कारयेत् । चन्द्रार्कयोरिंगीशानां दिशां च वरुणस्य च । निक्षेपार्थमिमं दद्मि ते त्वां रक्षन्तु सर्वदा । अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा । रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः । एवं शिशुरक्षणार्थं देवान् प्रार्थयेत् ॥ 11 अथोपवेशनविधिः । प्रयोगपारिजाते -- पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः । उत्तरात्रितयं सौम्यं पुष्यक्षै शक्रदैवतम् । प्राजापत्यं च हस्तश्च शस्तमाश्विनमित्रभम् । पश्चममासे शुक्लपक्षे शुभतिथ्यादौ पूर्वाह्णे खस्तिवाचनं कृत्वा तत्र शङ्खतूर्यादि - माङ्गलिकध्वनौ क्रियमाणे शिशुमुपवेशयेदित्येतैर्मन्त्रैः । रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयु:प्रमाणं निखिलं निक्षिपस्व हरिप्रिये । अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् । धारिण्यशेपभूतानां मातस्त्वमधिका ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यतामिति । ततो ब्राह्मणान्पूजयित्वाऽऽशिषो वाचयित्वा नीराजनाद्युत्सवं कुर्यात् । /
Page #182
--------------------------------------------------------------------------
________________ 174 पार्स्क्र्गृह्य्सूत्र्म्। [अष्टादशी एवं कुमार्या अपि ॥ ॥ अथ कर्णवेधः । तत्र याज्ञिकाः पठन्ति-अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीपु पूर्वाहे कुमारस्य मधुरं दत्त्वा प्रत्यड्मुखायोपविष्टाय दक्षिणं कर्णममिमन्त्रयते भद्रं कर्णेभिरिति सव्यं वक्ष्यन्तीवेदेति चाथ भिन्द्यात् । ततो ब्राह्मणभोजनम् । मदनरत्नेप्रथमे सप्तमे मासि अष्टमे दशमे तथा । द्वादशे च तथा कुर्यात्कर्णवेधं शुभावहम् । हेमाद्री व्यासवचनम् कार्तिके पौपमासे वा चैत्रे वा फाल्गुनेऽपि वा । कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने । कारिकायाम्-सुनक्षत्रे शुभे चन्द्रे स्वस्थ शीर्पोदये तथा । दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जिते । चित्राऽनुराधामृगरेवतीपु पुनर्वसौ पुष्यकराश्विनीपु । श्रुतौ धनिष्ठातिसृपूत्तरासु लग्ने गुरौ लाभनृगे(?)शुभे तत् । मदनरत्ने-द्वितीया दशमी पष्ठी सप्तमी च tryodshii। द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने । सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः । शूद्रस्य चायसी सूची मध्यमाष्टामुलात्मिका । हेमाद्रौ देवलः-कर्णरन्ध्रे रविच्छाया न विशेदप्रजन्मनः । तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुनः पुनः । शङ्खः-अङ्गुष्ठमात्रसुपिरौ कणों न भवतो यदि । तस्मै श्राद्धं न दातव्यं दत्तं चेदासुरं भवेत् । ततो यथोक्तकाले देशकालौ स्मृत्वाऽस्य शिशोः कर्णवेधं करिष्ये इति संकल्प्य कुमारं नापयित्वा तस्मै शर्करादि मधुरं दत्त्वा भद्रं कर्णेभिरिति दक्षिणकर्णमभिमन्व्य वक्ष्यन्तीवेदेतिमन्त्रेण सव्यकर्णस्याभिमन्त्रणं कुर्यात् । ततः सूच्या दक्षिणकर्णस्य वेधः । ततः सव्यस्य । ततो ब्राह्मणभोजनम् । अत्राभ्युदयिक केपांचिन्मते नास्ति ॥ * ॥ इति कर्णवेधपदार्थक्रमः । / * ॥ (विश्व0)-अथेदानी नामकर्मनिष्क्रमणिके क्रमेण सूत्रयति 'दशम्या 'करोति जननाशौचस्य प्रक्रान्तत्वात् तत्प्रतियोगिनी दशमी चरमावस्था तस्यां जातायां सूतके विनष्टे दशाहे निवृत्त इत्यर्थः । तत एकादशेऽहनि सूतिकागृहात्सूतिकामुत्थाप्य नापयित्वा नाम करोति जननाशौचत्राद्वस्त्रशरीरादिगोचरां शुद्धिं सूतिकायाः संपाद्य पिता नाम करोतीत्यन्वयः । तदुक्तं-अहन्येकादशे नामेति । अत्राप्येकादशाहपदं सूतकान्तोपलक्षणं, तेन क्षत्रियादेरपि सूतकनिवृत्त्यनन्तरमेव नामकरणम् । कथमित्यपेक्षायामाह ब्राह्मणान् भोजयित्वेति । एतस्य नामकरणपूर्वाङ्गत्वादादौ वैश्वदेवपूर्वकमाभ्युदयिकं श्राद्धं कुर्यात् । तत इतरान् ब्राह्मणान्नामकरणाङ्गत्वेन भोजयेत् । कीदृशं तदित्याह 'ब्यक्षरं तद्धितं । अत्राज्झल्समुदायस्याक्षरत्वम् , द्वे अक्षरे यस्य तथक्षरं, चत्वारि अक्षराणि यस्य त्तत्तादृशं वाशब्दो विकल्पार्थः । पुनः कीदृशं घोपवदादि घोपवदक्षरं आदौ यस्य तत्तादृशं, वर्गाणां प्रथमद्वितीयाः शषसाचाऽघोपाः । तद्भिन्नहलां घोषवत्त्वम् । पुनः कीदृशं 'अन्तरन्तस्थम् । अन्तर्मध्ये अन्तस्था यस्य तत्तादृशम् । यरलवा अन्तस्थाः । पुनः कीदृक् 'दीर्घाभिनिष्ठानं ' दीर्घमक्षरममिनिष्ठानेऽवसाने यस्य तदीर्घाभिनिष्ठानं 'कृतं , राशिचक्रादिविचारेण ज्योतिःशास्त्रे कृतं कर्त्तव्यतया वोधितं, अथवा पितामहादेः कृतं यत्प्रपितामहादिमिः, अथवा रामकृष्णादिदेवतासंवन्धि पुराणादौ कृतमिति श्रुतं, यद्वा कृत्प्रत्ययान्तं, कृतमिति क्रियाविशेषणं वा 'कुर्यात् ' कुमारस्य दक्षिणं कर्णमभिनिधाय पठेदित्यर्थः । कुमार्यास्तु वामश्रवणे जपेदिति shepH। 'न तद्धितं तद्धितप्रत्ययान्तं न कुर्यात् । कुमार्याः कीदृशं नामेत्यत आह 'अयुजाक्षरं' अयुग्माक्षरम् । 'आकारातं ' आशब्दः अन्ते यस्य 'तद्धितं तद्धितान्तं कन्यानाम कुर्यादिति पूर्वानुस्स्द्द्न्ः। अपिच 'शर्म * 'वैश्यस्य ' ब्राह्मणक्षत्रियविशां नामकीर्तनानन्तरं शर्मवर्मगुप्तेति यथाक्रमं प्रयोगादौ प्रयोक्तव्यम् । यद्वा केषांचिच्छर्मविशेषाः सन्ति । तत्तदुपस्थापकपदप्रयोगानन्तरं शर्मपदं प्रयोगादौ प्रयोक्तव्यम् । यद्वा केपांचित्कृप्तम् । एवं क्षत्रियादिरपि वोपस्थापकपदविशेषप्रयोगानन्तरं वर्मेतिपदप्रयोगः । एवं वैश्यस्यापि धनविशेषविषयकरक्षणपदप्रयोगानन्तरं गुप्तेतिपदप्रयोगः । शूद्रस्यापि प्रेप्यत्वप्रतिपादकं दासादिपदं नामकीर्तनानन्तरं प्रयोक्तव्यमिति नामकरणं यथाकुलाचारं वा ।
Page #183
--------------------------------------------------------------------------
________________ surat ] प्रथमकाण्डम् । 175 I निष्क्रमं सूत्रयति ' चतुर्थे मासि निष्क्रमणिका' निष्क्रमणिकेति कर्मनामधेयं, कदेत्यत उक्तं चतुर्थे मासीति । तदुक्तं चतुर्थे मासि निष्क्रम इति । कथमित्यत आह 'सूर्यमुदीक्षम्वेतिप्रैपपूर्वं कुमारं सूर्यमुदीक्षयति तच्चक्षुरितिमन्त्रेण ' / वालकस्यायोग्यत्वात्स्वयं मन्त्रपाठः । कन्यायास्तु सूर्यावेक्षणं तूष्णीम् ॥ 17 ॥ सप्तदशी कण्डिका ॥ * ॥ प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् ॥ 1 ॥ पुत्रं दृष्ट्वा जपति अङ्गादङ्गात्संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति ॥ 2 ॥ अथास्य मूर्द्धानमवजिघ्रति । प्रजापतेष्ट्वा हिंकारे - णावजिघ्रामि सहस्रायुषाऽसौ जीव शरदः शतमिति ॥ 3 ॥ गवां त्वा हिंकारेणेति च त्रिर्दक्षिणेऽस्य कर्णे जपति । अस्मे प्रयन्धि मघवन्नृजीषिन्निन्द्ररायोविश्ववारस्य भूरेः । अस्मे शत शरदो जीवसे धा अस्मै वीराञ्च्छश्वतं इन्द्र शिप्रिन्निति ॥ 4 ॥ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे । पोषन रयीणामरिष्टिं तनूनाथं स्वात्मानं वाचः सुदिनत्वमह्नामिति सव्ये ॥ 5 ॥ स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् ॥ 6 ॥ 18 ॥ ( कर्क: ) - 'प्रोष्येत्य पूर्ववत् । प्रोपितः सन्नेत्य गृहोपस्थानं करोति । पूर्ववद् गृहामात्रिभीतेति । पुत्रं दृष्ट्वा जपत्यङ्गादङ्गात्संभवसीत्यमुं मन्त्रम् । अथास्य मूर्द्धानमवजिप्रति प्रजापतेष्ट्रा हिकारेणेति मन्त्रेण । असाविति तस्यैव नामग्रहणम् । गवां त्वा हिंकारेणेति च त्रिवाणं करोति । सहस्रायुषेत्यत्राप्यनुपङ्गः । सकृच्च मन्त्रवचनम् । दक्षिणेऽस्य कर्णे जपत्यस्मे प्रयन्धि मघवन्नित्यमुं मन्त्रम् । अस्येति पुत्रोऽभिधीयते । इन्द्र श्रेष्ठानि द्रविणानि धेहीति सव्ये कर्णे जपति । स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् । ( जयरामः ) - प्रोप्य प्रवासं कृत्वा एत्य आगत्य गृहानुपतिष्टते स्तौति साग्निः । कथम् पूर्ववत् श्रतवत् । गृहामाविभीतेत्यादित्रिभिर्मन्त्रैरित्यर्थः । तत्र त्रयाणां शंयुवर्हिस्पत्यः प्रथमस्य विरारूपा - त्रिष्टुप् येषामनुष्टुप् उपहूता महापंक्तिस्त्र्यवसाना तिस्रो वास्तव्यः उपस्थाने0 क्षेमायेति प्रवेशनम् । तत्र पुत्रं दृष्टा जपति अङ्गादङ्गादिति मन्त्रम् । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् आयुर्जपे0 / हे पुत्र यतस्त्वमङ्गादङ्गात्प्रत्यङ्गात्संभवसि उत्पत्स्यसे हृदयादन्तरङ्गादपि अधि अधिकतया जायसे अतस्त्वं वै निश्चितं पुत्रनामा आत्मा अभिन्नरूपोऽसि । स त्वं शतं शरदो वर्षाणि जीव प्राणिहि । पुत्रमूर्द्धानं शिरः अस्य पुत्रस्यैवावजिघ्रति प्रजापतेष्वेति मन्त्रेण । अस्यार्थः । तत्र परमेष्ठी उष्णिक् प्रजापतिरववाणे0 / हेपुत्र प्रजापतेः ब्रह्मणः हिंकारेण स्नेहार्द्रशब्देन सामवेदेन वा त्वा त्वामवजियामि अतोऽवत्राणात् हे असौ अमुकशर्मन् असौस्थाने नामादेशः सहस्रायुपा सुबहुजीवनेन शरदः शतमित्युक्तार्थम् । अवन्नाणं च त्रिः सकृन्मन्त्रेण द्विस्तूष्णीम् । गवांत्वेति मन्त्रेण त्रिवारं जिप्रति । सहस्रायुषेत्यादेरत्राप्यनुपङ्गः तेन प्रजापतिस्थाने गवांत्वेति पदं मन्त्रे पठेदित्यर्थः । दक्षिणे कर्णे जपश्चास्मे प्रयन्धीति मन्त्रेण । तस्यार्थः । तत्र द्वयोः प्रजापतिस्त्रिष्टुप् इन्द्रः कर्णजपे0 / हे भगवन् नाकेश ऋषीजिन् स्निग्धचित्त हे इन्द्र लोकेश शिप्रिन् सुखद लघुहस्तेति वा अस्मे अस्मै कुमाराय इन्द्रराय
Page #184
--------------------------------------------------------------------------
________________ 176 पारस्करगृह्यसूत्रम् । [अष्टादशी ऐश्वर्ययुक्तधनानि प्रयन्धि प्रयच्छ । विश्ववारस्य सर्ववरणीयस्य वराणां समूहो वारं सर्वेषां वाराणां समूहः सर्ववारं तस्येति वा भूरेबहुतरस्य-अत्र कर्मणि पष्ठी-प्रचुरं सर्ववारं रायं प्रयच्छेत्यर्थः । प्रयोजनमाह अस्मे अस्य शतं शरदो जीवसे जीवनायेति किंच अस्मिन् वीरान्पुत्रान् शश्वतः शाश्वतान् दीर्घायुषः अधाः निधेहि अस्मै देहीत्यर्थः । वामे तु इन्द्र श्रेष्ठानीति मन्त्रेण जपः । अस्यार्थ:-हे इन्द्र परमैश्वर्ययुक्त अस्मे अस्मिन् श्रेष्ठानि सुमङ्गलानि द्रव्याणि धेहि स्थापय । चित्तिं ज्ञानम् तनूनामवयवानामरिष्टिं नीरोगत्वं दक्षस्य प्रजापतेरिव सुभगत्वं सौभाग्यं सर्वप्रभुत्वं च धेहि । तथा रयीणां धनाना पोषं पुष्टिम् वाचः वागिन्द्रियस्य स्वात्मानं खादुत्वं माधुर्यमिति यावत् । अह्नां दिनानां सुदिनत्वं साफल्यं च धेहीति । स्त्रियै स्त्रियास्तु मूर्द्धावघ्राणमात्रं नत्वन्यत् तदपि तूष्णी नतु मन्त्रेण ॥ 18 ॥ (हरिहरः)-प्रोष्येत्य' 'पूर्ववत् । प्रोष्य प्रवासादेत्य गृहान् गृहस्थान्भार्यापुत्रादीनुपतिष्ठते प्रार्थयते । कथं ? पूर्ववत् । आहिताग्निप्रवासप्रकरणोक्तवत् । तद्यथा-गृहामाविभीतेत्यारभ्य उपहूतो गृहेषु न इत्येतावत्पर्यन्तैस्त्रिभिर्मन्त्रैः गृहानुपस्थाय क्षेमाय व इत्यादिना शय्योरित्यन्तेन मन्त्रेण गृहं प्रविशेत् । केचित्तु सूत्रकारेण गृहोपस्थानमात्रविधानान्मन्त्रवत्प्रवेशं नेच्छन्ति । 'पुत्रं 'शतमिति ' पुत्रमात्मजं दृष्टा विलोक्य अङ्गादशादित्यादिक मन्त्रं जपति । 'अथाऽअति' / अब जपानन्तरमस्य पुत्रस्य मूर्धानं शिरः अवजिघ्रति अवाचीनं जिघ्रति । केन मन्त्रेण ? 'prajApa'zatamiti / अनेन मन्त्रेण सकृत् । असावित्यस्य स्थाने अमुकशर्मन्निति पुत्रनामग्रहणम् । 'गवां'"त्रिः' प्रजापतेष्टुति सकृदबत्राणानन्तरं पुनः गवां वा हिङ्कारेणावजिघ्रामि सहलायुपाऽसौ जीव शरदः शतमिति मन्त्रेण सकृन्मूख्नमवत्राय द्विस्तूप्णीमवजिवति । 'दक्षिणे'"प्रिन्निति । अस्य पुत्रस्य दक्षिणे कणे अस्मे प्रयन्धीत्यादि इन्द्रशिप्रिन्नित्यन्तं मन्त्रं जपति । 'इन्द्रशे "सव्ये' सव्ये वामकणे इन्द्र श्रेष्ठेत्यादि सुदिनत्वमहामित्यन्तं मन्नं जपति । 'स्त्रियै "तूप्णीम् । स्त्रियाः पुत्रिकायाः मूर्धानमेव अवजिप्रति तूष्णीं विना मन्त्रेण एवकारेण दर्शनजपकर्णजपयोनिवृत्तिः ॥ 18 ॥ * ॥ (गदाधरः)-'प्रोष्येत्य' पूर्ववत् । / साग्निकः प्रवासं कृत्वा एत्य गृहान् गृहस्थितान् भार्यापुत्रादीनुपतिष्ठते तत्समीपे स्थित्वा मन्त्रं पठति पूर्ववत् श्रोतवत् । गृहामाविभीतेति त्रिभिर्म्न्त्रैरित्य्र्थ्ः। उपस्थानानन्तरं क्षेमाय व इति प्रवेशनमिति भर्तृयज्ञहरिहरौ । प्रवासश्च साग्निकेन द्रव्याजनादिदृष्टकार्यार्थमेव केवलेन पुरुपेण कार्य्ः। न तु तीर्थयात्राद्यदृष्टकार्यार्थमिति प्रयोगरत्ने । 'पुत्रंशतमिति । पुत्रमात्मजं दृष्ट्वा विलोक्य अड्डादनादिति मन्त्रं पठति । मन्त्रार्थ:-हे पुत्र यतस्त्वमङ्गाप्रत्यगात्संभवसि उत्पत्स्यसे । हृदयादन्तरङ्गादपि अधिकतया जायसे । अतस्त्वं वै निश्चितं पुत्रनामा आत्माऽभिन्नरूपोस । स त्वं शतं शरदो वर्षाणि जीव प्राणिहि । ' अथा "शतमिति ' जपोत्तरमस्य पुत्रस्य मूर्धानं शिरः अवजिवति । अवाचीनं जिघ्रति प्रजापतेष्टुति मन्त्रेण । असाविति तस्यैव नामग्रहणम् । मन्त्रार्थ:-हे पुत्र प्रजापतेब्रह्मणः हिकारेण स्नेहाकृतध्वनिविशेषेण सामवेदावयवेन वा स्वा त्वामवजिवामि शिरसि चुम्वामि । अतोऽत्रवाणात् हे असौ अमुकशर्मन् सहस्रायुषा सुबहुजीवनेन शरदः शतमिति उक्तार्थम् । 'गवां "निः' गवां त्वेतिच मन्त्रेण त्रिरवजिति सहस्रायुपेत्यादेरत्राप्यनुपड्नः । तेन प्रजापतिस्थाने गवां त्वेति पदं मन्त्रे पठेदित्यर्थः ततश्च गवां त्वा हिंकारणावजिघ्रामि सहस्रायुपाऽमुकशर्मन् जीव शरदः शतमिति मन्त्रेण सकृन्मूर्द्धानमवत्राय द्विस्तूष्णीमवजिवति । 'दक्षिणे "शिप्रिन्निति ' अस्य पुत्रस्य दक्षिणे कर्णे अस्मे प्रयन्धि मघवन्निति मन्त्रं जपति । मन्त्रार्थःहे मघवन् इन्द्र ऋजीपिन् स्निग्धचित्त हे इन्द्र लोकेश शिप्रिन् सुखद लघुहस्तेति वा । अस्मे अस्मै कुमाराय इन्द्ररायः ऐश्वर्याणि धनानि च प्रयन्धि प्रयच्छ । विश्ववारस्य सर्ववरणीयस्य वराणां समूहो वारं सपा वाराणां समूहः सर्ववारं तस्येति वा । भूरेः वहुतरस्य । उभयत्र कर्मणि पष्टी । प्रचुरसर्व
Page #185
--------------------------------------------------------------------------
________________ fusar ] प्रथमकाण्डम् । 177 वारं रायं प्रयच्छ इत्यर्थः । प्रयोजनमाह । अस्मे अस्य शतं शरदो जीवसे जीवनायेति । किंच अस्मे अस्मिन् वीरान् पुत्रान् शश्वतः शाश्वतान् दीर्घायुपः अधाः निधेहि अस्मै देहीत्यर्थः । 'इन्द्र "ह्रामिति' सन्ये सव्यकर्णे इन्द्रश्रेष्ठानीति मन्त्रं जपति । मन्त्रार्थ :- हे इन्द्र परमैश्वर्ययुक्त अस्मे अस्मिन् श्रेष्ठानि सुमङ्गलानि धेहि स्थापय । चित्तिं ज्ञानं दक्षस्य दक्षप्रजापतेरिव सुभगत्वं सौभाग्यं सर्वप्रभुत्वं च धेहि । तथा रयीणां धनानां पोषं पुष्टिं तनूनामवयवानामरिष्टिं नीरोगत्वं वाच: वाण्याः स्वात्मानं स्वादुत्वं माधुर्यमिति यावत् । अह्नां दिनानां सुदिनत्वं साफल्यं च धेहि । striyai"tUSNIm ' स्त्रियै स्त्रियाः दुहितुः पुत्रिकायाः मूर्द्धानमेव तूष्णीं जिप्रति न त्वन्यत् । एवकारेण दर्शनजपकर्णजपयोर्निवृत्तिरिति हरिहरः । एवकारकरणं कर्णजपप्रतिपेधार्थकमिति भर्तृयज्ञः । इति अष्टादशी कण्डिका ॥ 18 ॥ . 8 ( विश्व0 ) प्रवासादागतस्य संजातापत्यस्य विशेषं वक्तुं प्रवासतद्धर्माद्यसूत्रण प्रयोज्यमानत्त्रमपनेतुं सूत्रयति---' प्रोष्येत्य "पूर्ववत् प्रवासं कृत्वा आगत्य आवसथ्यभार्यापुत्रादेर्वासस्थानान्युपतिष्ठते । कथमित्यत उक्तं ' पूर्ववदिति ' पूर्व कात्यायनसूत्रे यथोक्तं तद्वदित्यर्थः । एतेन कात्यायनगृह्ययोः समानकर्तृकता कात्यायननिष्टा पूर्वकालता च द्योत्यते । तद्यथा गृहा मा विभीतेति गृहानुपैति क्षेमायव इति प्रविशतीति । अत्राप्यावसथ्यनतिमनेचावेलं गमनागमनयोः । ' पुत्रं दृष्ट्वा शतमिति पुत्रमात्मजं दृष्ट्वा मङ्गादङ्गादित्यादिकं मन्त्रं जपति । 'अथास्य शतमिति ' अस्य पुत्रस्य असावित्यत्र संवोधनान्तं पुत्रनामग्रहणम् । सहस्रायुपेत्यनन्तरं गवां त्वा हिंकारेणेति च । अवजिनामीत्यारभ्य समग्रमन्त्रसमुञ्चयार्थश्वकारः । अत्रापि मूढोऽवाचीनं प्राणम् । पुत्रनामग्रहणं च पूर्ववत् ' त्रिदक्षिणेस्य शिप्रिन्निति इतिशब्दो मन्त्रसमाप्तिद्योतकः । अस्मेप्रयन्धिमवनित्यमुं मन्त्रं त्रिर्वारं कुमारस्य दक्षिणे कर्णे जपतीत्यर्थः । ' इन्द्रश्रेष्ठा" महामितिसव्ये ' / सव्ये वामकर्णे इन्द्रश्रेष्ठानिद्रविणानीत्यमुं मन्त्रं त्रिः पठतीत्यर्थः । ' स्त्रियै तु मूर्द्धानमेवावत्रिति तूष्णीम् ' एवकारः कर्णजपव्यवच्छेदार्थः । अष्टादशी कण्डिका ॥ 18 ॥ षष्ठे मासे 'न्नप्राशनम् ॥ 1 ॥ स्थालीपाकलं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति ॥ 2 ॥ वाजो नो अद्येति च द्वितीयाम् ॥ 3 ॥ स्थालीपाकस्य जुहोति प्राणेनान्नमशीय स्वाहाऽपानेन गन्धानशीय स्वाहा चक्षुषा रूपाण्यशीय स्वाहा श्रोत्रेण यशोऽशीय स्वाहेति ॥ 4 ॥ प्राशनान्ते सर्वान् रसान्त्सर्वमन्नमेकत उद्धृत्याथैनं प्राशयेत् ॥ 5 ॥ तूष्णीहन्तेति वा हन्तकारं मनुष्या इति श्रुतेः ॥ 6 ॥ भारद्वाज्यामासेन वाक्प्रसारकामस्य ॥ 7 ॥ कपिञ्जलमांसेनान्नाद्यकामस्य ॥ 8 ॥ मत्स्यैर्जवनकामस्य ॥ 9 ॥ कृकषाया आयुष्कामस्य ॥ 10 ॥ आट्या ब्रह्मवर्चसकामस्य ॥ 11 ॥ 23
Page #186
--------------------------------------------------------------------------
________________ 178 पार्स्क्र्गृह्य्सूत्र्म्। [एकोनविंशी सर्वैः सर्वकामस्य ॥ 12 ॥ अन्नपर्याय वा ततो ब्राह्मणभोजनमन्नपर्याय वा ततो ब्राह्मणभोजनम् ॥ 13 ॥ ॥ 19 // // 7 // (कर्कः)-पष्ठे मासेऽन्नप्राशनम् ! कुमारस्य कर्तव्यमिति suutrshepH। 'sthAlIpAka"dvitI याम् ' चशब्दात्पूर्वया च स्थालीपाकस्य जुहोति । प्राणेनान्नमशीय स्वाहेति प्रतिमन्त्रं चतुर्भिः । ततः स्विष्टकदादि । 'प्राशनान्ते.."श्रुतेः । विकल्पोऽयं सर्वे रसाः कटुतिक्तादयः सर्वमन्नं च शालिसूपापूपादि । एकत इत्येकपात्रोद्धरणम् । 'भारद्धा "कामस्य' भारद्वाजी पक्षिविशेषस्तस्य मांसेन वाग्मीकुमारःस्यादित्येवंकामस्य प्राशनम् । 'कपिखलमासेनानायकामस्य' 'मत्स्यैर्जवनकामस्य ' जवनो वेगोऽभिधीयते । 'कृकपाया आयुःकामस्य ' कषेति कङ्कणहारिकोच्यते । तन्मासेनायुःकामस्य । आट्या ब्रह्मवर्चसकामस्य' आटीनाम जलचरः पक्षी तस्य मांसन ब्रह्मवर्चसकामस्य प्राशनम् । ' सर्वैः सर्वकामस्य । य एतान्सर्वान्कामान्कामयते तस्य सवरेतैर्मासैः प्राशनं कारयेत् ' अन्नपर्याय वा । अन्नपरिपाट्या वैकीकृत्य सर्वमांसानि प्राशयेत् । ततो ब्राह्मणभोजनमित्युक्तार्थम् । इति श्रीकोपाध्यायकृते गृह्यसूत्रभाष्ये प्रथमकाण्डविवरणं सपूर्णम् ॥ 19 ॥ (जयरामः)-पप्ठे मासे कुमारस्यान्नप्राशनाख्यं कर्म कार्यमिति shepH। 'अपयित्वेति: सिद्धस्यासादनव्युदासार्थम् । आज्यभागान्ते देवीं वाचमित्यनेन मन्त्रेणैकामाज्येनाहुतिं जुहोति । द्वितीयां तु देवीवाचमिति चशब्दाद्वाजोन इत्येताभ्यां मन्त्राभ्यां जुहोति । अथ मन्त्रार्थः-तत्र प्रजातिस्रिष्टुप् वाक् आज्यहोमे0 / देवीं द्युतिमती वाचं वाणी देवाः प्राणादिवायवः । अजनयन्त उत्पादितवन्तः । ततस्तां वाचमैश्वर्यास्यां पशवो मनुष्यादयो वदन्ति । पशुरेवं स देवानामिति श्रुतेः । सा वाक् नोऽस्मान् उपैतु संनिहिताऽस्तु । किंभूता मन्द्रा हर्षकरी । इयं रसम् ऊर्जमन्नादीनि च दुहाना । सुष्टुता शोभनमन्त्रैस्तवष्टभिर्वा स्तुता नुता । तत्र दृष्टान्तः वत्सान्धेनुरिवेति । 'वाजो नो इति। अस्य प्रजापतिरनुष्टपू अन्नं तत्माशनाङ्गहोमे0 / स्थालीपाकस्येत्यवयवलक्षणा पष्ठी । ततः चतन आहुतीः प्रतिमन्त्रम् । मन्त्रार्थः सुगमः । तद्यया प्राणेन वायुना अन्नमशीय अश्नानि । एवमुपर्यपि । ततः स्विष्टकदादि प्राशनान्तम् । एकत इत्यत्र संधिश्छान्दसः । एकस्मिन्पाने एकीकृत्येत्य्र्थ्ः। 'हन्तेति' मन्त्रेण वेति विकल्पः । भारद्वाजी पक्षिविशेषः तस्य मांसेन वाक्प्रसारः अयं कुमारो वाग्मी स्यादित्येवंकामो यस्मिन्कुमारे तस्य प्राशनं कपिञ्जलस्तित्तिरो वेति मयूरो वा कृकषा कङ्कणहारिका । ATI प्लवविशेषः । 'सबैरिति । य एतान्सर्वान्कामान् कामयते तस्य सर्वै. रेतैरेव मांसैर्व्यस्तैः समस्तैर्वा प्राशन कारयेत् । ततस्तैः सवै रसैः सर्वान्लेन च प्राशनम् । ' अन्नपर्याय वेति ' छान्दसम् । अन्नपरिपाट्या सर्वान्नैः सर्वरसैश्च सर्वमांसान्येकीकृत्य प्राशयेद्वा । 'ततो ब्राह्मणभोजनम् । इत्युक्तार्थम् । तत्पदावृत्तिः काण्डपरिसमाप्तिप्रज्ञत्यर्थम् ॥ 19 ॥ इत्याचार्यजयरामकृते गृह्यभाष्ये सजनवल्लभाख्ये प्रथमकाण्डविवरणं समाप्तिमगमत् ॥ ॥ (हरिहरः)-'षष्ठे मासेऽन्नप्राशनम् । जन्मतः षष्ठे मासे कुमारस्य अन्नप्राशनं कर्म कुर्यात् । 'स्थालीपाक 'जुहोति । अन्नप्राशनस्येतिकर्तव्यताविशेषमाह स्थालीपाकं चरुं यथाविधि अपयित्वा आधारावाज्यभागी हुत्वा द्वे आहुती जुहोति । देवीं वाचमित्यादि वाजोनो अद्येति च द्वितीयाम् ' इत्यन्तं सूत्रम् । आज्येन देवीं वाचमित्यादिकया ऋचा एकामाहुतिं जुहुयात् । इदं वाचे इति त्यागं विधाय चकारात्पुनर्देवी वाचमित्येतस्यान्ते वाजो नः । यथा देवीं वाचमिति वाजो नो अथेति च द्वाभ्यामृग्भ्यां द्वितीयामाज्याहुति हुत्वा इदं वाचे वाजाय चेति त्यागं कुर्यात् । स्थाली
Page #187
--------------------------------------------------------------------------
________________ कण्डिका] प्रथमकाण्डम् । 179 पाकस्य जुहोति ' स्थालीपाकस्य चरोः प्राणेनान्नमशीयेत्यादिभिश्चतुभिर्मन्त्रैश्चतस्त्र आहुतीर्जुहोति ततः स्विष्टकृदादि प्राशनान्तं विधाय । 'सर्वान् इति श्रुतेः । सर्वान् मधुरादीन् रसान्सर्वमन्नं भक्ष्यभोज्यलेह्यपेयचोष्यादि । एकतोद्धृत्येत्यत्र विसर्जनीयलोपेऽपि पुनः सन्धिरापः पृथगुकारोच्चारणं वा । एकतः एकस्मिन्पात्रे उद्धृत्य कृत्वा अथानन्तरमेनं कुमारं प्राशयेत् तूष्णीं मन्त्ररहितं हन्तेति वा मन्त्रेण । कुतः हन्तकारं मनुष्या उपजीवन्ति इति श्रवणात् । 'भारद्वाज्या' 'पर्याय वा' अत्र गुणफलमाह भारद्वाज्याः पक्षिण्याः मांसेन कुमारस्य प्राशनं कारयितव्यम् । यदीयं कामना भवति कस्य पितुः कथंभूतस्य वाक्प्रसारकामस्य वाचः प्रसारो वहुत्वं तत्कुमारस्य कामयते इति वाक्प्रसारकामः तस्य कर्तरि षष्ठी कृत्यप्रत्ययान्तत्वात् । एवमन्नाद्यकामस्य कपिञ्जलमांसेन एवमुत्तरत्रापि । अयमर्थःयदि कुमारस्य अयं वाग्मी स्यादिति कामयेत्तदा भारद्वाज्या मांसं प्राशयेत् । यदि कुमारोऽन्नादः स्यादिति कामयेत्तदा कपिञ्जलमांसं प्राशयेत् । कपिजलः कारण्डवो मैरिवी मयूरो वा केचित्तितिरो वेति । यदि कुमारोऽयं जवनः शीघ्रगामी स्यात्तदा यथासंभवं मत्स्यान्नाशयेत् । स यदि कुमारो दीर्घायुः स्यादिति कामयेत् तदा कृपाया मांसं प्राशयेत् । यदि कुमारो ब्रह्मवर्चस्त्री स्यादिति कामयेत्तदा आट्या मांसं प्राशयेत् । यदि वाक्प्रसारादीनि ब्रह्मवर्चसान्तानि सर्वाणि कुमारस्य भवन्विति कामयेत्तदा भारद्वाज्यादीनामाट्यन्तानां सर्वाणि मांसानि कमेण प्राशयेत् । अन्नपर्याय वा अन्नपरिपाट्या वा अन्नवदेकीकृत्य प्राशयेदित्यर्थः । अन्नपर्यायेति अविभक्तिकमा पदम् । 'ततो ब्राह्मणभोजनम् । ततः कर्मसमाप्तौ एकस्य ब्राह्मणस्य भोजनं कारयितव्यम् । अत्र काण्डपरिसमाप्तौ द्विरुक्तिः। यथा कात्यायनसूत्रे अध्यायपरिसमाप्तौ उपस्पृशेदप उपस्पृशेदप इति सूत्रार्थः ॥ ॥ अथान्नप्राशनप्रयोग:-कुमारस्य षष्ठे मासे चन्द्रतारानुकूले शुभे दिने मातृपूजापूर्वकं नान्दीमुखश्राद्धं विधाय पञ्च भूसंस्कारान्कृत्वा लौकिकाग्निं स्थापयित्वा ब्रह्मोपवेशनाद्याज्यभागान्तं विदध्यात् । तत्र आज्येन देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सानो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति प्रथमाम् । इदं वाचे इति त्यागं विधाय पुनर्देवीं वाचमित्येतस्यान्ते वाजो नो अद्य प्रसुवातिदानं वाजो देवा ऋतुभिः कल्पयाति । वाजो हि मा सर्ववीरं जजान विश्वा आशा बाजपतिर्जयेय स्वाहेति द्वितीयाम् । इदं वाचे वाजायेति च त्यागं कुर्यात् । अथ स्थालीपाकेन चतस्र आहुतीर्जुहोति तद्यथा । प्राणेनान्नमशीय स्वाहा इदं प्राणाय0 / अपानेन गन्धानशीय स्वाहा । इदमपानाय0 / चक्षुषा रूपाण्यशीय स्वाहा । इदं चक्षुषे0 / श्रोत्रेण यशोऽशीय स्वाहा । इदं श्रोत्राय0 / ततः स्थालीपाकेन स्विष्टकृतं हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीराज्येन हुत्वा संस्रवप्राशनम् । दक्षिणादानान्तं कृत्वा सर्वान् रसान्सर्वं चान्नमेकस्मिन् पाने समुद्धृत्य सकृदेव कुमार तूष्णीं प्राशयेत् । हन्तेति वा मन्त्रेण । स यदि कुमारस्य वाग्मित्वमिच्छेत्तदा भारद्वाज्या मांसं प्राशयेत् । यद्यन्नाद्यत्वं कामयेत्तदा कपिजलमांसं, यदि जवनत्वं तदा मत्स्यमांसं, यदि दीर्घायुष्टं तदा कुकषायाः मांसं, यदि ब्रह्मवर्चसं तदा आट्या मांसं, यदि सर्वकामस्तदा सर्वमांसानि क्रमेण praashyet। एकीकृत्य वा । अस्य कर्मणः समृद्धयर्थ ब्राह्मणमेकं भोजयिष्ये इति संकल्प्य ब्राह्मणं भोजयेत् । itynnpraashnm| इत्यग्निहोनिहरिहरविरचितायां पारस्करगृह्यसूत्रव्याख्यानपूर्विकायां प्रयोगपद्धतौ प्रथमः काण्डः ॥ * ॥ (गदाधर0)-षष्ठे मासेऽन्नप्राशनम् । जन्मतः षष्ठे मासे कुमारस्यान्नप्राशनाख्यं कर्म कुर्यात् । नारदः-जन्मतो मासि षष्ठे स्यात् सौरेणान्नाशनं परम् । तदभावेऽष्टमे मासि नवमे दशमेऽपि वा । द्वादशे वाऽपि कुर्वीत प्रथमान्नाशनं परम् । संवत्सरे वा संपूर्णे केचिदिच्छन्ति प्न्न्द्दिताः। षष्ठे वाऽप्यष्टमे मासि पुंसां स्त्रीणां तु पञ्चमे । सप्तमे मासि वा कार्य नवान्नप्राशनं शुभम् । रिक्तां दिन
Page #188
--------------------------------------------------------------------------
________________ 180 पारस्करगृह्यसूत्रम् । [एकोनविंशी क्षयं नन्दा द्वादशीमष्टमीममाम् । त्यक्त्वाऽन्यतिथयः प्रोक्ताः सितजीवज्ञवासराः । चन्द्रवार प्रशंसन्ति कृष्णे चान्यत्रिकं विना । श्रीधरः-आदित्यतिष्यवसुसउम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपउप्णमित्राः । वालान्नभोजनविधौ दशमे विशुद्धे छिद्रां विहाय नवमी तिथयः शुभाः स्युः । वसिष्ठः-बालानमुक्तौ व्रतवन्धने च राजाभिषेके खलु जन्मधिष्ण्यम् । शुभं त्वनिष्टं सततं विवाहे सीमन्तयात्रादिषु मङ्गलेषु । 'स्थालीपा' 'जुहोति । स्थालीपाकं चरुं यथाविधि अपयित्वाऽऽज्यभागौ हुत्वा द्वे आज्याहुती वक्ष्यमाणैमन्त्रैर्जुहोति । 'देवीं वाच "द्वितीयाम् ' द्वे आहुती जुहोती. युक्तं तत्र देवीं वाचमजनयन्त इति मन्त्रेणैकामाहुतिं जुहोति । वाजो नो अद्येति च द्वितीयां, चशब्दात्पूर्वया ऋचा सह वाजोनो अद्येत्यनया द्वितीयामाहुतिं जुहोति । ततश्च देवीं वाचमिति वाजो नो अद्येति च द्वाभ्यामृग्भ्यां द्वितीयामाहुतिं जुहोतीत्यर्थः । मन्त्रार्थः-देवी देवसंवन्धिनी वाचं वाणी देवाः प्राणादिवायवः अजनयन्त उत्पादितवन्तः ततस्तां देवीं वाचं विश्वरूपाः नानारूपा ऋषिमुनिब्राह्मणादयः पशवः संसरणत्वाद्वदन्ति । पशुरेवं स देवानामिति श्रुतेः । सा नो अस्मान उपैतु संनिहिताऽस्तु । किंभूता मन्द्रा हर्षकरी । इषं रसं ऊजइ अन्नादि च दुहाना । सुष्टुता शोभनैर्मन्त्रैः तद्दष्ट्रभिर्वा स्तुता । तत्र दृष्टान्तः । वत्सान् धेनुरिवेति । 'स्थालीपा""स्वाहेति । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । स्थालीपाकस्य चरोः प्राणेनान्नमशीय स्वाहेति प्रतिमन्त्रं चतुभिर्मन्नैश्चतस्त्र आहुतीर्जुहोति । ततः स्विष्टकृदादिप्राशनान्तम् । मन्त्रार्थः-प्राणेन वायुनाऽन्नमशीय अहं प्राप्नुयाम् लभेयम् । अपानेन वायुना गन्धान परिमलान् लभेयम् । एवमग्रेऽपि योज्यम् । 'प्राशनान्ते ""श्रुतेः । प्राशनान्ते कर्मणि सर्वान् रसान् कटुमधुरतितकषायादीन् सर्वमन्नं भक्ष्यं भोज्यं लेआं चोष्यं पेयं चैकतां एकस्मिन् सुवर्णादिपात्रे उद्धत्याथैनं कुमारं तस्मादन्नं गृहीत्वा तूष्णीं प्राशयेत् । हन्तेति मन्त्रेण वा प्राशयेत् । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं वपट्कारं च, हन्तकारं मनुष्याः स्वधाकारं पितर इति श्रवणात् । श्रुतिरपि च लिङ्गभूता स्मरणस्य द्योतिका भवति । नन्वप्रमुद्धत्य ब्राह्मणाय दीयते तत्र कृतार्थमेतद्दर्शनमिति चेन्मैवम् । उभयोद्योंतिका भविष्यति । एकतोद्धत्येत्यत्र छान्दसः संधिः । मार्कण्डेयः-देवतापुरतस्तस्य धान्युत्सङ्गगतस्य च । अलंकृतस्य दातव्यमन्नं पात्रे सकाञ्चनम् । मध्वाज्यदधिसंयुक्तं प्राशयेत्पायसं तु वेति । गुणफलमाह 'bhAradvAjyA"kAmasya' भारद्वाजी पक्षिणीविशेषः 'चिठीकेति प्रसिद्धा' तस्याः मांसेन वाक्प्रसारः अयं कुमारो वाग्मी स्यादित्येवं कामो यस्मिन् कुमारे तस्य प्राशनं कुर्यात् । कपिज 'कामस्य ' कपिजल: पक्षिविशेपः प्रसिद्धः । यद्ययं कुमारोऽन्नादः स्यादिति कामयेत्तदा कपिजलमांसेन प्राशनं कुर्यात् । एव मग्रेऽपि योज्यम् । 'मत्स्यै "मस्य जवनः शीघ्रगामी स्यादिति कामयेत् तदा मत्स्यानां मांसेन प्राशनं कुर्यात् । 'कृकपा "मस्य । कृकषा कङ्कणहारिका तन्मांसेन दीर्घायुष्कामस्य प्राशनम् । 'भाट्या "मस्य' आटिर्जलचरः पक्षी तन्मांसेन ब्रह्मवर्चसकामस्य प्राशनं कुर्यात् । 'सर्वैः सर्वकामस्य' यो वाक्प्रसारादिसर्वान्कामान् कामयते तस्य भारद्वाज्यादिसर्वैर्मासैः क्रमेण प्राशनं कुर्यात् । मित्रैः प्राशनमिति भर्तृयज्ञाः । 'अन्नपर्या "भोजनम् । अन्नपरिपाट्या वाऽन्नवत् सर्वमांसान्येकीकृत्य प्राशयेदित्यर्थः । अन्नपरिपाट्या वा क्रमेण प्राशयेन्नैकत उद्धृत्येति भर्तृयज्ञाः । अन्नपर्यायेत्यवि. भक्तिकं छान्दसं पदम् । तत इत्युक्तार्थम् । द्विरुक्तिः काण्डसमाप्तिसूचनार्था ॥ ॥ * ॥ ___इति श्रीत्रिरग्निचित्सम्राटस्थपतिश्रीमहायाज्ञिकवामनात्मजदीक्षितगदाघरकृते. ___गृह्यसनभाष्ये प्रथमकाण्डे एकोनविशीकण्डिका ॥ 19 ॥ . अथ पदार्थक्रमः-जन्मतः षष्ठे मासे रेवत्यश्विनीरोहिणीमृगशिरःपुनर्वसुपुष्यहस्तचिनाश्रवणधनिष्ठोत्तरात्रयेषु बुधजीवभानुवारेषु शुभे चन्द्रे पूर्वाहे. पित्रादिः शिशोरन्नप्राशनं कारयेत् । पठे
Page #189
--------------------------------------------------------------------------
________________ कण्डिका प्रथमकाण्डम् । 181 च क्रियते तदा गुरुशुक्रभौमादिदोपोऽधिकमासादिदोपश्च नास्ति । पित्रादिः सभार्यः शिशोर्मनलस्नानं कारयित्वा देशकालौ स्मृत्वा ममास्य शिशोर्मातृगर्भमलप्राशनशुद्धयन्नाद्यब्रह्मवर्चसतेजैन्द्रियायुर्लक्षणफलसिद्धिवीजगर्भसमुद्भवैनोनिवर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थमस्य कुमारस्यान्नप्राशनाख्यं कहिं करिष्ये । ततः स्वस्तिवाचनाभ्युदयिक कृत्वा पञ्च भूसंस्कारान्कृत्वा लौकिकाग्नेः स्थापनम् । वैकल्पिकावधारणे हन्तेति प्राशनमिति विशेषः । ततो ब्रह्मोपवेशनाद्याज्यभागान्तं तत आज्येन देवी वाचमिति प्रथमाहुतिः । इदं वाचे नमम । पुनर्देवीं वाचं वाजो नो अद्येति मन्त्राभ्यां आज्येन द्वितीयाहुतिः । इदं वाचे वाजाय नमम । ततः स्थालीपाकेन चतस्त्र आहुतयः । प्राणेनान्नमशीय स्वाहा इदं प्राणाय na0 / अपानेन गन्धानशीयस्वाहा इदमपानाय0 / चक्षुपा रूपाण्यशीय स्वाहा इदं चक्षुषे na0 / श्रोत्रेण यशोऽशीय स्वाहा इदं श्रोत्राय na0 / ततः स्थालीपाकेन स्विष्टकृद्धोमः । ततो महान्याहृत्यादिप्राजापत्यान्ता नवाहुतयः । ततः संस्रवप्राशनम् । पवित्राभ्यां मार्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्णपात्रदानम् । प्रणीताविमोकः । ततः सर्वान्रसान्सर्वमन्नं चैकस्मिन्पात्रे उद्धृत्य सकृदेव हन्तेति मन्त्रेण कुमारं प्राशयेत् । काम्यं यथोक्तम् । एकब्राह्मणभोजनम् । ततो दशबाह्मणभोजनम् । वालं भूमावुपवेश्य तदने पुस्तकवस्त्रशस्त्रादिशिल्पानि विन्यस्य जीविकापरीक्षां कुर्यात् । शिशुः स्वेच्छया यत्प्रथमं स्पृशेत्साऽस्य जीविकेति विद्यात् । तदुक्तं कारिकायाम् कृतप्राशनमु. समाद्धात्री वालं समुत्सृजेत् । कार्य तस्य परिज्ञानं जीविकाया अनन्तरम् । देवताग्रेऽथ विन्यस्य शिल्पभाण्डानि सर्वशः । शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् । प्रथमं यस्पृशेद्वालस्ततो भाण्ड स्वयं तदा । जीविका तस्य वालस्य तेनैवति भविष्यति । गर्भाधानादिका अन्नप्राशनान्ता मलिम्लुचे । आकर्णवेधाः स्युः क्रिया नान्या इत्याह भास्करः । कुमार्या अप्येतदमन्त्रक कार्यम् । इत्यन्नप्राशने पदार्थक्रमः ॥ ॥ गर्गमते प्राणापानाय चक्षुषे श्रोत्राय जुष्टं गृहामीति चरुग्रहणम् । प्रोक्षणे त्वाधिकः । अन्यत्समानम् ॥ ॥ अथ वर्धापनविधिः । आदित्यपुराणेसर्वैश्व जन्मदिवसे स्नातैर्मडलवारिभिः । गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नत इति । स्वनक्षत्रं च पितरस्तथा देवः प्रजापतिः । प्रतिसंवत्सरं यत्नात्कर्तव्यश्च महोत्सवः । स्वनक्षत्रं स्वनक्षत्रदेवता । स्वनक्षत्रं वित्तपश्चेति क्वचित्पाठः । तदा वित्तपः कुवेर्ः॥ ॥ अथ प्रयोगः-तत्र वर्षपर्यन्तं प्रतिमासं ततः प्रतिवर्ष तिलतैलेनैव स्नात्वा शुक्लवस्त्रयुगं परिधायाचान्तो गृहाभ्यन्तरत उपविश्य कुशथवजलान्यादाय OM अद्य मदीयजन्मदिने दीर्घायुष्यकामो मार्कण्डेयादीनां पूजनमहं करिष्य इति संकल्प्य तत्र निर्विघ्नार्थ गणपतिपूजनमहं करिष्ये । OM गणपतयेनमः इति गन्धादीनि दत्त्वा प्रणम्य गणपते क्षमस्वेति विसर्जयेत् । एवम् गौरी पद्मां शची मेधां सावित्री विजयां जयां देवसेनां स्वधां स्वाहां मातृः लोकमातृः धृति पुष्टिं तुष्टिं आत्मनः कुलदेवतां पूजयेत् । ततो घृतेन वसो रां कुर्यात् । ततः OM गणपतये नमः दुर्गायै नमः कुलदेवतायै नमः गुरुभ्यो नमः देवताभ्यो नमः अग्नये नमः विप्रेभ्यो नमः मातृभ्यो नमः पितृभ्यो नमः सूर्याय नमः चन्द्राय नमः मङ्गलाय नमः बुधाय नमः बृहस्पतये नमः शुक्राय नमः शनैश्वराय नमः राहवे नमः केतवे नमः पञ्चभूतेभ्यो नमः, कालाय नमः युगाय नमः संवत्सराय नमः मासाय नमः पक्षाय नमः अस्मजन्मतिथये नमः अस्मजन्मनक्षत्राय नमः अस्मजन्मराशये नमः शिवायै नमः संभूत्यै नमः प्रीत्यै नमः संतत्यै नमः अनुसूयायै नमः मायै नमः विष्णवे नमः भद्रायै नमः इन्द्राय नमः अग्नये na0 यमाय na0 निर्वतये na0 वरुणाय na0 वायवे na0 धनदाय na0 ईशानाय na0 : अनन्ताय na0 ब्रह्मणे नमः इति संपूज्य । षष्ठिके इहागच्छेह, तिष्ठेल्यावाह्य पाद्यादिकं दत्वा OM जगन्मातर्जगद्धात्रि जगदानन्दकारिणि । प्रसीद मम कल्याणि नमोऽस्तु षष्टिदेवते । इति मन्त्रेण पुष्पाञ्जलित्रयेण संपूज्य गन्धादिकं दत्त्वा
Page #190
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [एकोनविंशी वरं प्रार्थयेत् । रूपं देहि यशो देहि भद्रं भगवति देहि मे । पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे । इति वरं प्रार्थ्य प्रणम्य विसर्जयेत् । ततश्चन्दनेनाष्टदलं कृत्वा अक्षतानादाय OM भगवन्मार्कण्डेय इहागच्छेह तिष्ठेत्यावाह्य स्थापयित्वा पाद्यादीनि दत्त्वा इदमनुलेपनम् OM मार्कण्डेयाय नमः इति चन्दनं दत्त्वा । OM आयुःपद महाभाग सोमवंशसमुद्भव । महातपो मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते । इति पुष्पाञ्जलित्रयेण संपूज्य गन्धादीनि दत्त्वा वरं प्रार्थयेत् । OM मार्कण्डेयाय मुनये नमस्ते महदायुषे । चिरजीवी यथा त्वं भो भविष्यामि तथा मुने । मार्कण्डेय महाभाग सप्तकरूपान्तजीवन । आयुरारोग्यसिद्धयर्थमस्माकं वरदो भव । नराणामायुरारोग्यैश्वर्यसौख्यैः सुखप्रदः । सौम्यमूर्ते नमस्तुभ्यं भूगुवंशवराय च । महातपो मुनिश्रेष्ठ सप्तकल्पान्तजीवन । मार्कण्डेय नमस्तुभ्यं दीर्घायुष्यं प्रयच्छ मे । मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः । चिरजीवी यथा त्वं भो भविज्येऽहं तथा मुने । इति वरं प्रार्थ्य प्रणम्य । अश्वत्थाम्ने नमः वलये नमः व्यासाय na0 हनूमते na0 विभीपणाय नमः कृपाय नमः परशुरामाय0 कार्तिकेयाय0 जन्मदेवतायै0 स्थानदेवतायैः प्रत्यक्षदेवतायै0 वासुदेवाय0 क्षेत्रपालाय. पृथिव्यै0 अदम्यो नमः तेजसे0 वायवे0 आकाशाय0 / इत्यष्टदिग्भागे संपूज्य । प्रीयन्तां देवताः सर्वाः पूजां गृहन्तु ता मम । प्रयच्छन्त्वायुरारोग्यं यशः सौख्यं च संपदः । मन्त्रहीनं भक्तिहीन क्रियाहीनं महामुने । यदर्चितं मया देव परिपूर्ण तदस्तु मे । इति पठित्वा तिलवपनम् । ब्राह्मणाय तिलदानम् । देयद्रव्याणि संपूज्य कुशत्रयतिलजला; न्यादाय अद्य मदीयजन्मदिने दीर्घायुष्टकाम एतास्तिलान् सोमदैवतान् यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे इति दद्यात् । ततो घृताततिलैयाहृतिभिहामः । ततः पयसा सर्वभूतेभ्यो नम इति वलिं दद्यात् । तण्डुलेभ्यो नमः इति संपूज्य जलेन सिक्त्वा कुशत्रयतिलजलान्यादाय अद्य मदीय. जन्मदिने दीर्घायुष्टुकाम एतान् सोपकरणान् तण्डुलान् यथानामगोत्राय ब्राह्मणाय दातुम्ह्मुत्सृजे। घृताय नम इति घृतं संपूज्य जलेन सिक्त्वा अद्य मदीयजन्मदिने दीर्घायुष्टकाम इदं घृतं प्रजापतिदैवतं यथानामगोत्राय ब्राह्मणाय दातुम्ह्मुत्सृजे। ततस्तिलगुडसहितदुग्धपानम् । तत्र मन्त्रःअसल्यर्द्धमितं क्षीरं सतिलं गुडमिश्रितम् । मार्कण्डेयवरं लब्ध्वा पिवान्यायुष्यहेतवे । इति तिलगुडसहितं दुग्धं पीत्वाऽऽचम्य । मार्कण्डेयाय नमः गोभ्यो नमः ब्राह्मणेभ्यो नमः इति प्रणम्य मार्कण्डेय क्षमस्वेति विसर्जयेत् । अश्वत्थामा वलिआसो hanUmA~zca विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः । saptatA~zca स्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । इति वचनादश्वत्थामादिमार्कण्डेयान्तानष्टौ स्मरेत् । इदं च वर्धापनं यदि जन्ममासोऽसक्रान्तस्तदा शुद्धमास एव कार्य नत्वधिके । इदं वर्धापनं यावद्वाल्यं पित्रादिभिः कार्यम् । पश्चात्तु प्रतिवर्ष स्वयमेवेति । ग्रन्थान्तरे तु माङ्गल्यस्नानं कृत्वा कुमुदादिदेवताः संपूज्य यथाशक्ति ब्राह्मणभोजनं दक्षिणां च दत्त्वा सुवासिनीमिर्नीराजितो धृतनूतनवस्त्रो.ब्राह्मणीभ्यः शिशुभ्यश्वापूपपूरिकाः साज्याः कुमुदादिप्रीतये आयुर्वृद्धये च वायनादि दद्यात् । जन्मरूदेवताप्रीत्यै च दद्यात् । वर्षान्ते सुदृढद्वादशवंशपेटिकाः सुमोदकादिखाद्यं निधाय नूतनवस्त्राच्छादिताः जीवत्पतिपुत्राभ्यो दत्त्वा तदाशिषो गृह्णीयात् । इदं सर्व जीवन्ती मातैवापत्यायुषे कुर्यात् । ' इति श्रीविरग्निचित्सम्राट्स्थपतिश्रीमहायाज्ञिकवामनात्मजदीक्षितगदाधरकृते गृह्यसूत्रभाष्ये प्रथमकाण्डं स्माप्त्म्॥ (विश्व0 )-अन्नप्राशनं सूत्रयति । षष्ठेशनमिति । इति । कथमित्यत आह 'स्थाली "जुहोति' स्थालीपाकमिति परिभाषाशास्त्रमाक्षिप्यते । अतः वैश्वदेवपूर्व मातृपूजाभ्युदयिके विधायोपलिप्त उद्धतावोक्षिते लौकिकाग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्येत्यारभ्य
Page #191
--------------------------------------------------------------------------
________________ ट कण्डिका ] प्रथमकाण्डम् । स्थालीपाकं परिभाषोक्तविधिना पक्त्वा आज्यभागौ हुत्वा वक्ष्यमाणमन्त्राभ्यां द्वे आज्याहुती जुहोती - त्यर्थः । तत्र विशेषः । प्राणायापानाय चक्षुषे श्रोत्राय जुष्टं गृह्णामि प्रोक्षणे चतुर्थ्यनन्तरं त्वा जुष्टं प्रोक्षामीत्यर्थः । आज्याहुत्योर्मन्त्रावाह 'देवीं वाच' द्वितीयाम् ' इति सूत्रम् । द्वितीये मन्त्रे आद्यस्य समुच्चयार्थश्वकारः । तथाच देवींवाचमित्यारभ्य सुष्टुतैतु स्वाहेत्यन्तेनैकामाहुतिं हुत्वेदं वाच इति त्यागं विधाय वाजोनो अद्येति देवीं वाचमिति च द्वाभ्यां द्वितीयाहुतिहोमः । इदं वाजाय वाच इति त्यागः । चकाराच्छेषत्वे शेषे पाठः । ' स्थालीपाकशीयस्वाहेति । चरो: स्थालीपाकाऽवयवमादाय प्राणेनान्नमशीयेत्यादिभिश्चतुर्भिर्मन्त्रैश्चतत्र आहुतीर्जुहोति । प्रयोगञ्चैवं - प्राणेनान्नमशीय स्वाहा इद प्राणाय । अपानेन गन्धानशीय स्वाहा इदमपानाय । चक्षुषा रूपाण्यशीय स्वाहा इदं चक्षुषे । श्रोत्रेण यशोऽशीय स्वाहा इदं श्रोत्राय । 'प्राशनान्ते श्रुतेः ' प्राशनान्ते विष्टकृद्धोमादिदक्षिणादानान्ते सर्वान् रसान्मधुरादीनैक्षवा दिविकारान्सर्वमन्नमोदनादिकमन्नमदनीयम् । यद्यपि गुणस्य गुण्याश्रितत्वेन भेदाभावः तथापि गुणस्य रसस्य प्राधान्यात्तदाश्रयोपादानं गुणभूतम् । एवमन्यन्त्राश्रयस्यान्नस्य प्रधानत्वाद्गुणोपादानं गुणभूतं तथाचोभयत्रो भयनान्तरीयकत्वेनोभयादानेऽपि गुणप्रधानभावाद्भेदः । तथाच सर्वान्रसान्सर्वमन्नमेकस्मिन्पात्रे उद्धृत्यासने कुशास्तीर्णे उपविश्यैनं कुमारं तूष्णीं हन्तेति वा मन्त्रेण प्राशयेत् । हन्तेतिमन्त्रोच्चारणे श्रुतिं प्रमाणयति हन्तकारमिति । ' काम्यं कामिकार्य प्राशनमाह ' भारद्वाज्यामा सेन ' वाक्प्रसारकामस्य ' भारद्वाजी पक्षिविशेषः । वाचः प्रसारः वक्ता स्यादिति कामाविष्टस्य । 'कपिञ्जलमा सेनान्नाद्यकामस्य 'कपिञ्जलोऽपि पक्षिविशेषः । ' मत्स्यैर्जवनकामस्य ' जवनं वेगित्वम् । कृकषाया आयुष्कामस्य कृषा कङ्कणहारिका गोधा वा । ' आट्या ब्रह्मवर्चसकामस्य' ATI प्लवविशेषः । ' सर्वैः सर्वकामस्य ' वागन्नवेगायुर्ब्रह्मवर्चसकामस्य । सर्वैः भारद्वाज्यादिसर्वमांसैः । कामना च काम्यस्य संस्कार्यकुमाराधिकरणतावगाहिप्राशयितृज्ञानम् । ' अन्नपर्यायवा ' यावमेषन्यायेन काम्यमांसाकृति अन्नं निष्पाद्य प्राशयेत् । वा शब्दो विकल्पार्थः । विभक्तेरनिर्देशश्छान्दसः । कन्यायास्तूष्णीं प्राशनं कारयेदन्नस्य । आचाराकृष्टमन्यदपि सरस्वत्या - दिग्रहणपरीक्षा कार्या । 'ततो ब्राह्मणभोजनम् ' बर्हिहोंमादिकर्मापवर्गान्ते दश ब्राह्मणान् भोजयेत्परिशिष्टात् । द्विरभ्यासः काण्डसमाप्तिप्रज्ञप्त्यर्थः । इत्यन्नप्राशनम् । इत्यकोनविंशी कण्डिका ॥ 19 ॥ इति श्रीपण्डितनृसिंहात्मजपण्डित विश्वनाथकृतायां गृह्यसूत्रव्याख्यायामाद्यं काण्ड समाप्तिमंगमत् ॥
Page #192
--------------------------------------------------------------------------
________________ 184 'पारस्करगृह्यसूत्रम् । [प्रथमा श्रीः ॥ सांवत्सरिकस्य चूडाकरणम् ॥ ॥ तृतीये वाऽप्रतिहते ॥ 2 ॥ षोडशवर्षस्य केशान्तः ॥ 3 ॥ यथामङ्गलं वा सर्वेषाम् ॥ 4 ॥ ब्राह्मणा भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादनेरुपविशति ॥ 5 ॥ अन्वारब्ध आज्याहुती त्वा प्राशनान्ते शीतास्वप्सूष्णा आसिञ्चत्युष्णेन वाय उदकेनेह्यदिते केशान्वति ॥ 6 ॥ केशश्मश्विति च केशान्ते ॥ 7 ॥ अथात्र नवनीतपिण्डं घृतपिण्डं दनो वा प्रास्यति ॥ 8 ॥ तत आदाय दक्षिणं गोदानमुन्दति । सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनूं दीर्घायुत्वाय वर्चस इति ॥ 9 ॥ त्र्येण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्तर्दधात्योषध इति ॥ 10 ॥ शिवो नामेति लोहक्षुरमादाय निवर्तयामीति प्रवपति, येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो बपतेदमस्यायुष्यञ्जरदष्टिर्यथासदिति ॥ 11 ॥ सकेशानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो ध्रियमाणे ॥ 12 ॥ एवं द्विरपरं तूष्णीम् ॥ 13 ॥ इतरयोश्वोन्दनादि ॥ 14 ॥ अथ पश्चान्यायुषमिति ॥ 15 ॥ अथोत्तरतो येन भूरिश्वरा दिवं ज्योक्छ पश्चाद्धि सूर्यम् ॥ तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तय इति ॥ 16 ॥ त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति समुखं केशान्ते ॥ 17 ॥ यत्क्षुरेण मज्जयता सुपेशसा वप्त्वा वावपति केशाञ्छिन्धि शिरो माऽस्यायुः प्रमोषीः ॥ 18 ॥ मुखमिति च केशान्ते ॥ 19 ॥ ताभिरद्भिः शिरः समुद्य नापिताय क्षुरं प्रयच्छति । अक्षुण्वन्परिवति ॥ 20 ॥ यथामङ्गलं केशशेषकरणम् ॥ 21 ॥ अनुगुप्तमेतर्छन्सकेशं गोमयपिण्डं निधाय गोष्ठे पल्वल उदकान्ते वाऽऽचार्याय वरं ददाति ॥ 22 ॥ गां केशान्ते ॥ 23 ॥ संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते द्वादशराठ षडानं त्रिरात्रमन्ततः ॥ 24 ॥ (कर्क0)-'sAMvatsa"raNam / संवत्सरो यस्य जातः स सांवत्सरिकः । तस्य सांवत्सरिकस्य चूडाकरणाख्यं कर्म कर्तव्यम् । 'तृतीये वाऽप्रतिहते ' तृतीये वा संवत्सरेऽप्रपन्ने, वाशब्दो विकल्पार्थः । 'पोडशवर्षस्य केशान्तः' कर्तव्य इति शेषः । तुल्यत्वात्तत्कर्मणः केशान्तोऽनाभिधीयते । यथामङ्गलं वा सर्वेषाम् ' / यद्यस्य मङ्गलमुचितं कुले कस्यचित्तृतीये कस्यचित्संवत्सरे 1 वात्रेति जयरामसमतः पाठ.; वप्तेति पाठ ।
Page #193
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 6 अन्ये तु यथामङ्गलशब्देन कालान्तरं कल्पयन्ति । ' ब्राह्मणाविशति' माता kumAramAdAya''plAvya नापयित्वाऽहते वाससी परिधाप्याङ्के कृत्वा पञ्चाग्नेरुपविशति । 'अन्वारकेशान्वप' इत्यनेन मन्त्रेण । 'केश' ' 'शान्ते ' विशेष: / ' अथात्र प्रास्यति' अत्रेति प्रकृतोदकमुच्यते । आदाय'' 'दैव्या इति ' तत उदकमादाय दक्षिणं गोदानमुन्दति । गोदानशब्देनाङ्गविशेपोऽभिवीयते इति अङ्गमिति शीर्षपार्श्वमुच्यते । उन्दति क्लेदयतीत्यर्थः । तच्च सवित्रा प्रसूता इत्यनेन मन्त्रेण । ' येण्या शलल्या विनीय' त्र्येणी शलली प्रसिद्धा तया विनीय केशान् । ' त्रीणि 'पध इति ' अनेन मन्त्रेण । ' शिवो वपति शिवो नामेति मन्त्रेण ताम्रमयं क्षुरमादाय गृहीत्वा निवर्तयामीत्यनेन मन्त्रेण कुशतरुणेष्वन्तर्हितेपु संलागयति । प्रपूर्वी वपतिः संलागने । येनावपत्सविता क्षुरंणेत्यनेन मन्त्रेण सकेशान्प्रच्छिद्य कुशान् । ' आनडुतूष्णीम् ' एवं द्विरपरं कर्म तूष्णीं भवति । ' इतरयोश्चन्दनादि ' इतरयोश्व गोदानयोः उन्दनाद्येव कर्म भवति सकृन्मन्त्रेण द्विस्तूष्णीम् । ' अथ पश्चात्र्यायुषमिति ' छेदनमन्त्रः । ' अथोत्तरतो येन भूरिश्वरा दिवमिति' छेदन - मन्त्र एव । 'त्रिः क्षुरेण यत्क्षुरेण ' इत्यनेन मन्त्रेण । ' मुखमिति च केशान्ते ' मन्त्रविशेषः । tAbhira''vipeti' ताभिरेवाद्भिः शिरः समुध । उन्दयति क्लेदनार्थः तस्य कित्वादनुनासिकलोपः क्रियते समुद्येतिरूपं वेदयित्वेत्यर्थः । नापिताय क्षुरं प्रयच्छति । अक्षण्त्रन्परिवपेत्यनेन मन्त्रेण । यथा मङ्गलं केशशेषकरणम् । यथाशास्त्रं यद्यस्य गोत्रे उचितम् । केचित् त्रिशिखाः केचित्पभ्वशिखाः यथा यस्य प्रसिद्धि: / 'अनुगुप्तमेतर्ट सकेशं गोमय पिण्डं निधाय गोष्ठे पल्वल उदकान्ते वाऽऽचार्याय वरं ददाति । गां केशान्ते तस्यैव ह्याचार्यस्य नेतरस्येति । ' संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते' व्रतं भवति । 'द्वादशरात्रः षड्रात्रं त्रिरात्रमन्ततः । स चायं विकल्पः । तुल्यं हि स्मरणमन्यत्रेति ॥ * ॥ ( जयरामः ) संवत्सरो जातो यस्य स सांवत्सरिकः संवत्सरातिक्रान्तः तस्य चूडाकरणाख्यं कर्म कर्तव्यमिति शेषः । तृतीये वा संवत्सरे अप्रतिहते अगते असंपूर्ण इत्यर्थः । तुल्यत्वात्तत्क - र्मणः केशान्तोऽप्यत्रोच्यते । स च नियतकाल एव विवाहिताविवाहितयोः संवत्सरं ब्रह्मचर्यमित्यादि वक्ष्यमाणत्वात् । ' यथामङ्गलमिति ' यद्यस्य कुले मङ्गलमुचितं कस्यचित्संवत्सरे कस्यचित्ततीये । यथामङ्गलं कालान्तरे कार्यमित्यपरे । आदौ ब्राह्मणान् संभोज्य शिशोर्माता बालं संखाप्याहतं वस्त्रयुग्मं परिधाप्य उत्सङ्गे वालमारोप्य स्थापितस्य वह्नेः पश्चातुरुत्तरत उपविशति, अन्वारम्भेणेवाघारादिस्विष्टकृदन्ताश्चतुर्दशाहुतयो हूयन्ते ता एवं हुत्वा । 'शीतासूपकल्पितास्वप्सु उष्णा अप आसिञ्चति पिता उष्णेनेति ' मन्त्रेण । अस्यार्थः । तत्र परमेष्ठी प्रतिष्ठा वायुर्वपनोदकासेके0 / / 185 " तत वाय हे अदि अखण्डता दितिः खण्डनं दो अवखण्डने इहि एहि आगच्छ । आगत्य चोष्णेन जलेन सह वर्तमानेनेतरेणोदकेन केशार्द्रीकरणेनास्य केशान्वप छिन्धि । केशश्मश्रुवपेति केशान्तेकर्मणि विशेषः । अथात्र प्रकृतोदके दध्यादीनामेकतमस्य पिण्डं प्रास्यति प्रक्षिपति । ततस्तस्मादुदकमादाय दक्षिणं गोदानं केशसटामुन्दति छेदयति । सवित्रा प्रसूता दैव्या आप इति मन्त्रेण । उन्दी क्लेदने । अथ मन्त्रार्थः । तत्र प्रजापतिर्गायत्री आपः क्लेदने0 / हे कुमार सवित्रा सूर्येण प्रसूता उत्पादिता आपः ते तव तनूं चूडाख्यमङ्गम् उन्दन्तु क्लेदयन्तु । किंभूता दैव्याः दिवि भवाः, किमर्थम्, तव दीर्घायुत्वाय चिरकालं निर्दुष्टजीवनाय वर्चसे प्रतापाय ऐश्वर्याय च त्र्येण्या त्रिश्वेतया शलल्या शल्यकपक्षकण्टकेन नयनं पृथक्करणम् । तूष्णींकुशतृणत्रयान्तर्द्धानम् ओषधे त्रायस्वेत्येतावता मन्त्रेण । तत्र प्रजापतिर्यजुर्गायत्री तृणमन्तर्धाने0 / शिवोनामेति मन्त्रेण ताम्रपरिष्कृतक्षुरादानम् । तत्र प्रजापतिः प्राजापत्या वृहती क्षुरः तदादाने0 / ' निवर्तयामीति ' मन्त्रेण संलागनकरणम् । प्रपूर्वी वपतिः संलागने । तत्र प्रजापतिः प्राजापत्यात्रिष्टुप् क्षुरः स्पर्शने 0 / येनावपदिति . 24
Page #194
--------------------------------------------------------------------------
________________ 186 पारस्करगृह्यसूत्रम् । [ प्रथमा 1 मन्त्रेण सकेशानि कुशतरुणानि प्रच्छिय छित्त्वा प्रास्यति प्रक्षिपति उत्तरत अग्नेरेव आनडुहे प्रियमाणे गोमयपिण्डे । अथ मन्त्रार्थः । तत्र लम्वायनः पङ्किः सविता कुगतरुणप्रच्छेदने0 / हे ब्रह्माणः ब्राह्मणाः येन कारणेन क्षुरेण वा सविता प्रसविता पिता आदित्यो वा राज्ञः सोमस्य वरुणम्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् । किभूतः विद्वान् सर्वज्ञः तेन कारणेन क्षुरेण वा प्रकारण अर्स् स्य कुमारस्य इदं शिरो यूयं वपत मुण्डयत । यथाऽयं कुमार आयुष्मान् दीर्घायुः जरदष्टिः सुपरिणतवश्च सत् स्यात् । एवम् एवमेवोन्दनादि कर्म । द्विरपरं तूप्णीम् मन्त्रान् विना भवति । इतरयोश्च पश्चिमोत्तर योगदानयोरुन्दनादि, चकारादेवमेव सकृन्मन्त्रेण द्विस्तूष्णीम् । अथ पश्चापश्चिम गोदाने त्र्यायुपमिति छेदने मन्त्रभेदः । तत्र उत्तरनारायण उष्णिकू आशी: छेदने0 / अथोतरतो येन भूरिरिति छेदने मन्त्रभेदः । अस्यार्थः । तत्र वामदेवो यजुः क्षुरः केशच्छेदने0 / हे कुमार येन ब्रह्मणा मन्त्रेण तपसा वा चराः चरणशीलो वायुः ज्योक् चिरम् आकल्पमित्यर्थः । दिवं द्याम् पश्चात्तामनुसूर्ये तमनुविश्वं च चरति । किंभूतः भूरिः प्रचुरः तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण वा ते तब शिरो वपामि । किमर्थं जीवातवे जीवनहेतवे धर्माद्यर्थे जीवनायायुपे सुलोक्याय शोभनयशसे स्वस्तये मङ्गलाय । त्रिः क्षुरेण क्षुरभ्रामणेन शिरः प्रदक्षिणं त्रिः करोति सकृन्मन्त्रेण द्विस्तूष्णीम् । केशान्ते तु समुखमिति विशेषः । तत्र मन्त्रः । यत्क्षुरेणेति । अस्यार्थः । तत्र वामदेवो यजुः क्षुरभ्रामणे0 / हे क्षुरदेवते यत् यस्मात् वत्रा क्षुरेण आवपति शिरो मुण्डयति नापितादिः किंभूतेन एनं कुमारं मज्जयता संस्कुर्वता तथा सुपेशसा शोभयता वाशब्दञ्चार्थे अतोऽस्य कुमारस्य केशान् छिन्धि मुण्डय शिरः आयुश्च मा प्रमोपीः मा सुपाण । सुपस्तेये । शान्ते तु मुखमिति च मन्त्रान्ते वाच्यम् । ताभिरेवाद्भिः शिरः समुद्य वेदयित्वाऽऽर्द्रभावमापाद्येत्यर्थः । नापिताय क्षुरं प्रयच्छति पिता तस्याधिकारित्वावगमात् । अक्षण्वन्परिवपेत्येतावता मन्त्रेण । अस्यार्थः । तत्र वामदेवो यजुः क्षुरो वपने0 / हे नापित अस्य शिरः अक्षण्वन् क्षतमकुन् परिवप परितो वप शिखा रक्षित्वा परितो मुण्डयेत्यर्थः । यथामङ्गलं यथाशास्त्रं त्रिशिखत्वादि । अनुगुप्तं सुगुप्तं वमिति चूडाकरणे संस्कर्ता स्वाचार्याय केशान्ते संस्कृतोऽपि गाम् । संवत्सरमिति केशान्ते एव संवत्सरादिकालं ब्रह्मचर्यव्रतम् । नतु कुमारस्य, असंभवात् । अत्रपनं च विहितवपनव्यतिरिक्तवपनाभावोऽत्रैव । ब्रह्मचर्यकालविकल्पश्च शक्तिश्रद्धापेक्षः ॥ 1 ॥ " ( हरिहर: ) -- अथ चूडाकरणकेशान्तौ तन्त्रेण सूत्रयति । ' सांवत्सतिहते संवत्सरमन्दमतिक्रान्तः सांवत्सरिकः तस्य कुमारस्य चूडाकरणं चूडाकर्म कुर्यात् । तृतीये वा संवत्सरे apra'tihate अल्पावशिष्टे । ' यथा "र्वेषाम् ' यद्वा यथामङ्गलं यथाकुलाचारं, एतदुक्तं भवति यस्य कुले सांवत्सरिकस्य चूडाकर्म क्रियते तस्य सांवत्सरिकस्य यस्य तृतीयेऽद्रे तस्य तदा इति व्यवस्था । यस्य कुले नास्ति नियमः तस्य यदृच्छया विकल्पः । अन्ये तु यथामङ्गलशब्देन धर्मशास्त्रान्तरे विहितकालान्तरोपलक्षणमाहुः । अतश्च सर्वेषां तुल्यविकल्पः । ' षोडशान्तः षोडशवर्षाण्यतीतानि यस्य असौ षोडशवर्षः तस्य सप्तदशे वर्षे केशान्तः केशान्ताख्यः संस्कारो भवति । अत्र यद्यपि सूत्र - क्रमोऽन्यथा तथापि केशान्तस्य कालविकल्पाभावात् चूडाकरण एव कालविकल्प इति हेतोर्यथामङ्गलं वा सर्वेपाम् इति सूत्रं पूर्व व्याख्यातं पाठक्रमादर्थक्रमो बलीयानिति न्यायात् । ' ब्राह्मशति' एवं कालमभिधाय कर्माभिधत्ते । चूडाकरणाङ्गतया त्रीन्ब्राह्मणान्भोजयित्वा माता जननी कुमारं पुत्रं चूडाकरणार्हमादाय गृहीत्वा आप्लाव्य स्नापयित्वा अहते नवे सकृद्धौते वाससी द्वे व परि धाप्य परिहिते कारयित्वा अन्तरयोत्तरीयत्वेन अड्डे उत्सङ्गे आधाय स्थापयित्वा पश्चादनेः पश्चिमतः उपविशति आस्ते । ' अन्वा चति ' ततोऽन्वारव्ध. ब्रह्मणा उपस्पृष्ट: आज्याहुती. आघारादिखि -
Page #195
--------------------------------------------------------------------------
________________ फण्डिका] द्वितीय्कान्न्द्द्म्। कृदन्ताश्चतुर्दश हुत्वा संस्रवप्राशनान्ते शीतासु अप्सु उष्णा अप आसिञ्चति प्रक्षिपति वक्ष्यमाणमन्त्रेण । अन्वारब्धग्रहणेन नित्याज्याहुतिहोमो नियम्यते । 'उष्णे "शान्ते । केशान्ते पुनः उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति विशेषः । अथास्यति । अथ उष्णोदकसेकानन्तरमत्र आस्वप्सु नवनीतपिण्डं घृतपिण्डं दनो वा पिण्ड प्रास्यति । असु क्षेपणे प्रक्षिपति । tata"sUtA इति । ततस्ताभ्योऽन्यः चुलुकेनैकदेशमादाय दक्षिण गोदानं शिरसो दक्षिणप्रदेशस्थं गोदानं केशसमूह उन्दति आर्द्र करोतीत्यर्थः । केन मन्त्रेण । सवित्राप्रसूतेत्यादिना दीर्घायुत्वाय वर्चस इत्यन्तेन । ध्येण्या 'पध इति ' ज्येण्या त्रिश्वेतया शलल्या शल्यकपक्षककण्टकेन विनीय पृथक्कृत्य पूर्वदिनाधिवासितां केशलतिका तस्या अन्तर्मध्ये अन्तरा त्रीणि त्रिसयाकानि कुशतरुणानि दर्भपत्राणि धाति धारयति ओषधे त्रायस्वेति मन्त्रेण । शिवो "पति । ततः शिवो नामेत्यनेन मन्त्रेण लोहक्षुरं ताम्रपरिष्कृतमायसं क्षुरमादाय गृहीत्वा दक्षिणकरेण निवर्तयामीत्यनेन मन्त्रेण प्रवपति तं क्षुरं कुशतरुणान्यभिनिधाति । उपसर्गेण धात्वों वलादन्यत्र नीयते इति न्यायात् धातूनामनेकार्थत्वाचेत्यत्र प्रपूर्वो वपतिरभिनिधानार्थः । छेदनार्थत्वे तु उत्तरसूत्रविहितप्रच्छेदनानर्थक्यं प्रसज्येत । 'येना' 'माणे ' येनावपदिति मन्त्रेण केशसहितानि कुशतरुणानि प्रच्छिद्य खण्डयित्वाऽग्नरुत्तरतो भूभागे ध्रियमाणे स्थाप्यमाने आनडुहे आर्षभे गोमयपिण्डे गोशकृत्पिण्डे प्रास्यति प्रक्षिपति । ' एवं तूष्णीम् । एवमुक्तेन प्रकारेण द्विः द्विआरम् उन्दनादि गोमयपिण्डनिधानान्तमपरं कर्म तूप्णी मन्त्ररहितं कुर्याम् । ' इत' 'नादि । इतरयोः पश्चिमोत्तरयोः गोदानयोः उन्दनादि क्लेदनप्रभृति कर्म चकारात्सकृत्समन्त्रकं द्विरमन्त्रकं भवति । अथ "पमिति' अथ दक्षिणगोदानस्य त्रिरुन्दनादिप्रच्छेदनानन्तरं पश्चाद्गोदाने विशेषमाह । व्यायुपमिति । त्र्यायुपं जमदग्नेरित्यादिना मन्त्रेण सकेशानि कुशतरुणानि सकृमच्छिय तूष्णी द्विः प्रच्छिद्य गोमयपिण्डे प्रास्यति । अथोचरतः । अथानन्तरम् उत्तरगोदाने उन्दनादिगोमयपिण्डनिधानान्ते विशेषमाह 'येन भूरिश्वरेति स्वस्तय' इत्यन्तेन मन्त्रेण सकृत्सकेशानां कुशतरुणानां प्रच्छेदनं द्विस्तूष्णीम् । 'नि:zu''zAnte । त्रिः त्रीन्वारान् क्षुरेण शिरः मूर्धानं प्रदक्षिणं यथा भवति तथा परिहरति शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयतीत्यर्थः । तत्र मन्त्रमाह । यत्सुरेणेत्यादि मास्यायुः प्रमोषीरित्यन्तं केशान्ते च समुखमिति पदं प्रक्षिपेन्मन्त्रे आवपेत् । अनापि सन्मन्त्री द्विस्तूष्णीम् । 'तामि' "वपेति' ताभिः शीतोष्णाभिरद्भिः कुमारस्य शिरः समुद्य आर्द्र विधाय नापिताय क्षौरकडे जातिविशेषाय क्षुरमक्षण्वन्परिवपेत्यनेन मन्त्रेण प्रयच्छति । 'यथा 'रणम् केशानां शेषकरणं शिखास्थापनं केशशेपकरणम् । यथामङ्गलं मङ्गलं कुलाचारव्यवस्थामनतिक्रम्य भवति । कुलाचाराश्च बहुधा तद्यथा लौगाक्षिः-तृतीयस्य वर्षस्य भूयिष्ठे गते चूडां कारयेत् । दक्षिणतः कम्बुजानां वसिष्ठानां उभयतोऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा आङ्गि रसः । वाजसनेयिनामेकां मनलार्थ शिखिनोऽन्य इति । कम्वुजानां वसिष्ठानां दक्षिणे कारयेच्छिखाम् । द्विभागेऽत्रिकश्यपानां मुण्डाश्च भृगवो मताः । पञ्चचूडा अङ्गिरस एका वाजसनेयिनाम् । मनलाथै शिखिनोऽन्य उक्ता चूडाविधिः क्रमादिति । अनु'' 'कान्ते वा ' अनुगुप्तमावृतम् एनं गोमयपिण्डं सकेशं केशैः सहितं निधाय स्थापयित्वा गोष्ठे गवां व्रजे पल्वले अल्पोदके सरसि उदकान्ते वा उदकस्य समीपे वा । ' AcA"dAti स्वकीयाय आचार्याय वरम् आचार्याभिलषितं द्रव्यं ददाति कर्मकर्ता पित्रादिः । 'गां केशान्ते । केशान्ते कर्मणि संस्कार्यस्य आचार्याय गां ददाति । 'संव "न्ततः केशान्तकानन्तरं संवत्सरं यावत् ब्रह्मचर्य भवेत् । अवपनं केशान्ते द्वादशरात्रं पात्रं त्रिरात्रमन्ततः । केशान्तकर्मानन्तरं यावलीवमवपनं च विहितवपनव्यतिरेकेण । विहितवपनञ्चबाङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरौ मृते । आधाने सोमपाने च वपनं सप्तसु
Page #196
--------------------------------------------------------------------------
________________ 89 पारस्करगृह्यसूत्रम् । [ प्रथमा 1 स्मृतम् । तथा वपनं चानुभाविनां, प्रेतकनीयसां वपनं । तथा मुण्डनं चोपवासञ्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् । नैमिषं पुष्करं गयामिति पाठान्तरम् । प्रयागे वपनं कुर्याद्गयायां पिण्डपातनम् । दानं दद्यात्कुरुक्षेत्रे वाराणस्यां तनुं त्यजेत् । इत्यादिवचननिचयप्रतिपादितनिमित्तेषु । अत्र गर्भाधानादिषु विवाहपर्यन्तेषु संस्कारकर्मसु मुख्यत्वेन पितैव कर्ता तदभावे सन्निहितोऽन्यः । तथाच स्मरणम् - स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वाहनात्तेषां तस्याभावेऽपि तत्क्रमात् । एतान्युक्तानि नामकरणादीनि चूडाकरणान्तानि कर्माणि दुहितृणामपि मन्त्ररहितानि कुर्यात् । यथाह याज्ञवल्क्यः -- तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रक इति । तथा शूद्रस्य यथार्हम् । यथाह यमः -शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः । एवंविधः गर्भाधानादिचूडाकरणान्तैः संस्कारैर्वैजिक - गार्भिकपापशून्यः । विना मन्त्रेण तूष्णीं यतस्तं शूद्रं केनापि एकतमेनापि छन्दसा वेदेन प्रजापतिः परमेश्वरः न समसृजत् समयोजयत् इति । तथा ब्रह्मपुराणे -- विवाहमात्र संस्कारं शूद्रोऽपि लभतां सदा । मात्रशब्देन विहितेतरसंस्कारनिवृत्तिश्च । यमब्रह्मपुराणवचनाभ्यां शुद्रस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामधेयनिष्क्रमणान्नप्राशनचूडाकरणविवाहान्ता नवसंस्कारा विहितास्ते च तूष्णीम् इतरेषां निवृत्तिः ॥ ॥ प्रसङ्गादनुपनीतधर्मा लिख्यन्ते । मनुः - नास्मिन्द्युत्तिष्ठते कर्म किञ्चिदामौनबन्धनात् । नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते । वृद्धशातातपः-- प्राक् चूडाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौनीनिवन्धनम् । शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् । रजस्वलादिसंस्पर्शे स्नातत्र्यं तु कुमारकैः । गौतमः --- प्रागुपनयनात्कामचारवादभक्षः । नित्यं मद्यं ब्राह्मणोऽनुपनीतोऽपि वर्जयेत् । उच्छिष्टादावप्रयता न स्युः । महापातकवर्जम् । श्राह्मे - मातापित्रोरथोच्छिष्टं बालो भुञ्जन् भवेत्सुखी । संस्कारप्रयोजनं च स्मृत्यन्तरोक्तम् । यथाह याज्ञवल्क्यः - एवमेनः शमं याति वीजगर्भसमुद्भवम् । अङ्गिराः -- चित्रकर्म यथाऽनेकैरागैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत्स्यात्संस्कारैर्विधिपूर्वकैः । मनुः -- गाभैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । वैजिकं गार्भिकं चैनो द्विजानामपसृज्यते । हारीत:गर्भाधानवदुपेतो ब्रह्मगर्भसंदधाति पुंसवनात्पुंसीकरोति फलन्नपनात्पितृजं पाप्मानमपोहति जातकर्मणा प्रथममपोहति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडाकरणेन चतुर्थ स्नानेन पञ्चमम् । एतैरष्टभिर्गार्भसंस्कारैर्गर्भोपघातात्पूतो भवति । उपनयनाद्यैरेभिरनुत्रतैश्चाष्टभिः स्वच्छन्दसंमितो ब्राह्मणः परं पात्रं देवपितॄणां भवति । छन्दसामायतनम् । सुमन्तुः -- तत्र ब्राह्मणक्षत्रियवैश्यानां वृत्तिगर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचूडोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानम् देवपितृमनुष्य भूतब्रह्मयज्ञानाम् । एतेषां (?) चाष्टकाः पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीतिपाकयज्ञसंस्थाः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्याग्रयणेष्टिर्निरूढपशुवन्धः सौत्रामणीति सप्तहविर्यज्ञसंस्थाः । अग्निष्टोमोऽत्यग्निष्टोमौक्थ्यः षोडशीवाजपेयोतिरात्रोप्तोर्याम इति सप्त सोमसंस्थाः एते चत्वारिंशत्संस्काराः । हारीत:द्विविध एव संस्कारो भवति । ब्राह्मो दैवश्व । गर्भाधानादिस्नानान्तो ब्राह्मः । पाकयज्ञहविर्यज्ञसौम्याश्चेति देवः । ब्राह्मसंस्कारसंस्कृत RSINAM समानतां सायुज्यतां गच्छति । दैवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां सायुज्यतां गच्छतीत्यलमतिप्रसङ्गेन ॥ इति सूत्रार्थः ॥ ॥ * ॥ 11 11 ( अथ प्रयोगः ) -- तत्र सांवत्सरिकस्य तृतीये वा वर्षे भूयिष्ठे गते कुमारस्य चूडाकरणाख्यं कर्म कुर्यात् । कुलधर्मव्यवस्थया वा । दैवयोगाद् गृह्येओक्तकालालाभे स्मृत्यन्तरोक्तान्यतमकाले मातृ
Page #197
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 189 पूजामाभ्युदयिकं च कृत्वा श्राद्धातिरिक्तं ब्राह्मणत्रयं भोजयित्वा वहि:शालायां परिसमूहनादिमि(वं संस्कृत्य लौकिकाग्निं स्थापयेत् । अथ माता कुमारमादाय स्नापयित्वा वासोयुगं परिवाप्य उत्सङ्गे निधाय अग्नेः पश्चिमत उपविशति । ततो ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । तण्डुलवर्जमासादनम् । उपकल्पनीयानि च शीतोदकमुष्णोदकम् । नवनीतघृतदधिपिण्डानामेकतमः पिण्डः । त्र्येणी shllii। त्रीणि त्रीणि कुशतरुणानि पृथक् वद्धानि नव । ताम्रपरिष्कृत आयसः क्षुरः गोमयपिण्डं नापितश्चेति । ततः पवित्रकरणादिपर्युक्षणान्ते आघारादिविष्टकृदन्तं चतुर्दशाहुतिहोमं विधाय संस्रवं प्राश्य पूर्णपात्रवरयोरन्यत्तरं ब्रह्मणे दद्यात् । ततः शीतास्वप्सु उष्णा अप आसिच्य उष्णेन वाय उद्केनेह्यदिते केशान्वपेत्यनेन मन्त्रेण । अत्र उष्णोदकमिश्रितशीतोदके उपकल्पितं नवनीताद्यन्यतमं पिण्डं प्र्क्स्सिप्ति। तदुदकमादाय सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्यनेन मन्त्रेण दक्षिणगोदानमुन्दति । ततख्येण्या शलल्या केशान्विनीय ओषधे त्रायस्वेति मन्त्रेण त्रीणि कुशतरुणान्यन्तर्धाय शिवो नामासिस्वधितिस्तेपितानमस्ते अस्तु मामाहिद-सीरिति उपकल्पितं क्षुरमादाय कुशतरुणान्तर्हितेषु केशेषु निवर्तयाम्यायुषेन्नाद्यायप्रजननायरायस्पोषाय सुप्रजास्त्वायसुवीर्यायेत्यनेन मन्त्रेण खुरमभिनिधाति । येनावपत्सविता क्षुरेण सोमस्यराज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्यं जरदष्टियथासदित्यनेन मन्त्रेण सकेशानि कुशतरुणानि प्रच्छिद्य आनडुहे गोमयपिण्डे उत्तरतो घ्रियमाणे प्रक्षिपति । एवमेवापरं वारद्वयम् उन्दनकेशविनयनकुशतरुणान्तर्धान क्षुराभिनिधानसकेशकुशतरुणप्रच्छेदनगोमयपिण्डप्राशनानि तूष्णी कुर्यात् । तथा पश्चिमोत्तरयोर्गोदानयोः एवमेव सकृत्समन्त्रकं द्विस्तूष्णी करोत्येतावान्विशेषः । पश्चिमगोदाने व्यायुपं जमदग्नेः कम्यपस्य घ्यायुषं यद्देवेषु व्यायुषं तन्नो अस्तु व्यायुषम् इति मन्त्रेण छेदनम् । उत्तरगोदाने येन भूरिश्वरादिवं ज्योकूच पश्चाद्धि सूर्य । तेन ते वपामि ब्रह्मणा जीवातवे जीवनाय सुश्लोक्याय स्वस्तये इत्यनेन मन्त्रेण छेदनम् । अन्यत्सर्वमुन्दनादि गोमयपिण्डप्राशनान्तं समानम् । ततो यक्षुरेण मन्जयता सुपेशसा वत्वा वा वपति केशाञ्छिन्धि शिरो मास्यायुः प्रमोषीरित्यन्तेन मन्त्रेण शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयति सकृन्मन्त्रेण द्विस्तूष्णीम् । ततस्तेनैवोदकेन समस्तं शिर आद्रमापाद्य अक्षण्वन्परिवपेत्यनेन मन्त्रेण नापिताय क्षुरं समर्पयति । स च नापितः केशवपनं कुर्वन् यथोक्तं केशशेषकरणं करोति ततः सकेशं गोमयपिण्डमनुगुप्तं पल्वले गोप्ठे वा उदकान्ते निधाय चूडाकरणकर्ता स्वाचार्याय वरं ददाति । केशान्तेऽपि षोडशवर्षस्य सप्तदशे वर्षे इयमेव चूडाकरणोक्तेतिकर्तव्यता भवति । एतावओण्स्तु विशेष:--उष्णोदकासेकमन्त्रे उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति तथा क्षुरपरिहरणे मुखसहितं शिरः परिहरति तत्र परिहरणमन्त्रे च यत्सुरेण मन्जयतेत्यादिमास्यायुः प्रमोषीर्मुखम् इति । तथा यस्य केशान्तः स स्वाचार्याय गां ददाति । संवत्सरं वा द्वादशरात्रं पात्रं त्रिरात्रं वा ब्रह्मचर्यं करोति । शक्यपेक्ष्या विकल्पः । तथा केशान्तादूर्व शास्त्रीयवपनव्यतिरेकेण यावज्जीवमवपनं शास्त्रीयवपनं चोक्तम् ॥ 1 ॥ ॥ * ॥ (गदाधरः)-चूडाकरणमाह ' sAMva"raNam । संवत्सरो जातो यस्य स सांवत्सरिकः तस्य बालकस्य चूडाकरणं चूडाकरणाख्यं कर्म कुर्यादिति शेषः । चूडाकरणमिति वक्ष्यमाणसंस्कारकर्मणो नामधेयम् । 'तृती. 'हते । अथवा तृतीये संवत्सरे अप्रतिहते असंपूर्णेऽसमाप्ते चूडाकरणं कुर्यात् । 'SoDa'kezAntaH / केशान्त इति संस्कारकर्मनामधेयम्-षोडशवर्षाण्यतीतानि यस्य स षोडशवर्षः । तस्य पुरुषस्य केशान्ताख्यः संस्कारः स्यात् । अयं च नियतकाल एव अतो विवाहिताविवाहितयोर्भवतीति जयरामः । अत्र कारिकायाम् । केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यवन्धोविशे वैश्यस्य ह्यधिक तत इति कर्मणस्तुल्यत्वात्केशान्तकथनमत्र भगवता कात्या
Page #198
--------------------------------------------------------------------------
________________ [प्रथमा 190 पारस्करगृह्यसूत्रम् । यनेन कृतम् । 'यथा "सर्वेषाम् । अथवा यथामङ्गलं यथाकुलाचारं चूडाकरणं कार्यम् । यस्य कुले सांवत्सरिकस्य कुमारस्य कुर्वन्ति तस्य सांवत्सरिकस्य चूडाकरणम् । यस्य कुले तृतीयेऽन्दे कुर्वन्ति तस्य तृतीये असंपूर्ण कार्यमिति व्यवस्था । यस्य कुले नियमो नास्ति तस्य विकल्पः । यथामं गलशब्देन केचित्कालान्तरं कल्पयन्ति । अत्र स्मृत्यन्तरोक्ताः काला उच्यन्ते । नारदः-जन्मतस्तु तृतीयेऽन्दे श्रेष्ठमिच्छन्ति पण्डिताः । पञ्चमे सप्तमे वाऽपि जन्मतो मध्यमं भवेत् । अधर्म गर्भतः स्यात्तु नवमैकादशेऽपि वेति । बृहस्पतिः-तृतीयेऽन्दे शिशोर्गर्भाजन्मतो वा विशेषतः । पञ्चमे सप्तमे वाऽपि स्त्रियाः पुंसोऽपि वा समम् । प्रयोगपारिजाते-आद्येऽब्दे कुर्वते केचित्पञ्चमेऽन्दे द्वितीयके । उपनीत्या सहैवेति विकल्पाः कुलधर्मतः । कारिकायाम्-संभवत्युदगयने शुक्लपक्षे विशेपत इति । वृहस्पतिः-शुक्लपक्षे शुभं प्रोक्तं कृष्णपक्षे शुभेतरत् । अशुभोऽन्त्यत्रिभागः स्यात्कृष्णपक्षे निराकृते । कारिकायाम्-अश्विनी श्रावणः स्वाती चित्रा पुष्यं पुनर्वसु । धनिष्ठारेवतीज्येष्ठामृगहस्तेपु कारयेत् । तिथि प्रतिपदां रिक्तां पातं विष्टिं विवर्जयेत् । वाराञ्छनैश्चरादित्यभौमानां रात्रिमेव च । वृहस्पतिः-पापग्रहाणां वारादौ विप्राणां शुभदं रवेः । क्षत्रियाणां क्षमासूनोविदछुद्राणां शनौ शुभम् । वसिष्ठः-द्वित्रिपञ्चमसप्तम्यामेकादश्यां तथैव च । दशम्यां च त्रयोदश्यां कार्य क्षौर विजानता । ग्रन्थान्तरे-पष्ठवष्टमी चतुर्थी च नवमी च चतुर्दशी । द्वादशी दर्शपूर्णे द्वे प्रतिपञ्चैव निन्दिता इति । सर्वेपामिति सर्वेषां वर्णानामित्यर्थः । भर्तृयज्ञभाष्ये तु यस्य यादृशम्राह्मणभोजने मङ्गलबुद्धिः स तादृशं ब्राह्मणं भोजयित्वा चूडाकरणं कुर्यादिति सूत्रं योजितम् । चूडाकर्मणि कालोऽभिहितः । कर्माह ' ब्राह्मविशति ' आभ्युदयिकश्राद्धब्राह्मणव्यतिरिकान् त्रीन् ब्राह्मणान् भोजयित्वा माता कुमारजननी कुमारं स्वपुत्रमादाय हस्ते गृहीत्वा आप्लाव्य स्लापयित्वाऽहते नवे यन्त्रमुक्ते सकृद्धौते वाससी वस्त्रे परिधाप्य परिहिते कारयित्वा अङ्क आधाय तं कुमारमङ्के उत्सङ्गे स्थापयित्वाऽग्नेः पश्चादुपविशति । मातरि रजस्वलायां तु विशेषः । वृहस्पतिः-प्राप्तमभ्युदयश्राद्धं पुत्रसंस्कारकर्मणि । पत्नी रजस्वला चेत्स्यान्न कुर्यात्तत्पिता तदा । पितेति कर्तृमात्रोपलक्षणम् । दोषमाह गर्ग:-विवाहोत्सवयज्ञेषु माता यदि रजस्वला । तदा स मृत्युमाप्नोति पञ्चमं दिवसं विनेति अग्रे सुमुहूर्तालाभे तु वाक्यसारे-अलाभे सुमुहूर्तस्य रजोदोषे उपस्थिते । प्रियं संपूज्य विधिवततो मङ्गलमाचरेदिति । कुमारस्य मातरि गर्मिण्यामपि चूडाकरणं न कार्यम् । तथाच वृहस्पतिःगर्मिण्यां मातरि शिशोः क्षौरकर्म न कारयेत् । व्रताभिषेकेऽप्येवं स्यात्कालो वेदव्रतेष्वपि । मदनरत्नेपुत्रचूडाकृतौ माता यदि सा गर्भिणी भवेत् । शस्त्रेण मृत्युमाप्नोति तस्मात्क्षौरं विवर्जयेत् । एतदपवादोऽपि तत्रैव-सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पञ्चमात्प्रागत ऊर्ध्व तु गर्भिण्यामपि कारयेत् । सहोपनीत्या कुर्याचेत्तदा दोषो न विद्यते । गर्भे मातुः कुमारस्य न कुर्याच्चउलकर्म तु । पञ्चमासादयः कुर्यादत ऊर्ध्व न कारयेत् । पञ्चमासादूर्ध्व मातुर्गर्भस्य जायते मृत्युरिति तत्रैवोक्तम् । कुमारस्य ज्वरोत्पत्तौ न कार्यमित्याह गर्गः । अरस्योत्पादनं यस्य लग्नं तस्य न कारयेत् । दोषनिर्गमनात्पश्चात्स्वस्थो धर्म समाचरेत् । लग्नमिति सर्वमङ्गलोपलक्षणम् । ' अन्वा 'शान्ते । ब्रह्मणाऽन्वारब्धे आधारादिस्विष्टकृदन्ता आज्याहुतीर्तुत्वा संस्रवप्राशनान्ते शीतासु पूर्वमुपकल्पितासु अप्सु उष्णा अप आसिञ्चति प्रक्षिपति उष्णेन वाय उदकेनेहीति मन्त्रेण । केशान्ते तु उष्णेन वाय उदकेनेह्यदिते केशश्मश्रु वपेति मन्त्रे विशेषः । कुमारेणान्वारम्भः कार्य इति भर्तृयज्ञमते विशेषः । मन्त्रार्थः-रविकिरणसंवन्धादन्तर्गतज्योतिषा वायोरुष्णत्वम् । हे वायो त्वमप्युष्णोदकेन गृहीतेन कुमारस्य शिरःप्लवनाय एहि । हे अदिते देवमातः केशान् लक्षीकृत्य केशाकरणाथै शीतोदकमध्ये उष्णोदकं वप क्षिप अनेकार्थत्वाद्धातोः । अथा'' स्यति । अथ उष्णोदकसेकानन्तरम् अत्र
Page #199
--------------------------------------------------------------------------
________________ 191 फण्डिका ] द्वितीयकाण्डम् । प्रकृतोदके नवनीतपिण्डं घृतस्य पिण्ड दन्नो वा पिण्डं प्रास्यति प्रक्षिपति । असु प्रक्षेपे । 'tata'rcasa इति । ततस्तस्माद्यत्र नवनीतादीनामन्यतमपिण्डग्रासनं कृतं तस्मादुदकात्किञ्चिदुदक्रमादाय दक्षिणं गोदानं गवि पृथिव्यां दीयते निधीयते स्थाप्यते शयनकाले इति गोदानं दक्षिणकर्णसमीपवर्तिशिरः प्रदेशमुन्दति उन्दी क्लेदने छेदयति आर्द्र करोति सवित्रेति मन्त्रेण । मन्त्रार्थस्तुहे कुमार सवित्रा सूर्येण प्रसूता जनिता उत्पादिता आपः दैव्या दिविभवाः ते तव तनूं शरीरं चूडालक्षणमड्डमुन्दन्तु क्लेदयन्तु किमर्थम् तव दीर्घायुत्वाय चिरंजीवनाथै वर्चसे प्रतापाय । 'त्र्येण्या'' 'पधैति ' त्रिषु स्थानेषु एनी श्वेता येणी शलली सेधाशलाका तया क्लिन्नान्केशान् विनीय पृथकृत्य विरलान् कृत्वा त्रीणि कुशतरुणानि दर्भतृणान्यन्तमध्ये दधाति धारयति ओपधेत्रायस्वेति मन्त्रेण । 'शिवो पति । ततः कर्ता शिवोनामेति मन्त्रेण लोहारं लोहेन ताम्रण परिष्कृतमयोमयमेव क्षुरमादाय हस्तेन गृहीत्वा निवर्तयामीति मन्त्रेण प्रवपति तं क्षुरं कुशतरुणान्तहितेपु केशेषु संलागयति स्थापयति अत्र प्रपूर्वो वपतिः संलागने छेदनार्थत्वे तु उत्तरसूत्रविहितं छेदनमनर्थकं स्यात् । शिवैत्यस्यार्थः-हे क्षुर यस्त्वं शिवोनामाऽसि शान्तनामाऽसि भवसि ते तव स्वधितिर्वजं पिता हे भगवन् तस्मै तुभ्यं नमः मा मां मा हिंसीः मा विनाशयेति । निवर्तयामीत्यस्यार्थः निवर्तयामि मुण्डयामि [भाविनि भूतोपचारात् ? ] | आयुपे आयुरर्थम् अन्नाद्याय अन्नादनाय प्रजननाय गर्भोत्पत्त्यै रायस्पोषाय धनस्य पुष्ठयै सुप्रजास्त्वाय शोभनापत्यभवनाथ सुवीर्याय शोभनवीर्याय । 'येना' 'माणे ' येनावपत्सवितेति मन्त्रेण सकेशानि केशसहितानि कुशतृणानि प्रच्छिद्य छित्त्वा खण्डयित्वाऽग्नेरुत्तरतो भूमौ ध्रियमाणेऽवस्थाप्यमाने आनडुहे वलीवर्दगोसंवन्धिमये पिण्डे गोपुरीषे तानि प्रास्यति प्रक्षिपति । अत्र गोमयपिण्डस्य स्थापन कार्यम् । ततः केशान् प्रच्छिद्य पिण्डे प्रासनम् अत्र केशान् प्रच्छिओति पाठो दर्शितः कर्कभर्तृयज्ञाभ्याम । सकेशानीति केचित्पठन्ति । तेपां कुशतरुणानीति कुशतरुणविषयं नपुंसकमिति भर्तृयज्ञैः प्राचीनपाठो दर्शितः । मन्त्रार्थः हे ब्रह्माणः येन क्षुरेण तेजोमयेन सविता सूर्यः सोमस्य राज्ञः वरुणस्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् विद्वान् सर्वज्ञः तेन टुरेणास्य शिशोरिद शिरो यूयं वपत मुण्डयत इदं शिरः अस्य कुमारस्य आयुषे हितम् आयुष्यमायुषो भावः सत्ता वा यथाऽयं कुमारः जरदष्टिः संपूर्णायुः असत् भूयात् जरामश्नुते व्यानोति जरदष्टिः जरद्भावः । एवं "तूष्णीम् । एवमेवोक्तरीत्या द्विवारं तूप्णी मन्त्रं विनोन्दनादि गोमयपिण्डनिधानान्तमपरं दक्षिण एव गोदाने कर्म कुर्यात् । अत्रैवं पदार्थाः । उन्दनकेशानां विनयनम्, दर्भतृणान्तर्धानम, क्षुराभिनिधानम्, सकेशानां छेदनम्, गोमयपिण्डे प्रासनम् । 'इत' 'नादि' इतरयोः पश्चिमोत्तरयोगोंदानयोरुन्दनादि चकारादेवमेव सकृन्मन्त्रेण द्विस्तूष्णीं कर्म कुर्यात् तत्र पूर्वपश्चिमगोदाने कृत्वा तत उत्तरगोदाने कार्यम् । अथ पश्चादयोत्तरत इति सूत्रकारप्रस्थानाच । प्रादाक्षिण्यानुग्रहाच्च । क्षुरादानं तु मन्त्रेण पुनर्न भवति मन्त्रेण सकृद् गृहीतत्वात् । ' अथ पश्चात् व्यायुषमिति' इतरयोश्चोन्दनादीत्युक्तं तत्र स एव मन्त्री मा भूदित्याह । पश्चात् पश्चिमगोदानकमणि व्यायुषमिति मन्त्रेण सकेगतृणानां छेदनं कुर्यात् । त्रीण्यायूंषि समाहृतानि वाल्ययौवनस्थविराणि इत्येवमेतेषामेवावस्थात्रयव्यापकमायुरस्माकमस्त्विति मन्त्रार्थः । 'अथो "यैति । अथोत्तरगोदानकर्मणि सकेशानां कुशतृणानां येन भूरिश्वरा इति मन्त्रेण छेदनं कुर्यात् । अन्यत्सर्वं दक्षिणगोदानवत्कार्यम् । मन्त्रार्थरत्वयम् । येन ब्रह्मणा मन्त्रेण तपसा वा चरणशीलो वायुः ज्योक् चिरं आकल्पमित्यर्थः दिवं द्याम् पश्चात्तामनु सूर्य तमनु विश्वं च चरति । किंभूतः भूरिः प्रचुरः । तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण ते तव शिरो वपामि किमर्थम् जीवातवे जीवनहेतवे धर्माद्यर्थ जीवनायायुषे । सुश्लोक्याय शोभनयशसे । स्वस्तये अविनाशाय । ' त्रिः 'शान्ते । त्रिवारं क्षुरभ्रा
Page #200
--------------------------------------------------------------------------
________________ 192 पारस्करगृह्यसूत्रम् । [ प्रथमा । मणेन शिरः मस्तकं परिहरति दक्षिणकर्णादारभ्य प्रदक्षिणं शिरसः समन्तात्पुनर्दक्षिणकर्णपर्यन्तं यसुरेणेति मन्त्रेण क्षुरं भ्रामयतीत्यर्थः । 'समुखं केशान्ते' मुखसहितं शिरः परिहरति केशान्ते कर्मणि । मन्त्रेऽपि विशेषः - केशान्ते मुखमिति पदं मन्त्रे अधिकं भावयेत् । यत्क्षुरेणेति सकृन्मन्त्रेण द्विस्तूष्णीं शिरः परिहरणम् । हे क्षुर यत् यस्मात्सुरेण वस्त्रा मुण्डित्वा आवपति गोमयपिण्डे केशान् क्षिपति । किंभूतेन एनं कुमारं मज्जयता संस्कुर्वेता तथा सुपेशसा शोभयता । अतोऽस्य केशाञ्छि न्धि अवखण्डय । शिरो मस्तकं मा छिन्धि मा सत्रणं कुरु अस्य मा आयुः प्रमोषीः mA aphr। 'ताभिपेति ' ताभिरेव प्रकृताभिः शीतोष्णाभिरद्भिः वालकस्य शिरः मस्तकं समुद्य दयित्वा आर्द्रभावमापाद्य उन्दतिः क्लेदनार्थः । तस्य क्तान्तत्वादनुनासिकलोपः क्रियते समुद्येति रूपम् । नापि - ताय क्षुरं प्रयच्छति मुण्डनार्थ समर्पयति अक्षण्वम् परिवपेति मन्त्रेण । मन्त्रार्थ :- हे नापित त्वमस्य शिरः अक्षन् क्षतरहितं यथा स्यात्तथा परि समन्ताद्वप मुण्डय । ' यथारणम् ' क्षुरसमर्पणानन्तरं नापितेन वपनं कार्यम् । तत्र केशानां शेषकरणं शिखारक्षणं स्थापनं यथामङ्गलं यस्य कुले यथा प्रसिद्धं तस्य तथैव शिखास्थापनं कार्यम् । अत्र कारिकायाम् -- केशशेषं ततः कुर्याद्यस्मिन् गोत्रे यथोचितम् । वासिष्टा दक्षिणे भागे उभयत्रापि कश्यपाः । शिखां कुर्वन्त्यङ्गिरसः शिखाभिः पञ्चभिर्युताः । परितः केशपङ्कया वा मुण्डाश्च भृगवो मताः । कुर्वन्त्यन्ये शिखामत्र मङ्गला - र्थमिह क्वचित् । लौगाक्षिः-- दक्षिणतः कम्बुजवसिष्टानामुभयतोऽत्रिकश्यपानां मुण्डा भृगवः पञ्चचूडा अङ्गिरसः वाजसनेयिनामेका । मङ्गलार्थ शिखिनोऽन्य इति । एतच्छ्रद्रातिरिक्तविषयम् । शूद्रस्यानि - यताः केशवेषा इति वसिष्ठोक्ते । यत्तु पाद्मेन शिखी नोपवीती स्यान्नोचरेत्संस्कृतां गिरमिति शूद्रमुपक्रम्योक्तं तद्सच्छूद्रस्येति केचित् । विकल्प इति तु युक्तम् । ' अनु "न्ते वा ततो वपनोत्तरं सर्वान्केशान् गोमयपिण्डे कृत्वा तं गोमयपिण्डं वस्त्रादिवेष्टनेनानुगुप्तमावृतं कृत्वा गोष्ठे गवा जे स्थापयेत् । अथवा पल्वले अल्पोदके सरसि स्थापयेत् । उदकान्ते यत्र कुत्रचिदुदकसमीपे वा स्थापयेत् । ' आचा... "दाति ततश्चूडाकरणकर्मकर्ता पित्रादिः स्वाचार्याय वरम् अभिलपितद्रव्यं द्दाति। अभिलषितद्रव्याभावे चतुः कार्षापणो वर इति मूल्याध्यायोक्तद्रव्यदानमिति वृद्धाः । ' गां केशान्ते' केशान्ते कर्मणि केशान्तसंस्कारकर्ता स्वाचार्यांय गां ददाति संस्कार्यस्याचार्यांयेति हरिहरः । ' संव" के शान्ते ' केशान्तकर्मानन्तरं केशान्तकर्मणा यः संस्कृतः स संवत्सरं यावद्ब्रह्मचर्यं चरेत् । स्त्रीसंभोगं न कुर्यादित्यर्थः । अवपनं च केशान्तोत्तरकालं संस्कृतः संवत्सरं वपनं वर्जयेत् । चशब्दः संवत्सरानुवृत्त्यर्थः । केशान्तकर्मोत्तरम् अवपनं च यावज्जीवं शास्त्रीयवपनव्यतिरेकेणेति वासुदेवहरिहरगर्गाः । द्वाद्-'न्तत: ' संवत्सरं ब्रह्मचर्यमवपनं च द्वादशरात्रं वा पात्रं त्रिरात्रं वा । एते चत्वारो विकल्पाः पूर्वपूर्वाशक्त्या । अत्र स्मृत्यन्तरोक्तो वपने विधिर्निषेघचोच्यते-- गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मृतौ । आघाने सोमपाने च वपनं सप्तसु स्मृतम् । तथा, मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः । वर्जयित्वा कुरुक्षेत्रं विशालं विरजं गयाम् । वपनं चानुभाविनां प्रेतकनीयसाम्, तथा प्रयागे वपनं कुर्याद् गयायां पिण्डपातनमित्यादिषु निमित्तेषु वपनं कार्यम् । वृथा तु न कार्यम्, तथाच विष्णुः -- प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कुर्याद्र्या न विकचो भवेदिति निषेधेऽपि नीचकेशो विप्रः स्यादिति नीचकेशत्वविधानात्कर्तनादिना नीचत्वं संपादनीयम् । मुण्डनस्य निपेधेऽपि कर्तनं तु विधीयत इति वृहस्पतिवचनात् । भारते - प्राङ्मुखः श्मश्रुकर्माणि कारयीत समाहितः । उदङ्मुखो वाऽय भूत्वा तथाऽऽयुर्विन्दते महत् । अपरार्केकेश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् । दक्षिणं कर्णमारभ्य धर्मार्थी पापसंक्षये । हन्वाद्यन्तं च संस्कारे शिखाद्यन्तं शिरो वपेत् । यतीनां तु विशेषो निगमे कक्षोपस्थशिखावर्जमृतुसंधिपु इति द्वितीयकाण्डे प्रथमा कण्डिका ॥ 1 ॥ # # 11 वापयेदिति ॥ 6 ॥ OM ॥
Page #201
--------------------------------------------------------------------------
________________ fusar ] द्वितीयकाण्डम् । 193 अथ पदार्थक्रमः:---तत्र कालस्तावत्प्रथमे द्वितीये तृतीये पञ्चमे सप्तमे वा वर्षे गततृतीयभागे अगतत्रिभागे वा उपनीत्या सह वा यथाकुलाचारं चौलं कार्यम् / तत्रापि द्वितीयादौ वर्षे जन्मतो मुख्यं गर्भतो गौणम् / उदगयने शुक्लपक्षे गुरुशुक्रयोः बाल्यवार्द्धकास्तमयाभावे अक्षयेऽनधिके च मासि ज्योतिःशास्त्रोक्तप्रशस्ततिथिवारलग्नेषु शुभमुहूर्ते दिन एव न तु रात्रौ कार्यम् / तत्र मातृपूजापू कमाभ्युदयिकश्राद्धम् । कुमारस्य हरिद्रालापनादिमङ्गलकरणम् / ततो ब्राह्मणत्रयभोजनम् / ततः संकल्पः / देशकालौ स्मृत्वा कुमारस्य बीजगर्भसमुद्भवैनोनिवर्हणेन valAyurvaca'bhivRddhidvArA श्री परमे - वरप्रीत्यर्थ चूडाकरणाख्यं कर्म करिष्य इति संकल्पः / ततो वहिः शालायां पञ्च भूसंस्कारान् कृत्वा लौकिकाः स्थापनम् / ततो माता कुमारं स्नापयित्वाऽहते वाससी परिधाप्योत्सङ्गे कृत्वा पञ्चादरुपविशति / ततो वैकल्पिकावधारणम् / ब्रह्मणो गमनादिपूर्ववदवधारणम् / घृतपिण्डप्रासनम् / सकेशगोमय पिण्डस्योदकान्ते प्रासनम् / इत्यवधारणम् / ततो ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः / नात्र चरुः / उपकल्पनीयानि / शीतोदकम् / उष्णोदकम् / नवनीतपिण्डघृतपिण्डदधिपिण्डानां मध्येऽवधारितान्यतमम् । त्र्येणी शलली / सप्तविंशतिकुशतरुणानि / ताम्रपरिष्कृत आयसः क्षुरः / आनडुहगोमयपिण्डः / नापितो वरश्चेति / आज्यभागानन्तरं महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतयः / ततः स्विष्टकृत् / ततः संस्रवप्राशनादि ब्रह्मणे पूर्णपात्रवरयोरन्यतरदानान्तम् / ततः शीतोदके उष्णोदकस्य निनयनम् उष्णेन वाय उदकेनेआदिते केशान्वपेति / उष्णोदकमिश्रितास्त्रप्सु नवनीतघृतदधिपिण्डानामन्यतमप्रासनम् / अतः प्रभृत्यनेनैवोदकेनोन्दनं कार्ये सर्वत्र / उदकमादाय दक्षिणं गोदानमुन्दति सवित्राप्रसूतेति / ततख्येण्या शलल्या विनयनम् / त्रयाणां कुशतरुणानामन्तर्द्धानमोपधेत्रायस्वेति / शिवोनामेति क्षुरादानम् / निवर्तयामीति कुशतरुणान्तर्हितेषु केशेषु क्षुरनिधानम् / ततो येनावपत्सवितेति सकेशानि कुशतरुणानि प्रच्छिद्यानडुहे गोमयपिण्डे उत्तरतो प्रियमाणे प्रक्षिपति / ततस्तस्मिन्नेव दक्षिणगोदाने एवमेवापरं वारद्वयं तूष्णी कर्म कर्तव्यम् / तत्रैवं पदार्थाः / उदकमादायोन्दनम् । त्र्येण्या शलल्या विनयनम् त्रयाणां कुशतरुणानामन्तर्द्धानम् । क्षुराभिनिधानम् / सकेशानां कुशतरुणानां छेदनम् / गोमयपिण्डे प्रासनम् / दक्षिणगोदानवदेवोन्दनादि पिण्डे प्रास - नान्तं पश्चिमोत्तर योगदानयोः सकृत्समन्त्रकं द्विस्तूष्णीं कर्म कुर्यात् / एतावान्विशेषः / पश्चिमगोदाने त्र्यायुषमिति छेदनम् / न तु येनावपदिति / उत्तरगोदाने येन भूरिश्वरा दिवमिति मन्त्रेणैव छेदनम् / ततो यत्क्षुरेणेति शिरसः समन्तात्प्रदक्षिणं क्षुरं भ्रामयति सकृन्मन्त्रेण द्विस्तूष्णीम् / ततस्ताभिरेवाद्भिः शिरस उन्दनम् / नापिताय क्षुरसमर्पणं अक्षण्वन्परिवपेति / यथामङ्गलं शिखास्थापनं नापितः करोति / ततः सकेशं गोमय पिण्डमनुगुप्तं पल्वले गोष्ठे वा उदकान्ते वा निदधाति / ततश्चूडाकरणकर्ता स्वाचार्याय वरं ददाति / यज्ञपार्श्वोक्तं दशत्राह्मणभोजनम् / अत्र भोजने प्रायश्चित्तमुक्तं पराशरमाधवीये - निर्वृत्ते चूडहोमे तु प्राङ् नामकरणात्तथा / चरेत्सान्तपनं भुक्त्वा जातकर्मणि चैव हि / अतोऽन्येषु तु संस्कारेपूपवासेन शुद्धयति / इति चूडाकर्मणि पदार्थक्रमः // // अथ केशान्ते पदार्थक्रमः / कालश्चूडाकरणोक्तो ज्ञेयः / सप्तदशे वर्षे इदं कार्यम् / लौकिकेऽग्नौ / आरम्भनिमित्तं मातृपूजापूर्वकं बान्दीश्राद्धं, देशकालौ स्मृत्वा केशान्तकर्म करिष्य इति संकल्पः / ब्राह्मणत्रयभोजनादि परिशिष्टोक्तत्राह्मणभोजनान्तं चूडाकरणवत् / इयांस्तु विशेषः / उष्णोदका सेक - मन्त्रे उष्णेन वाय उदकेनेआदिते केशवम वपेति / क्षुरपरिग्रहणमन्त्रे च यत्क्षु0 प्रमोषीर्मुखमिति / मुखसहितं शिरः परिहरति / वरस्थाने आचार्याय गोदानं संवत्सरं ब्रह्मचर्यमित्यादि यथोक्तम् / इति केशान्तः / एतानि जातकर्मादिचूडाकरणान्तानि कर्माणि कुर्या अप्यमन्त्रकाणि कार्याणि तत्र होमस्तु समन्त्रकः / तदुक्तं कारिकायाम् --- जातकर्मादिकाः स्त्रीणां चूडाकर्मान्तिकाः क्रियाः / 21
Page #202
--------------------------------------------------------------------------
________________ 194 पारस्करगृह्यसूत्रम् । [प्रथमा तूष्णीं होमे तु मन्त्रः स्यादिति गोभिलभाषितम् । होमस्तु समन्त्रक इति प्रयोगपारिजाते । याज्ञवल्क्यः-तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रक इति ॥ ॥ अथ शूद्रस्य संस्काराः । मनु:शूद्रोऽप्येवंविधः कार्यों विना मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः । छन्दसा मन्त्रेण । व्यास:-गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्क्रमोऽन्नप्राशनं वपनक्रिया । कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्राहो विवाहाग्निपरिग्रहः । त्रेताऽग्निसंग्रहश्चैव संस्काराः षोडश स्मृताः । इत्युक्त्वाऽऽह । नवैताः कर्णवेधान्ता मन्त्रवर्ज क्रियाः स्त्रियाः। विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दशेति यमब्रह्मपुराणवचनाभ्याम् । शूद्रस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामधेयनिष्क्रमणान्नप्राशनचूडाकरणविवाहान्ता नव संस्कारा विहितास्ते च तूष्णीमिति हरिहरभाष्ये । शाईधरस्तु-द्विजानां षोडशैव स्युः शूद्राणां द्वादशैव हि । पञ्चैव मिश्रजातीनां संस्काराः कुलधर्मतः । वेदवतोपनयन महानानी महाव्रतम् । विना द्वादश शूद्राणां संस्कारा नाममन्त्रत इत्याह । ब्रह्मपुराणे तु-विवाहमानं संस्कारं शूद्रोऽपि लभतां सदेति । अत्र सदसच्छूद्रविषयत्वेन व्यवस्था । सच्छूद्रस्य द्वादश । असच्छूद्रस्य विवाहमात्रम् । एते च तूष्णीं कार्याः। तथा च व्यास:-शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति । वेदमन्त्रं स्वधास्वाहावषट्कारादिभिर्विनेति । मरीचिः-अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यत इति । तेन शूदधर्मेपु सर्वत्र विप्रेण मन्त्रः पठनीयः सोऽपि पौराण एवेति शूलपाणिः । एवं शूद्रकर्तृकहोमो विप्रद्वारैव पराशरेणोक्तः । दक्षिणार्थ तु यो विप्रः शूद्रस्य जुहुयाद्धविः । ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् । अत्र माधवाचार्यइआख्यातम् । यो विप्रः शूद्रदक्षिणामादाय तदीयं हविः शान्तिपुष्टचादिसिद्धये वैदिकैर्मन्त्रैर्जुहोति तस्य विप्रस्यैव दोषः शूदस्तु होमफलं लभत एवेति । शूद्रस्य यत्र यत्र होमस्तत्र तत्र लौकिकानावेव । मन्त्रान्तराविधानात् नमस्कारमन्त्रेणेति मदनपारिजाते । शूद्रस्य विवाहहोमाभावश्च तत्रैवोक्तः । तच्चिन्त्यम् ॥ ॥ अथानुपनीतधर्माः । गौतमः-प्रागुपनयनात्कामचारवादभक्षाः । नित्यं मद्यं ब्राह्मणो. 'नुपनीतोऽपि वर्जयेत् । उच्छिष्टतादावप्रयतमनस्को महापातकवर्जम् । ब्रह्मपुराणे-मातापित्रोरथोच्छिष्टं वालो मुजन् भवेत्सुखीति । वृद्धशातातपः-शिशोरभ्युक्षणं प्रोक्तं वालस्याचमनं स्मृतम् । रजस्वलादिसंस्पर्शे स्नानमेव कुमारके । प्राक्चूडाकरणाद्वालः प्रागन्नप्राशनाच्छिशुः । कुमारस्तु स विज्ञेयो यावन्मौजीनिवन्धनम् । तस्यानुपनीतस्य चण्डालादिस्पृष्टस्यापि स्पर्शनान्न स्नानम् । इदं च षष्ठवात्प्राक् ऊर्ध्वं तु भवत्येव । बालस्य पञ्चमाद्वर्षाद्रक्षार्थ शौचमाचरेदिति स्मृतेः । कामचारादिकेऽप्येवम् । उनैकादशवर्पस्य पञ्चवर्षात्परस्य च । चरेद्रुः सुहृच्चैव प्रायश्चित्तं विशुद्धये । इतिस्मृतेः ॥ ॥ अथ गर्गमते पदार्थक्रमः-आभ्युदयिकम् । ब्राह्मणत्रयभोजनम् । वहि:शालायां लौकिकाग्नेः स्थापनम् । माता कुमारमादायेत्यादि यथोक्तम् । ततो ब्रह्मासनादिदक्षिणादानान्ते विशेषः । वहिरासादनानन्तरमुष्णोदकं, शीतोदकं, नवनीतघृतदधिपिण्डानामन्यतमः पिण्डः, त्र्येणी शलली, कुशपवित्राणि सप्तविशतिः, क्षुरः, गोमयं, नापितः, वरः, इत्यासादनं नोपकल्पनम् । ततो दक्षिणादानान्तं कर्म कृत्वा शीतासु उष्णा अप आसिञ्चति नवनीतादीनामन्यतमप्रासनं तत्र उन्दनं तूप्णी विनयनं, कुशतरुणान्तर्धानं, क्षुरादानं, व्यायुपं, येनावपदिति मन्त्रद्वयेन कुशतरुणान्तर्हितेपु केशेषु क्षुरमभिनिधाय सकेशानि तृणानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रासनम् । एवं तृष्णीमुन्दनादि द्विरपरं क्षुरादानवर्जम् । ततः पश्चिमगोदाने एवं सकृन्मन्त्रेण द्विस्तूष्णीम् । व्यायुपमिति छेदनमन्त्रे विगेपः । अथोत्तरगोदाने एवमेव सन्मन्त्रेण द्विस्तूष्णी, येन भूरिश्चरेति छेदने vishessH। शिरःपरिहरणं शिरःसमुन्दनं क्षुरसमर्पणं शिखास्थापनं गोष्टाद्यन्यतमान्ते गोमयपिण्डनिधानमाचार्याय वरदानमिति गर्गमते पदार्थक्रमः । इति द्वितीयकाण्डे चूडाकरणपदार्थक्रमः ॥ * ॥
Page #203
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । (विश्व0)-क्रमाकृष्टमाद्यं क्षौरविधि सूत्रयंस्तत्समयमाह-सांवत्सरिकस्य चूडाकरणम् ! अतिक्रान्तसंवत्सरस्येत्यर्थः 'तृतीये वाऽप्र्तिह्ते। अपूणे तृतीय वर्षेत्यर्थः । चूडाकरणकेशान्तयोः समानजातीयकर्तव्यतासाध्यत्वेन ग्रन्थप्राचुर्यमपनेतुमसमाप्यैव चूडाकरणकर्तव्यता सूत्रकृत्सूत्रयति केशान्तविधि षोडशवर्षस्य keshaantH। पोडशवर्षस्य केशान्तकर्म, भवतीति सूत्रशेपः । 'यथामैलं वा सर्वेपां' ब्राह्मणक्षत्रियविशां यथामङ्गलं यथाकुलाचार चूडाकरणाख्यं कर्म कर्तव्यमित्यर्थः । न चान्वयः क्रियान्वयः केशान्तेऽपि स्यादितिवाच्यम् , चूडा कार्या यथाकुलमित्यादिवाक्यैश्चूडायामेव तदन्वयात् । अतः केशान्तः पोडशे एव । नच चूडाकरणकर्तव्यतान्तर्गतकर्तव्यताकत्वेन चूडाकर्मवस्केशान्तकर्मणोऽपि विवाहप्राक्कालकर्तव्यताकत्वेन पोडशाब्दरूपनियतसमयकर्तव्यताकत्वाभ्युपगमे केशान्तस्य स्वसमयप्राक्काले विवाहप्रतिवन्धकत्वापत्तिरिति चेत् । न । संवत्सरं ब्रह्मचर्यमित्यादिना कृब्रह्मचारिण एव ब्रह्मचर्यकर्तव्यताबोधकशास्त्रस्याऽप्रामाण्यापत्तन प्रतिवन्धकत्वम् । समयमभिधाय कर्तव्यतामाह । ब्राह्मणाऽऽपविशति तत्र पुण्येऽहनि वैश्वदेवपूर्वकं मातृपूजाभ्युदयिके विधाय चूडाकरणाइतया प्रयोगपूर्वकं संपन्नेनान्नेन संतर्ग्य संस्कारत्रयसंस्कृतायां भुवि लौकिकाग्निं स्थाप्य जननी चूडाकरणार्ह पुत्रमादाय नापयित्वा अहते वने परिधाप्याके उत्सरे स्थाप्याग्नेः पश्चिमन उपविशति । 'anvAra"nAnte / ब्रह्मासनादिप्राशनान्ते दक्षिणादानान्त इत्यर्थः । तत्र विशेषः । पात्रासादने शीतोप्णोदके, नवनीतघृतदध्याद्यन्यतम, त्रिगुणानि त्रीणि कुशतृणान्येकैकगोदानाय तथाच गोदानत्रयार्थे सप्तविंशतिः, ताम्रखचितः क्षुरः, आनडुहं गोमयं, नापितश्च, वरश्च । ततः पवित्रकरणादिपर्युक्षणान्तकुमारान्वारब्ध आधारादिचतुर्दशाहुती त्वा संलवं प्राश्य दक्षिणां दद्यात् । 'शीतास्व""स्वपेति' शीतोदके उष्णोदकासेकः । मन्त्रार्थ:-हे वायो हे अदिते एहि आगच्छ । उष्णेन उदकेनाद्रीकृतान् केशान्वप छिन्धि । अस्य परमेष्टी ऋषिः तिष्ठा वाव्यदिती उदकासेके । केचित्तु उष्णे शीतोदकासेकः । तन्मते मन्त्राभावः । उष्णेनेति न मन्त्रावयव इत्याहुः । केशान्ते मन्त्राध्याहारमाह-'केशश्मश्विति च केशान्ते । केशानित्यन्त्र केशश्मश्रु वपेत्यध्याहर्तव्यमित्यर्थः । 'अथान "मास्यति । अत्र शीतोष्णोदके । 'तत आदाऽस इति । तस्माद्दकमादाय प्राक्शिरस उदीच्यभिमुखं शयानस्य पृथिव्यां दीयमानं शिरोदेशमुन्दति छेदयति । उन्दी छेदने । सवित्रा इति मन्त्रेण । अस्यान्वयः । सूर्येणोत्पादिता आपः तव चूडाख्यमङ्गमुन्दन्तु क्लेदयन्तु । किभूता दिवि भवाः किमर्थ दीर्घायुत्वाय चिरकालं निर्दुष्टजीवनाय वर्चसे प्रतापाय ऐश्वर्याय वा । 'त्रेण्या 'पध इति त्रेण्या निःश्वेतया शलल्या शल्यकपक्षकण्टकेन विनीय उन्दितगोदानतृतीयांशं पृथक्कृत्य त्रीणि कुशतरुणान्यन्तर्दधात्योषधे त्रायस्वेत्येतावता मन्त्रेण । 'शिवो ऽयथासदिति शिवोनामेत्यादिना हिरसीरित्यन्तेन मन्त्रेण ताम्रयुक्तं क्षुरमादाय निवर्तयामि येनावपदिति मन्त्राभ्यां प्रवपनम् । काकाक्षिगोलकन्यायेन मन्त्रयोरन्तरे वर्तमानस्य प्रवपतेर्मन्त्रयोरन्वयः । नचोत्तरानर्थक्यशङ्कया पूर्वस्याभिनिधानार्थतेति वाच्यम्, अनर्थत्वात् । नचोपसर्गवलात्तथा धात्वर्थ इति वाच्यं कात्यायनपञ्चमाध्या । यस्थे निवर्तयामीति प्रवपतीत्यस्मिन्सूत्रे तथैव कल्पनापत्तेः । किंचेच्छागोचरीभूतार्थस्योपसर्गवललभ्यत्वे एकेनैवानेकार्थलाभादितरव्यर्थतापत्तेश्च । नचान्यथानुपपत्त्यैवमिति वाच्यम् । अन्यथोपपत्तेर्दशितत्वादिति दिक् । सौत्रत्वान्मन्त्रान्वयः-हे ब्रह्मणः ब्राह्मणाः येन कारणेन चुरेण वा सविता प्रसविता पिता आदित्यो वा राज्ञः सोमस्य वरुणस्य च शिरः अवपत् राजसूयदीक्षायै अमुण्डयत् । किंभूतः विद्वान्सर्वज्ञः तेन कारणेन क्षुरेण वाऽस्य कुमारस्येदं शिरो यूयं वपत मुण्डयत यथायं कुमार आयुष्मान् दीर्घायुः जरदष्टिः सुपरिणतवपुश्च सत् स्यात् । अस्यालम्बायनः पतिः सविता वपने । 'सकेशानि""माणे ' केशसहितानि कुशतृणानि । ' एवं द्विरपरं तूष्णीं' एवमेव दक्षिणगोदानस्थ
Page #204
--------------------------------------------------------------------------
________________ 196 पारस्करगृह्यसूत्रम् । [द्वितीया द्वितीये तृतीये च तृतीयांशरूपे केशभागे अधिवासनाहनि पृथग्बद्धे क्रमेणापरं वारद्वयमुन्दनकेशव - नयनकुश तृणान्तर्द्धानस्तृणकेशप्रच्छेदनोद्गवस्थितानडुहगोमयपिण्डप्रक्षेपान्तं तूष्णीं कुर्यादित्यर्थः । जातत्वात् क्षुरादाननिवृत्तिः । ' इतरयोश्चन्दनादि ' इतरयोः पश्चिमोत्तरयोगोंदानयोः सकृत्समन्त्रकं द्विस्तूष्णीमित्यनुकर्षणार्थश्वकारः । किं तदित्याह ' उन्दनादि । पाश्चात्यगोदाने प्रवपने द्वितीयमन्त्रस्थानापन्नं मन्त्रान्तरमाह ' अथ पश्चा""स्वस्तय इति ' उत्तरगोदानेऽपि निवर्तयामीति मन्त्रानन्तरं द्वितीयोऽयं प्रवपनमन्त्री येनभूरिश्वरादिवमिति । अस्यान्वयः - हे कुमार येन ब्रह्मणा मन्त्रेण तपसा वा चरा चरणशीलो वायुः ज्योक् चिरमाकल्पमित्यर्थः । दिवं द्यां पश्चात् तामनुसूयै तमनु विश्वं च चरति । किंभूतः ? भूरिः प्रचुरः तेन ब्रह्मणा तपसा वा तन्मन्त्रितक्षुरेण वा ते तव शिरो वपामि । किमर्थ, जीवात जीवनहेतवे धर्माद्यर्थ जीवनायायुषे सुश्लोक्याय शोभनयशसे स्वस्तये मङ्गलाय । अस्य वामदेवो यजुः क्षुरः केशच्छेदने । 'त्रिःक्षुहरति ' प्रदक्षिणं यथा स्यात् तथा शिरसि परितः सर्वतः हरति भ्रामयति । किमित्यत उक्तं क्षुरेणेति द्वितीयायें तृतीया । सकृदसकृद्वेत्याशङ्कयाह त्रिरिति । शिरसि त्रिवारं प्रदक्षिणं भ्रामयतीत्यर्थः । केशान्ते विशेषमाह 'समुखं केशान्ते' तूष्णीं मन्त्रेण वेत्याकाङ्क्षायामाह 'यत्क्षुरे'' "मोपीरिति । अस्यान्वयः - हे क्षुर अस्य कुमारस्य केशान् छिन्धि मुण्डय । यत् यस्माद्वप्वा क्षुरेण नापितः वपति मुण्डयति किंभूतेन संस्कार्य कुमारं मज्ज - यता संस्कुर्वता तथा सुपेशसा शोभयता, वाशब्दश्चार्थे ' शिरः आयुश्च मा प्रमोषी: मा सुषाण मा चोरय । मुषस्तेये । अस्य वामदेवो. यजुः क्षुरः भ्रामणे । केशान्ते त्वस्याऽध्याहारमाह ' मुखमिति च केशान्ते' शिरोमुखं मास्यायुः प्रमोषीरित्येवं केशान्तेऽभ्याहरणीयो मन्त्रः । ' ताभिवपेति ' समुद्य क्लेदयत्वा' / अक्षण्वन् क्षतमकुर्वन्परिवप परितो वप मुण्डयेत्यर्थः । अस्य वामदेवो यजुः नापितः क्षुरदाने । 'यथारणं पञ्चशिखाः तिस्रः शिखाः एका वा मुण्डो वेत्यादि यथाकुलाचारं कर्तव्यमित्यर्थः । -- अनु'"दाति ' एतमानडुहं गोमयपिण्डं किंभूतं सकेशं केशैः सहितमनुगुप्तं सुरक्षितं यथा भवति तथा गोभिरुपलक्षितभुवि क्षुद्रतडागे उदकसमोषे वा स्थाप्य कुलाचार्याय वरमभिलषितं ददातीत्यर्थः । अनेन बर्हिहमान्ता कर्मसमाप्तिर्वरदानेनोपलक्षिता । केशान्ते विशेषमाह ' गां केशान्ते ' ददातीति शेषः । ' saMva'zAnte ' यद्यपि चूडासंस्कार्यस्याऽप्राप्तिरर्थात्तथापि स्पष्टार्थ केशान्त इत्युक्तम् अवपनस्य कर्माङ्गतानिर्देशार्थं वा द्वाद ततः ' अशक्त्यपेक्षाः पक्षाः । आद्या कण्डिका ॥ 1 ॥ ( 1. + अष्टवर्ष ब्राह्मणमुपनयेद्गर्भाष्टमे वा ॥ 1 ॥ एकादशवर्षठे राजन्यम् ॥ 2 ॥ द्वादशवर्ष वैश्यम् ॥ 3 ॥ यथामङ्गलं वा सर्वेषाम् ॥ 4 ॥ ब्राह्मणान्भोजयेतं च पर्युप्तशिरसमलंकृतमानयन्ति ॥ 5 ॥ पश्वादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति ब्रह्मचार्यसानीति च ॥ 6 ॥ अथैनं वासः परिधापयति येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतं तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ॥ 7 ॥ मेखलां बनीते । इयं दुरुक्तं परिबाधमाना वर्ण पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभ गा मेखलेयमिति ॥ 8 ॥ युवासुवासाः परिवीत आगात्स उ श्रेयान्भवति
Page #205
--------------------------------------------------------------------------
________________ डिका ] द्वितीयकाण्डम् । 197 जायमानः ॥ तं धीरासः कवय उन्नयन्ति स्वाथ्यो मनसा देवयन्त इति वा ॥ 9 ॥ तूष्णीं वा ॥ 10 ॥ [ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्स हजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीत्यथाजिनं प्रयच्छति मित्रस्यचक्षुर्द्धरुणं बलीयस्तेजो यसस्वि स्थविर समिद्धं अनाहनस्यं वसनं जरिष्णुः परीदं वाक्यजिनं दधेऽहमिति ] दण्डं प्रयच्छति ॥ 11 ॥ तं प्रतिगृह्णाति यो मे दण्डः परापतद्वैहायसोऽधिभूम्यां तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेति ॥ 12 ॥ दीक्षावदेके दीर्घसत्रमुपैतीति वच नात् ॥ 13 ॥ अथास्याद्भिरञ्जलिनाऽञ्जलिं पूरयति आपोहिष्ठेति तिसृभिः ॥ 14 ॥ अथैन सूर्यमुदीक्षयति तच्चक्षुरिति ॥ 15 ॥ अथास्य दक्षि णासमधि हृदयमालभते । मम व्रते ते हृदयं दधामि । मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु महामिति ॥ 16 ॥ आथास्य दक्षिण हस्तं गृहीत्वाऽऽह को नामासीति ॥ ॥ 17 ॥ असावहं भो 3 इति प्रत्याह ॥ 18 ॥ आथैनमाह कस्य ब्रह्मचासीति ॥ 19 ॥ भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्य निराचार्यस्तवाहमाचार्यस्तवासाविति ॥ 20 ॥ अथैनं भूतेभ्यः परिददाति प्रजापतये त्या परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति ॥ 21 ॥ 2 ॥ 1 ( कर्कः )~~' अष्ट'''नयेत् ' उपनयनसंस्कारं कुर्यादष्टमे वर्षे । ' गर्भाष्टमे वा ' गर्भसहितं वर्षे गर्भशब्देन साहचर्यादभिधीयते । तथाच गौतमः --गर्भादिसंख्या वर्षाणामिति । वाशब्दो विकल्पार्थः । ' एका M'janyam ' ' द्वादश्यम् ' उपनयेत् । 6 यथा 'र्वेषाम् ' सर्वेपां ब्राह्मणादीनां यथामङ्गलं वा भवति । मङ्गलशब्दः शास्त्रान्तरवाची । यथा पञ्चमे नवमे वा कार्यमित्येवमादि ब्राह्मतं च श्रद्धव्यतिरिक्तान् ब्राह्मणान्भोजयेत् । तं चेति कुमारोऽभिधीयते । 'पर्युयन्तिपरिपूर्वस्य वपतेः कृतसंप्रसारणस्यैतद्रूपम् । पर्युप्तं शिरोऽस्येति पर्युप्तशिराः तं पर्युप्तशिरसम् । अलंकृतं खमालादिना । आनयन्ति तदाचार्येणोपनीताः । शिरसच परिवपनं भोजनात्पूर्वमे कर्तव्यम् । नेदानीं तदुपदेशो भूतकालनिर्देशात् । ' पश्चा' 'यति ' अग्नेः पश्चात्कुमारमवस्थाप ब्रह्मचर्यमागामिति ब्रूहीत्येवं वाचयत्याचार्य: / ब्रह्मचार्यसानीति च । चशब्दाद्वाचयति । 'अथैन्त्रेण 'मेख'''वासा ' इत्यनेन मन्त्रेण वा । तुष्णीं वा मेखलां वनीते । अस्मिन्नवसरे प्रसिद्धया यज्ञ
Page #206
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ द्वितीया पवीतमेवेच्छन्ति । अथ तूष्णीमइणेयमुत्तरीयमजिनं करोति । ' दण्डं इति ' प्रयच्छत्याचार्यः । कुमारः प्रतिगृहाति । 'दीक्षा' ' 'चनात् ' दीक्षावदेके' आचार्याः दण्डं प्रतिग्रहीतुमिच्छन्ति । कुत एतत् । दीर्घसत्रमुपैतीति वचनात् । दीर्घसत्रं वा एप उपैति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्यादीर्घसत्रताऽस्योक्ता यद्येवं न दीक्षावत्प्रतिग्रहणं स्मरणाभावात् । या अत्र दीर्घसत्रसंस्तुतिः सा दीर्घकालसामान्यात् । ' अथास्या 'सृभिः ' अथास्य कुमारस्याञ्जलिं पूरयत्यद्भिराचार्यः svenAafenA आदाय आपोहिष्टेति तिसृभिरृग्भिः । ' अथैन' रिति ' इत्यनेन मन्त्रेणावेक्षते । सूर्यमुदीक्षस्वेत्याचार्यप्रैप: / ' अथास्य 'भते मम व्रते ते ' इत्याचार्य: / अथास्य दक्षिण- हस्तं गृहीत्वास्स्स् को नामासीत्याचार्य: / असावहं भो इति प्रत्याह कुमारः । अथैनमाह कस्य ब्रह्मचार्यसीत्याचार्य एव । भवत इत्युच्यमाने कुमारेण इन्द्रस्य ब्रह्मचार्यसीत्यमुं मन्त्रमाहाचार्यः । असाविति नामादेश: ' अथैनं "रिष्टया' इत्यनेन मन्त्रेण ॥ 2 ॥ 198 ( जयरामः ) ~~' अनुनयेन् ' उपनयनाख्यसंस्कारेण संस्कुर्यात् अष्टमे वर्षे । गर्भसहचरितं वर्षे गर्भशब्देनाभिधीयते । साहचर्यात् । तथाच गौतमः --- गर्भादिसङ्ख्या वर्षाणामिति । वाशब्दो विक पार्थः । एकाद्यावमित्यादौ उपनयेदित्यनुपज्यते । ' यथेति ' सर्वेपां ब्राह्मणादीनां यथामङ्गलं शास्त्रान्तरविहितकालान्तरकृतमुपनयनं भवति यथा पञ्चमे पष्ठे नवमे वा कार्यमिति । ब्राह्मणान् श्राद्धव्यतिरिक्तान् त्रिप्रभृतीन् भोजयेत् । तं च कुमारं पर्युप्तशिरसं मुण्डितमुण्डं भोजयेत् । परिपूर्वो वपतिर्मुण्डने । शिरसा वपनं भोजनात्प्रावेग भवति । भूतकालनिर्देशात् । अलंकृतं स्रगादिना तेनाचार्येणोपनीता एनमाचार्यसमीपमानयन्ति । आचार्यश्च तमग्नेः पश्चात्स्वस्य च दक्षिणतोऽवस्थाप्य ब्रह्मचर्यमागामिति ब्रूहीति वाचयति । ब्रह्मचार्यसानीति ब्रूहीति वाचयति चराद्वात् माणवकश्च प्राङ्मुखतिष्ठंस्तथैव ब्रूयात् । अथाचार्य एनं कुमारं वासोऽहतं परिधापयति । ' येनेन्द्रायेति ' मन्त्रेण स्वयं पठितेन । अस्थार्थः -- तत्राङ्गिरा वृहती वृहस्पतिर्वासः परिधापने0 / हे कुमार येन वि धिना इन्द्राय इन्द्रं संस्कर्तु वृहस्पतिः सुराचार्यो वासः पर्यदधात् परिधापितवान् । किंभूतम् ? अमृतम् अहतं तेन विधिना त्वा त्वां माणवकं परिदधामि परिधापयामि । उभयत्रान्तर्भूतो णिच् ज्ञेयः । परिधापयतीति सूत्रितत्वात् । यद्वा इन्द्राय पर्यदधात् । इन्द्रे अव्यवछिन्नं स्थापितवान् । तथा त्वा त्वां लक्ष्यीकृत्य परिदधामि त्वयि अव्यवच्छेदेन धारयामीति । प्रयोजनमाह । दीर्घायुत्वाय तव चिरजीवनाय आयु: उकारान्तोऽप्यस्ति । वलाय देहशक्तये वर्चसे इन्द्रियशक्तये ऐश्वर्याय वेति । अथाचाय माणवककयां मेखलां वनीते ' इयं दुरुक्तम् ' इति मन्त्रेण माणवकपठितेन मन्त्रलिङ्गात् । अस्यार्थ:- :-तत्र वामदेवस्त्रिष्टुप् मेखला उद्बन्धने 0 / इयमितीदंशब्द आद्यन्तयोर्वाक्यालङ्कारार्थः । इयं मेखला मां अगात् आगता । किं कुर्वती । दुरुक्तमित्युपलक्षणम् । तेन कामचारवाद्भक्षणात् तज्जातं वास्पावित्र्यं परितो बाधमाना अपसारयन्ती । वर्ण वर्णत्वं पवित्रं शुद्धं पुनती संरकुर्वती । मे मम प्राणापानाभ्यां तयोर्वलं सामर्थ्यमादधाना स्थापयन्ती स्वसा स्वसृवत् हिता देवी दीप्तिदात्री सुभगा सौभाग्यप्रदा । ' युवसुवासा' इत्यनेन वा । अस्यार्थः -- तत्राङ्गिरा वृहती बृहस्पतिः परिधाने0 / यौति गुणानेकीकरोतीति युवा सुवासाः शोभनवस्त्र: अहतं शोभनमुच्यते । तत्र - ईपद्वौ नवं श्वेतं सदृशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनमिति । यत्तूक्तम् । अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयं भुवा । स्वच्छं तन्माङ्गलीकेषु तावत्कालं न सर्वदेति । तद्विवाहादिविषयमिति व्यवस्था । परिवीतः माल्याभरणैरलंकृतः य एवं भूतो मेखलार्थमागात् आगतः । उ वितर्के । स यदि जायमानः श्रेयान् शुद्धः स्यात् । धीरासः स्थिरप्रजाः कवयः क्रान्तदर्शनाः स्वाध्यः शोभनचित्तवृत्तयः तं वटुसुनयन्ति उत्कर्ष गमयन्ति । किं कुर्वन्तः मनसा मनोवृत्त्या देवयन्तः वेदार्थ ज्ञापयन्तः । तूष्णीं वा
Page #207
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 199 मेखलावन्धनम् । अत्रावसरे यज्ञोपवीताजिने भवत आचारात् । तत्राचाविरोधित्वादुपशाखान्तरीयोऽपि मन्त्रो गृह्यते । ततश्चाचार्यों माणवकायोपवीतं ददाति स च तत्प्रतिगृह्य परिधत्ते । ' यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं वलमस्तु तेजः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिस्त्रिष्टुप् लिङ्गो यज्ञोपवीतपरिधाने0 / हे आचार्य इदं ब्रह्मसूत्रमहं प्रतिमुञ्च प्रति मुञ्चानि वनानीत्यर्थः । प्रतिपूर्वो मुञ्चतिर्वन्धनार्थः । पुरुपव्यत्ययश्छान्दसः । किं भूतं यज्ञोपवीतम् । यज्ञेन प्रजापतिना. यज्ञाय वेदोक्तकर्माधिकारायेति वा । उपवीतं रचितं परमं पर आत्मा मीयते ज्ञाप्यते तेन वाक्योपदेशाधिकारित्वात् । पवित्रं शोधकं प्रजापतेत्रह्मणः सहज स्वभावशुद्धं पुरस्तात्प्राग्भवमत इदमायुषे हितमायुप्यमस्तु । अयं मुख्यमनुपहनं शुभ्रं निर्मलीकरणं वलं धर्मसामर्थ्यप्रदं तेजः प्रभावप्रदम् । अस्यात्रानुक्तिः कात्यायनपरिभापितत्वात् । परिभाषा च वचनात् अन्यच्छेपमितरे यथाख्यमुपवीतिन इति । अजिनं नु एण्या एवाखण्डं तूष्णीम् । अथाचार्योऽस्मै दण्डं प्रयच्छति । माणवकञ्च प्रतिगृहाति 'यो मे दण्डः' इति मन्त्रेण । अस्यार्थः-तत्र प्रजापतिर्यजुः दण्डः तद्ग्रहणे हे आचार्य यो दण्डः मे मह्यं परापतत् अभिमुखमागतः वैहायसः आकाशे प्रसृतः अधिभूम्यां भूमेरुपरि वर्तमानः तं दण्डमहमाददे गृह्णामि । पुनर्ग्रहणात्सोमदीक्षायां यो दण्डो ग्राह्यः तमप्याददे इत्याशंसनम् । किमर्थम् । आयुपे निर्दुष्टजीवनाय ब्रह्मणे वेदग्रहणाय ब्रह्मवर्चसाय याजनाध्यापनोत्कर्पतेजसे । दीक्षावत् सोमदीक्षायां यथा तूष्णीं दण्डग्रहणं विहितं तद्वद्यापीत्येके आचार्याः । कुतः दीर्घसत्रं वा एप उपैतीति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्याहीसत्रताऽस्योक्ता । यद्येवं न दीक्षावत्प्रतिग्रहणं स्मरणाभावात् । या चात्र दीर्घसत्रसंस्तुतिः सा दीकालसामान्यात् । अथाचार्योऽस्य अनलिं स्वेनाञ्जलिनाऽप आदाय ताभिः पूरयत्यापोहिष्ठेति तिसृभित्रग्भिः । अथैनं सूर्यमुदीक्षस्वेति प्रेपयत्याचार्यः । स च तत्प्रेषितस्तच्चक्षुरिति मन्त्रेणोदीक्षते । अथास्य वटोर्दक्षिणांसस्योपरि स्वदक्षिणहस्तं नीत्वाऽऽहाचार्यों 'मम व्रते ते हृदयं दधामीति मन्त्रेण । व्याख्यातश्चायं विवाहप्रकरणे ! अथास्य दक्षिणहस्तग्रहणेनाभिमुखीकरणं कृत्वाऽऽहाचार्यः । को नामासीति । ततो वटुः प्रत्याह असौ अमुकशर्माऽहमस्मि भो 3 इति । अथैनमाचार्य आह कस्येति । भवत इति वटुनोक्ते तुष्ट आहाचार्य इन्द्रस्येति । इदि परमैश्वर्य इन्द्रस्य प्रजापतेब्रह्मचारी त्वमसि । तव चाग्निराचार्यः प्रथमः द्वितीयस्तव चाहम् । हे अमुकशर्मन् ब्रह्मचारिन् । अथैनं वटुं भूतेभ्यः परितः अरिष्यै रक्षायै ददाति गुरुः प्रजापतये वेति मन्त्रेण । आस्यार्थः सुगमः । तत्र प्रजापतिर्यजुलिकोक्ता रक्षणे0 ॥ 2 ॥ (हरिहरः)- अष्ट'' 'मे वा । अष्टौ वर्षाण्यतीतानि यस्यासौ अष्टवर्पस्तं ब्राह्मणं द्विजोत्तम उपनयेत् उपनयनाख्येन संस्कारेण संस्कुर्यात् । गर्भाप्टमे वा गर्भः गर्भसहचरितोऽन्दः अष्टमो येषां तानि गर्भाष्टमानि तेपु अतीतेपु वा उपनयेत् । ततश्च जन्मतो नवमेऽष्टमे वा वर्षे उपनयेदित्यर्थः । 'एका 'जन्यम् । एकादशवर्पाण्यतीतानि यस्यासौ एकादशवर्षस्तं जन्मतो द्वादशवर्प इत्यर्थः । राजन्यं क्षत्रियमुपनयेदित्यनुषज्यते । 'द्वाद' 'श्यम् ' द्वादशवर्पाण्यतीतानि यस्यासौ तथा तं जन्मतस्त्रयोदशे वर्षे वैश्यमुपनयेत् । 'यथा 'ऽपाम् । पक्षान्तरमाह अथवा सर्वेपां ब्राह्मणक्षत्रियविशां यथामङ्गलं यथाकुलधर्म यद्वा यथामङ्गलशब्देन स्मृत्यन्तरोक्तपञ्चवपादिकालसंग्रहः । यथाऽऽह मनु:ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो वलार्थिनः पष्ठे वैश्यस्येहार्थिनोऽष्टमे । आपस्तम्बोऽपि-अथ काम्यानि । सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्काम नवमे तेजस्कामं दशमे annAdyakAma'mekAdaze इन्द्रियकामं द्वादशे पशुकाममुपनयेत् । वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि ____ वैश्यम् । गर्भाष्टमे वर्षे वसन्ते ब्राह्मण आत्मानमुपनाययेत् । 'एकादशे क्षत्रियो ग्रीष्मे । द्वादशे वैश्यो
Page #208
--------------------------------------------------------------------------
________________ 200 पारस्करगृह्यसूत्रम् । [द्वितीया व्र्स्सासु। वर्षाशब्देन शरदेवाभिधीयते । ऋतुः संवत्सरो ग्रीष्मो वर्षा हेमन्त इति पारस्करवचनाद्वस्विन्तर्भवति शरत् । एवमुपनयनकालमभिधायेदानी कहि ब्राह्म' 'तं च त्रीन् ब्राह्मणान् भोजयेत् आशयेत् । तं च कुमारं वपनानन्तरमाशयेदिति चकारेणानुपज्यते । 'पर्यु' 'यन्ति' परि सर्वत उप्तं मुण्डितं शिरो यस्य स पर्युप्सशिरास्तमलंकृतं यथासंभवं रत्नसुवर्णनिर्मितैः कुण्डलाद्यलंकारैः आनयन्ति आचार्यपुरुषाः आचार्यसमीपम् । आचार्यलक्षणं यमेनोक्तम्-सत्यवाक् धृतिमान्दक्षः सर्वभूतदयापरः । आस्तिको वेदनिरतः शुचिराचार्य उच्यते । वेदाध्ययनसंपन्नो वृत्तिमान्विजितेन्द्रियः । न याजयेद्वत्तिहीनं वृणुयाञ्च न तं गुरुमिति । ' पश्चा' 'यति । तत आचार्यों माणवकममेः पश्चिमतः आत्मनो दक्षिणतोऽवस्थाप्य अवस्थितं कृत्वा ब्रह्मचर्यमागामिति बहीति प्रैषमुक्त्वा माणवकं ब्रह्मचर्यमागामिति वाचयति । 'ब्रह्मति च ' ब्रह्मचार्यसानीत्याचार्यों माणवकं प्रेषयति प्रेषितश्च माणवकः ब्रह्मचार्यसानीति वदेत् । अथै 'वर्चस' इत्यन्तम् । अथ वाचनानन्तरमेनं कुमारं आचायों वक्ष्यमाणलक्षणं शाणादिवासः परिधापयति परिहितं कारयति येनेन्द्रायेत्यादिमन्त्रं पठित्वा । मेखला वनीते । ततो मेखलां मौज्यादिकां वक्ष्यमाणलक्षणां बनीते कटिप्रदेशे त्रिवृत्तां प्रवरसङ्ख्यानन्थियुतां प्रादक्षिण्येन परिवेष्टयति इयं दुरुक्तमित्यादिना मेखलेयमित्यन्तेन मन्त्रेण माणवकपठितेन । युवासुवासा इत्यादि देवयन्त इत्यन्तेन वा मन्त्रेण मन्त्ररहितं तूष्णीं वा मेखलां वनीते । अत्र यद्यपि सूत्रकारेण यज्ञोपवीतधारणं न सूत्रितं तथाप्येकवस्त्राः प्राचीनावीतिन इति प्रेतोदकदाने प्राचीनावीतित्वविधानात्, दण्डाजिनोपवीतानि मेखलां चैव धारयेदिति याज्ञवल्क्येन ब्रह्मचारिण उपवीतधारणस्मरणात्, तथा 'सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ' इति छन्दोगपरिशिष्टे कात्यायनेन सामान्यतः सर्वाश्रमिणां सदायज्ञोपवीतधारणस्मरणाच यज्ञोपवीतधारणं तावदुपनयनप्रभृति प्राप्तं तच्च कुत्र कर्तव्यमित्यवसरापेक्षायां औचित्यान्मेखलाबन्धनानन्तरं युज्यते । एतदेव कर्कोपाध्यायवासुदेवदीक्षितरेणुदीक्षितप्रभृतयः स्वस्वप्रन्थे यज्ञोपवी. तधारणमत्रावसरे लिखितवन्तः । तच सर्वकर्माङ्गत्वान्मन्त्रवाज्यत इति मन्त्रमपि शाखान्तरीयं लिखितवन्तः । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति माणवकपठितेन मन्त्रेण उपवीतं परिधापयति आचामयति च । अथ तूष्णीमइणेयमजिनमुत्तरीयं करोति मित्रस्य चक्षुरिति मन्त्रेणेत्यन्ते कर्काचारजिनधारणमेव नोक्तम् । 'दण्डं "पतदिति । आचार्यों माणवकाय वक्ष्यमाणलक्षणं दण्डं प्रयच्छति तूष्णीं माणवकश्च तं दण्डं यो मे दण्ड इत्यादिना ब्रह्मवर्चस इत्यन्तेन मन्त्रेण प्रतिगृह्णाति । dIkSA"canAt । एके आचार्या दीक्षावत् दीक्षायां यथा दण्डप्रदानं सोमे तथेच्छन्ति तत्र उच्छ्रयस्ववनस्पत इत्यादिना यज्ञस्योदृच इत्यन्तेन मन्त्रेण यजमानो दण्डमुच्छ्रयति तद्वत्र ब्रह्मचारी । केन हेतुना दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैतीत्यारभ्य ब्रह्मचर्यस्य दीर्घसत्रसंपत्प्रतिपादनात् । 'अथास्या "मृभिः' अथ दण्डप्रदानानन्तरमाचार्यः अस्य माणवकस्याञ्जलिं स्वकीयाञ्जलिस्थाभिरद्भिः आपोहिष्ठेत्यादिकाभिस्तिसृभित्रग्भिः पूरयति । अथैः "क्षुरिति । अथाञ्जलिपूरणानन्तरमेनं माणवक सूर्यमुदीक्षस्वेत्येवं प्रेष्य सूर्यमादित्यमुदीक्षयति अवलोकनं कारयति सच प्रेपितः तचक्षुरित्यादिना भूयश्च शरदः शतादित्यन्तेन मन्त्रेण सूर्यमुदीक्षते । ' अथास्य'''ते त इति । अथ सूर्यदर्शनानन्तरमाचार्योऽस्य माणवकस्य दक्षिणांसमधि दक्षिणस्कन्धस्योपरि स्वं दक्षिणहस्तं नीत्वा हृदयं वक्षः मम व्रते त इत्यादिना वृहस्पतिष्ठा नियुनक्तु मह्यमित्यन्तेन मन्त्रेण आलभते स्पृशति । 'अथास्य""यासीति' अथ हृदयालम्भनानन्तरमाचार्योऽस्य माणवकस्य स्वकीयेन हस्तेन दक्षिणं हस्तं गृहीत्वा धृत्वा को नामासीत्याह प्रवीति । 'असा त्याह' एवं पृष्टो माणवकः असौ अमुकशमाऽहं भो इति प्रत्याह प्रतिवचनं दद्यात् ।
Page #209
--------------------------------------------------------------------------
________________ fusar ] द्वितीयकाण्डम् । 201 'अथैन' 'ऽवासाविति ' अथ प्रतिवचनानन्तरमाचार्य एनं माणवकं कस्य ब्रह्मचार्यसीत्याह पृच्छति भवत इति माणवकेनोच्यमाने इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तव अमुकशर्मन्निति पठति । ' अथै 'दाति' अथानन्तरमेनं कुमारमाचार्यः भूतेभ्यः प्रजापतिप्रभृतिभ्यः परिरक्षितुं ददाति प्रयच्छति तत्र मन्त्रः प्रजापतये त्वेत्यादि अरिष्ट्या इत्यन्तः ॥ ॥ 2 ॥ ॥ * // ( गदाधर: ) -- अथोपनयनमाह ' अष्ट 'नयेत्' प्रसवानन्तरमष्टौ वर्षाण्यतीतानि यस्य बालकस्यासौ अष्टवर्षः तमष्टवर्षं ब्राह्मणमुपनयेत् । उपनयनसंस्कारेण संस्कुर्यात् । आचार्यस्य उप समीपे माणवकस्य नयनं उपनयनशब्देनोच्यते । उपनयनं च विधिना आचार्यसमीपनयनम्, अग्निसमीपनयनं वा, सावित्रीवाचनं वाऽन्यदङ्गमिति स्मृत्यर्थसारे । उपनेतृक्रममाह वृद्धगर्गः - पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः । उपायनेऽधिकारी स्यात्पूर्वाभावे परः परः । तथा -- पितैवोपनयेत्पुत्रं तदभावे पितुः पिता । तदभावे पितुर्भ्राता तदभावे तु सोदरः । पितेति विप्रपरं न क्षत्रियवैश्ययो: / तयोस्तु पुरोहित एव उपनयनस्य दृष्टार्थत्वात् । तयोस्त्वध्यापनेऽनधि - कारात् । 'गर्भाष्टमे वा' अथवा ब्राह्मणं गर्भसहिताष्टवार्षिकमुपनयेत् । गर्भाष्टमेष्विति पाठो हरिहरभर्तृयज्ञभाष्ये । ' एका "न्यम् ' एकादशवर्षाण्यतीतानि यस्यासावेकादशवर्षस्तं राजन्यं क्षत्रिय - मुपनयेत् । जन्मतो द्वादशवर्षे इत्यर्थः । ' द्वादश्यम् ' द्वादश वर्षाण्यतीतानि यस्यासौ तथा तं वैश्यं वर्णतृतीयमुपनयेत् । जन्मतस्त्रयोदशे वर्षे इत्यर्थः । ' यथा'' 'र्वेषाम् ' अथवा सर्वेषामेव वर्णानां ब्राह्मणक्षत्रियविशां यथामङ्गलं शास्त्रान्तरविहितकालान्तरे उपनयनं भवति । अत्राश्वलायनः---गर्भाष्टमेऽष्टमे वाऽब्दे पञ्चमे सप्तमेऽपि वा । द्विजत्वं प्राप्नुयाद्विप्रो वर्षे त्वेकादशे नृपः । आपस्तम्बः- गर्भाष्टमेषु ब्राह्मणमुपनयीतेति । बहुवचनं गर्भपष्टसप्तमयोः प्रात्यर्थमिति सुदर्शनभाष्ये । आपस्तम्बः -- अथ काम्यानि सप्तमे ब्रह्मवर्चसकाममष्टमे आयुष्यकामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममुपनयेत् । मनुः -- त्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे । विष्णुः षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे । अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः । नृसिहः - उत्तरायणगे सूर्ये कर्तव्यं द्यौपनायनम् । श्रुति:वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम् । मासविपये ज्योतिषे - माघादिषु च मासेपु च शस्यते । गर्गः -- विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात् । माचादिशुक्लान्तिकपञ्चमासाः साधारणा वा सकलद्विजानाम् । वृहस्पतिः - शुक्लपक्षः शुभः प्रोक्तः कृष्णश्वान्त्यत्रिकं विना । वृत्तशतेन जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीनदिने विदध्यात् । ज्येष्ठे न मासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि । वृहस्पतिः -- मिथुने संस्थिते भानौ ज्येष्ठमासो न दोषकृत् । राजमार्तण्डः -- जातं दिनं दूपयते वसिष्टो ह्यष्टौ च गर्गों नियतं दशात्रिः । जातस्य पक्षं किल भागुरिव शेषाः प्रशस्ताः खलु जन्ममासि । जन्ममासे तिथौ भे च विपरीतदले सति । कार्य मङ्गलमित्याहुर्गर्गभार्गवशौनकाः । जन्ममासनिषेधेऽपि दिनानि दश वर्जयेत् । आरभ्य जन्मदिवसाच्छुभाः स्युस्तिथयोऽपरे । वृहस्पतिः - झपचापकुलीरस्थो जीवोऽप्यशुभगोचरः । अतिशोभनतां दद्याद्विवाहोपनयादिषु । कारिकायाम् - द्वादशाष्टमवन्धुस्थे मनसाऽपि न चिन्तयेत् । ग्रन्थान्तरे-शुद्धिर्नैव गुरोर्थस्य वर्षे प्राप्तेऽष्टमे यदि । चैत्रे मीनगते भानौ तस्योपनयनं शुभम् । कारिकायाम् अतीव दुष्टे सुररानपूज्ये सिंहस्थिते वा द्विजपुङ्गवानाम् । व्रतस्य बन्धः खलु मासि चैत्रे कृतश्चिरायुः शुभसौख्यदः स्यात् । एतदष्टवर्षविषयम् । ग्राह्यनक्षत्राणि मदनपारिजाते - हस्तत्रये दैत्यरिपुत्रये च शक्रेन्दुपुष्याश्विनिरेवतीषु । वारेषु शुक्रार्कवृहस्पतीनां हितानुवन्धी द्विजमउइ बन्धः । राजमार्तण्डस्तु पुनर्वसुं ब्राह्मणस्य निषेधति -- पुनर्वसौ कृतो विप्रः पुनः संस्कारमर्हति इति । 1 26
Page #210
--------------------------------------------------------------------------
________________ 202 पार्स्क्र्गृह्य्सूत्र्म्। [द्वितीया तिथयस्तत्रैवोक्ताः-तृतीयैकादशी ग्राह्या पञ्चमी दशमी तथा । द्वितीयायां च मेधावी भवेदर्थबलान्वितः । रिक्तायामर्थहानिः स्यात्पौर्णमास्यां तथैव च । प्रतिपद्यपि चाप्टम्यां कुलबुद्धिविनाशकृत् । कारिकायाम् अनध्याये चतुर्थी च कृष्णपक्षे विशेषतः । अपराहे चोपनीत पुनः संस्कारमर्हति । नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयन कार्य वेदारम्भं न कारयेत् । लल्लाव्रतेऽह्नि पूर्वसंध्यायां वारिदो यदि गर्जेति । तदिने स्याद्नध्यायो व्रतं तत्र विवर्जयेत् । ज्योतिर्निवन्धे-नान्दीश्राद्धं कृतं चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयनं कार्य वेदारम्भ न कारयेत् । मदनरले नारदः--विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे । अपराहे चोपनीतः पुनः संस्कारमर्हति । वसन्ते गलग्रहो न दोषायेत्यर्थः । अपराहस्त्रेधाविभक्तदिनतृतीयांश इत्युक्तं तत्रैव । शब्दसामर्थ्याद्वेधा विभक्त इति युक्तम् । नारदः-कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च अष्टावेते ग्ल्ग्र्हाः। राजमार्तण्ड:-आरम्भानन्तरं यत्र प्रत्यारम्भो न सिद्धयति । गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहम् । जोतिर्निवन्धे-अष्टकासु च सर्वासु युगमन्वन्तरादिपु । अनध्यायं प्रकुर्वीत तथा सोपपदाखपि । सोपपदास्तु स्मृत्यर्थसारे उक्ता:-सिता ज्येष्ठे द्वितीया च आश्विने दशमी सिता । चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः॥cnnddeshvrH वेदव्रतोपनयने स्वाध्यायाध्ययने तथा । न दोपो यजुपां सोपपदास्वध्ययनेऽपि च । प्रदोषदिनमपि वयम् । तत्स्वरूपमुक्तं गोभिलेन-पष्टी च द्वादशी चैव अर्द्धरात्रीननाडिका । प्रदोषमिह कुर्वीत तृतीया तूनयामिकेति । ज्योतिर्निबन्धे व्यास:--या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य । कृष्णे तृतीयोपनये, प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः । यत्तु वृहद्गार्यवचनम्-अनध्यायं प्रकुर्वीत यस्तु नैमित्तिको भवेत् । सप्तमी माघशुक्ले तु तृतीया चाक्षया तथा । बुधत्रयेन्दुवाराश्च शस्तानि व्रतबन्धने । इति प्रायश्चित्तार्थोपनयनपरम् । तथा च निर्णयामृते कालादर्श च-स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः । प्रायश्चित्तनिमित्ते तु मेखलाबन्धने मता इति । ज्योतिर्निवन्धे नारदः-शाखाधिपतिवारश्च शाखाधिपवलं तथा । शाखाविपतिलग्नं च दुर्लभं त्रितयं व्रते । संग्रहे ऋगथर्वसामयजुपामधिपा गुरुसौम्यभौमसिताः । जीवो विप्राणां क्षत्रियस्य चोष्णगुर्विशां चन्द्र इति । गर्ग:-हे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित् । संकटे तु चण्डेश्वर:-दाहे दिशां चैव धराप्रकम्पे वज्रप्रपातेऽथ विदारणे च । केतौ तथोल्कांशुकणप्रपाते त्र्यहं न कुर्याद्बतमनलानि । अनध्यायास्तु वातेऽमावस्यायामित्यत्र द्रष्टव्याः । कालश्चोक्तः, इदानी कर्माह ' ब्राह्म" च' उपनेता आभ्युदयिकब्राह्मणव्यतिरिक्तांस्त्रीन् ब्राह्मणान्भोजयेदाशयेत् तं च कुमारं भोजयेत् । चशब्दो भोज्ञ्क्रियानुक्र्स्स्न्नार्थ्ः। 'पर्यु' 'यन्ति' परिपूर्वस्य वपतेः कृतसंप्रसारणस्यैतद्रूपम् । परि सर्वत उप्तं मुण्डितं शिरो यस्य स पर्युप्तशिराः तं पर्युप्तशिरसं अलंकृतं स्रङ्मालादिना भूषितम् । आनयन्ति ये पूर्व तेनाचार्येणोपनीतास्ते एनमाचार्यसमीपमानयन्ति । इदमानयनं चाध्ययनार्थम् । अत्स्त्द्भावाच्छूद्र्स्यान्धिकार्ः। शूद्रस्य प्रतिषेधो भवत्यध्ययनं प्रति-अवणे त्रपुजतुभ्यां श्रोत्रपूरणमुञ्चारणे जिह्वाच्छेदो धारणे शरीरभेद इति । वपनं च भोजनात्पूर्वमेव कार्य नहीदानी तदुपदेशो भूतकालनिर्देशात् । पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति । आनयनानन्तरमाचार्योऽः पश्चात्स्वस्य च दक्षिणतः कुमारमवस्थाप्यावस्थितं कृत्वा ब्रह्मचर्यमागामिति बृहीत्येवं चाचयति, ततो माणवकः प्राड्मुखस्तिष्ठन्नेव ब्रह्मचर्यमागामिति वदति । मन्त्रार्थः-ब्रह्मचर्य प्रति अहमागां आगतोऽस्मि । ब्रह्म वेदस्तचरणम् । 'ब्रह्म""नीति च ' तत आचायः ब्रह्मचार्यसानीति बहीति वाचयति । caza'bdAnmANavakazca प्राड्मुखस्तथैव तिष्ठन् ब्रह्मचार्यसानीति ब्रूयात् । मन्त्रार्थः-ब्रह्म कर्म चरतीति एवं शीलो ब्रह्मचारी अहमसानि भवामि । athainaM"casa इति । अथाचार्य एनं कुमारं वासोऽहतं
Page #211
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीय्कान्न्द्द्म्। 203 परिधापयति येनेन्द्रायेति मन्त्रेण / वासांसि च शाणक्षौमाविकानि ब्राह्मणक्षत्रियविशां यथासंख्य ज्ञेयानि / वासांसि शाणक्षौमाविकानीति वक्ष्यमाणत्वात् / मन्त्रार्थः हेकुमार येन विधिना इन्द्राय संस्कर्ते वृहस्पतिः सुराचार्यों वासः पर्यदधात् परिधापितवान् / किंभूतममृतमहतं, तेन विधिना त्वा त्वां माणवक परिदधामि परिधापयामि / उभयत्रान्तर्भूतो णिच् ज्ञेयः परिधापयतीति सूत्रितत्वात् / यद्वा इन्द्राय पर्यदधात् / इन्द्रे अव्यवच्छिन्नं स्थापितवान् / तथा त्वा त्वां लक्ष्यीकृत्य परिदधामि त्वयि अव्यवच्छेदेन धारयामीति / किमर्थम् / दीर्घायुत्वाय तव चिरजीवनाय / आयुशब्द उकरान्तोऽप्यस्ति / बलाय देहशक्तये / वर्चसे इन्द्रियशक्तये ऐश्वर्याय वेति / 'मेख'''ष्णीं वा' तत आचार्यों माणवककट्यां मेखलां रशनां बनीते इयं दुरुक्तमिति मन्त्रेण / अथवा युवा सुवासा इति मन्त्रेण / अथवा तूष्णीं वधीते / आचार्यस्यैव म्न्त्र्पात्थ्ः। अत्रैवं बन्धनम् / आचार्यत्रिगुणां मेखलामादाय वटोः कटिप्रदेशे प्रादक्षिण्येन त्रिवेष्टयति / तृतीये वेष्टने ग्रन्थयस्त्रयः पञ्च सप्त वा कार्याः / तदुक्तम्-त्रिवृता मेखला कार्या त्रिवारं स्यात्समावृता / तद्ग्रन्थयस्त्रयः कार्याः पञ्च वा सप्त वा पुनः / अत्र प्रवरसंख्यया नियमः / व्यायस्य प्रन्थित्रयम् / पञ्चायस्य पञ्च / सप्तायस्य सप्तेति गर्गपद्धतौ / वृद्धाचारोऽप्येवमेव / आचार्यकर्तृकं मेखलावन्धनं कुमारस्य मन्त्रपाठ इति वासुदेवमुरारिमिअजयरामहरिहराः / अत्र मुरारिमित्रैखुद्धैव पुरुषयोगिमन्त्रसंस्कारयोस्त्यागे सामर्थ्यादिति हेतूपन्यासार्थ प्रदर्शितम् / नहि करणमन्त्रेऽयं न्यायः प्रवर्तते / आचार्यकर्तृको ह्ययं पदार्थः / मन्त्रपाठस्तु लिङ्गवशेन माणवककर्तृकः स्यादिति चेत्, तन्न / प्रधानभूतश्च पदार्थः गुणभूतश्च मन्त्रः / अतः पदार्थाङ्गत्वेन मन्त्रोऽपि पदार्थका पठनीयः / मन्त्रेऽपि च लक्षणया मान्न्व्काभिधान्मित्य्दोस्स्ः। तथाच श्रुतिःयां वै कांच यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सेति|क्रिकायाम्-'व्नीयात्रिगुन्नां लक्ष्णामियंदुरुक्तमुच्चरन् / आचार्यस्यैव मन्त्रोऽयं न वटोरात्मनेपदात् / अस्मिन्नवसरे समाचाराद्यज्ञोपवीताजिने भवत इति भर्तृयज्ञव्यतिरिक्तवासुदेवादिसर्वग्रन्येषु / कर्काचार्यैस्तूपत्रीतमेव लिखितम् / तत्र चाविरोधादुपवीते शाखान्तरीयो मन्त्री ग्राह्यः / यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् / आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः' इति / अजिनस्योत्तरीयकरणं तूष्णीं मन्त्रपाठेन वेति वासुदेवः / 'mitra''hamiti' मन्त्रेणाजिनधारणमिति कारिकायां गर्गपद्धतौ च / यज्ञोपवीतलक्षणं स्मृत्यर्थसारे-कासक्षौमगोवालशाणवल्कतृणादिकम् / यथा संभवतो धार्यमुपवीतं द्विजातिभिः। शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके / आवेष्ट्य षण्णवत्या तत्रिगुणीकृत्य यत्नतः / अलिगकैस्त्रिभिः सम्यक् प्रक्षाल्योवृतं तु तत् / अप्रदिक्षणमावृत्तं सावित्र्या त्रिगुणीकृतम् / अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् / त्रिरावेष्ट्य दृढं बद्धा हरिब्रह्मेश्वरान्नमेत् / यज्ञोपवीतं परममिति मन्त्रेण धारयेत् / सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् / सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् / विच्छिन्नं वाऽप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत् / पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् / तद्धार्यमुपवीतं स्यान्नातिलम्वं न चोच्छ्रितम् / स्तनादूर्ध्वमधो नाभेर्न धार्य तत् कथंचन / ब्रह्मचारिण एकं स्यात्नातस्य द्वे बहूनि वा / तृतीयमुत्तरीयं वा वस्त्राभावे तदिष्यते / ब्रह्मसूत्रे तु सव्येऽसे स्थिते यज्ञोपवीतिता / प्राचीनावीतिताऽसव्ये कण्ठस्थे हि निवीतिता / वस्त्रं यज्ञोपवीतार्थ त्रिवृत्सूत्रं च कर्मसु / कुशमुखबालतन्तुरज्वा वा सर्वजातिषु / कात्यायनः-सदोपवीतिना भाव्यं सदाबद्धशिखेन तु। विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् / यज्ञोपवीतं द्विजत्वचिह्नार्थमिति प्रयोगरत्ने / कृष्णाजिनधारणं प्रावरणार्थम् / तच्च / व्यङ्गुलं तु बहिर्लोम यद्वा स्याचतुरङ्गुलम् / अजिनं धारयेद्विप्रश्चतुर्विशाष्टपोडशैः / इतिप्रयोगरत्ने / रशनाश्च मौज्यादिकाः मौजी रगना ब्राह्मणस्य धनुआ राजन्यस्य मोवी वैश्यस्येति वक्ष्यमाणत्वात् / अजिनान्यप्यणेयादीनि / इयंदुरुक्तमित्यस्यार्थः-इयमितीदंशध्द
Page #212
--------------------------------------------------------------------------
________________ 204 पारस्करगृह्यसूत्रम् [ द्वितीया आद्यन्तयोर्वाक्यालङ्कारार्थः । इयं मेखला मामगात् आगता । किंकुर्वती दुरुक्तं दुष्टं भापितमसत्याप्रियादिकम् परितः सर्वतः भूतं भविष्यच्च वाधमाना निराकुर्वाणा वर्ण वर्णत्वं पवित्रं शुद्धं पुनती सत्कुर्वती मे मम प्राणापानाभ्यां मरुद्रयां तयोर्बलं सामर्थ्य आदधाना स्थापयन्ती स्वसा स्त्रवत् हिता देवी दीप्तिमती सुभगा सौभाग्यदा । युवासुवासा इत्यस्यायमर्थः - यौति गुणानेकी करोतीति युवा सुवासाः शोभनवत्रः महतं शोभनमुच्यते परिवीतः वस्त्रपुष्पमालादिभिः समन्ततो वेष्टित आगात् आगतः उ वितर्के । श्रेयान् स यदि जायमानः उत्पाद्यमानः श्रेयान् शुद्धः स्यात् । धीरासः स्थिर प्रज्ञाः कवयः वेदवेदार्थप्रवक्तारः क्रान्तदर्शनाः स्वाध्यः शोभनचित्तवृत्तयः । तं च उन्नयन्ति उत्कर्षं गमयन्ति । किं कुर्वन्तः मनसा मनोवृत्त्या देवयन्तः वेदार्थ ज्ञापयन्तः । यज्ञोपवीतमन्त्रार्थ:हे आचार्य इदं ब्रह्मसूत्रमहं प्रतिमुञ्च प्रतिमुञ्चामि । प्रतिपूर्वो मुञ्चतिर्वन्धनार्थः । पुरुषव्यत्ययश्छान्दसः किंभूतं यज्ञोपवीतं यज्ञेन प्रजापतिना यज्ञाय वेदोककर्माधिकारायेति वा उपवीतं उपर स्कन्धदेशे वीतं परिहितं परमं पर आत्मा मीयते ज्ञायते तेन वाक्योपदेशाधिकारत्वात् पवित्रं शोधकं प्रजापतेर्ब्रह्मणः सहजं सहोत्पन्नं स्वभावसिद्धं वा पुरस्तात्प्राग्भवमत इदमायुपे हितं आयुष्यमस्तु अयं मुख्यमनुपहतं, शुभ्रं निर्मलं वलं धर्मसामर्थ्यदं तेजः प्रभावप्रदम् । यद्यपि सूत्रकृता यज्ञोपवीतं नोक्तं तथापि उपवीतिन इति परिभाषणात्सदा यज्ञोपवीतिना भाव्यमिति परिशिष्टाच ग्राह्यम् । कालश्चानुक्तोऽपि स्मृत्यन्तरादयमेत्र । उपवीतिन इत्यस्यायमर्थः - सर्वे उपवीतिनः सव्यस्कन्धस्थितयज्ञोपवीतवारिणः कर्म कुर्वन्तीति शेषः । उद्धृते दक्षिणे पाणावुपवीत्युच्यते चुवैरिति स्मरणात् । यज्ञोपवीती देवकर्माणि करोति । ' दण्ड सायेति ' तत आचार्यों माणव - काय तूष्णीं दण्डं प्रयच्छति समर्पयति । माणवकञ्च दक्षिणहस्तेन दण्डं प्रतिगृहाति यो मे दण्ड इति मन्त्रेण । दण्डाश्च पालाशवैल्वौदुम्बरा ब्राह्मणक्षत्रियविशां यथासंख्यं ज्ञेयाः । अथवा पालाशादयः सर्वेषां वर्णानाम् । पालाशो ब्राह्मणस्य दण्डो वैल्वो राजन्यस्यौदुम्बरो वैत्र्यस्य सर्वे वा सर्वेपामिति वक्ष्यमाणत्वात् । मानं व शाखान्तरीयं ग्राह्यम् । केशसंमितो ब्राह्मणस्य दण्डो ललाटसंमितः क्षत्रियस्य प्राणसंमितो वैश्यस्येति । / मन्त्रार्थः -- हे आचार्य यो दण्डः मे मह्यं परापतत् अभिमुख - मागत: वैहायसः आकाशे प्रसृतः अधिभूम्यां भूमेरुपरि वर्तमानः तं दण्डमहमाददे गृहामि । पुनर्ग्रहणात्सोमदीक्षायां यो दण्डो ग्राह्यस्तमप्यादद इत्याशंसनम् । किमर्थम् । आयुपे जीवनाय ब्रह्मणे वेदग्रहणाय ब्रह्मवर्चसाय याजनाध्यापनोत्कर्षतेजसे । 'दीक्षाऽवचनात् ' एके आचार्या दीक्षावत्सोमयागदीक्षायां यथा तूष्णीं प्रतिगृह्योच्छ्रयस्वेत्युच्छ्रयणं विहितं तद्वत्रापीच्छन्ति । कुतः दीर्घसत्रं वा एप उपैति यो ब्रह्मचर्यमुपैतीति वचनात् । दण्डप्रतिग्रहणसामान्याद्दीर्घसत्रताऽस्योक्ता । यद्येवं न दीक्षावत्प्रतिग्रहणम् । स्मरणाभावान् । या चात्र दीर्घसत्रसंस्तुतिः सा दीर्घकालसामान्यादिति भर्तृयज्ञकर्कजयरामाः । दीक्षावद्वा दण्डग्रहणमिति वासुदेवकारिकाकारहरिहराः । 'अथा "तिसृभिः' अथाचार्योऽस्य कुमारस्याञ्जलिं स्वेनाञ्जलिना अप आदाय ताभिरद्भिः पूरयत्यापोहिष्टेति तिसृभिरृग्भिः । 'अथैन N रिति' अथाचार्य एनं कुमारं सूर्यमुदीक्षयति सूर्य दर्शयति तचक्षुरिति मन्त्रेण । उदीक्षयतीति कारितत्वात्सूर्यमुदीक्षस्वेति प्रैप आचार्यस्य । 'अथास्य मह्यमिति' आथाचायस्य कुमारस्य दक्षिणांसमधि दक्षिणस्कन्धस्योपरि स्त्रीयं दक्षिणहस्तं नीत्वा हृदयं वक्षः आलभते स्पृशति । मम व्रते व इति मन्त्रेण । व्याख्यातश्चायं विवाहप्रकरणे । 'अथास्य 'सीति' अथाचार्योऽस्य कुमारस्य दक्षिणं हस्तं स्त्रदक्षिणहस्तेन गृहीत्वा को नामासीत्याह ब्रवीति । असावहं bho3 इति प्रत्याह । एवमाचार्येण पृष्टः कुमार आचार्य प्रत्याह । असाविति सर्वनामस्थाने आत्मनो नामग्रहणम् । अमुकोऽहं भो इति । अथैनमाह कस्य ब्रह्मचार्यसीति । अथैनं कुमारं प्रति
Page #213
--------------------------------------------------------------------------
________________ फण्डिका] द्वितीयकाण्डम् । 205 आचार्य आह कस्य ब्रह्मचार्यसीति । भवत'' 'साविति' भवत इति आचाय प्रति कुमारेणोच्यमाने आचार्य इन्द्रस्य ब्रह्मचार्यसीत्यमुं मन्त्रं पठति । असावित्यस्य स्थाने आमन्त्रणविभक्तियुक्तं कुमारनामग्रहणं कार्यम् । स्वनाम प्रथमान्तमित्यपरे । उभयथा मन्त्रार्थोपपत्तेः । स्मृत्यन्तरानिर्णय इति भर्तृयज्ञभाष्ये । मन्त्रार्थस्तु-इदि परमैश्वयें इन्द्रस्य प्रजापतेब्रह्मचारी त्वमसि तव चाग्निराचार्यः प्रथमः द्वितीयश्चाहं तव हे असौ अमुकशर्मन् ब्रह्मचारिन् । अथैन "रिष्ट्या इति । अथाचार्य एनं कुमारं भूतेभ्यः प्रजापतिप्रभृतिभ्यः परितोऽरिष्यै रक्षायै प्रयच्छति । प्रजापतये स्वा परिददामीत्यनेन मन्त्रेण । अथैनं भूतेभ्यः परिददाति प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददामीति श्रुतत्वात् । मन्त्रार्थः सुगमः । हे ब्रह्मचारिन् प्रजापतये स्रष्ट्रे त्वा त्वां परिददामि समर्पयामि विश्वेभ्यो भूतेभ्यः विश्वानि भूतानि पृथिव्यादीनि पञ्च तेभ्यः सर्वेभ्यो भूतेभ्यो देवविशेषेभ्य इत्यपौनरुक्त्यम् । किमर्थम् । अरिष्ट्यै अहिंसायै । / इति द्वितीया कण्डिका ॥2॥ (विश्व0)-'अष्टवर्षे ब्राह्मणमुपनयेत् । अष्टौ वर्षाणि उत्पन्नानि यस्यासौ अष्टवर्षः । अष्टम इत्यर्थः । गर्भाप्टमेषु वा ' जन्मतः पञ्चमषष्ठसप्तमेष्वित्यर्थः । गर्भाष्टमेऽष्टमे वान्द इत्युक्तेः । ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टम इति । ' एका 'जन्यं । उपनयेदित्यनुषङ्गः । dvAda"vaizyaM / अत्राप्युपनयेदित्यनुपङ्गः । 'यथा "र्वेषां । अनेन स्मृत्यन्तरोक्तः समय उपलक्ष्यते । अन्येऽपि शाखान्तरीयाः आपस्तम्बायुक्ताः समया वोद्धव्याः । केचित्त शास्त्रीयो यस्य कुले यो पक्ष आहतः स कुलाचार इत्याहुः । अपरे त्वशास्त्रीयमपीत्याहुः । इदानीं कर्तव्यतामाह-ब्राह्म' 'तञ्च ' मातृपूजाभ्युदयिके विधाय त्रीन् ब्राह्मणान् भोजयेत् । तं च संस्कार्य कुमारम् । ' पर्यु' 'यन्ति ' बहिःशालायां उपलिप्त उद्धृतावोक्षितेऽग्निमुपसमाधाय भोजनाप्राक् शिरसः मुण्डनं शिखावर्ज कारयित्वा भोजनोत्तरमलंकृत्याचार्यसमीपमानयन्ति । केचित्त तेनैवाचार्येण ये उपनीतास्ते आनयन्तीत्याहुः । ' पश्चाऽऽनीति च । अग्रे आज्याहुतिमात्रोक्तेब्रह्मासनादिवहिस्तरणान्ते अग्नेः पश्चिमत आत्मनो दक्षिणतः माणवकमवस्थितं कृत्वा ब्रह्मचर्यमागामिति बहीति आचार्येणोक्ते माणवको ब्रह्मचर्यमागामिति वदेत् । ततः ब्रह्मचार्यसानीत्याचार्योक्ते ब्रह्मचार्यसानीति ब्रह्मचारी वदेत् । अथै "र्चस' इति आचार्यः एनं वटुं वस्त्रं येनेन्द्रायेतिमन्त्रेण परिधापयति । मन्त्रान्वयस्तु-हे बटो येन प्रकारेण इन्द्राय इन्द्रं संस्कर्ते वृहस्पतिः सुराचार्यो वासः पर्यदधात् परिधापितवान् । कीदृशम् । अमृतमहतं तेन प्रकारेण त्वा त्वां वटुं परिदधामि परिधापयामि । अथवा इन्द्राय पर्यदधात् इन्द्रे स्थापितवान् । तथा त्वां परिदधामि अव्यवच्छेदेन स्थापयामि । किमर्थ दीर्घायुत्वाय चिरजीवनाय । बलाय शारीरशक्त्यै । वर्चसे ब्रह्मचर्यतेजसे ऐश्वर्याय वा । अद्धिरा वृहती वृहस्पति. परिधापने । परिधापनं च कटिवेष्टनं बहिर्वासवत् । 'मेख' 'लेयमिति, मौजी त्रिवृता मेखला तां मेखलां वनीते । यथार्पिग्रन्थि कुर्यात् । कथं च इयंदुरुक्तमिति मंत्रेण । मन्त्रान्वयः-दुरुक्तं दुष्टमुक्तं परितो वाधमाना अपसारयन्ती पवित्रं वर्ण ब्राह्मणादित्रयं पुनती पवित्रयन्ती आगात् आगता । पुनश्च प्राणापानयोः सामर्थ्य स्थापयन्ती अत एव नः स्वसा भगिनी दानादिगुणयुक्ता सौभाग्यदा । अहो दर्शनीयाऽहो दर्शनीयेतिवदाद्यन्तयोरभ्यासः । वामदेवस्त्रिष्टुप् मेखला तद्वन्धने । 'युवातूष्णी वा' युवा सुवासाः इति मन्त्रेण वा तूष्णी वा पक्षत्रयान्यतरपक्षेण मेखलां वनीत इत्यर्थः । अन्वयस्तु-अभ्यासेन गुणान् यौतीति मिश्रयतीति, युवा शोभनवस्त्रः अलंकरणैः परिवीतः आग्त्ः|u वित्र्के। उत्पद्यमान.स श्रेष्ठः स्यात् । तं वटुं पण्डिताः क्रान्तदर्शिन. स्वाध्यः शोभनचित्ताः मनोव्यापारैवेदाथै वोधयन्तः उत्कर्ष प्रापयन्ति । अडिरा वृहती वृहस्पतिः । वद्धमेखलस्य वटोर्यज्ञोपवीतपरिधान, शाखान्तरीयो मन्त्रः-'यज्ञोपवीतं परमं पवित्र
Page #214
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [तृतीया प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमत्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं वलमस्तु तेजः । यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामीति । मन्त्रार्थ:-ब्रह्मसूत्रं त्वर्थ सृष्टमसि । अत एव वटो क्रतोर्यज्ञोपवीतेन त्वां वनामि । कीदृशं यज्ञस्य उपवीतं परमं परः आत्मा मीयते येन पावनं यदा असाधारणं पावनं पूर्वमेव ब्रह्मणोत्पत्तिसमानसमयोत्पत्तिकम् अत एव श्रेष्टमायुर्मयि कीर्त्यपि kIya'nvitaM स्वच्छं स्थापय । त्वमेव वलाधायकं तेजसः आधायकं च भव । ऐणेयमजिनमुपवीतानन्तरं धारयति । तत्र मन्त्रः-मित्रस्य चक्षुर्घरुणं वलीयस्तेजो यशस्वि स्थविर समिद्धम् । अनाहनस्य वसनं परीदं वाज्यजिनं दधेयमिति । एतच्चाजिनधारणं यज्ञोपवीतपरिधानानन्तरमाचम्य । ' दण्ड प्रयच्छति' वक्ष्यमाणलक्षणं दण्डं माणवकायाचार्यः प्रयच्छति । 'तं प्रति' 'सायेति । माणवकश्चाचार्यहस्तात्तं दण्डं प्रतिगृह्णाति यो मे दण्ड इतिमन्त्रेण । 'दीक्षावदेके ' मुखसंमितमौदुम्बरं दण्डं प्रयछतीति कात्यायनोक्तप्रकारेण दण्डादानं प्रतिग्रहणं च माणवकस्य । तत्र हेतुमाह-'दीर्घ "नात् । दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैतीत्यादिवाक्यादित्यर्थः । अथा "सृभिः आचार्यः खानलिना जलमापोहिष्ठेतितिसृमिर्माणवकाजलौ प्रक्षिपतीत्यर्थः । ' अथैनर 'क्षुरिति ' सूर्यमुदीक्षस्वेति आचार्यस्य बटुं प्रति प्रेषः । स च तच्चक्षुरिति सूर्यमीक्षते । 'अथास्य' 'ऽमह्यमिति' वटोर्दक्षिणांसस्योपरि स्वदक्षिणहस्तं नीत्वा वटोर्हृदयमालभ्य मम व्रत इतिमन्त्रं पठेदित्यर्थः । अथा""प्रत्याह' अमुकगोत्रः अमुकशर्मा अहं bho3 इति कुमारः स्वनामाचार्य प्रति कथयतीत्यर्थः । अथैन""सीति' एनं वटुमाचार्यः कस्य ब्रह्मचार्यसीत्याहेत्यर्थः । भवत इत्युच्यमाने । कुमारेणेति शेषः । इन्द्र' "साविति' असौ अमुकगोत्रामुकप्रवराऽमुकशर्मन्निति अमाचार्यस्तवेत्यन्तं पठित्वा पठेदित्यर्थः । ' अथैनं "रिट्या इति । अनेन मन्त्रेण माणवकं भूतेभ्यः परिददाति । इति द्वितीया कण्डिका ॥ 2 ॥ प्रदक्षिणमग्निं परीत्योपविशति ॥ 1 ॥ अन्वारब्ध आज्याहुतीर्तुत्वा प्राशनान्तेऽथैन: सन्शास्ति ब्रह्मचार्यस्यपोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समिधमाधेह्यपोशानेति ॥ 2 ॥ अथाऽस्मै सावित्रीममन्वाहोत्तरतोऽनेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय ॥ 3 ॥ दक्षिणतस्तिष्ठत आसीनाय वैके ॥ 4 ॥ पच्छोईर्चशः सर्वां च तृतीयेन सहानुवर्तयन् ॥ 5 ॥ संवत्सरे षण्मास्ये चतुर्छिन्शत्यहे द्वादशाहे षडहे त्र्यहे वा ॥ 6 ॥ सद्यस्त्वेव गायत्री ब्राह्मणायानुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः ॥ 7 ॥ त्रिष्टुभर्छ राजन्यस्य ॥ 8 ॥ जगतीं वैश्यस्य ॥ 9 ॥ सर्वेषां वा गायत्रीम् ॥ 10 ॥ ॥ 3 ॥ (कर्कः)-प्रदक्षिणमग्निं परीत्योपविशति कुमारः । अन्वारब्ध आज्याहुती त्वा प्राशनान्तेऽथैन सठशास्ति । आचार्यः कुमारं ब्रह्मचार्यसीत्येवमादिभिः प्रैपवाक्यैः । ब्रह्मार्यसीत्युक्ते भवामीति प्रत्याह कुमार्ः। अपोऽशानेत्युक्ते अश्नानीति प्रत्याह कुमार्ः। कर्म कुर्वित्युक्ते करवाणीति प्रत्याह कुमारः । मा दिवा सुपुप्था इत्युक्ते न स्वपानीति । वाचं यच्छेत्युक्ते यच्छानीति । समिधमाधेहीत्युक्ते आदधामीति । अपोऽशानेत्युक्ते अन्नानीति कुमार्ः। एतदनुशासनम् । 'अथास्मै "ताय' गुरुं समीक्षमाणाय कुमाराय । उपसदनं च पादोपसंग्रहणपूर्वकम् । सवितृदेवत्यां गायत्रीछन्दका
Page #215
--------------------------------------------------------------------------
________________ द्वितीयकाण्डम् । कण्डिका] 207 सावित्रीम । तस्मादेतां गायत्रीमेव सावित्रीमनुवयादिति वचनात् । / दक्षिण' के एके आचार्याः सावित्रीमन्वाहुः । एकीयशब्दाद्विकल्पः । ' पच्छो "र्त्य्न्। पच्छ इनि पादं पादं पुनरर्द्धमद्धे तृतीयेन सी सहानुवर्तयन् । ' संवत्स' 'व्यहेवा' सावित्र्युच्यते एवमेव हि श्रूयत इति । 'सद्य'' इति श्रुतेः । आग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुनूयादिति । इतरेषां विच्छया कालः । 'त्रिष्टुभराजन्यस्य ' सावित्रीमनुब्रूयात् । 'जगतीं वैश्यस्य । सावित्रीमनुयात् । ' सर्वेषां वा गायत्रीमनुत्रूयात् ' वाशब्दो विकल्पार्थः ॥ 3 ॥ * ॥ (जयरामः )-एवं वस्त्रादिना संस्कृतः, अग्नि प्रदक्षिणं कृत्वा पश्चादग्नेराचार्यस्योत्तरत उपविशति कुमारः । अन्वारब्धे ब्रह्मणा आचार्य आधारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीर्तुत्वा संस्रवप्राश. नान्ते ब्रह्मचार्यसीत्येवमादिभिः प्रैषवाक्यैरेनं कुमारमनुशास्ति शिक्षयति । तत्र ब्रह्मचार्यसीत्युक्ते असानीत्याह कुमारः । अपोशानेत्युक्ते अश्नानीति । कर्म कुरु इत्युक्ते करवाणीति । मा दिवा सुपुष्था इत्युक्ते न स्वपानीति । वाचं यच्छेत्युक्ते यच्छानि । समिधमाघेहीत्युक्ते आदधानीति । पुनरपोशानेत्युक्ते अश्नानीत्येतदनुशासनम् । समीक्षमाणाय गुरुं समीक्षितश्च तेनैव । उपसदनं च पादोपसंग्रहणपूर्वकम् । सावित्री सवितृदेवत्यां गायत्रीच्छन्दस्कामृचम् । तस्मादेतां गायत्रीमेव सावित्रीमनुयादिति श्रवणात् । एके आचार्या अग्नेर्दक्षिणतस्तिष्ठते स्थिताय आसीनाय वा सावित्रीमबाहुः । एकीयशब्दाद्विकल्पः । कथमन्वाहुः । पच्छः प्रथमं पादं पादं ततोऽर्द्धर्चशः अर्द्धर्चमर्द्धर्चम् । ततस्तृतीयेन सर्वां सह बटुना सममनुवर्तयन् पठन् । संवत्सर इति सावित्रीप्रदानस्यैते कालविकल्पाः । ब्राह्मणाय तु सद्यो ब्रूयात् । श्रूयते च सद्यस्त्वेवेति । आग्नेयो वै ब्राह्मणः सद्यो वा अग्नि - यते । तस्मात्सद्य एव ब्राह्मणायानुयात् । इतरेषां विच्छया विकल्पः । त्रिष्टुभं सावित्रीमनुयात् । जगती सावित्रीमनुब्रूयात् । तत्र तत्सवितुरिति विश्वामित्रः प्रतिष्टा गायत्री सविता होमानन्तरमाहवनीयेक्षणजपे0 / क्षत्रियाय तु देवसवितरिति वृहस्पतित्रिष्टुप् सविता वाजपेयाज्यहोमे0 / वैश्यस्य च विश्वारूपाणि प्रतिमुञ्चत इति प्रजापतिर्जगती सविता उपासंभरणे रुक्मपाशप्रतिमोके । सर्वेषां गायत्री वेति विकल्पः । ॥ 3 ॥ ॥ * // (हरिहरः)-' pradakSi'zati ' एवं वस्त्रदानादिभिराचार्येण संस्कृतो माणवकः अग्नि प्रदक्षिणं यथा भवति तथा परीत्य परिक्रम्य पश्चादग्नेराचार्यस्योत्तरत उपविशति आस्ते । 'अन्वा "नान्ते' ततो ब्रह्मणाऽन्वारव्ध आचार्यः आधारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीर्तुत्वा संस्रवप्राशनान्ते । अत्र पुनरन्वारम्भानुवादश्चतुर्दशाहुतिहोमव्यतिरिक्तहोमप्रतिपेधार्थः । 'अथैन "नेति' अथानन्तरमाचार्यः एनं माणवकं संशास्ति शिक्षयति । कथं ब्रह्मचारी असि असानीति माणवकेन प्रत्युक्तः । अपः अशान पिब इति । अनानीति प्रत्युक्तः । कर्म स्नानादिकं स्ववर्णाश्रमविहितं कुरु विधेहि करवाणीति प्रत्युक्तः । मा दिवा दिवसे सुपुष्थाः स्वाप्सीरिति न स्वपानीति प्रत्युक्तः । वाचं गिरं यच्छ नियमयेति यच्छानीति प्रत्युक्तः । समिवं वक्ष्यमाणप्रकारेण आधेहि अग्नौ प्रक्षिपेति आदधानीति प्रत्युक्तः । अपोऽशानेति पूर्ववत् ! ' अथास्मै 'यन् । अथ शासनानन्तरमस्मै ब्रह्मचारिणे सावित्री सवितृदेवत्यां गायत्रीच्छन्दुस्कां विश्वामित्रदृष्टां ऋचमन्वाह उपदिशति । कथंभूताय प्रत्युड्मुखाय पश्चिमाभिमुखाय । पुनः कथंभूताय उपविष्टाय च अग्नेरुत्तरस्यां दिशि तथा उपसन्नाय पादोपसंग्रहणादिना भजमानाय । तथा समीक्षमाणाय सम्यक् आचार्यमवलोकयते । तथा आचार्येण सम्यगवलोकिताय । पक्षान्तरमाह दक्षिणतः अग्नेर्दक्षिणस्यां दिशि तिष्ठते ऊर्ध्वाय U:भूताय वा आसीनाय उपविष्टाय इत्येके आचार्याः सावित्रीपदानं मन्यन्ते । कथमन्वाह पच्छ: पादं पादं अर्द्धर्चशः तदनु अर्द्धर्चमर्3अर्चम् तदनु च सा तृतीयेन वारेण सह मिलित्वा आवर्तयन्
Page #216
--------------------------------------------------------------------------
________________ 208 पारस्करगृह्यसूत्रम् । [तृतीया पठन् । 'संव""गायत्रीम् ' सावित्रीप्रदानस्य कालं विकल्पेनाह-संवत्सरे उपनयनमारभ्य पूणे वर्षे षण्मास्ये षडेव मासाः षण्मास्यं स्वार्थे तद्धितश्छान्दसो वृद्धिलोप: " छन्दोवत्सूत्राणि भवन्तीति वचनात् " तस्मिन् पण्मास्ये चतुर्विशत्यहे चतुर्विंगत्या अहोभिरुपलक्षितः कालः चतुर्विशत्यहः तस्मिन् द्वादशाहे द्वादशभिरहोभिरुपलक्षितः कालो द्वादशाहः तस्मिन् षडहे पड्भिरहोभिरुपलक्षितः कालः पडहः तस्मिन् व्यहे त्रिभिरहोभिरुपलक्षितः कालख्यहः तस्मिन् । वाशब्दः सर्वेषु संवत्सरादिषु संवध्यते । एते कालविकल्पाः आचार्यस्य शुश्रूषादिशिष्यगुणतारतम्यापेक्षाः । एवं सामान्येन सावित्रीप्रदानस्य कालविकल्पानभिधायाधुना ब्राह्मणस्य विशेपमाह । तुशब्दः पक्षव्यावृत्तौ । ब्राह्मणस्य नैते कालविकल्पाः कितु क्षत्रियवैश्ययो. / सद्य एव गायत्रीं ब्राह्मणायानुवूयान् कथयेत् कुतः आग्नेयो वै ब्राह्मण इति श्रुतेः । आग्नेयो अग्निदेवत्यः ब्राह्मण इति वेदवचनात् । 'त्रिष्टुभह-राजन्यस्य जगतीं वैश्यस्य सर्वेषां वा गायत्रीं' राजन्यस्य क्षत्रियस्य त्रिष्टुभं त्रिष्टुप् छन्दो यस्याः सा त्रिष्टुप् तां त्रिष्टुभं सावित्रीम्, जगती छन्दो यस्याः ऋचः सा जगती तां जगती सावित्री वैश्यस्य विशः, सावित्रीमनुयादित्यनुषज्यते । सर्वेषां वा गायत्री यद्वा सर्वेषां ब्राह्मणक्षत्रियविशां गायत्रीमेव गायत्रीछन्दस्कामेव सावित्री सवितृदेवताकां तत्सवितुरिति सकलवेदशाखाम्नातां ऋचमनुब्रूयात् ॥ 3 ॥ ॥ * ॥ - (गदाधरः)-'प्रद""शति' परिदानानन्तरं कुमारोऽग्निं प्रदक्षिणं यथास्यात्तथा परीत्य परिक्रमणं कृत्वाऽग्नेरुत्तरत उपविशति । पश्चादग्नेराचार्यस्योत्तरत उपविशतीति जयरामहरिहरौ । पश्चादग्नेरुपवेशनमिति भर्तृयज्ञकारिकाकारौ । आचार्यस्य दक्षिणत इति गर्गपद्धतौ । आचार्यस्योत्तरत इति वासुदेवः । 'anvA"neti' तत आचार्यों ब्रह्मणाऽन्वारब्ध आधारादिस्त्रिप्टकृदन्ताश्चतुर्दशाज्याहुतीर्तुत्वा संस्रवप्राशनान्ते ब्रह्मचार्यसीत्येवमादिमिः सप्तप्रैपवाक्यैरेनं कुमारमनुशास्ति शिक्षयति । अत्र ब्रह्मोपवेशनादि दक्षिणादानान्तं कर्म कृत्वाऽनुशासनं कार्यम् । तचैवम्-ब्रह्मचार्यसीत्याचार्य आह । भवानीति ब्रह्मचारी प्रत्याह । अपोशानेत्याचा0 / अनानीति tra0 / कर्म कुंव/त्याचा0 / करवाणीति व्रमा दिवा सुयुप्था इत्याचा0|n स्वयानीति 30 / वाचं यच्छेत्याचा0 / यच्छानीति 70 / समिधमाधेहीत्याचा0 / आधानीति 70 1 अपोशानेत्याचा0 / अनानीति 30 / ब्रह्मचार्यसीत्यादिप्रैषाणामयमर्थ:-ब्रह्म कर्म चरतीत्येवं शीलो ब्रह्मचारी असि भवसि । अपः अनान पिव । कर्म स्नानादिकं स्ववर्णाश्रमविहितं कुरु विधेहि । दिवसे मा स्वाप्सी. / स्मृत्युक्तकाले वाचं गिरं यच्छ नियमय । समिधं वक्ष्यमाणप्रकारेण आधेहि अग्नौ सर्वदा प्रक्षिप । प्रथममाचमनमशिष्यन् द्वितीयं चाशित्वा । अशिष्यन्नाचामेदशित्वाऽऽचामेदिति श्रुतेः । कर्मकरणमविशेषोपदिष्टमप्याचार्याय । आचार्याय कर्म करोतीति श्रुतत्वादिति भर्तृयज्ञः । सावित्र्युपदेशमाह 'अयास्मै 'ताय' अथाचार्योऽस्मै ब्रह्मचारिणे सावित्री सवितृदेवताकां गायत्रीरन्दस्कां तत्सवितुरित्यूचमन्वाहोपदिशति । किंभूताय प्रत्यङ्मुखाय पश्चिमाभिमुखाय । पुनः किंलक्षणाय उपविष्टाय आसीनाय । क इत्यपेक्षायामुत्तरतोऽन्नेः अग्नरुत्तरस्यां दिशि । उपसन्नाय पादोपग्रहणादिना मजमानाय । पुनः किंभूताय गुरु समीक्षमाणाय । पुनः किंभूताय समीक्षिताय गुरुणा सम्यगवलोकिताय । श्रुतिः-तस्मादेतां गायत्रीमेव सावित्रीमनुयादिति । मदनपारिजाते शातातपः-तत्सवितुर्वरेण्यमिति सावित्री ब्राह्मणस्येति । 'दक्षिण. वैके' एके आचार्या अग्नेक्षिणतो दक्षिणस्यां दिशि तिष्ठते स्थिताय :भूताय ब्रह्मचारिणे आसीनायोपविष्टाय वा सावित्रीप्रदानमाहुः । अथ हैके दक्षिणतस्तिष्ठते वाऽऽसीनाय वाऽन्वाहुरिति श्रुतत्वात् । एकमहणाद्विकल्पः । 'पच्छोर्तयन् ' सावित्रीप्रदानेऽयं प्र्कार्ः। प्रथमं तावत्पच्छः पादं पादं , ततोऽर्द्धर्चशः अर्धचे अर्द्धर्चम् , ततस्तृतीयेन वारण सह वटुना
Page #217
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 209 सर्वा च सावित्रीमनुवर्तयन् आवर्तयन् पठेत् । अत्राह मदनपारिजाते लौगाक्षि:-भूर्भुवःस्वरित्युक्त्वा तत्सवितुरिति सावित्री निरन्वाह पच्छोर्3अर्चशः सर्वामन्तत इति । तां वै पच्छोन्वाहेत्युपक्रम्य अथार्द्धर्चश अथ कृत्स्नामिति श्रुतेः । सावित्रीप्रदानस्य कालविकल्पानाह 'संवत्सरे' 'वा' उपनयनदिनमारभ्य संवत्सरे पूर्णे वा पण्मास्ये मासपट्टे वा चतुर्विंशत्यहे वा द्वादशाहे पडहे वा व्यहे वा सावित्रीमनुब्रूयादाचार्यः । तां ह स्मै तां पुरा संवत्सरेऽन्वाहुरित्युपक्रम्य अथ पट्सु मासेष्वथ चतुर्विंशत्यहे अथ द्वादशाहे अथ पडहे अथ त्र्यहे इति श्रुतत्वात् । क्षत्रियवैश्ययोरेते कालविकल्पाः ब्राह्मणस्य तु वक्ष्यमाणत्वात् । एते कालविकल्पा आचार्यशुश्रूपादिशिष्यगुणतारतम्यापेक्षा इति हरिहरः । षण्मास्ये इति षडेव मासाः पण्मास्यं स्वार्थे तद्धितरछान्दसश्च वृद्धिलोपः । छन्दोवत्सूत्राणि भवन्तीति वचनात् । ब्राह्मणस्य कालमाह । 'sadya"zruteH' तु पुनः ब्राह्मणाय सद्य एव गायत्रीमनुब्रूयात् उपदिशेत् कुतः । 'Agne"zruteH' आग्नेयः अग्निदेवत्य इति अतोऽस्मै सद्यएवोपदेशो युक्तः । आग्नेयो वै ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुवूयादिति श्रुतेः । 'त्रिष्टुभराजन्यस्य' त्रिष्टुप् छन्दो यस्याः सा त्रिष्टुप् तां सावित्री त्रिष्टुभं देवसवितरित्यादिकां राजन्यस्य क्षत्रियस्यानुयात् । पारिजाते-देवसवितरिति राजन्यस्येति । ताई सवितुरिति भर्तृयज्ञनोदाहृता । 'जगती वैश्यस्य' जगतीछन्दस्का सावित्री विश्वारूपाणि प्रतिमुञ्चत इत्यूचं वैश्यस्यानुयात् । जगती छन्दो यस्याः सा जगती ताम् । युञ्जते मन इति भर्तृयज्ञभाष्ये । विश्वारूपाणीति वैश्यस्येति पारिजाते । 'सर्वेःत्रीम्' गायत्री छन्दो यस्याः सा गायत्री तां सावित्रीं सर्वेषां ब्राह्मणक्षत्रियविशां तत्सवितुरित्यूचमनुब्रूयात् । वा शब्दो विकल्पार्थः ॥ इति तृतीया कण्डिका । / 3 ॥ ॥ * ॥ (विश्व0)-'प्रदक्षि 'शति । आचार्यस्य दक्षिणतो वटुरिति शेपः । तत उपयमनकुशादानादि पर्युक्षणान्तमाचार्यस्य कृत्यम् । 'अन्वा' 'नान्ते ' कुशहस्तेन वटुनान्वारब्धः आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्रायश्चित्त स्विष्टकृञ्चेत्येता आज्याहुतीर्तुत्वा संस्रवप्राशनादि दक्षिणादानान्ते क्रियाकलापे जात इत्यर्थः । 'अथैनर सरशास्ति । वटुमाचार्यः । किमत आह-'ब्रह्मचाऽऽशानेति' वटुश्च असानि, अनानि, करवाणि, न दिवा स्वपानि, यच्छानि, आदधानि, अनानि, इति प्रत्याचार्यवचनं ब्रूयात् । प्रणवेन वा प्रत्युत्तरयति । ततो वहिहोमः प्रणीताविमोकः कर्मापवर्गसमित्प्रक्षेप उत्सर्जनं ब्रह्मण उपयमनकुशानामग्नौ प्रक्षेपः । ततो दश ब्राह्मणान्संकल्प्य भोजयेत् । एवं वर्हिहोमादि ब्राह्मणभोजनान्तां कर्मसमाप्ति विध्यात् । इत्युपनयनम् । इदानी सावित्रव्रतादेशमाह-' अथास्मै 'न्वाह ! अस्मै वटवे आचार्यः । कीदृशाय वटवे सावित्रव्रतादेश इत्याकाड्वायामाह-' उत्त "ताय । उपलिप्त उद्धतावोक्षितेऽग्निस्थापनादि वहिस्तरणान्तमुत्तरतोऽग्नेरित्युक्तेः । नचोपस्थितवह्नः परित्यागे वीजाभावात्तस्यैवोत्तरत इति वाच्यम् । समाप्तिव्रतादेशादौ वह्निरक्षाविधायकविधेरभावात्तदुपशमे प्रायश्चित्तायुपायानुपदेशाच्च वह्नयन्तरोपस्थितेरावश्यकत्वात् । तेन वर्हिस्तरणान्ते आचार्येण कृते सति ब्रह्मचारी दक्षिणहस्तेनोदकमादायाग्निं प्रति वदेत् । क्षत्रियाद्युपदेशसमयस्य नानात्वेऽप्याग्नेयो वै ब्राह्मण इत्यादिविधिना ब्राह्मणायोपदेशस्य तात्कालिकत्वसमर्थनात्तथैव प्रयोगो लिख्यते । अग्ने व्रतपते व्रतं चरिष्यामि सावित्रं सद्यःकालं तच्छकेयं तन्मे राध्यतामिति व्रतं गृहीत्वोपविश्याचार्य कुशैरन्चारमेत्सर्वास्वाहुतिपु । सर्वेषु ब्रह्मचर्यव्रतेषु च । तत आचार्य उपयमनकुशादानाद्याज्यभागान्तं कुर्यात् । एतदेव बतादेशनविसर्गेष्वित्युक्तेः पृथिव्याः अग्नय इत्याद्याहुतिचतुष्टयं प्रतिवेदमेवं पोडश, प्रजापतय इत्यादि सप्त, महाव्याहृत्यादिस्विष्टकृदन्ता (श्चतुर्) दश । एताः सर्वेषु व्रतादेशेषु विसर्गेषु च सप्तत्रिंशदाहुतयः । ततः संस्रवप्राशनानि दक्षि
Page #218
--------------------------------------------------------------------------
________________ paagaargRaamnaa| [नीया जादानान्तम । मौकांग प्रयोगोऽपि लिग्यितः । ननो प्राचारिण मावित्रीपदाना । अंगनाभाग पनिमामिगुग्मायामीनाग बागामीरमाणाय बागायरिलाय गोनाया गयां गुर्गदक्षिणीलाग्योधग्णयोः कुलमा सम्पन्नः मान्नरमायनि 'fs"ga मंदक्षिणतनि जागीनाय या प्रमानागिन नावाः मानिआगवाया. | मधमा माह पन्टो ऽगन पर पात्थ्ः। मागियानमामि मना पि . मार्ग यानिया. स्मणवागार, निमाविमा । MATI मगनिरिणाम यानालिया नानारी नन् । पुनगंगी वन्य नयाद गार्गवेगाननिय यों न. प्रनी. व्यान्यिआगागांगन्ना मानाग पन्द्र प्रयोग: / प्रयोगः । मनः म्मी मावित्रीमा नागनु प्राचार्ग गत । या नामालागानागानाशानादावारिणि मग प्रा. गर्न प्रारमा । नगी नियन्मनि निन्नाग दिलाय मागमाय नमः भयो । गीतमा नाकालि नमानुनिगिया ना मात्रिईमन्यानिरः । यामी विसरमा सानी माग गर्भगानोमाननीनां गमयनिमागान नुगत राणा प्राणश्यनिमिनाम :- ".' 'शिन्गरग' सापिनीमा पनि मामा नानग्य सिनि मस्तिपत्यां निपजन्दगा देवमवितरियादियां धारिमागराया । गम्यापि गावित्रीमन्यानि ? / गानी गरमागनिमोन मिनियुगां जगा मपितृदयस्या विमारपाणीस्वनाम वशमानयागान्यायमा पनी गागामपि वर्माना नामपिठरियादियां गायत्रीय प्रमरान । बागमो विधानः । / ॥ मांग पदार्गमा लिनांगर्ष मावियाः प्रभावं समानारिणे शापविला मागु गाणारगुपध्य नाविध्याम पावन्दनाग्निपरिचरणं न्यायुगन्तं कारयति । मंश मन्त्राणाम्यान गावियनि विशेष । अभिपरिगणं वध्यने । नमोऽभिवादनम् । सामानः अगुवराऽगुफामा भो आचार्ग अभि यादयामि । एवं सर्वेषां मानामभिवाम्न प्रयोग. / मात्रादीना चाभिशाटना । नन. पात्रं शीवाभिमाप्रार्थनं भवनि मिक्षा देतीनि । निमोऽस्मान्यायिन्यः पा दगापगिमिना वा गुर्थ वागेन । मिक्षा भो 3 निवेदयामीत्याचार्याय नित्यन् । मुभिक्षा भो 3 प्रतिगृलामीत्यानार्यः प्रनिगली. यान । ततो ग्राआचारी वारद्वयमाचम्य स्थाने अविशति । आचार्यः बर्दियामादिशात्मणभोजनान्त समापयेदतादगम् । पुनराचार्य उपलिय ऊत्तावोलिनेऽग्निम्यापन सावित्रत्रतविलय प्रबासनान्तरणादिबर्दिम्तरणान्तं पूर्ववन । उज्याय चुलुस्नोदकमादायानि प्रति वंदन । अग्न उतपने अनमचाग्यिं सावित्रं सद्य. कालं तदा तन्मेरावि । आचार्य. सावियुपासंध्यावन्दनाग्निकार्यवगुपयमनरुशादानादिनात्मणभोजनान्तं पूर्ववत्करोति । ततो दण्डमेखलोपत्रीतान्यान्वन्तरिति प्रत्यूचं जले क्षिपन् । दधिघृतार्कराणां नमोवरुणायेति मागनम् । पुनरुपलेपनादिवहितरणान्तमाग्नेयत्रनार्थमाचार्य आचरेन मेग्नलायज्ञोपवीतदण्डान् पूर्ववदुपादीत । उदकं गृहीत्वाग्निं प्रति अयान । अग्नेत्रतपते व्रतं चरिष्याम्याग्नेयं सांवत्सरिक तन्छकेयं तन्मे गध्यताम् । तन: स्थान उपविश्याचार्य मन्वारभन् । तन उपयमनकुशादानादिदक्षिणादानान्तम् । सप्तत्रिंगदाहुतयः पूर्ववन् । ॥ ॥ ततो ब्रह्मचारी मध्याह्नसंव्यावन्दनं करोति । तत्र विवि.-अयाचम्य कुशैर्युक्ते आमने समुपथितः । करसंपुटकंकृत्वा संध्यां नित्यं समाचरन् । संकल्पः शासोक्तफलावाप्तये माध्याहिकी संध्योपास्तिमहं करिष्ये । इत्यं कृत्वा तु संकल्पं युगानादाय पाणिना । नद्या नहात्थतोयैस्तु गृह पामकरं स्थितैः । त्रिभिहितिमन्त्रैस्तु प्रत्येकं मिलितेश्च ते. / गायच्या च ततः कुर्यादभिषेकं तु तजलैः ।
Page #219
--------------------------------------------------------------------------
________________ 211 कण्डिका ] द्वितीयकाण्डम् । ततः आवाहनं, सावित्रीं त्र्यक्षरां शुद्धां शुक्लवखां त्रिलोचनाम् / त्रिशूलहस्तां वृषभादिधिरूढां रुद्राणी रुद्रदेवतां / यजुर्वेदकृतोत्सङ्गां जटामुकुटमण्डिताम् / वरदां त्र्यक्षरां साक्षाद्देवीमावाहयाम्यहम् / त्र्यक्षां प्रणवात्मिकाम् / ततो भूर्भुवः स्वरिति गायत्र्या च शिखां स्पृशेत् / उपवीती बद्धशिखः समाचम्य यथागमम् / पवित्रपाणिः सोंकारं नारायणमनुस्मरेत् / अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा / यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः / इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् / समूढमस्य पासुरे / दर्भेण सोदकेनैव दद्यादासनमात्मनः / पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता / त्वं च धारय मां देवि पवित्रं कुरु चासनम् । ओण्कारस्य ऋपिर्ब्रह्मा देवोऽग्निस्तस्य कथ्यते / गायत्री च भवेच्छन्दो नियोगः सर्वकर्मसु / त्रिमात्रस्तु प्रयोक्तव्य आरम्भे सर्वकर्मणाम् / व्याहृतीनां च सर्वेपा चैव प्रजापतिः / गायत्र्युष्णिगनुष्टुप् च वृहती त्रिष्टुबेव च / पतिश्च जगती चैव छन्दांस्येतानि प्र्वास्तथा सूर्यो बृहस्पतिरपांपतिः / इंद्रश्च विश्वेदेवाश्च देवताः समुदाहृताः / प्राणस्यायमने चैव विनियोग उदाहृतः / एतास्तु व्याहृतीः सप्त यः स्मरेत्प्राणसंयमे / उपासितं भवेत्तेन विश्वं भुवनसप्तकम् / भूर्लोकं पादयोर्न्यस्य भुवर्लोकं च जानुनोः / स्वर्लोकं गुह्यदेशे तु नाभिदेशे महस्तथा / जनलोकं च हृदये कण्ठदेशे तपस्तथा / भ्रुवोर्ललाटसंधौ च सत्यलोकं प्रतिष्ठितम् / सविता देवता यस्या मुखमग्नित्रयात्मकम् / विश्वामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते / जपहोमोपनयने विनियोगो विशिष्यते / भूर्विन्यस्य हृदये भुवः शिरसि विन्यसेत् / स्वरितीदं शिखायां च गायत्र्याः प्रथमं प्द्म्। विन्यसेत्कवचे धीमान् द्वितीयं नेन्नयोर्न्यसेन् / तृतीयेनाखविन्यास एष न्यासोऽघनाशनः / OMbhUH पाद्योः|भुव्ः जानुनोः / स्वः गुह्ये / महः नाभौ / जनः हृदये / तपः कण्ठे / सत्यं भ्रूललाटसंधौ / भूः हृदयाय नमः । भुवः शिरसे स्वाहा । स्वः शिखायै वषट् / तत्सवितुर्वरेण्यं कचाय हु~ / भर्गोदेवस्य धीमहि नेत्रत्रयाय वौषट् / धियोयोनः प्रचोदयात् अस्त्राय फट् / शिरोन्यासः / OM आपोगुह्ये / ज्योति क्षुपी / रसो मुखम् । अमृतं जानुनी / ब्रह्म हृदये / भूः पादयोः / भुवः नाभौ / स्वर्ललाटे / OMkAraM मूर्ध्नि / एवं ऋष्यादिकं स्मृत्वा न्यासं कृत्वा करौ संपुटीकृत्य मध्याह्नसंध्यां सावित्रीं रुद्राणीं रुद्रदेवतामाह्वयामि / आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि / सावित्रि छन्दसां मातः रुद्रयने नमोस्तु ते / ततो भूर्भुवः स्त्ररित्यपोऽभिमन्त्र्य शिरसः प्रदक्षिणं परिक्षिपेत् / अथ प्राणायामः / याज्ञवल्क्यः----सव्याहृतिकां सप्रणवां गायत्री शिरसा सह / त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते / स्मृत्यन्तरे--दक्षिणे श्वासमाहृत्य वामे चैव विसर्जयेत् / अनेन विधिना चैव प्राणायाम विधीयते / अनामिका कनिष्ठा तु अङ्गुष्ठस्तु तृतीयकः / नासिकायां निरुन्धीत तर्जनीमध्यमामृते / अङ्गुष्ठेन पुढं ग्राह्यं नासाया दक्षिणं पुनः / कनिष्ठानामिकाभ्यां तु वामं प्राणस्य संग्रहे / आदानरोधमुत्सर्ग बायोस्त्रिखिः समभ्यसेत् / ब्रह्माणं केशवं शम्भुं ध्यायेदेताननुक्रमात् / रक्तं प्रजापतिं ध्यायेद्विष्णुं नीलोत्पलप्रभम् / शंकरं त्र्यम्बकं श्वेतं ध्यायन्मुच्येत बन्धनात् / पोडशाक्षरकं ब्रह्म गाययात्र्यास्तु शिरः स्मृतम् / सशिरा चैव गायत्री यैर्विप्रैरवधारिता / तेजः संवन्धनिर्मुक्ताः परं ब्रह्म विशन्ति ते / आपोज्योतिरित्येष मन्त्रो वै तैत्तिरीयके / अस्य प्रजापतेरा छन्दोहीनं यजुर्यतः / ब्रह्माग्निवायुसूर्याश्च देवताः प्राणायामे विनियोगः / प्राणायामत्रयं कार्यं संध्यासु च तिसृष्वपि / नित्ये देवार्चने होमे संध्यायां श्राद्धकर्मणि / स्नाने दाने तथा घ्याने प्राणायामास्त्रयः स्मृताः / प्राणस्यायमनं कृत्वा आचामेत्प्रयतोऽपि सन् / आपः पुनन्त्वित्याचमनमन्त्रः / अस्य नारायण ऋषिः आपो देवता अनुष्टुप् छन्दः आचमने विनियोगः / आपः पुनन्तु पृथ्वि पृथ्वी पूता पुनातु माम् / पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूतं पुनातु माम् / यदुच्छिष्टमभोज्यं वा यद्वा दुश्चरितं मम / सर्वे पुनन्तु मामापो असतां च प्रतिग्रहस्वाहा / शौनकः- सायमग्निश्चमेत्युक्त्वा प्रातः सूर्येत्यपः पिवेत् / आपः पुनन्तु
Page #220
--------------------------------------------------------------------------
________________ 212 पार्स्क्र्गृह्य्सूत्र्म्। [तृतीया मध्याहे एतैश्वाचमनं चरेत् / ततो द्विराचमनम् / अथ मार्जनम् / ब्रह्माण्डपुराणे-नद्यां तीर्थे हदे वाथ भाजने मृन्मयेऽथवा / औदुम्बरेऽथ सौवर्णे राजते दारवे जलम् / कृत्वाथ वामहस्तेन संध्योपास्ति समाचरेत् / आपोहिष्ठेति तिमृमिनग्भिस्तु प्रयतः शुचिः / नवप्रणवयुक्ताभिर्जलं शिरसि निक्षिपेत् / प्रतिपाद प्रणवान्वयान्नवप्रणवता / पक्षान्तरमपि-वरगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः / आपोहिष्टेत्यूचा कार्य मार्जनं तु कुशोदकैः / तच्च मार्जनजलं. प्रणवव्याहृतिपूर्विकया गायन्या स्पृशेत् / वौधायनः-दत्त्वा चाभिमुखं तोयं मूर्ति ब्रह्ममुखेन तु / आपोहिष्ठेतिसूक्तेन दभैर्मार्जनमाचरेत् / यस्यश्यायेति अलं सकुशं प्रक्षिपेत्त्वधः / आपोहिष्ठेति तिसृणां सिंधुद्वीप ऋपिः आपो देवता जलादानक्षेपयोविनियोगः / द्रुपदादिवेति प्राजापत्यश्विसरस्वत्य ऋपयः / आपो देवता / अनुष्टुप् छन्दः अञ्जलिप्रक्षेपे विनियोगः / ऋतं च सत्यं चेत्यघमर्पण पिः / भाववृत्तिर्देवता अनुष्टुप्छन्दः प्रक्षेपे विनियोगः ऋतं ca styNcaa0mthosvH| कात्यायन:-द्रुपदा नाम गायत्री यजुदे प्रतिष्ठिता / सकृदेव जपात्तस्या ब्रह्महत्यां व्यपोहति / वरतंचेतिपठन्त्यस्मात्पापमामरणान्तिकम् / मनोवाकायजं सर्वमर्पयेघमर्पणम् / आपः पचतीत्यनेन गायत्रीशिरसा चाधमर्पणं / OM आपः पचति भूतानि गुहायां पुरुपोत्तमः / त्वं ब्रह्म त्वं यज्ञस्त्वं विष्णुस्त्वं रुद्रस्त्वं वपट्कारः OM आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् / अथ सूर्यार्घः-प्रणवेन व्याहत्या गायच्या चामलिनाम्बुमिश्राणि पुष्पाणि सूर्याभिमुखंस्तिष्ठन् क्षिपेत् एकमञ्जलिम् / कात्यायनः-उच्छाया प्रति प्रोहेत्रिकेणाञ्जलिमम्भसः / व्यासः-कराभ्यां तोयमादाय गायव्या चाभिमन्त्रितम् / आदित्यामिमुखस्तिष्ठस्त्रिरू संध्ययोः क्षिपेत् / मध्याह्ने तु सकृदेव क्षेपणीयं द्विजातिभिः / तेनाञ्जलिमित्येकवचनं मध्याह्नविपयम् / अथ सूर्योपस्थानम्-ऊर्द्धवाहुः सूर्यमुदीक्षन्नुद्वयमुदुत्यं चित्रं तचक्षुरिति / उद्वयं प्रस्कण्व ऋपिः सूर्यो देवता अनुष्टुप्छन्दः / उदुत्यं प्रस्कण्व ऋपिः सूर्यो देवता गायत्री छन्दः / चित्रंदेवानां कुश ऋषिः / सूर्यो देवता / अनुष्टुप् छन्दः / तच्चक्षुरिति वसिष्ठ ऋपिः सूर्यो देवता / परोष्णिक् छन्दः / चतुर्णामपि सूर्योपस्थाने विनियोगः / उद्वयं0-उपस्थानम् / अथ जपः / तेजोऽसीति परमेष्ठी आज्यं गायत्री आवाहने / तुरीयस्य विमल ऋषिः परमात्मा देवता गायत्री छन्दः उपस्थाने विनियोगः / ततो गायत्रीजपः / प्रणवन्यासः / अकारं नाभौ / उकारं हृदये / मकारं मूनि / महान्याहृतित्रयन्यासः / भूः अङ्गुष्ठयोः / भुवस्त निकाद्वये / ज्येष्टाङ्गु लिये धीमान स्वापदं विनियोजयेत् / भूः हृदये / भुवः शिरसि / स्वः शिखायम् / तत्सविण्यं कत्रचे / भगोंदे0हि नेत्र्योः। धियो t दिग्विदिक्षु / अथ वर्णन्यासः / तकारं पादाङ्गुष्ठयोः / सकारं गुल्फयोः / विकारं जबन्योः / तुकारं जान्वोः / वकारमूर्वोः / रेकारं गुदे / णिकारं लिड्ने / यकारं कट्याम् / भकारं नाभौ / गोकारसुदरे / देकारं स्तनयोः / वकारं हृदि / स्यकारं कण्ठे / धीकारं मुखे। मकारं taaludeshe। हिकारं नासिकाने / धिकार नेत्रयोः / योकारं भ्रुवोः / द्वितीयं योकारं ललाटे / नकारं प्राड्मुखे / प्रकारं दक्षिणे मुखे / चोकारं पश्चिमे मुखे / दकारमुत्तरे मुखे / याकारं मूर्ध्नि / व्यजनतकारं सर्वतः / पदन्यासः-तत् शिरसि / सवितुः भ्रूमध्ये / वरेण्यं नेत्रयोः / भर्गः वक्रे / देवस्य क्न्न्त्थे। धीमहि हृदये / धियः नाभौ |य्ः गुह्ये / नः जान्बोः / प्रचोदयात् पाद्योः। तकारं चिन्तयेत्स्वाः पादाङ्गुष्ठद्वये द्विज्ः। सकारं गुह्यदेशे तु विकारं जश्योन्यसेत् / जान्वोस्तु विद्धि तुकारं वकारं corudeshtH। रेकारं विन्यसेगृह्ये णिकारं वृपण न्यसेत् / कटिदेशे तु यंकारं भकार नाभिमण्डले / गोकारं जठरे योगी देकारं स्तनयोर्यसेत् / वकारं हृदये न्यस्य स्यकारं कण्ठदेशतः / धीकारं तु मुखे विद्यान्मकारं तालुदेशतः / हिकारं नासिकाग्रे तु धिकारं नयनद्वये / भ्रुवोर्मध्ये तु योकारं लालटे तु द्वितीयकं / पूर्वानने नकारं च प्रकारं दक्षिणानने / उत्तरास्ये च चोकारं इकारं
Page #221
--------------------------------------------------------------------------
________________ कण्डका ] द्वितीयकाण्डम् । पश्चिमानने । विन्यसेन्मूर्ध्नि याकारं सर्वव्यापिनमीश्वरम् । तथा पदन्यासः --- - शिरोभ्रूमध्यनयनवक्रकठेषु वै क्रमात् । हृन्नाभिगुह्यजानूनां पादयोश्च क्रमान्न्यसेत् । त्रिकेणैव जपः कार्यों जपयज्ञप्रसिद्धये । प्रणवव्याहृतियुतां स्वाहान्तां होमकर्मणि । त्रिको नाम प्रणवो व्याहृतयस्तिस्रो गायत्री चेति । एवकारस्तु प्रकारान्तरनिषेधाय । मथ जपसंख्या - ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिश्चैव द्विसहस्राधिकं जपेत् । जपानन्तरं विश्वतश्चक्षुरिति विश्वकर्मा भौवन ऋपिः विश्वकर्मा देवता उपस्थाने विनियोगः । विश्वतश्चक्षुरित्युपस्थानं ततः प्रदक्षिणा । देवागातुविद इति मनसस्पतितो विराद गायत्रीविसर्जने । देवागातु0 वातेधाः । गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि नहि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परो रजसे सावदों3 विसर्जनम् । अनेन जपेन रुद्ररूपी सूर्य: प्रीयतामित्युक्त्वा भूर्भुवः स्वरिति हस्तगृहीतमुदकं क्षिपेत् । संध्याप्रार्थनं --- यदक्षरपरिभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि क ( श्य) पिप्रिय (नि) वासिनि । ततः संध्या विसर्जनम् -- उत्तरे शिखरे जाता भूम्यां पर्वतवासिनि । ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखमित्युदकप्रक्षेपः । इति मध्याह्रसंध्या ॥ ॥ अथ सायंप्रातः संध्ययोर्विशेषः - उपात्तदुरितक्ष्यार्थं ब्रह्मावास्यै सायंसंध्योपासन महं करिष्ये iti sNklpH। वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् । शङ्खचक्रगदाशाङ्खपद्महस्तां गरुडवाहिनीम् । वदर्याश्रमवासां तां वनमालाविभूषिताम् । वैष्णवी त्र्यक्षरां शांतां देवीमावाहयाम्यहम् । प्रातः संध्या तु गायत्री सावित्री मध्यमा स्मृता । या भवेत्पश्चिमा संध्या सा च देवी सरस्वती । आगच्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि । सरस्वति छन्दसां मातर्विष्णुयोने नमोऽस्तु ते । ततः प्राणायामादि । अग्निश्वमेति नारायण ऋषिः अग्निर्देवता प्रकृति छंदः आचमने विनियोगः । अग्निश्व मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्तां यदहा पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना, अहस्तदवलुम्पतु यत्किंच दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिपि जुहोमि स्वाहा । ततो द्विराचमनादि । इस मे वरुणेति चतसृभिरुपस्थानम् । देवलः - मित्रस्य चर्पणी तिस्रो वसवस्त्वेति चोदये । इमंमेति चतुष्केण सायं कुर्यादुपस्थितिः । अथवा माध्याह्निकमेवोपस्थानम् । व्यासः --- संध्यात्रयेऽप्येकमेव उपस्थानं प्रचक्षते । अथोद्वयमथोदुत्यं चित्रं तचक्षुरित्यपि । तिष्ठेद्दिवाकरं प्रातः सायं मध्याह्न एव च । केचित्तद्वयमित्याद्युपस्थानं सायंप्रातः संध्यायोरु कोपस्थानानन्तरं भवतीत्याहुः । सायंसंध्याङ्गभूतेन गायत्र्या जपेन च । यथासंख्येन जाप्येन विष्णुमें प्रीयतामिति । विशेषञ्च संकल्पावाहनाचमनोपस्थान निवेदनेषु । इति सायं संध्या ॥ ॥ प्रात: संध्यायां तु विशेष:--- उपात्तदुरितक्षयार्थं ब्रह्मावास्यै प्रातः संध्योपासनमहं करिष्ये । सूर्यश्वमेति नारायण ऋषिः सूर्यो देवता अनुष्टुप् छन्दः आचमने विनियोगः । सूर्यश्च मामन्युश्च मन्युपतयश्च 0 सूर्ये ज्योतिषि जुहोमि स्वाहा । मित्रस्य चर्षणी घृत इति तिसृभिर्वसवस्त्वेति चोपस्थानम् । अथवा मध्याह्नसंध्यावत् समुच्चितं वा । अनेन गायत्रीजपेन प्रातः संध्याङ्गभूतेन ब्रह्मस्वरूपी सविता देवता प्रीयताम् । शेषं मध्याह्नसंध्यावत् । इति प्रातः संध्या ॥ ॥ अथ संक्षेपतः संध्यावन्दनविधि:- आचमनमिदंविष्णुरिति मार्जनं प्राणायामः आचमनं पात्रे उदकं गृहीत्वा ओण्कारेण सावित्र्या आपोहिष्टतितिसृभिश्च मार्जनं द्रुपदादिवेत्याद्यघमर्पणम् OMkAreNa व्याहृत्या सावित्र्या च सूर्यार्घः उद्वयमुदुत्यं चित्रं तच्चक्षुरित्युपस्थानं ततो यथाशक्ति गायत्रीजपः जपनिवेदनम् । इति मध्याह्न संध्या । एवं सायंप्रातःसंध्ययोरप्यूहनीयः संक्षेपः । आग्नेयव्रतस्थवटोर्व्रतस्य संध्यावन्दनकर्तव्यताधीनत्वासंध्यावंदनं व्यलेखि । इति तृतीया कण्डिका ॥ 3 ॥ अत्र समिदाधानम् ॥ 1 ॥ पाणिनाऽग्निं परिसमूहति अग्ने सुश्रवः 213
Page #222
--------------------------------------------------------------------------
________________ 214 पार्स्क्र्गृह्य्सूत्र्म्। [चतुर्थी सुश्रवसं मा कुरु यथा त्वममे सुश्रवः सुश्रवा अस्येवं मा सुश्रवःसौश्रवसं कुरु यथा त्वमग्ने देवानां यज्ञस्य निधिपा अस्येवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति ॥ 2 ॥ प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन्त्समिधमादधाति अग्नये समिधमहार्षे बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचार्यों मेधाव्यहमसान्यनिराकारिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासस्वाहेति ॥ 3 ॥ एवं द्वितीयां तथा तृतीयाम् ॥ 4 ॥ एषात इति वा समुच्चयो वा ॥ 5 ॥ पूर्ववत्परिसमूहनपर्युक्षणे ॥ 6 ॥ पाणी प्रतप्य मुख विमृष्टे तनूपा अमेऽसि तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि vvaqadA अग्नेऽसि व्वर्गों मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपण ॥ 7 ॥ मेधां मे देवः सविता आदधातु मेधां मे देवी सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति ॥ 8 ॥ 4 ॥ (अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक्प्राणश्चक्षुः श्रोत्रंयशोबलमिति व्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेसे हृदि च त्र्यायुषमिति प्रतिमन्त्रम् ) ॥ ॥ 4 ॥ (कर्कः)-'atra''nam ' अत्रावसर इति केचित् तन्न पाठादेव तत्प्राप्तः । तेनात्रशब्दोऽग्निपरो द्रष्टव्यः । 'पाणिनाऽऽअसीति' एवमादिभिर्मन्त्रैः प्रतिमन्त्रं परिसमूहनं च संधुक्षणम् । पाणिनेत्येकवचनमेकत्वनियमार्थम् । उभाभ्यामपि संधुक्षणप्रसिद्धिरस्ति । 'प्रदक्षि' 'धाति । अग्निं पर्युक्ष्य तिष्ठन् समिधमादधाति । 'अग्नये "मिति' स्वाहाकारान्तेन । 'एवं तृतीयां' समिधमादधाति । एषात इति वा' मन्त्रेण समिदाधानम् । समुच्चयो वा द्वयोरपि मन्त्रयोः । 'पूर्वव "क्षणे ' अग्नेः कर्तव्ये । 'पाणी..'सीति' वाक्यभेदाच प्रतिवाक्यं पाणी प्रतप्य मुखविमार्जनम् । मेधां मे देवः सविता मेघां मे देवी सरस्वती इत्यनयोरादधात्वित्यध्याहारः साकावत्वात् । अत्र प्रसिद्ध्या व्यायुपकरणानन्तरं गोत्रनामपूर्वकं वैश्वानरादीनामभिवादनम् । व्यायुपकरणमनुक्तमपि सूत्रकारेण ॥ 4 ॥ ॥ * ॥ // * // ||AUM|| (जयरामः )-'अत्र 'धानम् अत्रेत्यग्नावेव नत्ववसरे पाठादेव त्त्प्राप्तेः। तत्समिदाधानं कथं कर्तव्यमित्यपेक्षायामाह-पाणिनेति । तत्रैकवचनमेकत्वनियमार्थम् । उभाभ्यामपिदृश्यते सन्धुक्षणम् । तच समूहनशब्देनाभिधीयते । तत्केन मन्त्रेण भवतीति मन्त्रो वक्ष्यते । अग्ने सुश्रव इत्यादिभिः प्न्य्च्म्न्त्रैः। अथ मन्त्रार्थः-तत्र प्रजापतिर्यजुः अग्निः तत्समिन्धने0 / हे अग्ने हे सुश्रवः शोभनकी मा मां सुअवसं सुकीर्ति कुरु। किञ्चहे अग्ने सुश्रवः यथा येन गुणेन त्वं सुश्रवा असि । एवं गुणाधानेन मा मां सुश्रवःसौश्रवसम् सुश्रवाश्चासौ सौअवसश्च तम् । तत्र सुश्रवाः वटुः स्वयम् । सुश्रवा गुरुस्तस्यायं
Page #223
--------------------------------------------------------------------------
________________ 215 फण्डिका] द्वितीयकाण्डम् । सौश्रवसः ममाचार्यमपि सुश्रवसं कृत्वा तदीयत्वेन मां सौअवसं कुर्वित्यर्थः । किञ्च हे अग्ने यथा त्वं दीन्यन्ति प्रकाशयन्त इति देवा अङ्गानि इन्द्रादयो वा यज्ञस्य चाहिनो वेदस्य विष्णोर्वा निधिपाः निधीनां मन्त्राणामधिष्ठानमसि । एवमहं वेदस्य सागस्य मनुष्याणां च तदध्येतृणां निधिपाः वेदस्य निधिरधिकरणम् मनुष्याणां पालकश्च भूयासमिति । प्रदक्षिणं पर्युक्ष्य समिधमादधाति अग्नौ प्र्क्स्सिप्ति। 'अग्नये "स्वाहेत्यन्तेन' मन्त्रेण । अस्यार्थः-तत्र प्रजापतिराकृतिः समित् तदाधाने हे देवाः इमां समिधमग्नये अग्न्यर्थम् अहार्षम् आहृतवानस्मि । किंभूताय । बृहते परिपूर्णाय जातवेदसे जातं वेदो धनं यस्मात्तस्मै समिन्धे दीप्ये । अनिराकरिष्णुः गुरूपदिष्टधर्माद्यविस्मरणशीलः ब्रह्मवर्चसी याजनादितेजोयुक्तः । शिष्टं स्पष्टम् । एवं द्वितीयां समिधमादधाति तथा तृतीयाम् । 'एपा' 'वा' समिदाधाने मन्त्रः । समुच्चयो वा उभयोः । परिसमूहनपर्युक्षणे प्राग्वत् अग्नेः कर्तव्ये । पाणी अग्नौ प्रतप्य ताभ्यां स्वं मुखं विमृष्टे मार्जयति । तनूपाः प्रभृतिभिः सप्तभिर्मन्त्रवाक्यैर्वाक्यभेदात् प्रतिवाक्यम् पाण्योः प्रतपनं मुखविमार्जनं च । तनूपा इत्येतस्य स्वशाखीयत्वात्प्रतीकग्रहणे प्राप्ते मन्त्रवाक्यचतुष्टयस्योपयोगात्सर्वपाठः तत्र तनूपा अग्नेऽसीत्यादयः स्पष्टाः तत्र प्रजापतिर्यजुः अग्निराहवनीयोपस्थाने0 / मेधामित्यस्यार्थः-तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता मुखविमार्जने0 / देवो द्युतिमान् सविता सूर्यों में मह्यं मेधाम् धारणवतीं बुद्धिम् तथा देवी दीप्यमाना सरस्वती मेधां साकासत्वादुभयोरादधात्वित्यध्याहारः । तथा देवौ कान्तौ अश्विनौ दसौ मे मह्यम् मेधां आधत्ताम् संपादयताम् । एतानि सप्तवाक्यानि । अनाङ्गालम्भनव्यायुषकरणाभिवादनानि ग्रन्थकारानुक्तान्यप्याचारतोऽनुष्टे. यानि अविरोधात् । तत्राभिवादनं गोत्रनामोच्चारपूर्वकम् पादोपसंग्रहोऽग्न्यादीनाम् अड्डालम्भत्र्यायुषयोमन्त्रौ सूत्रकारान्तरप्रदर्शितौ ग्राह्यौ । तद्यथा अङ्गान्यालभ्य जपत्यङ्गानि च म आग्यायन्ताम् वाक् प्राणश्चक्षुः श्रोत्रं यशोवलमिति व्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेऽसे हृदि च व्यायुषमिति प्रतिमन्त्रम् । तत्र वाकू च म आप्यायतामिति क्रियाविपरिणामं कुर्यात् । अस्यार्थः सुगमः । तत्र प्रजापतिर्यजुलिङ्गोक्ता अड्डाप्यायने0 / व्यायुपमिति नारायण उष्णिक् लिड्डोक्ता भ्स्म्तिल्के0॥ ॥ 4 ॥ ॥ * // . (हरिहरः)- अत्र समिदाधानम् । अत्र सावित्रीप्रदानोत्तरकाले समिधामाधान प्रक्षेपः ब्रह्मचारिणो भवति । अत्राग्नाविति भाष्यकारः । अत्रावसरस्य पाठादेवसिद्धेः । 'पाणि "हति' पाणिना दक्षिणहस्तेन अग्नि प्रकृतहोमाधिकरणं परिसमूहति सन्धुक्षयति । इन्धनप्रक्षेपेण वक्ष्यमाणैः पञ्चभिर्मत्रैः यथा । ' अग्ने ''भूयासम् । केचित्परिसमूहने त्रीन्मत्रान् मन्यन्ते । तद्यथा अग्ने सुश्रव इत्यारभ्य सुश्रवसं माकुरु इत्येकम् । यथात्वमग्ने इत्यारभ्य सौश्रवसं कुरु इत्येवं द्वितीयम् । यथात्वममे देवानामित्यादि भूयासमित्यन्तं तृतीयमिति । 'प्रद' "मिति । ततः प्रदक्षिणं यथाभवति तथाऽग्नि पर्युक्ष्य दक्षिणहस्तगृहीतेनोदकेन परिषिच्य उत्थाय ऊर्वीभूय प्राड्मुखस्तिष्ठन् समिधं समिध्यते दीप्यते अग्निरनयेति समित् तां समिधं आदधाति प्रक्षिपति । समिल्लक्षणं छन्दोगपरिशिष्टे-नाङ्गुष्ठादधिका कार्या समित्स्थूलतया कचित् |n वियुक्ता त्वचा चैव न सकीटा न पाटिता । / प्रादेशान्नाधिका न्यूना न तथा स्याद्विशाखिका । न सपर्णा न निर्वीर्या होमेपु च विमानता । / ब्र्ह्म्पुरान्ने-plaashaashvtthnygrodhplkssvaikngktodbhvaaH| अश्वत्थोदुम्बरो विल्वश्चन्दनः सरलस्तथा ॥ शालश्च देवदारुश्च खादिरश्चेति याज्ञिकाः । मरीचिः-विशीर्णा विदला ह्रस्वा वक्राः ससुषिराः कृशाः । दीर्घाः स्थूला धुणैर्जुष्टाः कर्मसिद्धिविनाशिकाः ॥ अस्य पूर्वश्लोक:-प्रागग्राः समिधो देयास्ताश्च काम्येष्वपादिताः । काम्येषु च सवल्कार्दा विपरीता जिघांसत इति । केन मन्त्रेण । / अग्नये 'वा' एवमनेनैव मन्त्रेण द्वितीयां समिधमादधाति तथा तेनैव मन्त्रेण तृतीयाम् । मन्त्र
Page #224
--------------------------------------------------------------------------
________________ 216 पारस्करगृह्यसूत्रम् [ चतुर्थी विकल्पमाह-एपाते अग्ने समिदित्यादि आचप्यासिपीमहीत्यन्तेन वा मन्त्रेण । अथवा अग्नये समिधमित्येषात इतिद्वयोमन्त्रयोः समिदाधाने समुच्चयः ऐक्यम् । ततश्च मन्त्रद्वयान्ते समित्प्रक्षेपः । इति त्रयो मन्त्रविकल्पाः । ' pUrvava"kSaNe / पूर्ववत् अग्ने सुश्रव इत्यादिभिः पञ्चभिर्मन्त्रैः परिसमूहनं पर्युक्षणमपि पूर्ववत्कुर्यात् । 'पाणी'""विति' पाणी हस्तौ प्रतप्य तूष्णीमन्नौ तापयित्वा तनूपा अग्नेसीत्यादिभिः सप्तभिर्मन्त्रैः प्रतिमन्त्रं पाणिभ्यां मुखं विमृष्टे । ललाटादिचिबुकान्तं प्रोञ्छति । तत्र मेधां मे देवः सविता मेघां देवी सरस्वती अनयोरादधात्वित्यध्याहारः । अनावलमिति । अडानि च म इत्यनेन मन्त्रेण शिरःप्रभृतीनि पादान्तानि अमान्यालभते, एवं वाक् इत्यनेन मुखं प्राण इत्यनेन नासिके युगपत् चक्षुरित्यनेन चक्षुपी युगपत् श्रोत्रमित्यनेन अवणे मन्त्रावृत्त्या यशोबलमित्यस्य पाठमात्रम् । 'व्यायु मन्त्रम् । तिलकानि करोति । व्यायुपमित्येतेश्चतुर्मिमन्त्रपादैः अनामिकागृहीतेन भस्मना ललाटे ग्रीवायां दक्षिणेऽसे हृदये प्रतिपादं व्यायुपाणि कुरुते । अत्र च्यायुषकरणं सूत्रकारानुक्तमपि प्रसिद्धत्वात् शिष्टपरम्पराचरितत्वास्क्रियते । ततो ब्रह्मचारी संध्यामुपास्याग्निकार्य कृत्वा गुरुपूपसंग्रहणं वृद्धतरेष्वभिवादनम् वृद्धेपु नमस्कारं कुर्यात्पर्यायेण । अत्र स्मृत्यन्तरोक्तमभिवादनं लिख्यते-ततोऽभिवादयेद्धानसावहमिति ब्रुवन् । इतियाज्ञवल्क्यादिस्मृतिप्रणीतस्याभिवादनप्रयोगो यथा उपसंग्रहणं नाम अमुकगोत्रोऽमुकेत्येतावत्प्रवरः अमुकशर्माऽई भो 3 श्रीहरिहरशर्मन् त्वामभिवादये इत्युक्त्वा कौ~ स्पृष्ट्वा दक्षिणोत्तरपाणिभ्यां दक्षिणपाणिना गुरोदक्षिणं पादं सव्येन सव्यं गृहीत्वा shiro'vnmnm। अभिवादने पादग्रहणं नास्ति पादस्पर्शनं कार्यम् आयुष्मान भव सौम्यामुक [ शर्मा3n ] इति प्लुतान्तमुक्त्वा अमुक शर्मन्निति प्रत्यभिवाद: कार्यः । आयुष्मान् भव सौम्येति प्रत्यभिवादः । अत्र गुरवो माता स्तन्यदात्री च पिता पितामहः प्रपितामहो मातामहोऽन्नदाता भयत्राता आचार्यश्चोपनेता च मन्त्रविद्योपदेष्टा च तेपा पल्यश्वोपसंग्राह्याः एतेन समावृत्तेन च ॥ वाले समवयस्के वाऽध्यापके गुरुवञ्चरेत् । मातुलाश्च पितृव्याश्च श्वशुराश्च यवीयांसोऽपि प्रत्युत्थायाभिवाद्याः उपाध्याया ऋत्विजो ज्येष्टभ्रातरश्च सर्वेपां पल्यश्च एवं मातृष्वसा सवर्णा पितृष्वसा च सवर्णा भ्रातृभार्या च नित्यमभिवाद्याः । विप्रोष्य तूपसंग्राह्या ज्ञातिसंवन्धियोषितः । विप्रोष्य विप्रं कुशलं पृच्छेन्नृपमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमागेग्यमेव च ॥ न वाच्यो दीक्षितो नाम्ना यवीयानपि सर्वथा । पूज्यैस्तमभिभाषेत भोभवन् कर्मनामभिः ॥ परपत्नीमसम्वन्धां भगिनी चेति भापयेत् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवाद्यः । अत्रिवः संबन्धिनग्ध स्वल्पेनापि स्वयोनिजः । अन्ये च ज्ञानवृद्धाः सदाचाराश्वाभिवाद्याः । उदक्यां सूतकां नारी भर्तृन्नी गर्भपातिनीम् । पापण्डं पतितं ब्रात्यं महापातकिनं shtthm। नास्तिकं कितवं स्तेनं कृतनं नाभिवादयेत् ॥ मत्तं प्रमत्तमुन्मत्तं धावन्तमशुचिं नरम् । वमन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् ॥ अभ्यक्तं शिरसि स्नानं कुर्वन्तं नाभिवादयेत् । इति शातातपः । बृहस्पतिस्तु-जपयज्ञजलार्थ च समित्युप्यकुशानलान् । udapAtrAya'bhakSAnnaM वहन्तं नाभिवादयेत् । अभिवाद्य द्विजश्चैतानहोरात्रेण शुष्यति । क्षत्रियवैश्याभिवादने विप्रस्यैवम् । शूद्राभिवादने त्रिरात्रम् । कायं तु रजकादिपु ' चाण्डालादिपु चान्द्रं स्यादिति संग्रहकृत्स्मृतम् । जमदग्निः-देवताप्रतिमां दृष्ट्वा यतिं चैव त्रिदण्डिनम् । नमस्कारं न कुर्याचेदुपवासेन शुध्यति ॥ सर्वे वाऽपि नमस्कार्याः सर्वावस्थासु सर्वदा । अभिवादे नमस्कारे तया प्रत्यभिवादने ॥ आशीर्वाच्या नमस्कायवयस्यस्तु पुनर्नमेत् । स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ता. ॥ ॥ 3 ॥ ॥ * // // * // // *1 (गदाधरः)-उपनयनाङ्गभूतं समिदाधानमाह ' अत्र समिदाधानम्.' अत्रास्मिन् प्रकृतेऽनौ समिदाधानं समिधा तिरमृणां प्रक्षेपो ब्रह्मचारिकर्तृको भवति । अनावसरे इति केचित् तन्न पाठादेव
Page #225
--------------------------------------------------------------------------
________________ कण्डिका द्वितीयकाण्डम् । 217 तसिद्धेः । अत्रशब्दोऽग्निपरो द्रष्टव्यः । समिदाधानस्येतिकर्तव्यतामाह 'पाणिनाग्नि""समिति' ब्रह्मचारी पाणिना दक्षिणहस्तेनाग्निं प्रकृतमुपनयनाङ्गहोमाधिकरणं परिसमूहति शुष्कगोमयखण्डादीन्धनप्रक्षेपेण संधुक्षयति, अग्नेसुश्रवःसुश्रवसंमाकुर्वित्यादिभिः पञ्चमन्त्रैः । कारिकायां विशेप:प्रतिमन्त्रं त्रिभिः काष्ठैरग्ने सुश्रव आदिभिः । अग्ने सुअव इत्येकं यथा त्वं स्थाद् द्वितीयकम् । / यथात्वमग्ने देवानां मन्त्रेणापि तृतीयकम् । कृत्वा पर्युक्षणं वहेरुत्थाय समिदाहुतिरिति । / पाणिनेत्येकवचनमेकत्वनियमार्थम् । उमाभ्यामपि दृश्यते संधुक्षणम् । मन्त्रार्थः-हे अने हे सुश्रवः शोभनकीर्ते मा मां सुश्रवसं शोभनकीर्ति कुरु । किञ्च हेअग्ने सुश्रवःसौश्रवसं सुअवाश्च सौअवसश्च तम् । तत्र सुअवाः स्वयम् सुश्रवा गुरुस्तस्यायं सौअवसः ममाचार्यमपि सुअवसं कृत्वा तदीयत्वेन मां सौश्रवसं कुवित्यर्थः । किंच हे अग्ने यथा वं देवानामिन्द्रादीनां मध्ये यस्य च क्रतोर्निधिं हविर्द्रव्यम् पासि रक्षसि । एवमहं मनुष्याणां मध्ये वेदस्य श्रुतेनिधिरधिकरणम् भूयासं भवेयम् । 'pradakSi"svAheti' ततो ब्रह्मचारी प्रदक्षिणं यथा स्यात्तथा सन्धुक्षितमग्निं दक्षिणहस्तगृहीतेनोदकेन परिपिच्योत्थाय प्राङ्मुखस्तिटन् समिधमादधाति अग्नौ प्रक्षिपति अग्नये समिधमित्यादि स्वाहाकारान्तेन मन्त्रेण । समिध्यते दीप्यते अग्निरनयेति समित् । तल्लक्षणं चास्माभिः समिधोऽभ्याधाय पर्युक्ष्य जुहुयादिति सूत्रार्थे उक्तम् । ननु तिष्ठन्समिधः सर्वत्रेति श्रौतसूत्रे उक्तत्वादुत्थायेति ग्रहणं व्यर्थम् । सत्यम्, नायं होमः समिदाधानमित्येतत्सूचनार्थमुत्थायेति ग्रहणमित्यदोषः । अतोऽत्र त्यागाभावः । यद्वा इहोत्यायेति ग्रहणमन्यत्र स्माते परिसङ्ख्यार्थमिति कारिकायाम् । प्रयोगरत्ने तु त्यागो लिखितः । मन्त्रार्थ:-हे देवाः इमा समिधमग्नये अग्न्यर्थमाहार्षम् आहृतवानस्मि । किंभूताय वृहते महते । जातान् जातान् वेत्ति इति जातवेदास्तस्मै । यथा येन प्रकारेण समिधा अनया दीप्यमानया त्वं हे अग्ने समिध्यसे दीप्यसे एवमहमायुषा जीवनेन मेधयाऽतीतादिधारणवत्या बुद्ध्या वर्चसा तेजसा प्रजया पुत्रादिमिः पशुभिः गवादिभिः ब्रह्मवर्चसेन तेजसा कृताध्ययनसंपत्त्या एतैरहं समिन्धे समृद्धो भवामि । आचार्य विषयं phlmpyaashNste। जीवपुत्रो दीर्घायुरपत्यो ममाचार्यों भवतु जीवन्तः पुत्रा यस्य । मेधावी अहमसानि भवामि । अनिराकरिष्णुर्गुरूपदिष्टधर्माद्यविस्मरणशीलः । यशस्वी तेजस्वी ब्रह्मवर्चसी अन्नादः अन्नमत्तीत्यन्नादः भूयासम् भवेयम् । स्वाहा सुहुतमस्तु । ' एवं 'याम् ' एवमनेनैव मन्त्रेण द्वितीयां समिधमादधाति । तथैवानेन मन्त्रेण तृतीयां समिधमाद्धाति । तिस्रः समिध आदधात्यग्नये समिधमाहार्पमित्युच्यमाने मन्त्रान्ते युगपत्तिमृणामाधानं प्राप्नोति तन्निवृत्त्यर्थमेवं द्वितीयां तथा तृतीयामिति सूत्रणां । ' एपात इति वा । अथवा एपा ते अग्ने समित्तयेति मन्त्रेण समिदाधानम् अत्रापि मन्त्रावृत्तिः । 'समुच्चयो वा' अथवा अग्नये समिधम् , एषात इति च द्वयोमन्त्रयोः समुच्चय ऐक्यं समिदाधाने स्यात् । अत्रापि प्रतिसमिदाधान मन्त्रयोरावृत्तिः । 'पूर्व "पर्युक्षणे । परिसमूहनं अग्ने सुअव इत्यादिना सन्धुक्षणम् । पर्युक्षणं अग्नेः सर्वतो अलासेकः । परिसमूहनपर्युक्षणे पूर्ववत्प्राग्वदग्नेः क्र्त्व्ये। 'पाणी "जाविति ' पर्युक्षणानन्तरं ब्रह्मचारी पाणी उभौ हस्तौ प्रतप्य तूष्णीमग्नौ तापयित्वा तनूपा अग्नेऽसीति सप्तभिमन्त्रवाक्यमुखं विमृष्टे पाणिभ्यां मार्जयति । वाक्यभेदाच प्रतिवाक्यं पाण्योः प्रतपनं मुखविमार्जनं च । तनूपा इत्येतस्य स्वशाखीयत्वात्प्रतीक्रग्रहणे प्राप्ते मन्त्रवाक्यचतुष्टयस्योपयोगात्सर्वपाठः । मेघां मे देवः सविता मेघां मे देवीसरस्वतीत्यनयोर्मन्त्रयोराधावित्यध्याहारः साकाङ्क्षत्वात् । मन्त्रार्थ:-तनूपा अग्नेऽसीत्यादयः स्पष्टाः । मेधामित्यस्यार्थः-देवो द्युतिमान् सविता सूर्यो मे मा मेघां धारणावतीं बुद्धिं तथा देवी दीप्यमाना सरस्वती आधातु । तथा अश्विनौ देवौ मे मां मेधां आपत्ता संपादयेतां पुष्करस्रजौ पद्ममालाधारिणौ । अत्राङ्गालम्भनन्यायुपकरणाभिवादनानि गृह्य्कारानुक्तान्यायाचार्तोऽनुस्स्त्थेयानि.| तत्राभिवादनं गोत्रनामोच्चारपूर्वकं पादोपसंग्रहः । 28
Page #226
--------------------------------------------------------------------------
________________ 218 पारस्करगृह्यसूत्रम् । [ चतुर्थी अङ्गालम्भनत्र्यायुपकरणयोः सूत्रकारान्तरप्रदर्शितौ मन्त्रौ ग्राह्यौ । तद्यथा - अङ्गान्यालभ्य जपत्यङ्गानि च म आप्यायन्तां वाक् प्राणश्चक्षुः श्रोत्रं यशोवलमिति । त्र्यायुपाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेसे हृदि च त्र्यायुपमिति प्रतिमन्त्रम् । तत्र वाक् च म आप्यायतामिति क्रियाविपरिणामं कुर्यात् । अथाभिवादने प्रकारः । तत्र याज्ञवल्क्यः -- ततोऽभिवादयेद्दृद्धानसा वह मिति ब्रुवन् । ततोऽग्निकार्यादनन्तरमित्यर्थः । ब्रह्मपुराणं - - - उत्थाय मातापितरौ पूर्वमेवाभिवादयेत् । आचार्यश्च ततो नित्यमभिवाद्यो विजानता । मनुः लौकिकं वैदिक चापि तथाऽऽध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ अभिवादात्परं विप्रो ज्यायांसमभिवादयेत् । असौ nAmAShamasmIti स्वं नाम परिकीर्तयेत् ॥ विप्रति द्विजोपलक्षणम् । आपस्तम्बः - स्वदक्षिणं वा श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयेत् । चरः समं राजन्यो मध्यसमं वैश्यो नीचैः शृङ्गः प्राञ्जलिः । मनुःभोगब्द कीर्तयेदन्ते खस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोशन्द ऋषिभिः स्मृतः ॥ आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ अकारश्चास्य नानोऽन्त इत्यस्यायमर्थः --- अस्याभिवादकस्य नाम्नोऽन्ते योऽयमकारः अकार इति स्वरमात्रोपलक्षणम् । सर्वेषां नानामकारान्तत्वनियमाभावात् । स एवान्त्यस्वरः पूर्वाक्षरः पूर्वाणि नामगतान्यक्षराणि यस्य स तथोक्तः । एवंविधः प्लुतो वाच्यो न पुनरन्य एवाकारो नानोऽन्ते वाच्य इति । तथाच वसिष्ठः --- आमन्त्रिते स्वरोन्त्योऽस्य प्लुक्त इति । मामन्त्रिते कर्तव्ये अभिवाद नानोऽन्ते यः स्वरः स प्लवते । त्रिमात्रो भवतीत्यर्थः । ततश्चाभिवादनप्रत्यभिवादनयोरेवं प्रयोगो भवति । अभिवादये चैत्रनामाहमस्मि भो इति । आयुष्मान् भव सौम्य विष्णुशर्मा3n इति । क्षत्रियवैश्ययोस्तु वर्मगुप्तशब्दप्रयोग इति मदनपारिजाते । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । आयुष्कामो न गृहीयाज्ज्येष्ठपुत्रकलत्रयोरित्यादि निपेधस्तु अभिवादनस्थलव्यतिरिक्तविपय इति विज्ञेयम् । अभिवादनं च हस्तद्वयेन कार्यम् । अन्यथाकरणे विष्णुना दोपसंकीर्तनात् । जन्मप्रभृति यत्किचिचेतसा धर्ममाचरेत् । सर्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥ एतदपि वि* द्विपयम् । यतः स एवाह ----अजाकर्णेन विदुषो मूर्खाणामेकपाणिनेति । अजाकर्णेन श्रोत्रसमौ करौ कृत्वा पुनः संपुटितेन करद्वयेनेत्यर्थः । अजाकर्णी संपुटितौ यथा तथैव संपुटितं करद्वयमपीत्यजाकणौं । मनु: - यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ यमः -- अभिवादे तु यो विप्र माशिपं न प्रयच्छति । श्मशाने जायते वृक्ष. कङ्कत्रोपसेवितः ॥ शातातप:- पाखण्डं पतितं व्रात्यं महापातकिनं शटम् । सोपानत्कं कृतघ्नं च नाभिवादेत्कदाश्चन ॥ धावन्तं च प्रमत्तं च मूत्रोत्सर्गकृतं तथा । भुञ्जानमाचमनार्हं च नास्तिकं नाभिवादयेत् ॥ वमन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् । अभ्यक्तशिरसं चैव स्नान्तं नैवाभिवादयेत् ॥ वृहस्पतिः --- जपयज्ञगणस्थं च समित्पुष्पकुशानलान् । उदपात्रार्धमै शान्नहस्तं तं नाभिवादयेत् ॥ उदक्या सूतिकां नारी भर्तृघ्नीं ब्रह्मघातिनीम् । अभिवाद्य द्विजो मोहादहोरात्रेण शुध्यति ॥ जमदग्निः - देवताप्रतिमां दृष्ट्वा तं दृष्ट्वा त्रिदण्डिनम् । नमस्कारं न कुर्याच्चेत्प्रायश्चित्ती भवेन्नरः ॥ मनुःअभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥ एतचाभिवादनमधिकवयसामेव कार्यम् । तथाच मनुः - ज्यायांसमभिवादयेदिति । स्मृत्यर्थसारेगुरवो माता स्तन्यधात्री च पिता पितामहादयो मातामहचान्नदाता भयन्त्राताऽऽचार्यश्चोपनेता च । मन्त्रविद्योपदेष्टा च तेषां पत्न्यश्चोपसंग्राह्या । समावृत्तेन च । बाले समवयस्के चाध्यापके गुरुवचरेत् । मातुलाच पितृव्याश्च श्वशुराश्च यवीयांसोऽपि प्रत्युत्थायाभिवाद्याः । उपाध्याय ऋत्विजो ज्येष्ठा भ्रातरश्च सर्वेषां पत्न्यश्वव । मातृष्वसा च सवर्णा भ्रातृभार्या च नित्यमभि
Page #227
--------------------------------------------------------------------------
________________ fusar ] द्वितीयकाण्डम् । वाचा । विप्रोष्य तूपसंग्राह्या ज्ञातिसंवन्धियोपितः । विप्रोष्य विप्रं कुशलं पृच्छेन्नृपमनामयम् वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च । न वाच्यो दीक्षितो नान्ना यवीयानपि सर्वथा । पूज्यैस्तमभिभाषेत भोभवत्कर्मनामभिः ॥ इति द्वितीयकाण्डे चतुर्थी कण्डिका ॥ 4 ॥ 11 % !! 1 1 ( विश्व0 ) -- ' अत्र समिदाधानम्' अस्मिन्नवसरे मध्याह्नसंध्योत्तरमित्यर्थः । ये त्वधिकरणार्थत्वमाहुस्तन्न । अग्नौ समिद्धोमस्य विशेपविध्यन्तरावाधात् । वक्ष्यमाणसमिदाधानं बटुना कर्तव्यमिति शेषः । ' पाणीति । इतस्ततः पतितानङ्गारान् हस्तेन स्थण्डिलमध्यस्थान्करोतीत्यर्थः । अपरे तु इन्धनप्रक्षेपस्यान्यत्र महाभारतादौ प्रतीयमानत्वादक्षिणेन पाणिना संधुक्षणप्रक्षेपमाहुः । कथमित्यत आह 'अग्नेयासमिति' अग्ने सुश्रवेत्यादिपञ्चमन्त्रैः प्रतिमन्त्रं संधुक्षणक्षेपः । अपरे तु पश्चमन्त्रान्ते सकृदेव संधुक्षणप्रक्षेपमिच्छन्ति । 'प्रदक्षि' 'स्वाहेति' प्रदक्षि णमग्निं यथा स्यात्तथाग्निं पर्युक्ष्य उत्थाय समिधमन्नौ प्रक्षिपत्यग्भये समिधमहार्षमित्यादिस्वाहान्तेन मन्त्रेण । ' एवं 'तीयां' एवं द्विरपरं समिदाधानम् । ' एषाति वा ' मन्त्रेणेति शेषः । वाशब्दो विकल्पार्थः । 'समुच्चयोवा ' अग्नये एपात इत्येतयोः । ' पूर्वक्षणे ' उपविश्य परिसमूहनं पर्युक्षणं च प्राग्वत् । ' पाणी' 'मृष्टे' हस्तावमौ संताप्य ताभ्यां मुखं मार्जयन्ति । मन्त्रैर्वा तूष्णीं वेत्यत आह 'tanU"srajAviti ' सवितृदेवताके सरस्वतीदेवताके चादधात्वित्यध्याहारः साकाङ्क्षत्वात् । केचित्वध्याहारं विनैव तादृशं मन्त्रमाहुः । तनूपा इति प्रतपनं पाण्योः । तन्वं म इति मुखविमार्जनम् । एवं व्यत्यासेन पुनर्द्वाभ्याम् । अग्ने यन्म इत्यग्निमीक्षमाणो जपति देवाबाधत्तामित्यन्तेन । पुष्करस्रजाविति ललाटं स्पृशेत् । शिष्टाचारप्राप्ताः केचन पदार्थ लिख्यन्ते - अङ्गानि च म आप्यायन्तामिति सर्वाङ्गान्यालभ्य जपति । वाक्प्राणश्चक्षुः श्रोत्रं यशो वलमिति यथालिङ्गं वागादिस्पर्शनम् । त्र्यायुपाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणे से हृदि च त्र्यायुषमिति प्रतिमन्त्रम् । त्रिपुण्ड्रं सव्यें से तूष्णीम् । शिवोनामासीति जपः । सदसस्पतिमिति चतुर्भिर्मेघाप्रार्थनम् । प्रदक्षिणं मेखलाग्रन्थि - स्पर्शनम् । ततोऽभिवादयेदृद्धानसाचहमिति याज्ञवल्क्योक्तप्रकारेणाभिवरुणाचार्यपित्रादिसकलवृद्धाभिवादनम् । इति चतुर्थी कण्डिका ॥ 4 ॥ 219 अत्र भिक्षाचर्यचरणम् ॥ 1 ॥ भवत्पूर्वी ब्राह्मणो भिक्षेत ॥ 2 ॥ भवन्मध्यां राजन्यः ॥ 3 ॥ भवदन्त्यां वैश्यः ॥ 4 ॥ तिस्रोऽप्रत्याख्यायिन्यः ॥ 5 ॥ षड्वादशापरिमिता वा ॥ 6 ॥ मातरं प्रथमामेके ॥ 7 ॥ आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहः शेषं तिष्ठेदित्येके ॥ 8 ॥ अहि-सन्नरण्यात्समिध आहृत्य तस्मिन्ननौ पूर्ववदाधाय वाचं विसृजते ॥ 9 ॥ अधःशाय्यक्षारालवणाशी स्यात् ॥ 10 ॥ दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या ॥ 11 ॥ मधुमासमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् ॥ 12 ॥ अष्टाचत्वारिशद्वर्षाणि वेदब्रह्मचर्यं चरेत् ॥ 13 ॥ द्वादश द्वादश वा प्रतिवेदम् ॥ 14 ॥ यावद्ग्रहणं वा ॥ 15 ॥ वासांसि शाणक्षौमाविकानि ॥ 16 ॥ ऐणेयमजिनमुत्तरीयं
Page #228
--------------------------------------------------------------------------
________________ 220 पारस्करगृह्यसूत्रम् । [ पश्चमी ब्राह्मणस्य ॥ 17 ॥ रौरव राजन्यस्य ॥ 18 | आज गव्यं वा वैश्यस्य ॥ 19 ॥ सर्वेषां वा गव्यमसति प्रधानत्वात् ॥ 20 ॥ मौञ्जी रशना ब्राह्मणस्य ॥ 21 ॥ धनुर्ज्या राजन्यस्य ॥ 22 ॥ मौर्वी वैश्यस्य ॥ 23 ॥ मुखाभावे कुशाश्मन्तकबल्वजानाम् ॥ 24 ॥ पालाशो ब्राह्मणस्य दण्डः ॥ 25 ॥ बैल्वो राजन्यस्य ॥ 26 ॥ औदुम्बरो वैश्यस्य ॥ 27 ॥ [ केशसंमितो ब्राह्मणस्य, ललाटसंमितः क्षत्रियस्य, प्राणसंमितो वैश्यस्य ] सर्वे वा सर्वेषाम् ॥ 28 ॥ आचार्येणाहूत उत्थाय प्रतिश्रृणुयात् ॥ 29 ॥ शयानं चेदासीन आसीनं चेत्तिष्टस्तिष्ठन्तं चेदभिक्रामन्नभिक्रामन्तं चेदभिधावन् ॥ 30 ॥ स एवं वर्तमनोऽमुत्राद्य वसत्यमुत्राद्य वसतीति तस्य स्नातकस्य कीर्तिर्भवति ॥ 31 ॥ त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति ॥ 32 ॥ समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः ॥ 33 ॥ समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः ॥ 34 ॥ उभय समाप्य यः समावर्तते स विद्याव्रतस्नातक इति ॥ 35 ॥ आ षोडशाद्वर्षा ब्राह्मणस्ये नातीतः कालो भवति ॥ 36 ॥ आ द्वाविशाद्राजन्यस्य ॥ 37 ॥ आ चतुर्विशाद्वैश्यस्य ॥ 38 ॥ अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ 39 ॥ नैनानुपनयेयुर्नाध्यापयेर्युन याजयेयुर्न चैभिर्व्यवहरेयुः ॥ 40 ॥ कालातिक्रमे नियतवत् ॥ 41 ॥ त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च ॥ 42 ॥ तेषा N संस्कारेप्सुर्वात्यस्तोमेनेष्टा काममधीयीरन्व्यवहार्यां भवन्तीति वचनात् ॥ 43 ॥ ॥ 5 ॥ // // ( कर्कः ) - ' अत्र 'रणम् ' कर्तव्यमिति सूत्रोपः । अत्रेतिशब्दोऽवसरार्थः । 'bhava"vaizyaH' ' तिस्रो "यिन्यः ' भिक्षेत । यत्र प्रत्याख्यानं न क्रियते । 'पट्ता वेति' विकल्पः । 'मात'' 'मेके' भिक्षन्ते । अयं च प्रथमाहर्धर्मः । 'आचा "त्येके' आचार्याय भिक्षानिवेदनं कृत्वा वाग्यतोऽहः शेपमासीत नवेति विकल्प: / 'अहिठ' 'जते' अहिंसन्निति स्वयं भग्नाः समिधः तस्मिन्नन्नौ पूर्ववदाधानं कृत्वा वाग्विसर्ग करोति यदि वाग्यमो गृहीतः । 'अब... चर्या ' एतानि कर्तव्यानि । दण्डधारणं सर्वदा । अग्निपरिचरणं सायं प्रातः । उभयकालमग्निं परिचरेदिति स्मृत्यन्तरात् । गुरुशुश्रूषा स्वाध्यायानुरो 1 स्यानतीत इत्यपि पाठः । *
Page #229
--------------------------------------------------------------------------
________________ कण्डिका] 221 द्वितीयकाण्डम् / धेन / भिक्षाचर्या स्थित्यर्था / 'मधु'"जयेत् / मजनं हृददेवतीर्थस्नानं प्रतिपिध्यते / उद्धृतोदकेन न वार्यते / उपर्यासनमासनस्योपरि मसूरिकादि / स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् / वक्ष्यति हि ब्रह्मचर्यमुपरिष्टात् / अनृतमदत्तादानं चेति प्रसिद्धमेव / 'अष्टा' "रेत् / अस्मिन्पक्षे चतुर्णामपि वेदानामेक एव व्रतादेशः सर्वा वेदाहुतयो हूयन्ते / 'dvAda'vedam / ब्रह्मचर्यचरणम् / अत्र यथास्वं वेदाहुतयः / 'yAva"vA वेदस्य वेदयोर्वेदानां वा ब्रह्मचर्यचरणम् / 'वासा 'कानि' ब्रह्मचारिणां भवन्ति / aiNe"Nasya / ऐणेयं हारिणं चर्म तद्राह्मणस्योत्तरीयं भवति / 'रौर""न्यस्य ' रुरुनाम आरण्यः सत्वविशेषः तदीयं राजन्यस्य भवति / 'आज' 'श्यस्य' उत्तरीयं भवति / 'सर्वे "त्वात् / असति यथाचोदिते चर्मणि सर्वेषां वा गव्यं भवति / कुत एतत् / पुरुपप्रधानत्वात् गव्यस्य चर्मणः, पुरुपप्रधानं हि गव्यं चर्म श्रुतौ पठ्यते / तेऽवच्छाय पुरुपं गन्येतां त्वचमधुरिति / 'maujI"Nasya ' भवति / 'dhanu"nyasya ' ज्याशब्देन गुणोऽभिधीयते / 'मौवीं वैश्यस्य ' मुरुरिति तृणविशेषः / 'mukhaa"jaanaam| संवन्धिनी रशना भवति / 'पाला' 'दण्डः' भवति / 'वैल्वो "र्वेषाम् / सर्वेषामनियमेन भवन्ति / 'आचा""णुयात् / आचार्येणासीन आहूत आसनादुत्याय प्रतिशृणुयात् / 'शया "सीनः शयानं चेदाहूयते आसीनः प्रतिशृणुयात ' आसी "तिष्ठन् / प्रतिशृणुयात् / 'tiSTha''krAman / ' अभिः 'धावन् / अस्यार्थवादोऽयम् 'स e'''नातकः' उच्यते / ' समावति / अर्वाक् षोडशवर्षा ब्राह्मणस्य नातीत एवोपनयनस्य कालः / 'AdvA"nyasya' नातीतः कालो भवति / 'Aca"zyasya ' नातीतः कालो भवति / 'अत'''भवन्ति / अतश्च 'नैना' 'वत् कालव्यतिक्रमे सति यन्नियतेपु विहितं श्रौतेपु अनाम्नातं नैमित्तिकेषु यद्विहितं स्मात तदेव भवति / तच्च प्रतिमहान्याहृति सर्वाभिश्चतुर्थ सर्वप्रायश्चित्तमिति / कालव्यतिक्रमादन्यत्रापि भ्रषे उत्पन्ने एतदेव भवति / नैमित्तिकान्तराविधानात् / 'त्रिपु."यीरन् / संस्कारमिच्छन्त्रात्यस्तोमेनेष्वा आद्रियेत अधीयीत च / 'vyava"canAt / // 5 // (जयरामः)-अत्रेति / अक्सरे भिक्षाचर्य भिक्षावृत्तिः तस्य चरणमनुष्टानं कर्तव्यमिति शेषः / कथं भवत्पूर्वामिति भवच्छब्दः संबुद्धयर्थः / हे भवन हे भवति वेत्येवमुक्तः पूर्वो यस्यां ताम् ब्राह्मणो मिक्षेत भिक्षा देहीति याचेत / काः या अप्रत्याख्यायिन्यस्ताः तिन इत्यादौ पूर्वत्रापूर्तावुत्तरः पक्षः / एके प्रथमां भिक्षा मातरमेव भिक्षेतेति इच्छन्ति / अयं च प्रथमाहधर्मः / आचार्याय भिक्षानिवेदनं नित्यम् / अहःशेष वाग्यतो मौनी तिष्ठेत आसीत फलातिशयार्थम् / एकीयशब्दाद्विकल्पः / अहिंसन् अभञ्जयन् स्वयंभन्नाः समिध आहृत्य तस्मिन्नुपनयनहोमाधिकरणेऽनौ पूर्ववदाधानं कृत्वा / वाग्विसों वाक्संयमपक्षे / अधाशयनादीनि कार्याणि / तत्र दुण्डधारणं समिदाधानं सर्वदा / अग्निपरिचर्या च सायंप्रातः, उभयकालमग्निं परिचरेदिति श्रवणात् / गुरुशुश्रूषणं च स्वाध्यायानुरोधेन / भिक्षाचर्या च स्थित्यर्था / मध्वादीनि च वर्जयेत् / तत्र मजनं ह्रददेवतीर्थस्नानं प्रतिषिष्यते / नतूद्धृतोदकस्नानं vaya'te / उपर्यासनं चासनोपर्यासनं मसूरिकादि / स्त्रीणां मध्ये गमनमवस्थानम् / ब्रह्मचर्यस्याग्रे वक्ष्यमाणत्वात् / अनृतमदत्तादानं च प्रसिद्धम् / अष्टाचत्वारिंशत्पक्षे चतुर्णामपि वेदानामेक एव व्रतादेशः / सर्ववेदाहुतिहोमश्च / द्वादश द्वादशेति प्रतिवेदं ब्रह्मचर्यचरणम् / तत्र यथास्वं वेदाहुतयः / यावणं वा वेदस्य वेदयोर्वेदानां ब्रह्मचर्यचरणम् / वासांसि च यथाक्रमं शाणादीनि भवन्ति / ऐणेयम् एण्याश्चर्म / रौरवम् , रुरोश्चित्रमृगस्य चर्म / आजम् अजस्य / गन्यं गोः / सर्वेषां वर्णानामुदिते चर्मण्यसति गव्यं चर्म भवति / कुतः पुरुषप्रधानत्वाद् गन्यस्य चर्मणः / पुरुषप्रधानत्वं चास्य श्रुतिराहतेऽवच्छाय पुरुषं गव्येतां त्वचमदधुरिति / मौजी मुखमयी रशना मेखला / ज्या प्रत्यञ्चा मुरुरिति तृणविशेषः / तन्मयी
Page #230
--------------------------------------------------------------------------
________________ 222 पारस्करगृह्यसूत्रम् । [ पञ्चमी मौर्वी मुजादीनामभावे कुशादीनां संबन्धिनी रशना क्रमेण भवति । अत्राचार्येणासूत्रितमपि दण्डमानमुपयुक्तत्वाद विरोधित्वाच्छाखान्तरीयं ग्राह्यम् । तच्च केशसंमितो ब्राह्मणस्य, ललाटसंमितः क्षत्रियस्य, घ्राणसंमितो वैश्यस्येति दण्डं प्रक्रम्योक्तम् । यद्यपि श्रुत्या मुखसंमितो भवत्येताव - दित्यादिकया ब्राह्मणमधिकृत्य मुखसंमितत्वमुक्तम् तच्छ्रौतदण्डविषयम् । मुखसंमितमौदुम्बरं दण्डं प्रयच्छतीत्यौदुम्वरमभिधायात्र पालाशस्य विधानात् । सर्वे वा दण्डाः सर्वेषामनियमेन भवन्ति । आचार्येणासीनः सन्नाहूतस्तदा आसनादुत्थाय प्रतिशृणुयात् । शयानं चेदाह्वयति तदाऽऽसीनः प्रतिशृणुयात् । एवमासीनं चेत्तिष्ठन् प्रतिशृणुयात् । तिष्ठन्तं चेदभिक्रामन् अभिमुखं गच्छन् । अभिक्रामन्तं चेद्धावन् । अस्यार्थवादः स एवमिति । अमुत्र वसतिश्व स्तुतिपरा । तस्य च कीर्ति - र्भवतीति च । स्नातकस्य त्रैविध्यमाह - विद्यास्नातक इति । तदेव विवृणोति समाप्य वेदमित्या - दिना । उच्यत इति सर्वत्राध्याहारः । आषोडशात् अर्वाक् पोडशाद्वर्षाद्राह्मणस्यानतीतः अनतिक्रान्त उपनयनस्य कालो भवति । आद्वाविंशादाचतुर्विंशाच क्षत्रियविशोरनतीतः । अतः परं पतितसावित्रीका भवन्त्येते । ततश्च नैनान् ब्रात्यान् अकृतत्रात्यस्तोमप्रायश्चित्तान् । प्रायश्चित्ताचरणानन्तरं तेपामुपनयनाद्यधिकार इत्यर्थः । कालातिक्रमे गर्भाधानादिनियतकालानां कर्मणां नियतकालव्यतिक्रमे सति प्रायश्चित्तं नियतवत् नित्यवत् । नियते श्रौतकल्पे नैमित्तिकेषु यद्विहितं स्मार्त तदेवानादिष्टं भवति । तच्च अविज्ञाते प्रतिमहाव्याहृतिसर्वाभिचतुर्थः सर्वप्रायश्चित्तं चेत्यस्यैवातिदेशो नतूपदेशो गृह्यकारस्य । एवमन्यत्रापि भ्रेषे जाते एतदेव भवति नैमित्तिकान्तरानभिधानात् । त्रिपुरुषमित्येषां त्रयाणामपत्ये चतुर्थे पुरुषे कृतप्रायश्चित्ते केवलमुपनयनाख्यः संस्कारो नाध्यापनादिः । तेपां त्रिपुरुषं पतितसावित्रीकाणां मध्ये य आत्मनः संस्कारमिच्छति स व्रात्यस्तो - मेनेष्ट्वा काममधीयीत । कुत: ? अधीयीरन् व्यवहार्या इत्यादेः ॥ ॥ 5 ॥ 11 11 ( हरिहर : ) - ' अत्र रणम्' अत्रावसरे भिक्षाचर्यानुष्ठानम् । तद्यथा - 'भव "वैश्यः ' भवत्पूर्वाम् भवच्छन्दः पूर्वो यस्याः सा भवत्पूर्वा तां भिक्षां ब्राह्मणः द्विजोत्तमः भिक्षेत याचेत । तथैव भवच्छन्दो मध्ये यस्याः सा भवन्मध्या तां राजन्यः क्षत्रियः भिक्षेतेत्यनुषङ्गः । तथा अन्ते भवः अन्त्यः भवच्छन्दो यस्याः सा भवदन्त्या तां वैश्यः तृतीयो वर्णः भिक्षां भिक्षेतेत्यनुवर्तते । 'तिस्रोऽऽमेके ' भिक्षेर्धातोर्द्विकर्मत्वात् द्वितीयं कर्माह - तिस्रः खियो भिक्षां भिक्षेत । कथं भूताः अप्रत्याख्यायिन्यः प्रत्याख्यातुं निराकर्तुं शीलं यासां ताः प्रत्याख्यायिन्यः न प्रत्याख्यायिन्यः अप्रत्याख्यायिन्यः ताः अप्रत्याख्यायिनीः । अत्र द्वितीयार्थे प्रथमा भिक्षेतेति कर्तृप्रत्ययान्तस्याख्यातस्य कर्मकारकापेक्षत्वात् । पद्वादशापरिमिता वा । षट् वा स्त्रियो द्वादश वा अपरिमिता वा असंख्याता वा भिक्षेतेति सर्वत्रानुषङ्गः । एते भिक्षाविकल्पाः आहारपर्यात्यपेक्षया । एके आचार्याः मातरं जननीं प्रथमा भिक्षेतेत्याहु: / अयं च प्रथमाहधर्म इतिभाष्यकारोक्तेः । 'Aca''tyeke' आचार्याय गुरवे भैक्षं लब्धा भिक्षां निवेदयित्वा निवेद्य इयं भिक्षा मया लब्धेति समर्प्य वाग्यतो मौनी अहः शेषं भिक्षानिवेदनोत्तरतो यावदस्तमयं तिष्टेनोपविशेन्न च शयीत । रागत इत्येके सूत्रकारा वर्णयन्ति । वयं तु अनियमं मन्यामहे । ततश्च विकल्पः । 'अहिठ' "जते ' अहिंसन् अच्छिन्दन् स्वयं भग्ना इत्यर्थः । अरण्यान् न ग्रामान् समिध: पूर्वोक्तलक्षणा आहृत्य आनीय तस्मिन्ननौ यत्र उपनयनाङ्गहोमः कृतस्तस्मिन् पूर्ववत्परिसमूहनादि त्र्यायुपकरणान्तं यावत् आधाय हुत्वा वाचं विसृजते मौनं त्यजति वाग्यपक्षे । 'अधः 'र्जयेत्' अत ऊर्ध्व ब्रह्मचारिणो यमनियमानाह - अधः शयितुं शीलमस्य असावथ.शायी स्यान् । तथा अक्षारं अलवणं चाश्नातीत्येवंशीलोऽक्षारालवणाशी भवेत् । दण्डधारणम् । दण्डस्य स्ववर्णविहितस्य धारणं कुर्यात् । दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । इत्येतदुपलक्षण
Page #231
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 223 त्वेन सदा चिह्नरूपं कुर्यात् । अग्नेः परिचरणं सायंप्रातः परिसमूहनपूव ज्यायुपकरणान्तेन समिदाधानम् । गुरुशुश्रूषा गुरोः शुश्रूपा परिचर्या तां कुर्यात् । भिक्षाथै चर्या भिक्षाचर्या भैक्षचरणमिति यावत् । मधु क्षौद्रं मांसं पललं मजनं नद्यादावाप्लवनं, स्नानं तूद्धृतोदकेन । उपरि खट्वादो आसनमुपवेशनम् । आसनस्योपरि मसूरिकाद्यासनं च । स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् । अभिगमनस्योपरि वक्ष्यमाणत्वात् । अनृतमसत्यवदनम् । अदत्तानां परद्रव्याणामादानं ग्रहणम् स्तेयमित्यर्थः एतानि मध्वादीनि वर्जयेत् । अष्टा""चरेत् । अष्टाभिरधिकानि चत्वारिंशत् अष्टाचत्वारिंशत् तानि अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्य वेदग्रणाथै ब्रह्मचर्यमुक्तलक्षणं चरेत् अनुतिष्ठेन् । अस्मिन्पक्षे चतुर्णासपि चेदानामेक एव व्रतादेशः सर्ववेदाहुतिहोमश्च |'द्वाद्' 'णं वा' अनुकल्पमाह । तावदशक्तौ द्वादश द्वादश वर्षाणि प्रतिवेदं वेदे वेदे ब्रह्मचर्य चरेदित्यनुवर्तते । तत्राप्यशक्तौ यावधणं यावद्वेदस्य वेदयोदानां वा ग्रहणम् आचार्यात्पाठतोऽर्थतश्च स्वीकरणं तावद्वा ब्रह्मचर्य चरेत् । वर्णव्यवस्थया वास:प्रभृतीनि व्यवस्थितान्याह 'वासाउं.""कानि' ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां यथासंख्यं शाणक्षौमाविकानि वस्त्राणि परिधेयानि भवन्ति । तत्र शणमयं शाणं, क्षोमं क्षुमा अतसी तद्विकारमयं क्षौमम् , आविकमवेर्मेपस्य विकार आविकमूर्णामयमित्यर्थः । ऐणेऽणस्य ' एणी हरिणी तस्या इदं ऐणेयमजिनं कृत्तिरुत्तरीयं भवति ब्राह्मणस्य ब्राह्मचारिणः । 'रौर 'न्यस्य । रुरुमंगविशेपः चित्रमृग इतिप्रसिद्धः तस्येमजिनं रौरवं राजन्यस्य क्षत्रियस्योत्तरीयं भवति । 'Aja'zyasya' अजस्य वस्तस्येदमाजम् अजिनं कृत्तिः वैश्यस्य उत्तरीयं भवति । अथवा गव्यं गोः इदं गन्यमजिनं वैश्यस्य उत्तरीयं भवति । पक्षान्तरमाह-सर्वे ऽवात् । सर्वेषां ब्राह्मणक्षत्रियविशां गव्यमजिनं वा उत्तरीयं भवति । कदा असति मुख्य अविद्यमाने कुतः प्रधानत्वात् । गव्यं हि अजिनानां प्रधानम् एणेयाद्यजिनप्रकृतीनामेण्यादीनां गोः प्राधान्यं यतः । यद्वा गव्यस्य चर्मणः पुरुषसंवन्वित्वेन प्रधानत्वात् । तथाच श्रुतिः-तेऽवच्छाय पुरुपं गव्येतां त्वचमधुरिति । मौनी 'जानाम् । मौखी मुखं तृणविशेषस्तन्मयी मौनी रशना मेखला ब्राह्मणस्य ब्रह्मचारिणो भवति । धनुआ चापस्य ज्या गुणः रशना राजन्यस्य ब्रह्मचारिणः । मौर्वाति मुरुस्तृणविशेपस्तन्मयी रशना वैश्यस्य भवति । मुञ्जस्याभावे अलाभे ब्रह्मणस्य कुशानां कुशमयी रशना भवति । धनुर्ध्यामा क्षत्रियस्य अश्मन्तक्रमयी भवति । मौआ अभावे वाल्वजी वैश्यस्य । मुलाभावशब्दोऽत्र धनुर्ध्यामौळभावोपलक्षणार्थः । 'pAlA"zyasya पालाशः पलाशवृक्षोद्भवः ब्राह्मणस्य ब्रह्मचारिणो दण्डो भवति । वैल्वः बिल्ववृक्षोद्भवः क्षत्रियस्य । औदुम्बरः उदुम्बरवृक्षोद्भवो वैश्यस्य । 'keza''zyasya ' स च केशसंमितः पादादिकेशमूलावधिप्रमाणकः ब्राह्मणस्य, क्षत्रियस्य ललाटसंमितः ललाटावधिपरिमाणः भ्रूमध्यावधिरित्यर्थः । वैश्यस्य ब्रह्मचारिणः पादादिरोष्टावधिको दण्डः । 'सर्वेषाम् । यद्वा सर्वेषां ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां सर्वे पालाशवैल्बौदुम्बरा अनियमेन दण्डा भवन्ति नियमोऽत्र नास्ति मुख्यालामे यथालाभमुपादेयम् । 'आचाऽऽयात्' आचार्येण गुरुणा आहूत आकारित उत्थाय ऊवों भूत्वा प्रतिशृणुयात् प्रतिवचनं दद्यात् ब्रह्मचारी । 'zayA"sInaH । वेद्यदि शयानं स्वपन्तं ब्रह्मचारिणं गुरुराह्वयति तदा आसीन: उपविष्टः सन् प्रतिवचनं दद्यात् । 'aasii"tthn। आसीनमुपविष्टं चेदाह्वयति तदा तिष्ठन्नुत्थितः । 'तिष्ट "मम् । यदि तिष्ठन्तमुत्थितमाह्वयति तदा अभिकामन गुरुमभिमुखं गच्छन् प्रतिशृणुयात् । अमिवन् । अभिक्रामन्तमभिमुखमागच्छन्तमाचार्यः ब्रह्मचारिणं यदि आह्वयति तदा स ब्रह्मचारी अभिधावन्नभिमुखं धावन्सन् प्रतिशृणुयान् । ' स e' 'सतीति' स ब्रह्मचारी एवमुक्तेन मार्गेण ब्रह्मचर्ये वर्तमानस्तिष्ठन् अमुन्न स्वर्गे अद्य इहैव स्थितः सन् वसति तिष्ठति द्विरुक्तिः स्तुत्यर्था । तस्य वति' तस्य ब्रह्मचारिणः स्नातकस्य समावृत्तस्य कीर्तिर्यतो
Page #232
--------------------------------------------------------------------------
________________ 224 पार्स्क्र्गृह्य्सूत्र्म्। [पञ्चमी भवति इति यथोक्तधर्मानुष्ठातुर्ब्रह्मचारिणः फलकथनम् । 'त्रयः" तक इति' त्रयस्त्रि प्रकाराः स्नातका भवन्ति । कथम् एको विद्यास्नातकः अपरो व्रतस्नातकः अन्यो विद्याव्रतस्नातकः । एतेषां लक्षणमाह- samA"taka इति ' समाप्य समाप्ति पाठतोऽर्थतश्चावसानं नीत्वा वेदं वेदस्य मन्त्रब्राह्मणात्मिकामेकां शाखां यः समावर्तते स्त्राति स ब्रह्मचारी विद्यास्नातको भवति । एवं समाप्य व्रतं द्वादशवर्षादिकं ब्रह्मचर्यमसमाप्य असंपूर्णमधीत्य वेदमेकां शाखां यो ब्रह्मचारी समावर्तते स्नानं करोति स व्रतस्नातको भवति । उभयं वेदं ब्रह्मचर्य च समाप्य अन्तं नीत्वा यः नाति स विद्यावतस्नातको भवति । 'Apo"zyazya ' उपनयनकालस्य परमावधिमाह आपोडशापोडशाद्वात्प्राक् ब्राह्मणस्य विप्रस्य अनतीतः न अतीतः उपनयनस्य कालः समयो भवति । आद्वाविंशात् द्वाविंशाद्वर्षात्पूर्व क्षत्रियस्य आचतुर्विंशाचतुर्विशाद्वर्षादर्वाक् वैश्यस्योपनयनस्य कालः अनतीतो भवतीति सर्वत्र संवध्यते । ata''vanti । अतः पञ्चदशात् एक विशात् त्रयोविशाद्वदूर्द्धम् अनुपनीता ब्राह्मणक्षत्रियवैश्याः यथासङ्ख्यं पतितसावित्रीका भवन्ति पतिताः स्खलिता अधिकाराभावानिवृत्ता सावित्री गायत्री येभ्यस्ते पतितसावित्रीका भवन्ति संपद्यन्ते । 'नैना'""रेयुः । एतान् पतितसावित्रीकान् न उपनयेयुः उपनयनसंस्कारेण न संस्कुयुः । शिष्टाः कैश्चिदतिक्रान्तनिषेधैरुपनीतानपि न अध्यापयेयुः न वेदं पाठयेयुः । तथा न याज्येयुः। कैश्चिदतिक्रान्तनिषेधैर्वेदमध्यापितानपि न याजयेयुः न यज्ञं कारयेयुः । एभिः पतितसावित्रीकैरनुपनीतैरुपनीतैर्वा सह न व्यवहरेयुः । स्नानासनशयनभोजनविवाहादिभिः कर्मभिर्न व्यवहारं कुर्युः । 'काला "वत् । गर्भाधानादीनि उपनयनान्तानि कर्माणि नियतकालान्यभिहितानि । यदि दैवापुरुषापराधाद्वा दोपाद्वा तेषां नियतस्य कालस्य अतिक्रमो भवति । तदा किं कर्तव्यमिति संदेहे निर्णयमाह-कालातिक्रमे यस्य संस्कारकर्मणः शास्त्रेण नियमितो यः कालः तस्यातिक्रमे लङ्घने नियतवत् नित्यवत् नित्ये श्रौतकल्पे नित्येपु (1) यद्विहितं तद्वत् अनादिष्टं प्रायश्चित्तं भवति । ततः कृतप्रायश्चित्तस्यातिक्रान्तकाले संस्कारकर्मण्यधिकारः संपद्यते अनादिष्टप्रायश्चित्तेतिकर्तव्यता च प्रयोगे वक्ष्यते । अत्र कालातिक्रम इत्युपलक्षणम् । अतोऽन्येपामपि कर्मणां नाशे इमनादिष्टमेव सर्वप्रायश्चित्तम् । गृहकारेण प्रायश्चित्तान्तरस्यानुपदिष्टत्वात् । कितु औतानामतिदेशे प्राप्ते अविज्ञाते प्रतिमहाव्याहृति सर्वाभिश्चतुर्थः सर्वप्रायश्चित्तं चेत्यस्यैव कालातिकमे नियतवदित्यनेनातिदेशः कृतो नतूपदेशः कृतो गृह्यकारेण । तत्राविज्ञावमप्रत्यक्षश्रुतिमूलम् किमिदमाग्वैदिकं याजुबैदिक सामवैदिकं वेत्यनिश्चितं स्मात कर्म तस्य श्रेषे औतकल्पे व्याहृतिचतुष्टयं पञ्चवारुणहोमं प्रायश्चितमुद्दिष्टमत्र गृह्यसूत्रे गृह्योक्तकर्मणामपि स्मार्तत्वात् तभ्रेपे तस्यैवातिदेशो युक्तः, न पुनः प्रत्यक्षवेदमूलकर्मभ्रेपोपदिष्टानाम् । इदानी पतितसावित्रीकविषये संस्कारप्रतिप्रसवमाह 'tripu''pana च' त्रिपुरुषं त्रीन् पुरुषान् यावत् ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेषामपत्ये पुत्रे संस्कारः उपनयनं भवति न पुनश्चतुर्थादीनां तेषां च उपनीतानामपि अध्यापनं न भवति [ निपिद्धस्य पुनरतुज्ञापनं प्रतिप्रसव इति । उपनयनस्यैव प्रतिप्रसवात् । ] 'तेषाऽचनात् । तेषां पतितसावित्रीकाणां मध्ये यः संस्कारप्सुः आत्मानं संस्कारयितुकामः स ब्रात्यस्तोमेन यज्ञविशेषेण इष्टा व्रात्यस्तोम यज्ञं कृत्वा व्यवहार्यों भवति । अधीयीत चेति शेषः । उपनयनादिसंस्कारयोग्यो भवति । तस्मास्काममिच्छया ब्रात्यस्तोमेनेष्टा अधीयीरन् वेदं पठेयुः व्यवहार्याः लोके शिष्टानामन्यापनादिषु कर्मसु योग्या भवन्तीति वचनात् shruteH। संस्कार्यप्रसङ्गात् स्मृत्यन्तरोक्ता अपि संस्कार्या लिख्यन्ते । पण्डान्धवधिरस्तब्धजडगदगदपओण्पु । कुजवामनरोगार्तशुष्काङ्गिविकलाभिषु । मत्तोन्मत्तेपु मुकेषु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेऽपि चैतेपु संस्काराः स्युर्यथोचिताः । मूकोन्मत्तौ न संस्कार्या
Page #233
--------------------------------------------------------------------------
________________ afusar ] द्वितीयकाण्डम् । 225 1 स्तम्ब:-- वित्येके । कर्मस्वनधिकारात्पातित्यं नास्ति । तदपत्यं तु संस्कार्यम् । ब्राह्मण्यां ब्राह्मणेनोत्पन्नो ब्राह्मण एवेति स्मृतेः । अन्येतु तावपि संस्कार्यावित्याहुः । होमं तावदाचार्यः करोति । उपनयनं च विधिना आचार्यसमीपानयनमग्निसमीपानयनं वा सावित्रीवाचनं वा । अन्यदङ्गं यथाशक्ति कार्यम् । विवाहश्च कन्यास्वीकारोऽन्यदङ्गमिति । औरसक्षेत्रजाश्चैषां संस्कार्या भागहारिणः । औरसः पुत्रिकापुत्रः क्षेत्र गूढजस्तथा । कानीनश्च पुनर्भूजो दत्तः क्रीतश्च कृत्रिमः । दत्तात्मा च सहोदश्च त्वपविद्धसुतस्ततः । पिण्डदोऽशहरश्चैषां पूर्वाभावे परः परः । एते द्वादशपुत्राश्च संस्कार्याः स्युर्द्विजातयः । केचिदाहुर्द्विजैर्जातौ संस्काय कुण्डगोलकौ । अमृते च मृते पत्यौ जारजौ कुण्डगोलकौ । शङ्खलिखितौ -- नोन्मत्तमूकान् संस्कुर्यात् । विष्णु:-- नापरिक्षितं याजयेत् नाध्यापयेन्नोपनयेत् । आप:- शूद्राणामदुष्टकर्मणामुपनयनम् । एतच्च रथकारविपयकम् । तस्य तु मातामहीद्वारकं शूद्रत्वम् । अदुष्टकर्मणां मद्यपानरहितानामिति कल्पतरुकारः । इति सूत्रार्थः । अथोपनयनप्रयोगः । तत्र ब्राह्मणस्याष्टवार्षिकस्य गर्भाष्टवार्षिकस्य वा क्षत्रियस्यैकादशवार्षिकस्य वैश्यस्य द्वादशवार्षिकस्योपनयनं कुर्यात् । यथामङ्गलं वा सर्वेषामुपनयनम् । अथोदगयने शुकपक्षे पुण्येऽहनि मातृपूजापूर्वकमाभ्युदधिकं श्राद्धं कुर्यात् । कुमारस्य वपनं कारयित्वा ब्राह्मणत्रयं भोजयित्वा कुमारं च भोजयित्वा वहि:शालायां पञ्च भूसंस्कारान् विधाय लौकिकाग्निं स्थापयित्वा पर्युप्तशिरसमलंकृतं कुमारमाचार्यपुरुपा आचार्यसमीपमानयन्ति । तत आचार्य आनीतं कुमारं पञ्चाग्नेः स्वस्य दक्षिणेऽवस्थाप्य ब्रह्मचर्यमागामिति ब्रूहीति कुमारं प्रति वदति । ब्रह्मचर्यमागामिति कुमारः प्रतिब्रूयात् । ब्रह्मचार्य - सानीति ब्रूहीत्याचार्येणोक्ते ब्रह्मचार्यसानीति माणवको ब्रूयात् । अथाचार्यों माणवकं येनेन्द्राय बृहस्पतिर्वासः पर्यद्धादमृतम् । तेन त्वा परिदधाम्यायुपे दीर्घायुत्वाय बलाय वर्चस इत्यनेन मन्त्रेण यथोक्तं वासः परिधापयति । तत आचार्यो माणवकस्य कटिप्रदेशे मेखलां चन्नाति । इयं दुरुक्तं परिबाधमाना वर्ण पवित्रं पुनती म आगात् । प्राणापानाभ्यां वलमादधाना स्वसा देवी सुभगा मेखले - यमिति मन्त्रं पठितवतः । युवासुवासाः परिवीतआगात्स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाथ्यो मनसा देवयन्त इति वा मन्त्रम् । तूष्णीं मन्त्रवर्ज वा । ततः यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति मन्त्रं पठितवतो माणवकस्य दक्षिणवाहुमुद्धृत्य वामस्कन्धे यज्ञोपवीतं निवेशयति । यज्ञोपवीतलक्षणं तु छन्दोग परिशिष्टे - त्रिवृतं कार्य तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थि - रिष्यते । वामावर्ते त्रिगुणं कृत्वा प्रदक्षिणावृत्तं नवगुणं विधाय तदेव त्रिसरं कृत्वा ग्रन्थिमेकं विदध्यात् । यथा पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातिलस्वं नचोच्छ्रितम् । वामस्कन्धे धृते नाभिहृत्पृष्ठवंशयोर्धृतं यथा कटिपर्यन्तं प्राप्नोति तावत्परिमाणं कर्तत्र्यमित्यर्थः । कार्पासक्षौमगोवालशाणवल्क तृणादिकम् । सदा संभवतो धार्यमुपवीतं द्विजातिभिः ॥ 1 ॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आवेष्ट्य षण्णवत्या तत् त्रिगुणीकृत्य यत्नतः ॥ 2 ॥ अब्लिङ्गकैस्त्रिभिः सम्यक् प्रक्षाल्योर्ध्ववृतं च तत् । अप्रदक्षिणमावृत्तं सावित्र्या त्रिगुणीकृतम् ॥ 3 ॥ अधः प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् ॥ त्रिरावेष्ट्य दृढं बद्धा हरित्रह्मेश्वरान्नमेत् ॥ 4 ॥ यज्ञोपवीतं परममिति मन्त्रेण धारयेत् ॥ सूत्रं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् ॥ 5 ॥ सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् ॥ विच्छिन्नं वाऽप्यधोयातं भुक्खा निर्मितमुत्सृजेत् ॥ 6 ॥ स्तनादूर्ध्व मधोनाभेर्न धार्य तत्कथभ्वन ॥ ब्रह्मचारिण एकं स्यात्ज्ञातस्य द्वे बहूनि वा ॥ 7 ॥ तृतीयमुत्तरीयं वा वस्त्राभावे तदिष्यते । ब्रह्मसूत्रे तु सव्येऽसे स्थिते यज्ञोपवीतिता ॥ 8 ॥ | प्राचीनावीतिता' सन्ये कण्ठस्थे तु निवीतिता ॥ वस्त्रं यज्ञोपवीतार्थं त्रिवृत्सूत्रं च कर्मसु ॥ 9 ॥ 29
Page #234
--------------------------------------------------------------------------
________________ 226 पारस्करगृह्यसूत्रम् । [पञ्चमी कुशमुअबल्बजतन्तुरज्वा वा सर्वजातिपु । ततस्तथैव तूष्णी माणवकस्य यथोक्तमजिनमुत्तरीयं कारयति । तत आचार्यों माणवकाय दण्डं ददाति । माणवकश्च यो मे दण्डः परापतद्वैहायसोऽधिभूम्याम् । तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसायेत्यनेन मन्त्रेण तं प्रतिगृह्णाति । दीक्षावद्वा दण्डं ददाति प्रतिगृह्मात्युच्छ्रयति च । अथाचार्यः स्वकीयमञ्जलिं जलेन पूरयित्वा तेन जलेनाक्षलिस्थेन माणवकस्याञ्जलिं पूरयति आपोहिष्ठेति तृचेन । ततो गुरुर्माणवकं प्रेषयति सूर्यमुदीक्षवेति माणवकश्च प्रेषितस्तच्चक्षुरिति मन्त्रेण सूर्यमुदीक्षते । अथाचार्यों माणवकस्य दक्षिणांसस्योपरि स्वं दक्षिणं हस्तं नीत्वा हृदयमालभते । मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ठा नियुनक्तु मह्यमिति मन्त्रेण । अथाचार्योऽस्य माणवकस्य दक्षिणं हस्तं साङ्गुष्ठं गृहीत्वा को नामासीत्याह । एवं पृष्टः कुमारः अमुकशर्माऽहं bho3 इति प्रत्याह । पुनराचार्यों माणवकं पृच्छति कस्य ब्रह्मचार्यसीति भवत इति माणवकेनोच्यमाने इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवामुकशर्मन्नित्याचार्यः पठेत् । अथैनं कुमार भूतेभ्यः परिददात्याचार्यः प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यङ्ग्यस्त्वौषधीभ्यः परिबदामि द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्टया इत्यनेन मन्त्रेण । अथ कुमारः अग्नि प्रदक्षिणीकृत्य आयार्यस्योत्तरत उपविशति । आचार्यश्च ब्रह्मोपवेशनादिपर्युक्षणान्तं कृत्वा आधाराद्याः स्विष्टकृदन्ताश्चतुर्दशाज्याहुतीब्रह्मान्वारन्धो हुत्वा हुतशेष प्राश्य पूर्णपात्रं वरं वा ब्रह्मणे दद्यात् । अथानन्तरमेनं ब्रह्मचारिणं संशास्ति कथं ब्रह्मचार्यसीत्याचार्यों वदति भवानीति ब्रह्मचारी । अपोशानेत्याचार्यः अनानीति ब्रह्मचारी । कर्म कुर्वित्याचार्यः । करवाणीति ब्र्ह्म्चारी। मा दिवा सुषुप्था इत्याचार्यः । न खपानीति ब्रह्मचारी । वाचं यच्छेत्याचार्यः । यच्छानीति ब्र्ह्म्चारी। समिधमाघेहीत्याचार्यः । आदधानीति ब्रह्मचारी । अपोशानेत्याचार्यः । अनानीति ब्रह्मचारी । अथास्मै एवं शासिताय ब्रह्मचारिणे आचार्यः सावित्रीमन्वाह । कीशाय उत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टाय पादोपसंग्रहपूर्वकमुपसन्नाय आचार्य समीक्षमाणाय स्वयमप्याचार्येण समीक्षिताय । कथमन्वाह ? OMkAravyAhRtipUrvakame. कैकं पादं तथा द्वितीयमङ्घर्चशः तथैव तृतीयं सर्वी स्वयं च ब्रह्मचारिणा सह पठन् । केषांचित्पक्षे दक्षिणतोऽस्तिष्ठते आसीनाय वा आचार्य उक्तप्रकारेण सावित्रीमन्वाह । संवत्सरे वा घण्मास्ये वा चतुर्विशत्यहे वा द्वादशाहे वा षडहे वा व्यहे वा * काले क्षत्रियवैश्ययोब्रह्मचारिणोराचार्यः सावित्री ब्रूयात् । ब्राह्मणाय तु सद्य एव गायत्री गायत्रीछन्दस्का सावित्रीं सवितृदेवत्याम् अचं विश्वामित्रदृष्टां सायमग्निहोत्रहोमानन्तरं गार्हपत्याग्न्युपस्थाने विनियुक्तां तत्सवितुरिति सर्ववेदशाखाम्नातां ब्रह्मदृष्टगायत्रीछन्दस्कपरमात्मदैवतवेदारम्भादिविनियुक्तप्रणवसहितप्रजापतिदृष्टामिवायुसूर्यदैवतगायच्युष्णिगनुष्टुप्छन्दस्काग्न्याधानविनियुक्तभूर्भुवःखरितिमहाव्याहृतिपूर्विकां ब्राह्मणाय ब्रह्मचारिणे आचार्योऽनुयात् । क्षत्रियाय त्रिष्टुप्छन्दस्कां बृहस्पतिदृष्टा सवितृदेवत्यां देवसवितुरित्यादिकां वाजपेये आज्यहोमे विनियुक्तां तथा वैश्याय प्रजापतिदृष्टां जगतीछन्दस्कां सवितृदेवत्यां रुक्मपाशप्रतिमोचने उषासम्भरणे विनियुक्तां विश्वारूपाणि प्रतिमुञ्चत इत्येतामृचं ब्रूयात् । सर्वेषां वा ब्राह्मणक्षत्रियविशां गायत्रीमेव गायत्रीछन्दस्का सावित्रीमुक्तलक्षणां ब्रूयात् । अत्रावसरे ब्रह्मचारी समिदाधानं करोति । तत्र पूर्व दक्षिणहस्तेन अग्ने सुश्रवः सुश्रवसं मा कुरु, यथा त्वमग्ने सुश्रवः सुश्रवा असि, एवं माथं सुश्रवः सौश्रवसं कुरु । यथा त्वमग्ने देवानां यज्ञस्य निधिपा असि, एवमहं मनुष्याणां वेदस्य निधिपो भूयासमित्येतैः पञ्चभिर्मन्त्रैः प्रतिमन्त्रमिन्धनप्रक्षेपेणाग्निं संधुक्षयति । हस्ताभ्यां वा संधुक्षणप्रसिद्धिरस्ति । ततोऽग्निं प्रदक्षिणं दक्षिणहस्तेनानिः पर्युक्ष्योत्थाय तिष्ठन्
Page #235
--------------------------------------------------------------------------
________________ द्वितीयकाण्डम् । 227 fuser ] अग्नये समिधमहार्पे वृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचायों मेधाव्यहमसान्यनिराकरिष्णुर्यशस्त्री तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासंस्वाहेत्यनेन मन्त्रेण उक्तलक्षणामेकां समिधमग्नावाधायानेनैव द्वितीयां तथैव तृतीयां चाधते । एपा ते अग्ने समिदित्यादिना वा मन्त्रेण अग्नये समिधमहार्षमिति पातेअने समिदित्येताभ्यां समुचिताभ्यां मन्त्राभ्यां वा एकैकशस्तिस्रः समिध आदधाति । तत उपविश्य पूर्ववदश्रव इत्यादिभिरग्निं संधुक्ष्य पर्युक्ष्य च तूष्णीं पाणी प्रतप्य तनूपा अग्नेऽसि तन्वं मे पाहि आयुर्दा अग्नेस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्त्रा ऊनं तन्म आपूण । मेधां मे देवः सविता आदधातु मेधां मे देवी सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति सप्तभिर्मन्त्रैः प्रतिमन्त्रं मुखं विमार्ष्टि । अत्र शिष्टाचारप्राप्ताः केचन पदार्था लिख्यन्ते । तत अङ्गानि च म आप्यायन्ता मित्यनेन शिरःप्रभृति पादान्तं सर्वाङ्गमालभते । वाक्च म आप्यायतामिति मुखं, प्राणश्च म आप्यायतामिति नासारन्ध्रे युगपत् चक्षुश्च म आप्यायतामिति चक्षुपी युगपत् श्रोत्रं च म आप्यायतामिति दक्षिणं श्रोत्रं ततोऽनेनैव मन्त्रेण वामम् । यशोवलं चम आप्यायतामिति मन्त्रं पठेत् । ततोऽनामिकया अग्नेर्भस्म गृहीत्वा ललाटे ग्रीवायां दक्षिणेऽसे हृदि चतुर्षु स्थानेषु त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुपं, यद्देवेषु त्र्यायुपं, तन्नो अस्तु त्र्यायुषमिति चतुर्भिर्मन्त्रैः प्रतिमन्त्रं त्र्यायुषाणि कुरुते । अत्र स्मृत्यन्तरोक्तमभिवादनं लिख्यते - ' ततोऽभिवादयेदृद्धानसावहमिति ब्रुवन्' इति याज्ञवल्क्यादिस्मृतिप्रणीतस्याभिवादनस्य प्रयोगो यथा --- वत्सगोत्रो भार्गवच्यावनानवानौर्वजामदग्न्येति पश्चप्रवरः श्रीधरशर्माऽहं भो 3 श्रीहरिहरशर्मन् त्वामभिवादये इत्युक्त्वाऽभिवाद्य गुर्वादिकं ब्रह्मचारी अभिवादयेत् । अभिवाद्यश्च गुर्वादिः आयुष्मान् भव सौम्य श्रीधर शर्मन bho3इति प्रत्यभिवादयेत् । अयमभिवादनप्रयोगो गृहस्थस्यापि । अत्र वृद्धानिति वचनान् कनिष्ठाभिवादने नाधिकारः । वृद्धाश्च त्रिविधाः । विद्यातपोवयोभिः । अत्र समये ब्रह्मचारी भैक्षं चरति । तद्यथा । भवति भिक्षां देहीति ब्राह्मणः, भिक्षां भवति देहीति राजन्यः, भिक्षां देहि भवतीति अर्रर् भिक्षां भिक्षेत । अत्र भिक्षाया चनवाक्ये भवतीति स्त्रीसंबोधनपदात् स्त्रियो भिक्षेतेति प्राप्तम् । ताश्च कीदृशीः कति च इत्यपेक्षायामुच्यते । याः प्रत्याख्यानं न कुर्वन्ति ताः भिक्षेत । कति ? तिस्रः par3अवा द्वादश वा द्वादशभ्योऽधिका वा । मातरं वा प्रथमां भिक्षेतेत्यन्वयः । एवं भिक्षां भिक्षित्वा ब्रह्मचारी गुरवे भैक्षं निवेद्य अहश्शेषं वाग्यतस्तिष्ठेत् वा आसीत वेत्यनियमः । तत उपास्तमयं संध्यावन्दनपूर्वकं स्वयं प्रशीर्णाः पूर्वोक्तलक्षणाः समिधः पूर्ववत् उक्तप्रकारेण तस्मिन्नेवाग्नौ आधाय वाचं विसृजत इति तद्दिनकृत्यम् । अथ तद्दिनमारभ्यासमावर्तनात्कर्तव्यमुच्यते -- भूमौ शयनमक्षारालवणाशनं दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या सायंप्रातर्भोजनार्थं भोजनसन्निधाने वारद्वयं वा भैक्षचरणम्, अनिन्द्ये ब्राह्मणगृहे भैक्षं गुर्वाज्ञया याचित्वा भोजनविधिना भुञ्जानः मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् । स्मृत्यन्तरे तु -- मधुमांसाञ्जनोच्छिष्टमुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् । आदिशब्देन पर्युपितताम्बूलदन्तधावनावसक्थिकादिवास्वापच्छत्रपादुकागन्धमाल्योद्वर्तनानुपलेपनजलक्रीडा द्यूतनृत्यगीतवाद्यालापादीन्यन्यान्यपि वर्जनीयानि स्मृतानि । तथा कार्या भिक्षा सदा धार्य कौपीनं कटिसूत्रकम् । कौपीनमहतं धार्ये दण्डं वा वस्त्रपार्श्वयुक् । यज्ञोपवीतमजिनं मौञ्जीं दण्डं च धारयेत् । नष्टे भ्रष्टे नवं मन्त्रात् धृत्वा भ्रष्टं जले क्षिपेत् । अष्टाचत्वारिध-शद्वर्षाणीत्यादि व्यवहार्या भवन्तीति वचनादित्यन्तं सूत्रमुक्तार्थम् । कालातिक्रमे नियतवदित्यस्यार्थ उक्तः । इतिकर्तव्यताऽत्र लिख्यते । पूर्णाहुतिवदाज्यं संस्कृत्य अनादिष्टप्रायश्चित्तोमं कुर्यात् । पूर्णाहुतिर्यथा कात्यायनसूत्रे पूर्णाहुतिं जुहोति निरुम्याज्यं गार्हपत्येऽधि -
Page #236
--------------------------------------------------------------------------
________________ 228 पारस्करगृह्यसूत्रम् । [ पञ्चमी 1 श्रित्य स्रुक्स्रुवं च संमृज्योद्वास्योत्पूयावेक्ष्य गृहीत्वाऽन्वारन्ध एव सर्वत्र । अत्रैवं प्रयोगः - यदाऽऽव सथिकस्यानादिष्टं प्राप्नोति तदाऽग्निः संभृत एव । यदि च निरग्नेस्तदा शुद्धायां भूमौ पश्च भूसं स्कारान्कृत्वा लौकिकमग्निं स्थापयित्वा स्थाल्यामाज्यं तूष्णी निरुप्याग्नावधिश्रित्य स्रुवं दर्भैः संसृज्याज्यमुद्वास्य कुशतरुणाभ्यामुत्पूयावेक्ष्य स्रुवेणादायोपरि समिधं निधायोत्थाय स्रुवं सव्यहस्ते कृत्वा दक्षिणेनाग्नौ तिष्ठन् समिधमाथायोपविश्य दक्षिणं जान्वाच्य OM भूः स्वाहेति स्रुवस्थेनाज्येनैकामाहुतिं हुत्वा भुव: स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेति चतस्रः त्वन्नो अग्नैत्यादिभिः पञ्चभिः पञ्च स्रुवेणावदायाज्याहुतीर्जुहोति । इदं नवाहुतिहोमात्मकं कर्म यत्र यत्र प्रायश्चित्तानादेशः कर्मणां नियत कालातिक्रमो वा तत्र तत्रानादिष्टसंज्ञकं प्रायश्चित्तं वेदितव्यम् । यदा तु कस्मिंश्चित्तस्थालीपाकादिकर्मप्रयोगे वर्तमाने अनादिष्टप्रायश्चित्तमापद्येत तदा तत्कर्माङ्गभूत एवाग्नौ तत्कृत्वा [ 'नादिष्टं हवा ] उपरितनं प्रयोगं कुर्यात् । यदा तु वहूनि निमित्तानि भवन्ति तदा प्रतिनिमित्तं नैमित्तिकमावर्तत इति न्यायात् यावन्ति निमित्तानि तावत्कृत्वः प्रायश्चित्तमावर्तते यथोक्तम् । इत्युपनयनपद्धतिः ॥ ॥ अन्न वेदब्रह्मचर्य चरेदित्यनेन वेदाध्ययनाङ्गतया ब्रह्मचर्याचरणमुक्तम्, वेदाध्ययनारम्भस्य काल इतिकर्तव्यता च नोक्ता केवलं समावर्तनकर्म सूत्रकारेणारव्धं वेदह * समाप्य स्नायादिति । तत्र वेदस्यारम्भं विना समाप्तिः कर्तुमशक्येति उपनयनानन्तरमेव वेदारम्भस्य समय इत्यवगम्यते । इतिकर्तव्यता च पुनरेतदेव व्रतादेशनविसर्गेष्विति उपाकर्महोमातिदेशाद्वतादेशने वेदारम्भे प्राप्नोति । अतश्च - उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारओण्च शिक्षयेदिति गुरोरुपनयनानन्तरं वेदाध्यापनविधानाच्च उपनयनोत्तरकालं पुण्येऽहनि मातृपूजापूर्वकं वेदारम्भनिमिन्तमाभ्युदयिकं श्राद्धमाचायों विधाय पश्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयित्वा ब्रह्मचारिणमाहूय अग्नेः पश्चात् स्वस्योत्तरत उपवेश्य ब्रह्मोपवेशनाद्याज्यभागान्तं कृत्वा यदिऋग्वेदमारभते तदा पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाहुतीर्हुत्वा शेषं समापयेत् । यदि यजुर्वेदं तदाऽऽज्यभागानन्तरम् अन्तरिक्षाय स्वाहा वायवे स्वाहेति विशेपः । यदि सामवेदं तदाऽऽज्यभागान्ते दिवे स्वाहा सूर्याय स्वाहेति विशेषः । यदाऽथर्ववेदं तदाऽऽज्यभागान्ते दिग्भ्यः स्वाहा चन्द्रमसे स्वाहेति विशेषः । यद्येकदा सर्ववेदारम्भस्तदाऽऽज्यभागानन्तरं क्रमेण प्रतिवे वेदाहुतिद्वयं द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं च हुत्वा प्रजापतय इत्याद्याः सप्त तन्त्रेण जुहुयात् । अनन्तरं महाव्याहृत्यादिस्विष्टकृदन्ता दशाहुतीर्हुत्वा प्रागनं विधाय पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दत्त्वा ब्रह्मचारिणे यथाविधि वेदमध्यापयितुमारभते ॥ इति व्रतादेशप्रयोगः ॥ ॥ ॥ ( गदाधरः ) ' अत्रणम्' अत्रास्मिन्काले भिक्षाचर्यचरणं कर्तव्यमित्यर्थः । अत्र विशेपो मनुस्मृतौ - प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्यानि चरेद्भैक्षं यथाविधि । एतन् त्रितयं भिक्षाङ्गमिति पारिजाते । कारिकायामप्येवम् । 'भववैश्यः ' भवच्छन्दः पूर्वा यस्याः सा भवत्पूर्वा तां भवत्पूर्वा ब्राह्मणो वर्णोत्तमो भिक्षेत याचेत । एवं भवच्छदो मध्ये यस्याः सा भवन्मध्या तां भिक्षां राजन्यः क्षत्रियो भिक्षेत । तथा भवच्छब्दोऽन्त्यो यस्याः सा भवदन्त्या तां वैश्यो वर्णतृतीयो भिक्षेत । अयमर्थः -- सगौरवसंबोधनार्थं भवत्पदमादिमध्यावसानेषु ब्राह्मणादिभिः क्रमेण कार्य तब संबुद्धयन्तम् । तिन इति सूत्रसामर्थ्यात्त्रीप्रत्ययवच तत्पदं भवति । तत्रायं प्रयोगः - भवति भि क्षां देहीति ब्राह्मणः । भिक्षां भवति देहीति क्षत्रियः । भिक्षां देहि भवतीति वैय्यः । ' तित्रो "विन्यः ' तित्रः खियो भिन्नां भिक्षेत । किंभूता अप्रत्याख्यायिन्यः । अत्र द्वितीयार्थे प्रथमा । भिक्षेतेनि कर्तृप्रत्ययान्तस्याख्यातस्य कर्मकार कापेक्षित्वात् । प्रत्याख्यातुं निराकर्तुं शीलं यासां ताः न प्रत्याख्यायिन्यः अप्रत्याख्यायिन्य । याः स्त्रियो निराकरणं न कुर्वन्ति ता भिक्षणीया इत्यर्थः ।
Page #237
--------------------------------------------------------------------------
________________ fusat ] द्वितीयकाण्डम् । 229 शौनकेन विशेषो दर्शितः- अप्रत्याख्यायिनमये भिक्षेताप्रत्याख्यायिनीं वेति । याज्ञवल्क्यः -- ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तय इति । भैक्षं प्राप्तुं चरेदित्यर्थः । आत्मवृत्तये स्वशरीरयात्रार्थं नाधिम् । ब्राह्मणेषु चरेदित्येतद्ब्राह्मणविषयम् । अत एव व्यासः - त्राह्मणक्षत्रिय विशश्वरेयुभैक्षमन्वहम् । जातीयगृहेष्वेव सार्ववर्णिकमेव वेति । सर्वशब्दः प्रकृतवर्णत्रयपरः । ' पदता वा ' षड्ढा स्त्रियः । द्वादश वा स्त्रियः । अपरिमिता असंख्याता वा भिक्षेतेत्यर्थः । मातरं प्रथमामेके । एके आचार्या मातरं स्वजननी प्रथमां भिक्षेतेत्याहु: / अयं च प्रथमाहर्द्धर्म इति कर्क: ! आचा.."त्येके । ततो ह्मचारी भिक्षां भक्षित्वा आचार्याय उपनयनकर्त्रे भैक्षं भिक्षां लवां निवेदयित्वा निवेदनं कृत्वा इयं भिक्षा लब्धेति । वाग्यतः संयमितवागहः शेषं तिष्ठेत् । इतः प्रभृति यावदस्तमयमासीतेति एके वदन्ति नवेत्यन्ये, अतो विकल्पः । ' अहिर्टजते ' ब्रह्मचारी अहिंसन् अच्छिन्दन् हिंसामकु 6 / अरण्याद्वनात्समिध आहृत्य आनीय तस्मिन् यस्मिन्नुपनयनहोमः कृतस्तस्मिन्ननौ पूर्ववत्पाणिनाऽसिं परिसमूहतीति पूर्वोक्तरीत्याधाय समिदाधानं कृत्वा वाचं विसृजते यदि वाग्यमो गृहीतस्तदा तस्मि - न्काले विसृजते । ' अध:'चर्या ' अधःशायी स्यात् । अक्षारालवणाशी भवेत् । दण्डधारणं सर्वदा कार्यम् । अग्नेः परिचरणम् । समिदाधानं परिसमूहनादि सायंप्रातः । उभयकालमग्निं परिचरेदिति स्मृत्यन्तरात् । गुरुशुश्रूपा च प्रत्यहं कर्तव्या स्वाधायाऽनुरोधेन । भिक्षाचर्या भिक्षाचरणं स्थित्यर्थम् । 'मधु' येत् ' मधु प्रसिद्धं मांसं च मज्जनं गङ्गादौ स्नानं प्रतिषिध्यते । उद्धृतोदकेन तु कार्यमेव । उपर्यासनमासनस्योपरि मसूरिकाद्यासनं निधायोपवेशनम् । स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् । अभिगमनस्योपरि वक्ष्यमाणत्वात् । अनृतमसत्यभाषणम् । अदत्तादानं परद्रव्याणामदत्तानां स्वयं ग्रहणम् । एतानि ब्रह्मचारी वर्जयेन्न कुर्यात् । अष्टा' 'रेत् ' अष्टाभिरधिकानि चत्वारिंशदष्टाचत्वारिंशत् तान्यष्टत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् चतुर्णा वेदानां ग्रहणार्थं एकमेव ब्रह्मचर्यव्रतं कुर्यात् । अस्मिन्पक्षे चतुर्णामपि वेदानामेक एव प्रतादेशः । सर्वाश्च वेदाहुतयो हूयन्ते । 1 द्वाददम् ' अथवा प्रतिवेदं द्वादशद्वादशवर्षपर्यन्तं ब्रह्मचर्यं चरेत् । अयमर्थः एकं वेद समाप्य समावर्तनं कृत्वा पुनर्द्वितीयवेदग्रहणं यावत् ब्रह्मचर्य चरित्वा स्नात्यैवं वेदान्तरेऽपि ब्रह्मचर्यं चरेत् यावद्ग्रहणं वा । यद्वा यावद्वेदस्य वेदयोर्वेदानां पाठतोऽर्थतश्च स्त्रीकरणं तावत् ब्रह्मचर्यं चरेत् । अथ वर्णक्रमेण परिधानवस्त्राण्याह । ' वासाठ... कानि ' ब्राह्मणक्षत्रिय विशां त्रयाणां ब्रह्मचारिणां शाणक्षौमाविकानि वासांसि वस्त्राणि यथासंख्यं परिधानार्थं भवन्ति । शाणं शणमयम् । क्षौमं क्षुमा अतसी तद्विकारमयम् । आविक्रमवेमेंपस्य विकार आविकं मेपरोमनिर्मितम् । गौतमः -- सर्वेषां कार्पासं वाऽविकृतमिति । वसिष्ठः --- शुकुमहतं वासो ब्राह्मणस्य माजिष्ठं क्षौमं च क्षत्रियस्य पीतं कौशेयं वैश्यस्येति । कारिकायामप्येवम् । कौशेयं पटविशेष इति पारिजाते । 'ऐणे णस्य ' एणी हरिणी तस्या इदमइणेयं चूर्म उत्तरीयं ब्राह्मणस्य ब्रह्मचारिणो भवति । अत्र कारिकायां प्रयोगरत्ने च विशेषः- तत् त्र्यङ्गुलं वहिर्लोम यद्वा स्याच्चतुरङ्गुलम् । एकखण्डं त्रिखण्डं वा धायै तदुपवीतवदिति । ' रौर' न्यस्य' राजन्यस्य क्षत्रियस्य ब्रह्मचारिणो रुरुर्ना - मारण्यसत्वविशेपस्तदीयं चर्म उत्तरीयं भवति । ' आजंश्यस्य ' अजस्येदं चर्म आजं यद्वा गव्यं गोरिदं चर्म वैश्यस्योत्तरीयं भवति । ' सर्वे "त्वात् ' असति यथोदिते चर्मणि सर्वेषां वर्णानां वा गव्यं चर्म भवति । कुत एतत् पुरुषप्रधानत्वात् गव्यस्य चर्मणः । पुरुपप्रधानं हि गव्यं चम श्रूयते । ते अवच्छाय पुरुषं गव्येतां त्वचमादधुरिति । ते देवाः पुरुषत्वचमवच्छाय उत्कृत्य एतां त्वचं गवि अदधुः धृतवन्त इति श्रुत्यर्थ: / 'मौजी'' 'णस्य ' मुञ्जः शरस्तन्मयी मौजी मेखला ब्राह्मणस्य ब्रह्मचारिणो भवति । ' धनु न्यस्य ' धनुर्ज्या धनुष
Page #238
--------------------------------------------------------------------------
________________ 230 पारस्करगृहासूत्रम् । [पञ्चमी श्वापस्य ज्या गुणः मेखला क्षत्रियस्य ब्रह्मचारिणो भवति । सामर्थ्याच्च स्नायुमयी वेणुमयी वा। इयं च त्रिवृन्न कार्या ज्यात्वविनाशप्रसङ्गात् 'मौर्वी वैश्यस्य ' मुरुरिति तृणविशेपस्तन्मयी मौर्वी मेखला वैश्यस्य ब्रह्मचारिणो भवति । 'मुखाआनाम् ' मुजाभावे ब्राह्मणस्य कुशाश्मन्तकवल्वजानां संबन्धिनी राना भवति । कुरामयी वा ऐमन्तकाख्यतृणमयी वाल्वजी वा भवतीति भर्तृयजव्याख्याने लभ्यते । मुखाभावशब्दोऽत्र धनुआमौर्यभात्रोपलक्षणार्थ इति रेणुगर्गहरिहराः । मुखाद्यभावे वर्णक्रमेण कुशाद्या ग्राह्या इति मदनपारिजाते । 'पाला'"दण्डः' ब्राह्मणस्य ब्रह्मचारिणः पालाशो दण्डो भवति । 'वैल्वो ऽन्यस्य ' वैल्वः बिल्ववृक्षोद्भवो दण्डः क्षत्रियस्य ब्रह्मचारिणो भवति । auduH"zyasya वैश्यस्य ब्रह्मचारिण उदुम्बरवृक्षोद्भवो दण्डो भवति । अत्राचार्येणानुक्तमपि दण्डमानमुपयुक्तत्वादविरोधित्वाच्छाखान्तरीयं ग्राह्यम् । तत्र । 'केश "उयस्येति' दण्डं प्रक्रम्योक्तमिति जयरामभाष्ये । इदं च सूत्रं सूत्रत्वेन हरिहरभाष्ये तिष्टति । भर्तृयज्ञकर्कादिनन्थेषु नोपलभ्यते । अत: क्षिप्तमेतदित्याभाति । 'सवें वा सर्वेषाम् । अथवा सर्वे पालागादयो दण्डाः सर्वेषां ब्राह्मणक्षत्रियविशामनियमेन भवन्ति । न प्रतिवर्ण जातिव्यवस्था भवति । 'आचा' 'यात् ' आचार्येणोपनयनका आहूत आकारितो ब्रह्मचारी आसनादुत्याय प्रतिशृणुयात् । प्रतिवचनं दद्यात् । 'शया "सीनः । चेद्यदि आचार्यः शयानं स्वपन्तं ब्रह्मचारिणमाह्वयति तदा स आसीन उपविष्टः सन् प्रतिवचनं दद्यात् । 'आसी "प्टन्' चेद्यद्यासीनमुपविष्टं ब्रह्मचारिणमाकारयत्याचार्यस्तदा स ब्रह्मचारी तिष्ठन् प्रतिवचनं दद्यात् । 'tiSTha"man । चेद्यदि तिष्ठन्तं ब्रह्मचारिणमाह्वयति तदाऽभिक्रामन्नाचार्याभिमुखं व्रजन्प्रतिवचनं कुर्यात् । 'अभिवन् । चेद्यदि अभिकामन्तं ब्रह्मचारिणमाकारयति तदा ब्रह्मचारी अभिधावन आचार्याभिमुखं धावन् प्रतिवचनं दद्यान् । अस्यार्थवादमाह-'स एवं'''तीति' स ब्रह्मचारी एवं पूर्वोक्तब्रह्मचर्यधर्मेण वर्तमानः अमुत्र स्वोंके अद्य इहैव स्थितः सन् वसति तिष्ठति । द्विरक्तिः प्रसार्था । 'tasya"vati । येनैवं ब्रह्मचर्यानुष्टानं कृतं तस्य स्नातकस्य समावृत्तस्य कीर्तिर्यगो भवति । यथोकधर्मकर्तुः फलं चैतत् । स्नातकलक्षणमाह 'त्रयः "भवन्ति । त्रयः त्रिविधाः स्नातका भवन्ति । 'vidyA"taka इति । त्रिविधाः स्नातका इत्युक्तं तत्रैको विद्यास्नातको द्वितीयो व्रतस्नातकः तृतीयो विद्याव्रतस्नातक इति । 'समाऽतक्र: ' समाप्य वेदं पाठतोऽर्थतश्च वेदं वेदस्य मन्त्रब्राह्मणात्मिकामेकां शाखाम् । असमाप्य व्रतं द्वादशवार्पिकं ब्रह्मचर्यमसमाप्य यः समावर्तते नाति स विद्यास्नातक इत्युच्यते । 'समा तकः' व्रतं ब्रह्मचर्य द्वादशवापिकं समाप्य वेदमसमाप्य संपूर्णमनधीत्य यः समावर्तते स व्रतस्नातक इत्युच्यते । एवं च व्रतस्नातकस्य विवाहोत्तरकालमध्ययनसमापनं वेदार्थज्ञानं चेति मन्तव्यम् । उभ 'तक: / उभयं वेदं ब्रह्मचर्य च समाप्य यः स्नाति स विद्यावतस्नातक इत्युच्यते । लक्षणप्रयोजनं च स्नातकानेके इत्यादिपु नेयम् । उपनयनकालस्य परमावधिमाह 'Apo"vati ' अर्वाक षोडशाद्वर्षाद्राह्मणस्यानतीतः न अतिक्रान्त एवोपनयनस्य कालो भवति । 'आद्वा""न्यस्य । अर्वाक् द्वाविंशाद्वात्क्षत्रियस्यानतीत एवोपनयनकालो भवति । आच 'श्यस्य' अर्वाक् चतुर्विंशाद्वर्षाद्वैश्यस्यानतीत एवोपनयनस्य कालो भवति । 'atra"vanti । अत उक्तकालादूर्ध्वमनुपनीता ब्राह्मणादयः पत्तितसावित्रीका भवन्ति संपद्यन्ते अधिकाराभावात् पतिता स्खलिता सावित्री येभ्यस्ते प्तित्सावित्रीकाः। 'नैना' 'रेयुः। एतान् पतितसावित्रीकान् नोपनयेयुः शास्त्रज्ञाः । अज्ञानादुपनीतानपि नाध्यापयेयुः । एवमध्यापितानपि न याजयेयुः यज्ञं न कारयेयुः । एभिः सह भोजनादिभिः कर्मभिर्व्यवहारमपि न कुर्युः । सन्ति गर्भाधानादीनि नियतकालानि कर्माणि तेषु कालातिक्रमे प्रायश्रित्तमाह 'काला'"वत् गर्भाधानादिनियतकालानां कर्मणां नियतकालन्यतिक्रमे सति प्राय
Page #239
--------------------------------------------------------------------------
________________ फण्डिका द्वितीयकाण्डम् । 231 श्चित्तं नियतवत् नित्यवत् नियते औतकल्पे नैमित्तिकेपु यद्विहितं स्मात तदेवानादिष्टं भवति । तच्चाविज्ञाते प्रतिमहाव्याहृति सर्वाभिश्चतुर्थ सर्वप्रायश्चित्तं चेति । कालव्यतिक्रमादन्यत्रापि यज्ञोपवीतिना वद्धशिखेन पवित्रपाणिना वद्धकच्छेन प्रदक्षिणमाचान्तेन शुचिना स्नातेन कर्म कर्तव्यमित्यादिस्मृत्यन्तरविहितेऽपि भ्रेपे उत्पन्न एतदेव भवति । नैमिन्नित्तिकान्तराविधानात् । आवसथ्याग्निसाध्यलौकिकाग्निसाध्यानग्निसाध्यकर्मसु चतुर्गृहीतान्येतानि सर्वत्रेति प्रायश्चित्तसूत्र उक्तत्वादत्र चतुर्ग्रहीतं गृहीत्वा होमः कार्यः । चतुर्ग्रहीतं च सुगभावे न संभवत्यतः स्रगुत्पाद्येति रामवाजपेयिभिः प्रायश्चित्ते उक्तम् । सा च होमसंबन्धाद्वैकङ्कती भवति । सुवस्तु खादिर एव । स्रवेण प्रायश्चित्तहोम इति हरिहरः । तदयुक्तम् । अत्र औतातिदेशो नियतवदिति भगवता कृतः तत्र चतुर्ग्रहीत विहितं तदत्रापि प्राप्नोत्येव । चतुर्ग्रहणं च मुच्येव संभवति अतः सुक् प्राप्ता केन निवार्यते । किच पूर्णाहुतिधर्मोऽपि हरिहरैरङ्गीकृतस्तत्र पठिता सुक् स्वयं कुतो नाङ्गीकृतेति । यदि गृह्योक्तेतिकर्तव्यताऽङ्गीकृता स्यात्ततः स्यात्वेण होमः सा नाङ्गीकृतेत्यलमतिप्रसङ्गेन । कारिकायाम्-मुख्यकाले नरैः कर्म कर्तुं यदि न शक्यते । गौणकालेऽपि कर्तव्यं तदनादिष्टपूर्वकम् । इदं प्रायश्चित्तं त्वनादिष्टम् । यत्र विशिष्टप्रायश्चित्तं स्मयते तत्र नैतद्भूयते किंतु तदेव तन भवति । यथा-सर्वकर्ममध्येतु क्षुत आचमनं स्मृतम् । तथा-अबोवायुसमुत्सर्गे प्रहासेऽनृतभापणे । मार्जारमूषकस्पर्शे आक्रुष्टे क्रोधसंभवे । निमित्तेष्वेपु सर्वेषु कर्म कुर्वन्नपः स्पृशेदिति रामवाजपेयिनः । 'tripu"naM च त्रीन्पुरुषान्यावत् ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेपामपत्ये चतुर्थे पुरुषेऽसंस्कार उपनयनसंस्कारो न भवति । अध्यापनं च न भवति । अत्र हरिहरभाष्यं मृग्यम् । 'तेपाठ "नात् ' तेषां पितृपुत्रपौत्राणां त्रयाणां पतितसावित्रीकाणां मध्ये यः संस्कारेप्सुः आत्मानं संस्कारयितुकामः स ब्रात्यस्तोमेन यज्ञेनेष्वा ब्रात्यस्तोमं कृत्वा व्यवहार्यों भवति । काममिच्छया ब्रात्यस्तोमेनेष्वा अधीयीरन् वेदं पठेयुः व्यवहार्याः शिष्टानामध्यापनादिकर्मसु योग्या भवन्तीति वचनाच्छ्रतेः । अथ षण्डमूकादीनां विशेषः प्रयोगपारिजाते-ब्राह्मण्यां ब्राह्मणान्जातो ब्राह्मणः स इति श्रुतिः । तस्माच पण्डवधिरकुन्जवामनपडपु । जडगद्गदरोगार्तशुष्काइविकलादिपु । मत्तोन्मत्तेषु मूकेपु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर्यथोचितम् । मत्तोन्मत्तौ न संस्कार्याविति केचित्प्रचक्षते । कर्मस्वनधिकाराच पातित्यं नास्ति चैत्योः। तदपत्यं च संस्कार्यमपरे त्वाहुरन्यथा । संस्कारमत्र होमादीन् करोत्याचार्य एव तु । उपनेयांश्च विधिवदाचार्यः स्वसमीपतः । आनीयाग्निसमीपं वा सावित्री स्पृश्य वा जपेत् । कन्यास्वीकरणादन्यत्सर्वं विप्रेण कारयेत् । एवमेव द्विजैर्जातौ संस्कायौ~ कुण्डगोलकाविति । स्मृत्यर्थसारेऽप्येवम् । आपस्तम्बः-शूद्राणामदुष्टकर्मणामुपनयनम् । इदं च रथकारस्योपनयनम् । तस्य च मातामहीद्वारकं शुद्रत्वम् । अदुष्टकर्मणां मद्यपानादिरहितानामिति ॥ इति पञ्चमी कण्डिका5 अथ पदार्थक्रमः-शुक्लपक्षे द्वितीयादिस्वाध्यायतिथिषु नानध्याये न नैमित्तिकानध्याये पूर्वादे शुभमुहूर्ते शुभचन्द्रादौ गुरुशुक्रयोल्यवार्धकास्तराहित्यादौ ज्योतिर्विज्ञोक्ते शुभे काले उपनयनं कार्यम् । तत्राधिकारसिद्धये प्रायश्चित्तमाह वृद्धविष्णु:-कृच्छ्रत्रयं चोपनेता त्रीन् कृच्छ्रांश्च वटुश्चरेत् । आचार्यों द्वादशसहस्रं गायत्री च जपेत्तथा । नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयनं कार्य वेदारम्भं न कारयेत् । उक्त काले उपनिनीषुः पिता पूर्वेधुर्बटोः परिधानार्थ शुक्लमीपद्धौतं नवं सदशं परेणाधृतं वस्त्रमुत्तरीयाथै चाजिनं यज्ञोपवीतं मेखलामव्रणमृग~ सौम्यदर्शनं दण्डं कौपीनं मिक्षाभाजनं च संपाद्य स्वस्योपनेतृत्वाधिकारसिद्धये कृच्छत्रयं द्वादशसहस्रं गायत्री च जप्त्वा कुमारेणापि कामचारकामवादकामभक्षणादिदोपापनोदनाथै कृच्छ्रत्रयं कारयित्वा स्वस्तिवाचनारार्पणमयज्ञनान्दीश्राद्धानि संकल्पपूर्वकं कृत्वा मण्डपप्रतिष्ठां कुर्यात् । तत्र संकल्पः-अस्य
Page #240
--------------------------------------------------------------------------
________________ 232 परिस्करगृह्यसूत्रम् । पञ्चमी कुमारस्योपनयने ग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ ग्रहयज्ञं करिष्ये । ग्रहयज्ञं समाप्य देशकालौ स्मृत्वाऽस्य कुमारस्य द्विजत्वसिद्धिद्वारा वेदाध्ययनाधिकारार्थ श्व उपनयनं करिष्ये । तदङ्गभूतमद्य गणपतिपूजनपूर्वकं स्वस्तिवाचनपूर्वकं नान्दीश्राद्धं मण्डपप्रतिष्ठां कुलदेवतादिस्थापनं च करिष्ये । उपनयनेन सह चौलकरणपक्षे तदपि संकल्पे कीर्तयेत् । तन्त्रेण च स्वतिवाचनप्रहयज्ञनान्दीश्राद्धादीनि कुर्यात् । अथापरेयुः कृतनित्यक्रियः कुमारस्य वपनं कारयित्वा ब्राह्मणत्रयं भोजयित्वा कुमारं च भोजयित्वा बहि:शालायां पञ्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयेत् । ततो वैकल्पिकावधारणम् । तूष्णीं मेखलाबन्धनम् । दण्डः पालाशः । आसीनाय गायत्रीप्रदानम् । एपा त इति समिदाधानम् । मातृपूर्वकमपरिमिताश्च भिक्षणीयाः । न वाग्यतोहःशेष तिष्ठेदिति पक्षः । तत आचार्योपनीताः पुरुषाः कृतमङ्गलस्नानं स्रङ्माल्याबैरलंकृतं बटुमाचार्यसमीपमानयन्ति । तत आचार्यों घटुमग्नेः पश्चादवस्थाप्य ब्रह्मचर्यमागामिति बहीति वदति । ब्रह्मचर्यमागामिति ब्रह्मचारी ब्रूयात् । ततो ब्रह्मचार्यसानीति बहीत्याचार्यों वदति । ब्रह्मचार्यसानीति ब्रूयात् । ततः कुमारमाचार्यों वासः परिधापयति येनेन्द्रायेति । तत आचार्यः कुमारस्य कटिदेशे इयं दुरुक्तमिति मन्त्रेण मेखलां वनाति । युवा सुवासा इति वा बन्धनम् । तूष्णी वा । ततो बटुः यज्ञोपवीतमिति मन्त्रं पठित्वा दक्षिणबाहुमुद्धृत्य वामस्कन्धे यज्ञोपवीतं निवेशयति । ततो वटुर्मित्रस्य चक्षुरित्यजिनमुत्तरीयं गृह्णाति । तत आचार्यो दण्डं माणवकाय प्रयच्छति । माणवको यो मे दण्ड इति दण्डं प्रतिगृह्णाति । अथाचार्य. स्वाञ्जलिना बटोरचलिमद्भिः पूरयत्यापोहिष्ठेति तिसृभिः । सूर्यमुदीक्षस्वेत्याचार्य आह । ततो वटुस्तञ्चक्षुरिति सूर्य पश्यति । तत आचार्यों माणवकस्य दक्षिणांसस्योपरि हस्तं नीत्वा हृदयमालभते मम व्रते त इति । तत आचार्यों माणवकस्य दक्षिणं हस्तं गृहीत्वाऽऽह कोनामाऽसीति । अमुक अहं भो 3 इति वटुः प्रत्याह । ततो गुरुवटुं प्रति कस्य ब्रह्मचार्यसीति वदति । भवत इति बटुराह । तदैवाचार्य इन्द्रस्य ब्रह्मचार्यसीति मन्त्रं ब्रूयात् । तवामुकब्रह्मचारीति प्रयोगो मन्त्रान्ते । अथैनमाचार्यों रक्षायै भूतेभ्यः परिददाति प्रजापतये त्वेति । ततो बटुरग्नि प्रदक्षिणीकृत्याचार्यस्योत्तरत उपविशति । ततो गुरुर्ब्रह्मोपवेशनादिदक्षिणादानान्तं चूडाकरणवत् कर्म कृत्वा कुमारस्यानुशासनं करोति । तथैवं-ब्रह्मचार्यसीत्याचार्य आह भवानीति ब्रह्मचारी प्रत्याह । अपोऽशानेत्याचार्य आह-अनानीति ब्रह्मचारी प्रत्याह । कर्म कुर्वित्या0 करवाणीति bra0 / मा दिवा सुषुप्था इत्या0 / न स्वपानीति bra0 / वाचं यच्छेत्या0 यच्छानीति bra0 / समिधमाघेहीत्या0 आदधानीति व अपोऽशानेत्या0 अश्नानीति vra0 / अथाचार्यों ब्रह्मचारिणेऽग्नेरुत्तरतः प्रत्यङ्मुखोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय सावित्री ब्रूयात् । तत्रैवम् प्रणवव्याहृतिपूर्वकं प्रथममेकैकं पादम् । तथा द्वितीयमर्द्धर्चशस्तथैव तृतीयं सवा स्वयं च बटुना सह पठेत् । दक्षिणत आसीनाय वा सावित्रीप्रदानम् । ततो ब्रह्मचारी समिदाधानं करोति । तत्र पूर्वमग्नेः संधुक्षणम् पंञ्चमन्त्रैरिन्धनप्रक्षेपणम् । अग्ने सुश्रव इति प्रथमम् । यथा त्वमग्ने इति द्वितीयम् । एवं माध्-समिति तृतीयम् । यथा त्वमग्ने देवानामिति चतुर्थम् । एवमहं मनुष्याणामिति पञ्चमम् । प्रदक्षिणमग्निमुदकेन पर्युल्योत्थाय समिधमग्नयेसमिधमित्यग्नौ प्रक्षिपति । एवं द्वितीयाम् । तथैव तृतीयाम् । एषा त इति वा मन्त्रेण समिधामाधानम् । अथवा द्वाभ्यामपि समिधामाधानम् । पुनः पञ्चभिर्मन्त्रैरग्नेः संधुक्षणं पूर्ववत् । अग्नेः पर्युक्षणम् । ततस्तूष्णीं पाणी प्रतप्य तनूपा अग्नेऽसि तन्वं मे पाहि इति मुखं विमार्त्ति। ततो द्वितीयवारं पाणी प्रतप्य आयुर्दा अग्नेऽस्यायुमें देहीति मुखं विमाप्टिं । एवं तूष्णी पाणी प्रतण्य वर्गोंदा अग्नेऽसि वर्षों में देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण । मेधां मे देवः सविता आदधातु । मेवां मे देवी सरस्वती आदधातु । मेधामश्विनौ देवावाधत्तां पुष्कररजौ । अश्राचारतो.
Page #241
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 233 'नुष्ठेयाः पदार्थाः । अङ्गानि च म आप्यायन्तामिति शिरःप्रभृति पादान्तं सर्वांङ्गान्यालभते । वाक् च म आप्यायतामिति मुखालम्भनम् । प्राणश्च म आप्यायतामिति नासिकयोरालम्भनम् । चक्षुच म आप्यायतामिति नेत्रयोरालम्भनम् । श्रोत्रं च म आप्यायतामिति दक्षिणकर्णमालभ्यानेनैव मन्त्रेण वामालम्भनम् । यशोचलं च म आप्यायतामिति जपः । ततो भस्मना ललाटे तिलकं त्र्यायुषं जमनग्नेरिति । कश्यपस्य त्र्यायुपमिति श्रीवायाम् । यद्देवेषु त्र्यायुपमिति dakSiNa'se । तन्नो अस्तु ज्यायुपमिति हृदि । ततोऽभिवादनम् । तत्रैवं प्रयोगः । माण्डव्यसगोत्र: भार्गवच्यावन आप्तवानौर्वजामदग्न्येतिपञ्चप्रवरोऽभिवादयेऽमुकनामाऽहमस्मि 3 ॥ कारिकायाम् - पद्माकारौ करौ कृत्वा पादोपत्रहणं गुरोः । उत्तानाभ्यां तु पाणिभ्यामिति पैठीनसेर्वचः । आयुष्मान् भव सौम्य विष्णुशर्मैन् इत्या* चार्यस्य प्रत्यभिवादनम् । ततो वृद्धाभिवादनम् । अथ भिक्षाचर्यचरणम् । तत्र ब्रह्मचारी पात्रं गृहीत्वा भवति भिक्षां देहीत्येवं भिक्षां याचेत । तित्रोऽप्रत्याख्यायिन्यः पद द्वादशापरिमिता वा । ततो भिक्षामाचार्याय निवेदयेत् । अत्र मध्याह्नसंध्यां कुर्यादिति प्रयोगपारिजाते । नेति कृस्स्न्न्ण्भ्त्त्त्तीकार्ः। ततो भैक्ष्यं सुद्वेति गुरुणाऽनुज्ञातो भोजनं कुर्यात् । इतः प्रभृति सूर्यास्तमयं यावद्वाग्यतो वा भवेत् । ततः सायं संध्यावन्दनपूर्वक्रमन्निपरिचरणं पाणिनानिं परिसमूहतीत्याद्यभिवादनान्तं पूर्ववत् । उपनयना निखिरात्रं धार्यः । त्र्यहमेतमग्निं धारयतीत्यापस्तम्वोक्तेः । यावद्धुतमन्निरक्षणमिति गर्गपद्धतौ । इत्युपनयने पदार्यक्रमः ॥ ॥ एप प्रयोगः स्वस्वकाले कृतपूर्वसंस्कारस्य । असंस्कृतस्य तु विशेष उच्यते । आचार्य उपनयनात्पूर्वाहे बटुना सह मङ्गलन्नातः प्राणानायम्य तिथ्यादि सङ्कीर्त्य मम कुमारस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामकरणनिष्क्रमणान्नप्राशनचौलकर्मान्तानां संस्काराणां कालातिपत्तिदोवनिवृत्तिद्वारा परमेश्वरप्रीत्यर्थे प्रायश्चित्तहोमं करिष्य इति संकल्प्य पश्वभूसंस्कारपूर्वकमग्निं लौकिकं स्थापयित्वा स्यात्यामाज्यं निरुप्यानावविश्रित्य स्रुवं दर्भेः संमृज्याज्यमुद्वास्य कुशतॄणाभ्यामुत्पूयावेश्य नुवेणादाय समित्प्रक्षेपं कृत्वा नवाहुतर्जुहोति । भूः स्वाहा 1 भुव:02 स्वः0 3 भूर्भुवः स्वः 04 तन्नो अग्ने0 5 सत्वन्नो अग्ने 06 अयाञ्चान्ने0 7 येतेशतं0 8 उदुत्तमं0 9 इति नवाहुतिहोमात्मकं प्रायश्चित्तं कृत्वा caulAtiri'ktasaMskArANAM प्रमादादकरणे प्रत्येकं पादकृच्छ्रं चौलाकरणेऽर्द्धकृच्छ्रं बुद्धिपूर्व चौलातिरिक्ताकरर्णे प्रत्येकमर्द्धकृच्छ्रं चौलाकरणे कृच्छ्रं बटुना कारयेत् । अशक्तौ तत्प्रत्याम्नायत्वेन गोनतिला हुतिसहस्रदशसहस्रगायत्री जपङ्कादशविप्रमुक्त्यादिष्वेकं प्रायश्चित्तं कारयित्वाऽतीतजातकर्मादीनि कृत्वा पूर्वोक्तोपनयनतन्त्रं सर्वमाचरेत् । उपनीत्या सह चौलकरणे पूर्वेद्युः संस्कारद्वयं संकीर्त्य युगपत्स्वस्तिवाचनग्रहयज्ञनान्दीश्राद्धानि कृत्वा परेर्मङ्गलस्नानविप्रत्रयमुक्त्यादिवरदानान्तं पूर्वोक्तं चौलप्रयोगं सर्वं कृत्वा पुनस्तिध्याद्युल्लिख्य कुमारस्य वपनाद्युपनयनं सबै कार्यम् । अत्र शौनकः --- आरभ्याथानमा चौलात्कालेऽतीते तु कर्मणान् । व्याहृत्याज्यं सुसंस्कृत्य हुत्वा कर्म यथाक्रमम् । एतेष्वेकैक्लोपे तु पादकृच्छ्रं समाचरेत् । चूडाया अर्द्धकृच्छ्रं स्यादापदीत्येवमीरितम् । अनापदि तु सर्वत्र द्विगुणं द्विगुणं चरेत् । कात्यायनः । लुप्ते कर्मणि सर्वत्र प्रायश्चित्तं विधीयते । प्रायश्चित्ते कृते पश्चाल्लुप्तं कर्म समाचरेत् । स्मृत्यर्थसारे चैत्रम् । आश्वलायनकारिकायां तु प्रायचित्ते कृतेऽतीतं कर्म कृताकृतमित्युक्तम् । प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै । कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चित इति । मण्डनस्तु - कालातीतेषु सर्वेषु प्राप्तत्रत्स्वपरेषु च । कालातीतानि कृत्वैव विध्यादुत्तराणि त्वित्युक्तवान् । तत्र सर्वेपां तन्त्रेण नान्दीश्राद्धं कुर्यात् देशकाल - कक्यात् । अथ ब्रह्मचारिधर्माः -- अवः शयनमक्षा रावणाशनं दण्डधारणमरण्यात्त्रयंप्रशीर्णानां समिवामाहृतिः कालत्रये संध्योपासनं परिसमूहनादि यथोक्तमग्निपरिचरणं सायं प्रातः संध्योपास्ते 30
Page #242
--------------------------------------------------------------------------
________________ 234 पारस्करगृह्यसूत्रम् । [पञ्चमी रूद्ध गुरुशुश्रूपया स्थातव्यं, भोजनार्थ वारद्वयं सायं प्रातश्च भिक्षाचरणं, भैक्षाशनं लौहे मृन्मये पर्णादौ वा कार्यम् । मधुमांसयोरभक्षणमुन्मजनं न कार्यमुद्धृतोदकेन स्नानमासनस्योपरि मसूरिकां स्थापयित्वा नोपविशेत् , स्त्रीणां मध्ये नावस्थानं, नानृतवदनं नादत्तादानम् । अन्येऽपि स्मृत्यन्तरोक्ता नियमाः । याज्ञवल्क्यः-मधुमांसाधनोच्छिष्टं शुक्लषीप्राणिहिंसनम् । भास्करालोकनाश्रीलपरिवादादि वर्जयेत् । शुक्लं परुपं वचः पर्युपितान्नं च । मनु:-अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । वर्जयेदिति प्रकृतम् । पारिजाते कौमें-नादर्श चैव वीक्षेत नाचरेद्दन्तधावनम् । गुरूच्छिष्टं भेपजार्थ प्रयुञ्जीत न कामतः । एतन्निपिद्धमथ्वादिविपयम् । अन्यस्य गुरूच्छिष्टस्य सर्वदा प्राप्तेः । वसिष्ठः-स चेद्वयाधीयीत कामं गुरोरुच्छिष्टशेपमौपधार्थ सर्व प्राश्नीयादिति । ज्येष्ठभ्रातुरित्यपि ज्ञेयम् । तथाऽऽपस्तम्बः-पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यमिति । स्मृत्यन्तरे-गुरुवदुरुपुत्रे स्यादन्यत्रोच्छिष्टभोजनात् । प्रचेता:-ताम्बूलाभ्यजनं चैव कांस्यपात्रे च भोजनम् । यतिश्व ब्रह्मचारी च विधवा च विवर्जयेत् । यमः-मेखलामजिनं दण्डमुपवीतं च नित्यशः । कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत् ॥ ॥ अथ ब्रह्मचारिव्रतलोपे प्रायश्चित्तम् । तत्र वौधायन:-अत्र शौचाचमनसन्ध्यावन्दनदर्भभिक्षाऽग्निकार्यराहित्यशूद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलादण्डाजिनत्यागदिवास्वापच्छत्रधारणपादुकाध्यारोहणमालाधारणोद्वर्तनानुलेपनाजनजलक्रीडायूतनृत्यगीतवाद्याद्यभिरतिपाखण्डादिसंभापणपर्युपितभोजनादिब्रह्मचारिव्रतलोपजसकलदोवपरिहारार्थं ब्रह्मचारी कृच्छ्रत्रयं चरेन्महाव्याहृतिहोमं च कुर्यात् । तद्यथा । लौकिकाग्निं प्रतिष्ठाप्य ब्रह्मवरणाद्याज्यभागान्तं कृत्वा प्रथमं व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्तुत्वा 4 भूरग्नये च पृथिव्यै च महते च स्वाहा 5 भुवो वायवे चान्तरिक्षाय च महते च svA0 6 सुवरादित्याय च दिवे च महते च svA0 7 भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च svA0 8 पाहि नो अग्न एनसे svA0 9 पाहि नो अग्ने विश्ववेदसे svA0 10 यज्ञं पाहि विभावसो svA0 11 सर्व पाहि शतक्रतो svA0 12 पुनरूर्जानिवर्तस्व पुनरम इपायुपा । पुनर्नः पाद्यंहसः स्वाहा 13 सहरज्जानिवर्तस्वाग्ने पिन्वस्व धार्या। विश्वप्न्याविश्वतस्परि स्वाहा 14 पुनर्व्याहृतिभिर्हत्वा स्विष्टकदादिवरदानान्तं शेपं समापयेदिति ॥ एतदल्पधर्मलोपे प्रायश्चित्तम् । बहुधर्मलोपे तु प्रायश्चित्तविशेष ऋग्विधाने शौनकेनोक्तः-तंवोधिया जपेन्मन्त्रं लक्षं चैव शिवालये । ब्रह्मचारी स्वधर्म च न्यूनं चेत्पूर्णमेव तदिति । महानाम्न्यादिव्रतेपु लुमेपु तारतम्येन त्रीन् पट् द्वादश वा कृच्छ्रान् कृत्वा पुनव्रतं प्रारमेतेति स्मृत्यर्थसारे । तथा संध्याग्निकार्यलोपे स्नात्वाऽष्टसहस्रं जपः । भिक्षालोपेऽष्टशतम् । अभ्यासे द्विगुणं पुनः संस्कारश्चेत्युक्तम् । इति ब्रह्मचारिव्रतलोपे प्रायश्चित्तम् ॥ ॥ अथ पुनरुपनयनम् । तत्र मनुः-अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । चन्द्रिकायां वौधायन:-सिन्धुसौवीरसौराष्ट्रान तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति । हेमाद्रौ पाझे-प्रेतशय्याप्रतिग्राही पुनः संस्कारमर्हति । वृद्धमनुः-जीवन यदि समागच्छेद् घृतकुम्भे निमज्ज्य च । उद्धृत्य स्थापयित्वाऽस्य जातकर्मादि कारयेदिति । मिताक्षरायां पराशरः यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति । स चरेत् त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् । शातातप: लशुनं गृखनं जग्वा पलाण्डं च तथा शुनम् । उष्ट्रमानुपकेभाश्वरासमीक्षीरभोजनात् । उपायनं पुनः कुर्यात्तप्तकृच्छू चरेन्मुहुः । अपरार्कादिसर्वग्रन्थेषु पित्रादिव्यतिरेकेण ब्रह्मचारिणः प्रेतकर्मकरणे पुनरुपनयनमित्युक्तम् । त्रिस्थलीसेतौ कर्मनाशाजलस्पर्शात्करतोयाविलचनात् । गण्डकीघाहुतरणासुन.संस्कारमर्हति । पराशरः-अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च । निवर्तन्ते
Page #243
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् / 235 द्विजातीनां पुनःसंस्कारकर्मणि / य एक वेदमधीत्यान्यवेदमध्येतुमिच्छति तस्य पुनरुपनयनमिति हरदत्तः / नेत्यन्ये / सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इत्यापस्तम्ववचनात् / यमः-पुराकल्पेषु नारीणां मौजीवन्धनमिष्यते / अध्यापनं च वेदानां सावित्रीवाचनं तथा / इदं च युगान्तरविपयम् / इति पुनरुपनयनम् // // त्रुटितानां मेखलादीनां प्रतिपत्तिमाह मनुः-मेखलामजिनं दण्डमुपवीतं कमण्डलुम् / अप्सु प्रास्य विनष्टानि गृहीत्वाऽन्यानि मन्त्रवत् // // अथ गर्गमते पदार्थक्रमः-श्राद्धम् / वपनम् / विप्रभोजनम् / वटोरपि / अग्निस्थापनम् / अलंकृतस्यानयनम् / पश्चादग्नेरवस्थाप. नम् / ततो ब्रह्मासनादिवर्हिस्तरणान्तं कर्म / ततो ब्रह्मचर्यमागामिति वाचनम् / ब्रह्मचार्यसानीति च / वासः परिधापयति / मेखलावन्धनम् / बटोर्मन्त्रपाठः / मन्त्रेण यज्ञोपवीतपरिधानम् / तत आचमनम् / उत्तरीयधारणं मन्त्रेण / दण्डप्रतिग्रहः / दीक्षावद्वा / अनलिनाऽचलिपूरणमन्तिः / प्रैपपूवैकं सूर्यावेक्षणम् / हृदयालम्भनम् / दक्षिणहस्तग्रहणादि भूतेभ्यः परिदानान्तम् / ततो हस्तविसर्गः / ततः प्रदक्षिणं परिक्रम्योपवेशनम् / तत आचार्यस्योपयमनादानादिपर्युक्षणान्तम् / आचार्यस्यान्वारम्भो माणवककर्तृकः / तत आधाराद्याश्चतुर्दशाहुतयः / संस्रवप्राशनादिदक्षिणादानान्तम् / ततो ब्रह्मचारिशासनं ब्रह्मचार्यसीत्यादि पूर्ववत् / ततो वर्हिओमादिब्राह्मणभोजनान्तम् // // अथ सावित्रत्रतादेशः / तत्रोपलेपनादिवर्हिस्तरणान्तम् / ततः कुमार उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमभिमुखो भूत्वाऽग्नेवतपते व्रतं चरिष्यामि सावित्रं सद्यःकालं तच्छकेयं तन्मे राध्यतामिति व्रतग्रहणं करोति / ततो ब्रह्मचारिण उपवेशनम् / ब्रह्मचारिण आचार्यस्यान्वारम्भः स्र्वाहुतिः। तत उपयमनादानादि आज्यभागान्तम् / ततो वेदाहुतयः पोडश / प्रतिवेदं चतस्रश्चतत्रः / एवं पोडश / ततः प्रजापतये देवेभ्य इल्याद्याः सप्त / ततो महाव्याहृत्यादिस्त्रिष्टकृदन्ता दश / आज्यभागाद्या एताः सप्तत्रिंशदाहुतयो ब्रतानामादेशे विसर्गे च होतव्याः / ततः संवप्राशनादि ब्रह्मणे दक्षिणादानान्तम् / तत अथास्मै सावित्रीमन्वाहेत्यादि यथोक्तं सावित्रीप्रदानम् / ततो माणवकस्य तत्सवितुरित्यनेन मन्त्रेण सन्ध्योपासननम् / सन्ध्योपासनान्ते तत्सवितुरित्यनेनैवाग्निपरिचरणम् / तदन्ते गोत्रनामग्रहणपूर्वकं सर्वेपामभिवादनम् / ततो भिक्षाचर्यचरणम् / भिक्षानिवेदनम् भिक्षा भो इत्येवम् / आचार्यस्तु भिक्षां भो इत्येवं भिक्षा स्वीकुर्यात् / ततो ब्रह्मचारी शुचिर्भूत्वा स्वासने उपविशति / ततो वर्हिहोमादिविप्रभुत्त्यन्तम् / अथानन्तर सावित्रव्रतवत् सन्ध्योपासनाग्निपरिचरणम् / तत उपलेपनादिवहिस्तरणान्तम् / तत उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमभिमुखो भूत्वाऽग्ने बतपते व्रतमचारिपं सावित्रं सद्यःफलं तदशकं तन्मे राधीतिमन्त्रेण सावित्रव्रतोत्सर्ग करोति / उपयमनकुशादानादिपर्युक्षणान्तम् / अन्वारम्भः / आधारावाज्यभागौ / वेदाहुतयः पोडश / प्रजापतय इत्याद्याः सप्त / महाव्याहृत्यादिस्विष्टकृदन्ता दश / एवं सप्तत्रिंशदाहुतयः / प्राशनादिविप्रमुक्त्यन्तं पूर्ववत् / सावित्रतादेशे ब्रह्मणे दक्षिणादानान्ते सावित्र्या संध्यावन्दनमग्निपरिचरणं च यत्कृतम् व्रतोत्सर्गे तदभावः / ततः अप्स्वन्तरिति दण्डस्याप्सु प्रक्षेपः / वातो वा इति मेखलाया a0 / वातरखंहा भवेति य्ज्ञ्योप्वीत्स्या0| नमो वरुणायेति कुमारस्य दधिघृतशर्कराणां प्रत्येकं प्राशनम् / इति सावित्रव्रतोत्सर्गः // // अथाग्नेयव्रतम् / तत्रोपलेपनादिवर्हिस्तरणान्तम् / ततो ब्रह्मचारिणो मेखलावन्धनम् / यज्ञोपवीतधारणम् / दण्डसमर्पणम् ग्रहणं च / मेखलादिपु पूर्वोक्ता एव मन्त्राः / व्रतग्रहणं पूर्ववत् / अग्ने व्रतपत इति / आग्नेयं सांवत्सरिकम् तच्छ0राद्ध्यतामिति / आग्नेयं यथाकालं तच्छके0ध्यतामितीदानी प्रयोगं कुर्वन्ति / ततः स्वस्थाने उपवेशनम् / आचार्यान्वारम्भः / उपयमनादानादिपर्युक्षणान्तम् / आधाराद्याः स्विष्टकदन्ताः सप्तत्रिंशदाहुतयोऽत्रापि होतव्याः / ततः प्राशनादिब्राह्मणभोजनान्तम / ततः स्मृत्युक्तं माध्याह्निकं संध्योपासनम् / ततोऽग्नेः पश्चादुपविश्य पाणिनाऽग्निं परिसमूहतीत्याव्यायुपकरणान्तं यथोक्तम् /
Page #244
--------------------------------------------------------------------------
________________ 236 पारस्करगृह्यसूत्रम् [पश्चमी तत्र विशेषः / गात्रालम्भने कर्कमतेऽभ्याहारः / अङ्गानि च म आप्यायन्तामिति गर्गपद्धती / त्र्यायुपकरणान्ते शिवो नामेति जपः / यदि बटुर्मेधाकामः स्यात्तदा सदसस्पतिमितितृचेन मेधां याचते / श्रीकामश्चेदिमंमे इति श्रियं yA0 / ततो मेखलास्थान्प्रवरान्प्रदक्षिणोपचारेण स्पृष्ट्वाऽमुकसगोत्रोऽमुशर्माऽहं भो वैश्वानर अभिवादयामि / एवं वरुणाचार्यवृद्धानाम् / भिक्षाचर्यच0 गुरवे ni0 / अनुज्ञातस्तां स्वीकृत्य मातृहस्ते समर्पयति / बर्हिमादिविप्रभुक्तत्यन्तम् / इत्युपनयने पदार्थाः / ततः सन्ध्याकालेऽञ्जलिप्रक्षेपान्ते सूर्योपस्थानं वारुणीभिरृग्भिरिमम्मेत्यादिभिः / मित्रः सः सृज्येत्यादिभिः प्रातः / उहूयमित्यादिभिर्मध्याह्ने / ततो दण्डं गृहीत्वाऽग्निपरिचरणम् / मध्याह्ने सायाह्ने च संध्योपासनान्ते प्रत्यहमग्निपरिच0 / एके प्रातरप्यग्निपरिचरणमिच्छन्ति / ततो वाग्विसर्गः / पूर्वोक्ता एव ब्रह्मचारिधर्माज्ञेयाः / संध्योपासनादीनि स्वस्वकाले कार्याणि तेषां कालातिक्रमे कर्मणां भ्रेपे प्रायश्चित्तमुच्यते / परिसमूहनादि कृत्वाऽन्वग्निरिति मन्त्रेणामेराहरणम् / पृष्ठोदिवीति स्थापनम् / तार्थं सवितुस्तत्सवितुर्विश्वानि देवेत्यादिभिः सावित्रमन्त्रैस्त्रिभिः प्रज्वालनम् / नात्र ब्रह्मोपवेश * नादि / पूर्णाहुतिवदाज्यं संस्कृत्यानादिष्टं कार्यम् / अथामे यत्रतस्थितो ब्रह्मचारी समिधाऽग्निं दुवस्य - तेत्येवमाद्याग्नेयवेदविभागं संवत्सरपर्यन्तं पठित्वा व्रतमुत्सृजति / संवत्सरे पूर्णे आग्नेयव्रतविसर्गः / तत्र परिसमूहनादिविप्रभुक्तयन्तमाग्नेयव्रतादेशवत् भवति / एतावान्विशेषः / यस्मिन्काले आग्नेयत्रतग्रहणं कृतं तस्मिन्संध्यावन्दनम् । अग्निपरिच0 / आग्नेयत्रतविसर्गः / अनेत्रतपते व्रतमचारिपं सांवत्सरिकं तदशकं तन्मेराधीति मन्त्रेण / ततोऽनन्तरमामभिक्षानिवृत्तिः / दण्डादीनामप्सु प्रक्षेपः / व्रतादौ ग्रहणं तेषाम् / इत्याग्ने यत्रतविसर्गः // // अथ शुक्रियव्रतादेशः / तत्रोपलेपनादि वर्हिस्तरणान्तं कृत्वा मेखलायज्ञोपवीतदण्डानां धारणपूर्वकं व्रतग्रहणम् / अग्ने0 मि शुक्रियं सांवत्सरिकं तच्छकेयमिति विशेषः / तत उपयमनादिविप्रभुक्त्यन्तमान्ने यत्रतादेशवत् / शुक्रियवेदव्रतस्थित न वाचमित्यादि शुक्रियवेदविभागं पठति संवत्सरं यावत् / उत्तमेऽहनि अपराहकालान्ते निशामुखे त्रिगुणेन पटेन एकस्यां दिशि बद्धेन नाभिमात्रं यावन्माणवकस्य प्रच्छादनम् मूर्धानमारभ्य ग्रन्थेः शिरस उपरिकरणम् / ततः सावित्र्या वेदशिरसा हिरण्मयेन पात्रेणेति मन्त्रैरवगुण्ठनम् / एवं प्रच्छादितो ब्रह्मचारी सूर्योदयं यावत्तिष्ठति / रात्रौ वा गोष्ठे वा देवायतने वाऽधः शयनम् / रात्रौ गृहे यदि स्थितिस्तदा व्युष्टायां रात्रौ ग्रामाद्बहिर्गमनम् / ततोऽवगुण्ठनीयविसर्गः / ततोऽदृश्रमस्य उदुत्यम्, चित्रं देवानामुदितेऽर्के जपः / ततो व्रतस्थाने माणवकमानीय शुक्रियव्रतस्य विस्र्ग्ः। तत्र परिसमूहनादिवर्हिस्तरणान्तम् / ततः प्राकृतं संध्योपासनम् । अग्निस्वीकरणम् / ततोऽग्ने - व्रत0 मचारिपं शुक्रियं सांवत्सरिकं तदशकं तन्मे राधीति मन्त्रेणोत्सर्गः / उपयमनादानादिब्राह्मणभो जनान्तम् / ततस्ताम्रपात्रे उदकप्रक्षेपः / द्यौः शान्तिरिति शान्तिकरणम् / शान्तिपात्रमवगुण्ठनीयवस्त्रं च गुरवे दद्यात् / ततोऽप्स्वन्तरमृतमित्यादिभिः पूर्ववत्प्रत्यृचं दण्डमेखलायज्ञोपवीतानामप्सु प्रक्षेपः / दधिघृतार्कराणां नमोवरुणायेति प्रतिमन्त्रं प्राशनम् / ततो वपनम् / व्रतग्रहणस्यादौ सर्वत्र शुक्रिया - दिपु मेखलायज्ञोपवीतदण्डानां धारणम् // // अथौपनिषद्द्व्रतम् / उपलेपनादिवर्हिस्तरणान्तम् / ततोऽग्ने व्रत औपनिषदं सांवत्सरिकं तच्छके0 राज्यतामिति व्रतग्रहणम् / तत उपयमनादानादि विप्रभुक्त्यन्तम् / औपनिपदे व्रते स्थितो द्वयाह प्राजापत्या इत्याद्योपनिपदवेदविभागं संवत्सरं याव - त्पठति / तत उत्तमेऽहनि निशामुखे अवगुण्ठनीयवत्रेणाच्छादनादि / उदिते अदृश्रमस्य / उदुत्त मम् / चित्रं देवानामिति जपान्तं शुक्रियवत् / ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः / तत्र परिसमूहनादि बर्हिस्तरणान्तं कृत्वा पूर्ववत्संध्योपासनमग्निपरिचरणं च / ततोऽमे0 व्रतमचारिपमौ - पनिषदं सांवत्सरिकं tad0 तन्मे राधीति व्रतविसर्गः / तत उपयमनादानादिविप्रभुक्तयन्तम् / ताम्रे 1
Page #245
--------------------------------------------------------------------------
________________ 237 फण्डिका] द्वितीयकाण्डम् / उदकप्रक्षेपः / द्यौः शान्तिरिति शान्तिकरणम् / भाजनर्वस्त्रयोराचार्याय दानम् / दण्डादीनामप्सु प्रासनम् / ध्यादीनां प्राशनम् / इत्यौपनिपदं व्रतम् // // अथ shaulbhvtaadeshH| तत्र परिसमूहनादिविप्रभुक्त्यन्तमौपनिषदबतादेशवत् / व्रतग्रहणे शौलभं सांवत्सरिकमिति प्रयोगः / शौलभिनीनामृचा पाठो व्रते स्थितस्य / अत्राप्युत्तमेऽहनि निशामुखे पटेन प्रच्छादनादि उदिते जपान्तं पूर्ववत् / ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः / तत्रैवं परिसमूहनादि वहिस्तरणान्तम् / ततः संध्योपासनादि / ततो व्रतविसर्गः / अग्ने0 रियं शौलभं सांवत्सरिकं तद0 धीति मन्त्रः / तत उपयमनादानादि ब्राह्मणभोजनान्तम् / तत उदकं पात्रे कृत्वा द्यौः शान्तिरिति शान्तिकरणम् / पात्रवस्त्रयोर्गुरवे दानम् / दण्डादीनामप्सु प्रक्षेपः / दधिमधुशर्कराणां नमो वरुणायेति प्रत्यूचं प्राशनम् / ततो वपनम् / इति शौलभम् / अथ गोदानव्रतादेशः / तत्र परिसमूहनादिविप्रभुक्त्यन्तम् / व्रतग्रहणस्यादौ मेखलायज्ञोपवीतदण्डानां धारणम् |गोदान्ण् सांवत्सरिकमिति मन्त्रे विशेषः / अस्मिन्नते अवगुण्ठन्यादीनामभावः / त्रिष्ववगुण्ठन शुक्रियादिष्विति सूत्रणात् / ततः संवत्सरे पूर्णे गोदान्व्र्त्विस्र्ग्ः। तत्र परिसमूहनादि बहिस्तरणान्तम् / ततः संध्योपासनादि / अग्नेकरिषं गोदानं सांवत्सरिकं तब्धीति मन्त्रेणोत्सर्गः / उपयमनादि विप्रभुक्त्यन्तं पूर्ववत् / अत्रास्मिन्त्रिसगें दण्डमेखलायज्ञोपवीतानामप्सु प्रक्षेपाभावः / आचार्याय गोमिथुनदानम् / समाप्तानि व्र्तानि। इति गर्गमते उपनयने पदार्थक्रमो व्रतानि च / इमानि च ब्रतानि प्रक्षिप्तसूत्रे पठितानि कर्कमतानुसारिभिरण्यनुष्ठेयानि स्मृत्यन्तरे केषाश्चित् चत्वारिंशत्संस्कारेषु पाठात् / इति उपनयने पदार्थक्रमः / अथ वेदारम्भे पदार्थक्रमः / तत्र स्मृती-उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् / वेदमध्यापयेदेनं शौचाचारओण्श्च शिक्षयेत् / कारिकायाम्-अप्रसुप्ते हरौ स स्यान्नानध्याये शुभेऽहनि / नास्तैते जीवसिते वाले वृद्ध मलिम्लुचे / / पष्ठी रिक्तां शनि सोमं भौमं हित्वोत्तरोडपु / मृगादिपञ्चधिष्ण्येषु मूलाश्चिन्योः करत्रये / पूर्वासु तिसृपूपेन्द्रभत्रये केन्द्रगैः शुभैः // तत्र मातृपूजापूर्वकमाभ्युदयिक श्राद्धम् / देशकालौ स्मृत्वा यजुर्वेदव्रतादेशं करिष्य इति संकल्पः / ततः पञ्चभूसंस्कारपूर्वकं लौकिकाग्निस्थापनम् / ब्रह्मोपवेशनाद्याज्यभागान्तम् / ततः स्थाल्याज्येनैव जुहोति / अन्तरिक्षाय स्वाहा 1 वायवे0 2 ब्रह्मणे0 3 छन्दोभ्यः0 4 प्रजापतये0 5 देवेभ्य:06 ऋषिभ्यः07 श्रद्धायै0 8 मेधायै0 9 सदसस्पतये0 10 अनुमतये0 11 ततो भूराद्याः विष्टकृदन्ताः / ततः प्राशनादिदक्षिणादानान्तम् / ततो विनेशं सरस्वती हरि लक्ष्मी स्वविद्यां च पूजयेत् / यदि ऋग्वेदारम्भस्तदाऽऽज्यभागान्ते पृथिव्यै स्वाहा अग्नये स्वाहेति च हुत्वा ब्रह्मणे स्वाहेत्यादि समानम् / यदि सामवेदारम्भस्तदाऽऽज्यभागान्ते दिवे svA0 सूर्याय स्वाहेति हुत्वा ब्रह्मणे स्वाहेत्यादि पूर्ववत् / यद्यथर्ववेदारम्भस्तदाऽऽज्यभागान्ते दिग्भ्यः svA0 चन्द्रमसे स्वाहेति हुत्वा ब्रह्मणे स्वाहेत्यादि यथोक्तम् / यद्येकदा सर्ववेदारम्भस्तदैवम् / आज्यभागान्ते वेदारम्भक्रमेण प्रतिवेदं वेदाहुतिद्वयं द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं हुत्वा प्रजापतय इत्याद्याः सप्त तन्त्रेण जुहुयात् / ततो महान्याहृत्यादि समानम् / कारिकायाम्-तत्र प्रत्यङ्मुखायोपविष्टायाननमीक्षते / वेदारम्भमनुब्रूयाद्यथांशास्त्रमतन्द्रितः / मनुः-ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा / व्यत्यस्तपाणिना कार्यमुपसग्रहणं गुरोः / / सव्येन सव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः / ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा / प्राञ्जलिः पर्युपासीत पवित्रैश्चैव पावितः // प्राणायामैत्रिभिः पूतस्तत OMkAramahati // OMkAraM व्याहृतीस्तिस्रः सपूर्वी त्रिपदान्ततः / उक्त्वाऽऽरभेच्च वृत्तान्तमन्वहं गौतमोऽब्रवीत् // त्रिपदां गायत्रीं / मनुः-अध्येष्यमाणश्च गुरुर्नित्यकालमतन्द्रितः / अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् / दक्षः-द्वितीये तु तथा भागे वेदाभ्यासो विधीयते / वेदस्वीकरणं पूर्व विचा
Page #246
--------------------------------------------------------------------------
________________ 238 पारस्करगृह्यसूत्रम् [पञ्चमी रोऽभ्यसनं जपः । तदानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ याज्ञवल्क्यः-हस्तो सुसंयतौ धायौ~ जानुभ्यामुपरि स्थितौ । तथा । हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजु:सामभिर्दग्धो वियोनिमधिगच्छति । पराशरः-ज्ञातव्यः सर्वदैवायों वेदानां कर्मसिद्धये । पाठमात्रमधीती च पके गौरिव सीदति ॥ व्यासः- वेदस्याध्ययनं पूर्व धर्मशास्त्रस्य चैव हि । अजानतोऽर्थ तद्यथै तुषाणां कण्डनं यथा ॥ मनुः-योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ यमः- य इमां पृथिवीं सवी सर्वरत्नोपशोभिताम् । दद्याच्छास्त्रं च शिष्येभ्यस्तच्च तच्च द्वयं समम् ॥ न निन्दां ताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् । अधोभागे शरीरस्य नोत्तमा न वक्षसि ॥ अतोऽन्यथा हि प्रहरन् न्याययुक्तो भवेन्नरः ॥ न्याययुक्तो दण्डयुक्त इत्यर्थः । अत्र माणवकं कुलपरम्परागतं वेदमध्यापयेत् । तस्यैवाध्येतव्यत्वनियमात् । वसिष्ठः-पारंपर्यागतो येषां वेदः सपरिहणः । तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं त्था॥अधीत्य् शाखामात्मीयामन्यशाखां ततः पठेत् । स्वशाखां यः परित्यज्य अन्यशाखामुपासते । शाखारण्डः स विज्ञेयः सर्वकर्मवहिकृत इति । इति वेदारम्भः ॥ (विश्व0)- अत्र' 'ऽरणं' अत्रावसरे अभिवादनानन्तरं भिक्षाप्रार्थना तस्याश्चरणमनुष्टानं कर्तव्यमिति शेषः । भवत्पूर्वा... वैश्यः' इति त्रिसूत्री । भिक्षेतेति द्वयोरनुषङ्गः । भवच्छब्दः संवुद्धयर्थः पूज्यताद्योतकः । ब्राह्मणक्षत्रियवैश्यैर्यथाक्रममादिमध्यावसानेपु भवच्छन्दोपलक्षिता वृत्त्यर्थ सिद्धान्नादिप्रार्थना कर्तव्या । कतिसंख्याकाः कीदृश्यश्च प्रार्थनीया इत्यत आह 'तिस्रो""यिन्यः । प्रत्याख्यानं प्रार्थितनिषेधः । अत्रापूतौ~ पक्षान्तराण्याह 'षड्वा "मेके' इति चतुःसूत्री । याच्चायां दातुः स्नेहस्याभ्यर्हितत्वद्योतनार्थ मातरमित्युक्तम् । 'आचा' "यित्वा' आचार्याभावे स्वजनन्यै भिक्स्सानिवेद्न्म्। मिक्षां निवेद्याचार्याज्ञया भुक्त्वा वा कर्मणः प्रतिपत्तिं कुर्यादिति shessH। बहिहोमः प्राशनं मार्जनं पवित्रप्रतिपत्तिः व्यस्तसमस्तव्याहृतिहोमानन्तरं त्वन्नैत्यादिपञ्चाहुतयः srvpraayshcittsNjnykaaH| एवं नवाहुतयः । प्रणीताविमोकः ब्रह्माणभोजनसंकल्प एकस्य । कर्मापवर्गाः समिधः । उत्सर्जनं ब्रह्मणः उपयमनकुशानामग्नौ प्रक्षेपः । उपनयनान्तर्गताग्नेयव्रतादेशसाङ्गतासिद्ध्यर्थमिति संकल्प्य ब्राह्मणान्भोजयेद्दशेति परिशिष्टादशब्राह्मणभोजनसंकल्पः । इदानीमाग्नेयव्रतस्य संवत्सरसाध्यत्वेन ब्रह्मचारिकर्तव्यान्नियमान्सूत्रकृत्सूत्रयति 'vAgya"tyeke' आत्मनोहःसाध्यां ब्रह्मचर्याश्रमकर्तव्यतामवसायोपसंध्यं वाग्यतो भवेदित्यर्थः । ahira"jate ' तस्मिन्निति तच्छन्दस्य पूर्वप्रक्रान्तपरामर्शित्वाद्वतं यावक्तालं तावत्कालं व्रतादेशाग्निरक्षा कर्तव्या । पूर्ववदित्यनेन पूर्वकण्डिकाप्रतिपादिता पाणि नाग्निं परिसमूहतीत्याद्यभिवादनान्ता समस्तेतिकर्तव्यताऽतिदिश्यते । तां कृत्वा पूर्वनियमितां वाचं विसृजते । समिदाधानस्य प्राधान्यं द्योतयितुं वृक्षादिकमपीडयन्समिधमाहृत्याधायेत्युक्तं जातावेकवचनम् । सायंकाले संध्यावन्दनं पूर्वोक्तविधिना । सायंकाले इममेति चतसृभिर्वारूणीभिरुपस्थानं, प्रातमित्रः ससृज्य मित्रस्यचर्षणीधृतः मित्रतांत उषांपरिददाम्यभित्या एषामाभेदीत्येतावदेव प्रातरुपस्थानमाचार्यमते । ' adha"syAt । क्षारं गुडादि । ' दण्ड"'येत् ' अग्निपरिचरणं मध्याह्ने सायंकाले च । प्रतिसंध्यमग्निचरणं तेन प्रातःसमये भवतीत्याहुः । यत्तु माध्याहिक नेति । तन्न । anAhitAgneya'stabrahmasyApi माध्याह्निकापरिचर्यायाः पातित्याधायकतया नित्यत्वात् । गुरुशुश्रूपणं मनोवाकायकर्मभिः । आत्मनस्तृप्त्यथै भिक्षा आचार्यार्थमपि । स्नानकालेऽमज्जतः स्नानम् आसनोपर्यासनं न स्थापयेत् । अदत्तं न गृहीयात्। स्प्स्स्त्त्म्न्य्त्। अष्टा'"चरेत् । विभागमाह । 'dvAda'veda' 1 याच्यायाच्यायामिति पाठः । 2 उपनयनसांगतासिद्धार्थमिति पात्थ्ः।
Page #247
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 239 * C 1 / 'यावणं वा ' सूत्रयोर्ब्रह्मचर्यं चरेदित्यनुकर्ष: / अध्ययनसमयमनुरुणद्धि ब्रह्मचर्यमिति सूत्रणार्थः । वासा'''कानि' ब्राह्मणक्षत्रियविशामिति शेप: / ' ऐणे णस्य ' ऐणेयमेण्याञ्चर्म । 'रौर' न्यस्य ' रुरोश्चित्रमृगस्य चर्म । ' आजंश्यस्य ' आजमजस्य गव्यं गोः । ' सर्वे ऽप्रधानत्वात् ' गव्यस्य चर्मणः पौरुषीत्वग्गवि देवैराहिता । तेन गोत्वचः अजिनं सर्वेषां प्रधानमित्यर्थः । ' मौञ्जीणस्य ' मुमी रशना मेखला । ' धनु यस्य ' ज्या प्रत्यश्वा । ' मौर्वी वैश्यस्य ' मुरुस्तृणविशेषः ॥ 'मुञ्जा'''जानां ' यथाक्रमं मेखला भवन्तीत्यर्थः । 'पाला 'स्यौदुम्बरो वैश्यस्य' त्रिसूत्री स्पष्टार्था । यथाक्रमं मानमाह 'केश दण्ड: ' केशसंभितः केशमूलसंमितः । ललाटसंमित इत्यर्थः । अन्यथा सर्ववपनादिपक्षो वाध्येतेत्यभिप्रायः । ' लला...यस्य ' ललाटावविः ब्राणसंमित इत्यर्थ: / 'प्राण' श्यस्य ' ब्राणावधिः मुखसंमित इत्यर्थः । ' सर्वे वा सर्वेपां ' वाशब्दः पक्षान्तरे । सर्वे दण्डाः सर्वेषां ब्राह्मणादीनामनियमेन भवन्तीत्यर्थः । ' आचा' ' 'यात् ' ब्रह्मचारी आचार्याय प्रतिवाचं दद्यात् । शया...सीन: ' आचार्यः स्वपन्तं चेदाहयति तदोपविष्टः प्रतिवाचं दद्यात् एवमुत्तरसूत्रान्वयः । ' आसी" "धावन् ' त्रिसूत्री निगद्व्याख्याता । उक्तकर्तव्यतारतस्य फलमाह । ' स एवं तीति अद्य ब्रह्मचर्यकाले एवमुक्तकर्तव्यतायां वर्तमानः अमुत्र ब्रह्मलोके वसति तिष्ठति । द्विरुक्तिर्भूयोर्थ - प्रतिपादिका । अहो दर्शनीयाहोदर्शनीयेतिवत् । आग्नेयत्रते तिष्टता ब्रह्मचारिणा समिधाग्निमित्येव - माद्याग्नेयो वेदविभागः पठनीयः । संवत्सरे पूर्णे आग्नेयव्रतविसर्गः । परिसमूहनादि वर्हिस्तरणान्तम् । हस्तेनोदकमादायाग्ने व्रतपते व्रतमचारिषं ( आग्नेयं) सांवत्सरिकं तदशकं तन्मेराधि । ततः उपयमनकुशादानादि ब्राह्मणभोजनान्तं व्रतादेशवत् । आमभिक्षानिवृत्तिर्विशेषः ॥ ॥ ततः शुक्रिय - व्रतादेशः । परिसमूहनाद्युपयमनप्रक्षेपान्तमाग्नेयत्रतादेशवत् प्रयोगे विशेपः । अग्ने व्रतपते व्रतं चरि ष्यामि शुक्रियं सांवत्सरिकं तच्छकेयं तन्मे राष्यताम् । शुक्रियव्रतस्थेन ऋचं वाचमित्यादि शुक्रियो विदविभागोऽव्येतव्यः । संवत्सरस्योतमेऽह्नि त्रिगुणपटैकदेशे ग्रन्थि कृत्वा त्रह्मचारिण. शिरस उपरि ग्रन्थि कृत्वा नाभिं तेन पटेनाच्छादयीत । तत्सवितुर्हिरण्मयेन पात्रेणेति च । हिरण्मयेनेत्यस्याः वेदशिरस्त्वम् । एतच्चाच्छादनमपराह्नान्ते कर्तव्यं ततः सूर्योदयपर्यन्तं वाग्यतो भवेत् । ग्रामे गोष्ठे देवतायतने वा भूमौ शयनम् । अध्युषितायां रात्रौ प्रामाद्बहिर्गत्वाऽवगुण्ठनं विसृजेत् । अदृश्रमस्योदुत्यं citra'de'vAnAMtRcamudite'rkai जपेत् । उदकं ताम्रे प्रक्षिप्य द्यौः शान्तिरिति शान्तिकरणं । ततोऽत्रगुण्ठनशान्तिभाजने गुरवे दद्यात् । ततः शुक्रियविसर्गः । परिसमूहानाद्युपयमनप्रक्षेपान्तं प्रयोगे विशेषः । अग्ने व्रतपते व्रतमचारिषं शुक्रियं सांवत्सरिकं तदशकं तन्मेराधि । शुक्रियादित्रये व्रतादेशविसर्गयोत्रिगुणपटावगुण्ठनवेष्टनं गुरवे दानान्तम् । ततो दण्डमेखलोपत्रीतान्यप्सु प्रक्षिपेदप्स्वन्तरिति प्रत्यृचम् । दधिघृतशर्कराणां प्राशनं नमोवरुणायेति । ततो वपनम् । पुनर्ब्रतार्थं मेखलोपवीतदण्डानां समन्त्रकः पूर्ववत्प्रतिग्रहः । एतच्च मेखलादित्रयप्रतियोगिकत्यागाङ्गीकारावाग्ने यादित्रतचतुष्टयेऽपि भवति ॥ 11 तत उपनिषद्ब्रतादेशे परिसमूहनादिब्राह्मणभोजनान्ते विशेष: अग्ने व्रतपते व्रतं चरिष्याम्यौपनिषदं सांवत्सरिकं तच्छकेयं तन्मे राध्यताम् । औपनिषदव्रतस्थेन द्वयाहप्राजापत्येत्याद्युपनिषद्भागोऽभ्येतव्यः । संवत्सरस्योत्तमेऽहन्यवगुण्ठनदानान्तं पूर्ववत् व्रतविसर्गः । प्रयोगे विशेषः - अग्ने व्रतपते व्रतमचारिपमौपनिपदं सांवत्सरिकं तदशकं तन्मेराधि । अत्राप्यवगुण्ठनदानानन्तरं दण्डादित्रितयत्यागार्3ईकारौ व्रतोद्देशेन ॥ ॥ ततः शौलभन्त्रतादेशः । परिसमूहना दिवाह्मणभोजनान्तम् । मन्त्रे विशेषः । अग्ने व्रतपते व्रतं चरिष्यामि शौलभं सांवत्सरिकं तच्छकेयं तन्मे राध्यताम् । संवत्सरस्योत्तमेऽहनि अवगुण्ठनदानान्तं ततो वपनम् । दण्डादिविमोचनादित्रिमधुरप्राशनादि । व्रतोद्देशेन पूर्ववद्दण्डादिप्रतिग्रहः । शौलभत्रतविसर्गः । परिसमूहनादि ब्राह्मणभोजनान्तम् । मन्त्रे विशेषः - अग्ने व्रतपते व्रतम 6
Page #248
--------------------------------------------------------------------------
________________ 540 पारस्करगृहासूत्रम् । [ पञ्चमी तस्य " I चारिषं शौलभं सांवत्सरिकं तदशकं तन्मेराधि । अत्राप्यवगुण्ठनादि पूर्ववत् । अवगुण्ठनाभावे शौलभिन्य: कण्डिका ब्रह्मचारिणे श्रावयेत् । आब्रह्मन् । 1 उदीरतां । 2 आनोभद्राः । 3 / आशु:शिशानः । 4 इमानुकमित्येता, शौलभिन्यः 5 ॥ ॥ ततो गोदानादेशः । परिसमूहन्नादि । व्रतोद्देश्यकं मेखलाद्युपादानं सर्वे पूर्ववत् । गोदानं सांवत्सरिकम् । संवत्सरे पूर्णे पुण्येऽह्नि गोदानविसर्गः पूर्ववत् । दण्डाद्यसुप्रक्षेपाभाव: / सौकर्याय व्रतकर्तव्यतालेखनम् । स्नावति ' वेदाध्ययनत्रतकर्तव्यतान्यतरसमुदायैतस्य (?) स्नातकस्य कीर्तिर्भवति । तस्यैव प्रकार - भेदविजृम्भितान्भेदानाह ' त्रय" भवन्ति । कथमत आह ' विद्यातक इति ' / किस्वरूपो विधास्नातक इत्यत आह " समातकः ' / वेदाध्ययनपरित्यागेन व्रतकर्तव्यतामादाय व्रतस्नातकं लक्षयति ' समातकः' एतेन स्वाध्यायाध्ययनगोचराद्यप्रवृत्तेरेव व्रतादेशनां मन्यमाना हृच्छ्रन्यतया निर्लज्जया च सूत्रकृतैवापहस्तिता इत्यवधेयम् । नच ब्रह्मचर्यमेव व्रतं समावर्तनप्राकालिकत्रह्मचर्य - प्रतियौगिक विसर्गस्य गगनकमलकल्पत्वात् । नच मेखलादिधारणाधिकारकाले ब्रह्मचर्यपरित्यागः शास्त्रप्रसिद्धः । नच समावर्तनमेव व्रतविसर्ग इति वाच्यं, गुरवे तु वरं दश्वेत्यादिधर्मशास्त्रे व्यस्तयोः समुचितयोर्वा वेदाध्ययनत्रतानुष्ठानयोः समाप्त्युत्तरकालं समावर्तनाधिकारात् । अतिस्पष्टं समाप्यत्रतमित्यादिना तथैव सूत्रणात्पारस्कराभिधैः कात्यायनचरणैः । समावर्तनस्यैकत्वाच्च नच तादेशो - 'प्येक एवेति वाच्यम् । एतदेव व्रतादेशन विसर्गेष्विति वक्ष्यमाणसूत्रकारेणैव व्रतादेशानां विसर्गाणां च बहुवचनेन बाहुल्यप्रतिपादनात् । नच बहुत्वमविवक्षितमिति वाच्यम् । स्थालीपाकानामित्यादावविवक्षापत्तेः वेदव्रतानि वेत्यत्रापि बहुत्वश्रवणात् । नच तदप्यविवक्षितेव । एवं च बहुवचनमात्रस्यैवाविवक्षितत्वे बहुपु बहुवचनमित्यस्य पाणिनीयप्रणयनस्याप्यानर्थक्यापत्तेरितिदिक् । ' उभतक इति ' उभयं वेदं व्रतानि चेत्यर्थः । ' आषोवति' अर्वाक् पोडशाद्वर्षाद्दिजस्यानतिक्रान्तः कालो भवति । 'आद्वा'''न्यस्य' 'आ' ca''zyasya' अनतीतः कालो भवतीति शेषः सूत्रयोः । 'अतवन्ति पतिता सावित्री येभ्यः सवितृदेवताकमन्त्रोपदेशानधिकारः । ' नैना "युः ' चतुःसूत्री निगदव्याख्याता । 'काला' "वत् ' नियते श्रते यदनादिष्टं तद्वत् तादृशम् अविज्ञाते प्रतिमहाव्याहृति सर्वाभिचतुर्थ सर्वप्रायश्चित्तं चेत्येतदाहुतिनवकं भवतीति शेषः । तथाहि भूसंस्काराः अन्वग्निरित्यग्नेराहरणं पृष्टोदिवीति स्थापनं ता सवितुः तत्सवितुः, विश्वानिदेव सवितरिति प्रज्वालनं परिस्तरणं पात्रासादनं पवित्रे आज्यस्थालीं आज्यं संमार्गकुशाः उपयमनकुशाः स्रुवः निरूप्याज्यमधिश्रित्य पर्य ग्नि कुर्यात् स्रुवं प्रतप्य संमृज्य लौकिकोदकेनाभ्युदय पुनः प्रतप्य निदध्यात् । आज्यमुद्रास्य पवित्रा - भ्यामुत्पूयावेक्ष्य कुशोपग्रहो दक्षिणं जान्वाच्य जुहुयात् । तिस्रो महाव्याहृतयः सर्वाभिचतुर्थी सर्वप्रायश्चित्तं च । इदमग्नये इदं वायवे इदं सूर्याय इदंप्रजापतये इदमनीवरुणाभ्याम् इदमग्नये अयासे इदं वरुणायसवित्रेविष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वकेंभ्यः इदं वरुणायादितये । एतच्चाग्नेयत्रतस्थस्य बटोः । शुक्रियव्रतस्थस्तु संध्याकाले व्यतिक्रान्ते जपं कुर्यात्पुनर्मनः । ऋचं वाचंतूचं जप्त्वा कालदोषैर्न लिप्यते । अन्यदापि आदित्योभ्युदियाद्यस्य संध्योपास्तिमकुर्वतः । स्नात्वा प्राणात्रिरायम्य गायत्र्यष्टशतं ज पेत् । केचित्तु कालातिक्रमे नियतवदित्यनेन गर्भाधानादिसकलकर्मकालातिक्रमे श्रौतानादिष्टातिदेश इत्याहु: / ' त्रिपु'"स्कारः ' सावित्र्यनधिकारसंपन्नहृत्संतापानामपत्यसंस्कारः पुनः प्रसूयते । सकियहूरमत आः त्रिपुरुपमिति । यत्तु चतुर्थाद्यपत्यस्य संस्कार्यताऽनेन प्रतिपाद्यत इति तन्न । त्रिपुरुपमित्यस्य व्यर्थतापत्तेः । नच त्रिपुरुपमसंम्कार्यताप्रतिपत्त्यर्थमिदमिति वाच्यं पुरुपत्रयमनुवृत्तस्यै नसो वलवत्त्वेन निवर्तयितुमशक्यत्वात् । संस्कारांशं प्रतिप्रसूयाव्यापनांशं निषेधति नाध्यापनं च तेपामिति । पुनस्तत्प्रतिप्रसवमाह ' संस्कायीरन् तेपा मध्ये यः संस्कारेप्सुः आत्मनः संस्कारेच्छावान् स 5 2
Page #249
--------------------------------------------------------------------------
________________ 241 ण्डिका] द्वितीय्कान्न्द्द्म्। त्रात्यस्तोमेन यज्ञनेष्वा ब्रात्यस्तोमं कृत्वा तत्पुत्रपौत्रादयः कामं यथेष्टमधीयोरन् अध्ययनं कुर्युः कुतः 'व्यव' 'नात् । श्रोतवचनादित्यर्थः । यद्वा काममिच्छयाऽध्ययनस्य व्रात्यस्तोमेनेष्वा ब्रात्यस्तोमानुटानं च सावित्रीपाताहितां ब्रात्यतामपनेतुम् । पञ्चमी कण्डिका ॥ 5 ॥ वेद समाप्य स्नायात् ॥ 1 ॥ ब्रह्मचर्य vaa'ssttaactvaaritthshkm||2|| द्वादशकेऽप्येके ॥ 3 ॥ गुरुन्नाऽनुज्ञ्यात्ः॥ 4 ॥ विधिविधेयस्तर्कश्च वेदः ॥ 5 ॥ षडङ्गमेके ॥ 6 ॥ न कल्पमात्रे ॥ 7 ॥ कामं तु याज्ञ्यिक्स्य्॥8॥ उपसंगृह्य गुरुर्छः समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तास्थित्वाऽष्टानामुदकुम्भानाम् ॥ 9 ॥ ये अप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूषो मनोहास्खलो विरुजस्तनूदूषुरिन्द्रियहातान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकरमादपो गृहीत्वा ॥ 10 ॥ तेनाभिषिञ्चते । तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति ॥ 11 ॥ येन श्रियमकृणुतां येनावमृशताळं सुराम् । येनाक्ष्यावभ्यषिञ्चतां यहां तदश्विना यश इति ॥ 12 ॥ आपोहिष्ठेति च प्रत्यूचम् ॥ 13 ॥ त्रिभिस्तूष्णीमितरैः ॥ 14 ॥ उदुत्तममिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठते ॥ 15 ॥ उद्यन्भ्राजभृणुरिन्द्रो मरुद्भिरस्थात्प्रातांवभिरस्थादशसनिरसि दशसनिं मा कुविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्धिरस्थाद्दिवा यावभिरस्थाच्छतसनिरसि शतसनि मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुविदन्मागमयेति ॥ 16 ॥ दधितिलान्वा प्राश्य जटालोम खानि सर्टहत्यौदुम्बरेण दन्तान्धावेत । अन्नाद्याय व्यूहबर्3ह सोमो राजाऽयमागमत् । स मे मुखं प्रमाक्ष्यते यशसा च भगेन चेति ॥ 17 ॥ उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिक्योर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय चक्षुर्भे तर्पय श्रोत्रं मे तर्पयेति ॥ 18 ॥ पितरः शुन्धध्वमिति पाण्योरवनेजन दक्षिणानिषिच्यानुलिप्य जपेत् ॥ सुचक्षा अहमक्षीभ्यां भूयासठ सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयास 1 दूपिरिन्द्रियहा अतितान्सृजा इति जयरामसंमतः पाठः । 2 भाजभ्रष्टिरितिभ्राजभृष्टिरिति च पाठान्त 3 नखानू इत्यपि पात्थ्ः।
Page #250
--------------------------------------------------------------------------
________________ 242 पारस्करगृह्यसूत्रम् । [पष्टी मिति ॥ 19 ॥ अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत । परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोषमभिसंव्ययिष्य इति ॥ 20 ॥ अथोचरीयम् ॥ यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती । यशो भगश्च माविन्दद्यशो मा प्रतिपद्यतामिति ॥ 21 ॥ एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत ॥ 22 ॥ सुमनसः प्रतिगृह्णाति । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति ॥ 23 ॥ अथावबधीते यद्यशोऽप्सरसामिन्द्रश्वकार विपुलं पृथु । तेन सङ्ग्रथिताः सुमनस आबनामि यशोमयीति ॥ 24 ॥ उष्णीषेण शिरो वेष्टयते युवा सुवासा इति ॥ 25 ॥ अलङ्कारणमसि भूयोऽलङ्करणं भूयादिति कर्णवेष्टको ॥ 26 ॥.वृत्र्स्येत्य्न्ग्क्ते ऽक्षिणी ॥ 27 ॥ रोचिष्णुरसीत्यात्मानमादर्श प्रेक्षते ॥ 28 ॥ छत्रं प्रतिगृह्णाति । बृहस्पतेश्छदिरसि पाप्मनो मा मन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति ॥ 29 ॥ प्रतिष्ठेरथो विश्वतो मा पातमित्युपानही प्रतिमुञ्चते ॥30॥vishvaabhyo मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं द्न्न्द्द्माद्त्ते॥31॥ दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्वापूर्वाणि चन्मन्त्रः ॥ 32 ॥ (कर्क:)-'वेदठ 'यात्' एवं हि श्रूयते वेदमधीत्य नायादिति । ब्रह्मचर्य वेति वर्षे विकल्पः । 'द्वादशकेऽप्येके स्नानमिच्छन्ति । गुरुणाऽनुज्ञातः मायादित्यनुवर्तते । गुर्वनुज्ञा च काडतया, न मानस्य कालान्तरमेतत् । वेदशब्देन किमभिधीयत इत्यत आह ' विधि वेदः । विधिविधा. यकं ब्राह्मणं, विधेया मन्त्राः, तर्कशब्देनार्थवादोऽभिधीयते । taya'te ह्यनेन संदिग्धोऽर्थः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । अञ्जनं च तैलवसादिनाऽपि संभवति । तत्र तेजो वै घृतमिति घृतसंस्तवात् taya'te घृताक्ता इति । तेन विव्यर्थवादमन्त्रा वेदशब्देनाभिधीयन्त इत्युक्तम् । 'षडङ्गमेके ' शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिपमिति षड्भिर.रुपेतमेक आचार्या वेदमिच्छन्ति । एतस्मिन्हि अधिगते स्नाना) भवति । नानशब्देन द्वितीयाश्रमप्रतिपत्तिरुच्यते । तदनुष्ठानयोग्यता च पडड्डेऽप्यधिगते वेदे भवति । अत एवोक्तम् 'न कल्पमात्रे कल्पशब्देन च ग्रन्थमात्रमभिधीयते । न ग्रन्थमानेऽधिगते स्नायीत । न ह्येतावता तदनुष्टानयोग्यता भवति तस्मादर्थतो ग्रन्थतश्चाधिगम्य स्नानमिति । 'काम'""कस्य । वनं वेदेति यानिकः तस्य कामं स्नानं भवति । पडङ्गमर्थतोऽनधिगम्यापि । ' उपसंगृह्य गुरुठ समिधोऽभ्याधाय ' इत्यत आरभ्य ' यद्वा तश्विनाया' इत्येवमन्तं सूत्रम् । उपसंगृह्य गुरुमिति गुरोः पादोपसङ्घहणं कृत्वा समिघोऽभ्याधायेति अग्निपरिचरणं कृत्वेत्यर्थः । अतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तम् । ननु च समिदाधानस्य पश्चात्तस्माद्वेदाहुतयो न भवन्ति । एवं च सूत्रानन्तर्यमनुगृहीतं भवति । नचेह वेदाहुतीनां कमान्तरविधानमस्ति । उपसंगृह्य गुरुहः समिधोऽभ्याधायेति च पाठानुग्रहः । नैतदेवम् । वेदाहुतीना
Page #251
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 243 समिदाधानमेव पश्चाद्भवति । एवं हि श्रूयते । स यामुपयन्त्समिधमादधाति सा प्रायणीया या स्नास्यन्सोदयनीयेति । स्नानं चाष्टभिरुदकुम्भैः समिदाधानसमनन्तरमेव भवति उत्तरत: परिश्रितस्याप्टानामुदकुम्भानां पुरस्तात् स्थित्वा कुशेपु प्रागपु येऽस्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्य इत्यनेन मन्त्रेण एकस्मादुदकुम्भादपो गृहीत्वा तेनाभिपिञ्चते तेन मामभिपिञ्चामि इत्यनेन मन्त्रेण अथ द्वितीयेन येन श्रियमकृणुतामित्यनेन मन्त्रेण । 'आपोहिष्ठेति च प्रत्यूचं । त्रिभिरुदकुम्भैरभिषिञ्चति । तूष्णीमितरैरुदकुम्भैरंभिषेकः । ' uduH'Tata ' उद्यन्भ्राजभृष्टरित्यनेन मन्त्रेण । 'दधिवेत , अन्नाधाय व्यूहध्वमिल्यनेन मन्त्रेण दधितिलयोरन्यतरप्राशनं कृत्वा जटालोमनखानां संहारं च औदुम्बरेण दन्तान्प्रक्षालयेदनाद्याय व्यूहध्वमित्यनेन मन्त्रेण । ' उत्सा'"येति । उत्सादनमकोद्वर्तनं कृत्वा पुनः स्नात्वाऽनुलेपनं नासिकयोमुखस्य चोपगृहीते प्राणापानौ मे तर्पयेत्यनेन मन्त्रेण । ' pita"japet । सुचक्षा अहमक्षीभ्यामिति । ' अहतं. 'यीत ' परिधास्यै0 इत्यनेन मन्त्रेण । ' अथोत्तरीयं ' यशसा मा द्यावापृथिवी0 इत्यनेन मन्त्रेणाच्छादयीत । ' एक 'यीत ' एक चेद्वासो भवति तस्यैवोत्तरवर्गण प्रच्छादयीत । तत्रापि मन्त्रो भवति । क्रियान्तरत्वात् । सुमहाति' या आहरन्जमदग्नि0 इत्यनेन मन्त्रेण । ' अथाववधीते । यद्यशोऽप्सरसामिन्द्र0 इत्यनेन मन्त्रेण । ' उष्णी 'यते । युवासुवासा इत्यनेन मन्त्रेण । ' ala"Tako ' आवनाति । वृत्रस्येत्यनेन मन्त्रेणाते अक्षिणी । रोचिष्णुग्सीत्यनेन मन्त्रेणात्मानमादर्शे प्रेक्षते । 'छत्रं प्रतिगृह्णाति ' बृहस्पतेश्छदिरसि0 इत्यनेन मन्त्रेण । 'prati"Jcate ' युगपत् शक्यत्वाद् द्विवचनान्तत्वाच मन्त्रस्य । 'विश्वाभ्यो मेति वैणवं दण्डमादत्ते । दन्त 'मपि ' मन्त्रषन्ति भवन्तीति सूत्रशेपः । वास' 'ऽन्मन्त्रः । वासआदिषु नवेष्वेव मन्त्रो भवति ॥ * ॥ ॥* ॥ (जयरामः ) वेदमधीत्य स्नायादिति ब्रह्मचर्य वेति वर्षे विकल्पः । द्वादशके व्रते एके स्नानमिच्छन्ति । 'गुरुणाऽनुज्ञातः । सर्वत्र स्नायादित्यनुवर्तते । गुर्वनुज्ञा च कर्मा नतु स्नानकालान्तरमेतत् । वेदशब्देन किंतदाह ' विधिविधेयस्तर्कश्च वेदः । इति । विविविधायकं ब्राह्मणं, विधेया मन्त्राः, taya'te ह्यनेन संदिग्धोऽर्थ इति तर्कोऽर्थवादः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । अञ्जनं च तैलवसादिना च संभवति । तत्र तेजो वै घृतमिति ghRtasaMstavAttaya'te घृताक्ता इति तेन विध्यर्थवादमन्त्रा वेद इत्युक्तम् । पडङ्गं शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिपमिति । षडिरहैरुपेतं वेदमधीत्य स्नायादित्येके । स्नानं च द्वितीयाश्रमप्रतिपत्तिः । तद्नुष्ठानयोग्यता च पडने वेदेऽधिगते भवति । अत एवोच्यते ऽन कल्पमात्रे ' इति नच कल्पमात्रे ग्रन्थमात्रेऽधिगते स्नाना) भवति तस्माद्ग्रन्थतोऽर्थतश्चाधिगम्य स्नायात् । काम्मिच्छ्या। यज्ञं वेदेति याज्ञिकस्तस्येच्छया स्नानं भवति । षडङ्गमर्थतोऽनधिगम्यापि । किंकृत्वा । उपसंगृह्य गुरुं ' गुरोः पादोपग्रहणं कृत्वा ' समिधोऽभ्याधाय' अग्निपरिचरणं कृत्वा । इतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तत्वात् । ननु समिदाधानस्य पश्चाद्वेदाहुतयः कुतो न भवन्ति क्रमान्तरानभिधानात् । उपसंगृह्य गुरुः समिधोऽभ्याधायेति पाठानुग्रहापत्तेश्च । मैवम् । यतो वेदाहुतीनां पश्चादेव समिदाधानं ततश्च स्नानमिति, स यामुपयन्समिधमादधाति सा प्रायणीया या स्नास्यन्सोदयनीयेतिश्रुतेः । तस्मात्समिदाधानस्नानयोरव्यवहितकालत्वोपपादनाद्वेदाहुतीनां च स्नानाइत्वातिदेशाच्च समिदाधानात्पूर्व वेदाहुतिहोम इत्युक्तम् । स्नानं चाप्टभिरुदकुम्भैः क्रमेण । परिश्रितस्य वस्त्रादिना परिवेष्टितसमावर्तनस्थानस्थितस्याग्नेरुत्तरपार्श्वे स्थापितानामष्टानामुदकुम्भानामुदकुसंस्थानां पुरस्तात्पूर्वस्यां दिशि आस्तीर्णेषु कुशेपु स्थित्वा प्रथमादुदकमादाय गृहीत्वा आत्मानमभिपिञ्चत इत्यग्रिमेणान्वयः । अष्टाभ्य उदकुम्भेभ्योऽपां ग्रहणे एक एव मन्त्री येऽप्स्वन्त.
Page #252
--------------------------------------------------------------------------
________________ [पष्ठी 244 पारस्करगृह्यसूत्रम् । रनय इति । अभिपेचने तु भिद्यते । तत्र ग्रहणमन्त्रव्याख्या । तत्र येऽप्स्वन्तरित्यस्य प्रजापतिरग्निर्गायत्री आपो जलादाने0 / हे अग्नयः ये भवन्त इह एतेपूढकुम्भेपु वर्तमाने जल प्रविष्टाः । कथम् अन्तः मध्ये कारणत्वेनेत्यर्थः । अग्नेराप इति श्रुतेः । तत्र ये गोह्यादयो विमडलाः अतितान्सृजामि अतिसृजनं प्रक्षेप: विजहामीत्यर्थः । यश्च रोचनः सुमङ्गलस्तमनेन जलेन सह गृहामि । महलायोपपादयामि । के तेऽग्नयस्तानाह । गृहाति संवृणोति प्राणिजालमिति गोह्यः । उपगोझोडतापनः । मयून विकृतमुखान् कृत्वा स्यति अन्तं नयतीति मयूप. / मनस उत्साह हन्तीति मनोहा । अस्खलः अप्रतीकार्यः । विरुज: विविधतया रुजति पीडयतीति विरुजः । तनूः शरीगवयवान् दृपयति विकृतान्करोती तनूदृषिः । इन्द्रियाणि हन्तीतीन्द्रियहा । एतानष्टी बिहायै रोचनं गृहामीति वाक्यार्थः । तथाच वृद्धमनुः-गोह्यादयोऽग्नयो hyssttaavmedhyaastvshubhaavhaaH| शुभकृद्रोचनस्त्वेको मेध्यो दीप्तिकरः पर इति 1 अथाभिपेकमन्त्रव्याख्या । तेनमामिति द्वयोः प्रजापतिर्यजुरापोऽभिपेक0 / तेन अभीष्टेन जलेनाहं मन्त्रलिङ्गात् आत्मानमभिषिञ्चामि । प्रयोजनमाह । श्रियै धर्मादिवृद्धये । यशसे कीत्य ब्रह्मणे वेदार्थम् । ब्रह्मवर्चसाय यागाध्याप्नोक्र्प्ज्तेज्से। पुनर्येऽस्वन्तरिति द्वितीयादुदकुम्भादपो गृहीत्वा - येन च श्रियमितिमन्त्रेणाभिपिञ्चते । अस्यार्थः । है अश्विनी येन जलप्रभावेण भवन्तौ सुराणां श्रियं संपदं शोभा वा अणुताम् कृतवन्तौ श्रियाम्तोयत उत्पन्नत्वात् । येन च सुराममृतमवमृशतां प्राप्तवन्तौ । अटोऽदर्शनं छान्दसम् । येन जलेनाक्ष्यौ उपमन्योरक्षिणी अभ्यपिञ्चताम् अभिपित्तवन्तौ । वां युवयोर्यदेवंभूतं यशस्तदेतज्जलाभिषेकेण ममाप्यस्त्विति शेषः । साकाङ्कत्वात् । तृतीयादित्रयादापोहिष्टादिन्यचेन यथाक्रममभिपेकः इतरैत्रिभिमदकुम्भजलस्तूष्णीमभिषेकः । उदुत्तममितिमन्त्रेण मेखलामुन्मुच्य उचै कण्ठदेशनावतार्य दण्डं निघाय भूमौ स्थापयित्वा । अनेनावसरप्राप्तं दण्डाजिनयोर्निधानं लक्ष्यते तूष्णीम् । वस्त्रान्तरं धृत्वा सूर्यमुपतिष्टते । अथोपस्थानमन्त्रव्याख्या । उद्यन्नितिमन्त्रत्रयस्य प्रजापति. शकरी सविता उपस्थाने । है सूर्य यतो भवान् प्रातःसवने यावभिर्गमनगीलैनण्यादिसकलगणैश्च सनिः सेविता सेवितो वाऽस्थात्तिष्ठति तद्वत् । किंभूतः । उद्यन् उद्गच्छन् । भ्रानभृष्टिः म्वप्रभयाऽन्यतेनोह्रासकः । आविदन् सर्व शुभाशुभं जानन् । किंच यथा च त्वं प्रातःसबने दासनिः दगसंख्यातानां गवादीनां सनिताऽसि । पणु दाने । अतो मामपि दशमनि दशगुणदक्षिणादिदातारं कुरु । मा मा वेदनं सर्वजत्न च गमय प्रापय । एवमुत्तरत्रापि व्याख्येयम् । एवं स्तुत्वा दधितिलयोरन्यतरं प्राश्य जटालोमनखानि च संहृत्य अपनीय औदुम्बरेण काप्टेन दन्तान्धावेत शोषयेत् अन्नाद्यायेति मन्त्रेण । अम्यार्थ्ः। तत्राथर्वणोऽनुष्टप् वनस्पतिर्दन्तधावने । हे दन्ताः यूयमन्नाधाय अन्नादनाय व्यूहध्वमात्मशुद्वयर्थमेकपद्धिनिविष्ठा भवत । यतोऽयं गजा सोमश्चन्द्र काप्टरूपेणागमत् आगतः म पर सोमो मे मम गुरसं प्रमार्2याने शोधयिष्यति । केन यासा सत्की, भगेन पद्भिवैश्वर्येणेति दन्तघावनस्य नित्यकामत्वादुमयफलमंबन्धः । उन्माद्य अड्डोद्वर्तनेन मलमपसार्य पुनः न्नात्वा मलम्नानं कृत्वा अनुलेपनमुपगृहीत आदते प्राणापानी मे निमन्त्रेण । अस्यार्थः । तत्र प्रजापतिर्यजुः प्राणापानौ चन्दनानुलेप0 / भो उपलेपनादिदेवते में मम प्राणापानी वाय तर्पच प्रीणय । तया में चक्षुः चक्षुरिन्द्रियं तया में श्रोत्रं अवर्णन्द्रिय च नर्षय । पिनर: शुलध्यमित्यनेन मन्त्रेण पाण्योवनेननं क्षालनोदकं दक्षिणाग्रहणात्प्राचीनावीती भन्वा दद्यान । गुन्भध्वं शोचनं दक्षिणापदं लुमममभ्यन्तं तेन दक्षिणम्यां दिगि निपिन्य मित्रा चन्दने नात्मानमलिय जपेन , मुचक्षामिनि मन्त्रम् । अम्साय. / नत्र प्रजापनिर्यजु. मविता नेत्राभि मन्त्रणका नविन, अहमीभ्या नेवाभ्या कृत्वा सुरक्षा मुद्रांनो भ्यासप । नथा मुग्न गुवा: मुगजाः भयाममिनि पूर्वत्र मंयन्त्र. 1 नया कणांच्या मन मुश्रवणो भवानं भवयम । अआनं नवीन
Page #253
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 245 सदशमनुपहतं वा । तत्रापि अमौत्रेण मौत्रो रजकस्तद्वयतिरिक्तेन धौतं वा आच्छादयीत परिदधीत परिधास्या इति मन्त्रेण । अस्यार्थः तदादिद्वयोराथर्वणो यजुलियोक्ता वासःपरिधाने0 / हे वासोदेवते परिधास्यै अनेकशुभवस्त्रपरिधानाय तथा यशोधायै कीआधानाय तथा दीर्घायुत्वाय निर्दुष्टजीवनाय च इदं वासः संव्ययिष्ये परिधास्ये । किभूतः वासोदेवतानुग्रहेण जरदष्टिः आयुःपरिपाकवान् । पुरूचीः पुरुभिर्बहुभिः पुत्रधनादिभिरुचः संयोगोऽस्ति यस्य सः । उच समवाये । किंभूतं वासः रायस्पोपं रायो धनादिसमृद्धेः पोपं पोषणं पुष्टिकरमित्यर्थः । किंचैतत्संवन्धेनाहं शतं शरदो वर्षाणि जीवामि । अथोत्तरीयं वास आच्छादयतीत्यनुषड्नः । यशसामेति मन्त्रेण । अस्यार्थ्ः। हे वासोदेवते द्यावापृथिवी द्यावाभूमी यशसा युक्तौ मा मामविन्दन् विन्दतां प्राप्नुतामिति यावत् विदल लामे धातुः । विभक्तिवचनव्यत्ययेनान्वयः । तथा इन्द्रावृहस्पती अपि यशसा युक्तौ । मामविन्दत् । तथा भगः सूर्योऽपि यशसा युक्तो मामविन्दत् । तबैतैः संपादितं यशो मा मां प्रतिपद्यताम् मयि सर्वदा तिष्ठत्वित्यर्थः । यद्वा तद्यशो माप्रतिपद्यताम् । प्रतिरत्रापार्थः मत्तो माऽपयात्वित्यर्थः । एक चेत् तत्रापि परिधानमन्त्रं पठित्वा वस्त्रार्दू परिधाय द्विराचम्य उत्तरार्द्धं गृहीत्वा उत्तरीयमन्त्रं पठित्वोत्तरीयं कृत्वा पुनर्द्विराचामेदित्यर्थः । एतन्मन्त्रद्वयं स्वकर्तृकपरिधाने बोद्धव्यम् । परकर्तृके तु परिधापने येनेन्द्रायेति मन्त्रान्तरमित्यविरोधः । सुमनसः पुष्पाणि या आहरदिति मन्त्रण । अस्यार्थः । तत्र द्वयोर्भरद्वाजोऽनुष्टुप् सुमनसो देवता क्रमेण पुष्पादानबन्धनयोर्वि0 / याः सुमनसः पुष्पाणि जमदग्निः प्रजापतिः अद्धाद्यर्थमाहरत आददे । ताः सुमनसो यशसा कीर्त्या भगेनैश्वर्येण च सहाहं प्रतिगृह्णामि श्रद्धाद्यर्थम् । तत्र श्रद्धा धर्मादरः । मेधा धारणाशक्तिः । कामोऽमिलापपूर्तिः । इन्द्रियं तत्पाटवम् । अथेति सुमनसां ग्रहणानन्तरम् तानि स्वगिरस्यववध्नाति । यद्यशोऽप्सरसामिति मन्त्रेण । अस्यार्थः । हे सुमनसः इन्द्रो देवः अप्सरसामुर्वश्यादीनां कुसुमावबन्धनेन यद्यशः सर्वजनप्रियत्वं चकार कृतवान् । तेन यशसा संग्रथिताः युष्मानाबध्नामि चूडायाम् । किंभूतं यशः । विपुलं विशालं पृथु संततं दीर्घ तद्यशो मयि विषये तिष्ठविति शेषः । उष्णीपण शिरोवेष्टनवस्त्रेण शिरो वेष्टयते युवासुवासा ति मन्त्रेण । व्याख्यातश्चायं मेखलावन्धनप्रसङ्के । कर्णवेष्टको कुण्डले कर्णयोरामुञ्चति अलंकरणमसीति मन्त्रेण । अस्यायः । तत्र प्रजापतिर्युजरग्निः कर्णालंकरणे0 / हे कुण्डलदेवते त्वम् अलंकरणम् अलंकारशोभाऽसि । अतस्त्वयाऽलंकृतस्य मम भूयो वह वारं वारं वा अलंकरणं भूयादस्तु । वृत्रस्यासि कनीनक इत्यादि चक्षुमें देहीत्यन्तेन म्न्त्रेन्नान्ग्केऽक्स्सिन्नी। तत्र प्रजापतिर्गायत्री अञ्जनं तत्करणे0 / रोचिष्णुरसीत्येतावता मन्त्रेणादर्श दर्पणे मुखं प्रेक्षते । तत्र सूर्यो यजुरादों मुखनिरीक्षणे0 / छत्रं प्रतिगृह्णाति । वृहस्पतेरिति मन्त्रेण । अस्यार्थः । तत्र गौतमो गायत्री छत्रं तद्ग्रहणे0 / हे छत्र वं बृहस्पतेः पितामहस्य छदिः धर्मादिनिवर्तकोऽसि प्रथमम् । अतः पाप्मनो निषिद्धाचरणान्मामन्तद्धेहि व्यवहितं कुरु तेजसः प्रतापात् यशसञ्च सकाशान्माऽन्तद्धेहि मा व्यवहितं कुरु तद्युक्तं कुर्वित्यर्थः । प्रतिष्टेस्थ इति मन्त्रेणोपानही पादयोः प्रतिमुञ्चते परिधत्ते युगपत् शक्यत्वाद्विवचनान्तत्वाञ्च मन्त्रस्य । अस्यार्थः । तत्र प्रजापतिर्यजुर्द्धर्म उपानन्ग्रहणे0 / हे उपानही तद्देवते युवा प्रतिष्ठे स्थितिहेतू स्थः भवथः । अतो विश्वतः सर्वस्मात्परिभवान्मा मां पातं रक्षतम् । विश्वाभ्य इति मन्त्रेण वैणवं दण्डमादत्ते । अस्यार्थः । तत्र याज्ञवल्क्यो य्जुर्द्न्न्द्द्स्त्ध्न्ने। हे दण्ड विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यो राक्षसादिभ्यः सर्वतः सर्वावस्थासु मा मां परिसाहि सर्वभावेन रक्ष । दन्तप्रक्षालनादीनि तत्साधनानि प्राप्य नित्यमपि नित्यमेव मन्त्रो भवति । अपि एवायें। वासःप्रभृतिष्वपूर्वेष्वेव मन्त्रः । / 6 / / (हरिहरः)-'वेदर्छ' 'शकम् । वेदं मन्त्रब्राह्मणात्मकं समाप्य सम्यक् पाठतोऽर्थतश्च अन्तं
Page #254
--------------------------------------------------------------------------
________________ , [पष्टी 248 पार्स्क्र्गृह्य्सूत्र्म्। 'उप्णी "सा इति । उणीपण pRoktalakSaNena तृतीयेन वासमा गिरो mRAnaM चेष्ट्रयतं । युवा सुवा. मा उत्यादिकया देवयन्त इत्येत्तय । ' अलं."वटको । अलंकरणममीति मन्त्रण दक्षिणोत्तग्योः कर्णयोर्वेष्टको भूपणं प्रत्रिमन्त्रं प्रतिमुश्चत परिवन । "क्षिणी त्रस्येत्यादिना चक्षुम देहीत्यन्तेन मन्त्रेण यथाक्रमं दक्षिणवामे मन्त्रावृत्त्याऽक्षिणी मोवीगानेन संस्करोति । 'रोचि""ते ऽरोचिष्णुरसीत्यनेन मन्त्रण आत्मानं मुग्वमभृति शरीरमादों पंग ग्रेनने पश्यति । 'वंदेंहीति ' छत्रम आनपत्रं वृहस्पनेच्छदिग्सीत्यादिना यगमो मान्नधैठीत्यन्तन मन्त्रण प्रतिगृह्णाति प्रतिग्रहमदनाम यादन्यत आदत्ते । 'प्रति "वतं ' उपानही पादत्राणे प्रनिमुश्चत परिधने प्रतिष्टं म्थो विश्वतो मा पातमित्यनेन मन्त्रण परिवन । मन्यम्य द्विवचनान्तत्वात्पग्विआतुं शक्यस्यान युगपत्पादयोः प्रतिमुश्चत प्रतिष्ठ इति द्विवचनं म्य इति च । विश्वा. वृत्त । विश्वाभ्यो मन्यादिसर्वनैत्यन्तन मन्त्रण चणचं वंगमयं दण्टं यष्टिमादले गृहाति तमोक्तन्यायेन पूर्वदण्ड त्यस्त्वैव । इदमभिपकप्रभृति दण्डग्रहणान्नं कर्मजानं स्नानका करोति नाचार्य्। 'दन्त मन्यः । दन्तप्रक्षालनमादौ येषां पुष्पादानादीना तानि दन्तप्रक्षालनादीनि नित्यमपि भवंदा मन्ववन्ति स्नातकम्य भवन्ति । वाससी च छत्र च उपानही च वामन्छनोपानई चकागदण्डोऽपि । एतानि चेद्यदि अपूवाणि नृतनानि नियन्ते गृगान्त नदा मन्त्रो भवति तहणे ॥ (गवाधरः)-'vaMdarcha"yAna' स्नानदान समावर्तनसंस्कार उन्यत । वदं मन्यत्राहाणात्मक समाज्य सम्यक पाटतोऽर्थतवान्नं नीत्या स्नायाहध्यमाणविधिना म्नान पुर्यान । 'हाऽशकम् । अथवा ब्रह्मचर्यवतमष्टाचत्वारिंगमष्टाचत्वारिंशद्वप निवर्त्य समाऽय अवमानं प्रापश्य गुरुणाऽनुज्ञातः ग्नायादिति संवन्ध. 1 मीमांसकाम्नु अष्टाचत्वारिंगकं व्रतं समाप्य अवसानं कुर्यादिनि पक्षं नाङ्गीकुर्वन्ति । जातपुत्रः कृष्णकंगोऽनीनादवीतत्याधानश्रुतिविगेधात् । नच विकल्यः अतुल्यत्वात् । प्रत्यक्षमेकं श्रुतिवचनम । कल्प्यमपरम् । कल्प्यप्रत्यक्षयोः प्रत्यक्षं चलवदिति भर्तृयज्ञभाष्ये । द्वा..'के' द्वादशवापिके व्रत समाप्तेऽप्यके मानमिच्छन्ति । अन्ये तु वेदव्रतसमात्युत्तरं मानमिच्छन्ति । 'guru''jAta: ' स्मायादिति गंपः । गुर्वनुना च समावतेनकर्माङ्गं नतु स्नानकालान्तरमतत् । वेदाः ममाप्य नायादित्युक्तम् । तत्र वेदशब्देन किमुच्यते इत्यत आह ' विधि' 'वेद.. विधत्त इति विधीयत इति वा विधिः । पूर्णमासाभ्या यजत अग्निहोत्रं जुहुयादित्यादिविधायकं ब्राह्मणवाक्यम् । विधीयते विनियुज्यते ब्राहाणवाक्येन कर्माहत्वेनेति विधेयो मन्त्रः इपेत्वादिः । तर्कशब्देनार्थवादोऽभिधीयते । taya'te ह्यनेन संदिग्धोऽर्थः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । असनं तैलवमादिनाऽपि संभवति तत्र तेजो व घृतमिनि वृतसंस्तवान् तयंत घृताक्ता इति । तेन विध्यर्थवादमन्त्रा वेदशब्देनाभिधीयन्त इत्युक्तम् । तर्कः कल्पसूत्रमिति भर्तृयन्त्रः । तर्को मीमांसति कल्पतरुः । चान्दानामधेयभागसंग्रह इति ह्रिह्र्ः। 'पडछमेके शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिपमिति पड्भिर रुपतमेक आचार्या वेदमिच्छन्ति । तमधीत्य स्नायादित्यन्वयः ॥ स्नानं च द्वितीयाश्रमप्रतिपत्तिः । तदनुष्ठानयोग्यता च पडर्3e वेदेऽधिगते भवति । अत एवोच्यते । 'न कल्पमात्रे' कल्पशब्देन च अन्थमात्रमभिधीयते । कल्पमाने ग्रन्थमाने मन्त्रे वा ब्राह्मणे वा अधीते न स्नानमिच्छन्ति । नहि ग्रन्थमात्राध्ययनेन कर्मानुष्ठानयोग्यता भवति । तस्मादर्थतो ग्रन्थतश्चाधिगम्य स्नानमिति । ' कामजिकस्य ' यज्ञं वेदिति याज्ञिकः । तुशन्देन ग्रन्थमात्राधीतस्याध्वर्यवादियज्ञविद्याकुशलस्य पडड्डमर्थतोऽजधिगम्यापि काममिच्छया स्नानं भवति । तेनायमर्थः । मन्त्रमाह्मणात्मकं वेदमधीत्यावबुध्य च स्नायादित्येकः पक्ष: / साई वेदमवीत्यावबुध्य च स्नायादिति द्वितीय. पक्ष. / ग्रन्थमात्रमधीत्य यज्ञविद्या
Page #255
--------------------------------------------------------------------------
________________ कण्डिका द्वितीयकाण्डम् । 249 चाभ्यस्य स्लायादिति तृतीयः पक्षः । स्नायादित्युक्तं तत्र कथं स्नायादित्यपेक्षायामाह 'upa''yeti' उपसंगृह्य गुरोः पादोपग्रहणं कृत्वा समिधोऽभ्याधायाग्निपरिचरणं कृत्वा । इतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तत्वात् । ननु समिदाधानस्य पश्चाद्वेदाहुतयः कुतो न भवन्ति । क्रमा- . न्तरानभिधानात् । उपसंगृह्य गुरुद-समिधोऽभ्याधायेतिपाठानुग्रहापत्तेश्च । मैवम् । यतो वेदाहुतीनां पश्चादेव समिदाधानम् ततश्च स्नानमिति श्रूयते । स यामुपयन्त्समिधमादधाति सा प्रायणीया याई स्नास्यन्त्सोदयनीयेति । तस्मात्समिदाधानस्नानयोरव्यवहितकालत्वोपपादनाद्वेदाहुतीनां च स्लानाङ्गत्वातिदेशाच समिदाधानात्पूर्व वेदाहुतिहोम इत्युक्तम् । स्नानं चाष्टभिरुदकुम्भैः क्रमेण । परिश्रितस्य वस्त्रादिना वेष्टितसमावर्तनस्थानस्थितस्याग्नेरुत्तरपार्श्वे स्थापितानामष्टानामुदकुम्भानां दक्षिणोत्तरायतानां पुरस्तात्पूर्वस्यां दिशि आस्तीर्णेषु कुशेषु ब्रह्मचारी स्थित्वा अभूइय येऽस्वन्तरग्नय इति मन्त्रेण प्रथमादुदकुम्भादपो गृहीत्वा तेन मामभिपिञ्चामीति मन्त्रेणात्मानमभिषिञ्चति । मन्त्रार्थः । येऽग्नयो गोह्यादयोऽप्सु अन्तर्मध्ये प्रविष्टाः स्थिताः इन्द्रियहान्ता अष्टौतान् अमेध्यत्वादमङ्गल्यत्वादेताभ्योऽन्यः सकाशात् अग्नीन् विजहामि पृथकरोमि । यश्च रोचनोऽग्निमेंध्यत्वान्मैल्यत्वात्प्रीतिकारित्वाच तमिहाप्सु विपये गृह्णामि स्वीकरोमि । यतः अन्योऽग्निरुत्पद्यते संत्रियते आच्छाद्यत इति गोह्यः । उपगोहः अङ्गतापकः । मयूपो जन्तुहिंसकः । मनस उत्साहं हन्तीति मनोहाः । अरखलः प्रध्वंसी अजीर्णकृत् । विविधतया रुजति पीडयतीति विरुजः । तनूं शरीरं दूपयति विकृति नयति इति तनूदूषुः इन्द्रियाणि हन्तीति इन्द्रियहाः । अभिपेकमन्त्रार्थः । तेनोदकेन मां इममात्मानमभिपिचामि । किमर्थ ? श्रियै संपत्यर्थ यशसे कीय ब्रह्मणे ब्रह्मवर्चसाय यागाध्यापनोत्कृष्टतेजसे 'येन' "तरैः । अष्टाभ्य उदकुम्भेभ्योऽपां ग्रहणे एक एव मन्त्रो ये अप्स्वन्तरग्नयः इति । अभिपेचने तु भिद्यते । तद्यथा । येन श्रियमिति द्वितीयम् आपो हिप्ठेति तृतीयं यो वः शिवतम इति चतुर्थ, तस्मा अरङ्गमिति पञ्चमं, ततस्तूष्णीं त्रिमिरितरैरुदकुम्भरभिषेकः । मन्त्रार्थ:-हे अश्विनौ येन जलप्रभावेण भवन्तौ सुराणां श्रियं संपदं शोभा वा अकृणुतां कृतवन्तौ । येन च सुराणाममृतमवमृशतां प्राप्तवन्तौ । अटोऽदर्शनं छान्दसम् । येन वलेनाक्षौ उपमन्योरक्षिणी अभ्यपिञ्चतामभिषिक्तवन्तौ । वां युवयोर्यदेवंभूतं यशस्तदेतज्जलाभिषेकेण ममाप्यस्त्विति शेषः । 'udu"mayeti । तत उदुत्तममिति मन्त्रेण मेखलां रशनामुन्मुच्य ऊर्ध्वं शिरोमार्गेण निःसार्य तां च भूमौ निक्षिप्य वासोऽन्यत्परिधाय वस्त्रान्तरं परिहितं कृत्वा उद्यन्भ्राजभूष्णुरितिमन्त्रेण सूर्यमुपतिष्ठते । मेखलानिधानोत्तरं दण्डाजिनयोर्निधानम् । तूष्णीमिति ज्य्राम्कारिकाकारौ। मन्त्रार्थ:-हे सूर्य यतो भवान् प्रातःसवने यावभिगमनशीलैष्यादिसप्तकगणैः सेवितोऽस्थात् तिप्रति यथेन्द्रो मरुतिरस्थात् तिष्टति तद्वत् । किंभूतः उद्यन् उद्गच्छन् भ्राजभृष्णुः स्वप्रभयाऽन्यतेजउदासकः । आविदन् सर्वं शुभाशुभं जानन् । किंच यथाच त्वं प्रातःसवने दशसनिः दशसंख्यातानां गवादीनां सनिता । पणु दाने । अतो मामपि दशसनिं दशगुणदक्षिणादिदातारं कुरु । मा मां विदन् वेदयन् ज्ञापयन् गमय प्रापय प्रतिष्ठामिति शेपः । एवमुत्तरत्रापि व्याख्येयम् । 'dadhi"ceti । ततो दधितिलयोरन्यतरं प्राशयित्वा जटाश्च लोमानि च नखानि च जटालोमनखानि तानि संहृत्यापनीय वापयित्वा । संहृत्येत्यत्र णिचो लोपश्चान्दसः स्वयं संहर्तुमशक्यत्रान् । औदुम्वरेण दन्तान्धावेत औदुम्वरेण काप्टेन दन्तान् शोधयेत् अन्नाधायेति मन्त्रेण । है दन्ताः यूयं अन्नाद्याय अन्नादनाय व्यूहध्वं निर्मला भवत । यतोऽयं राजा सोमश्चन्द्रः काप्टरूपेणागमत् आगतः । अतः स एव सोमो मे मम मुखं प्रमायते शोधयिष्यति । केन यशसा सत्कीर्त्या भगेन भाग्येन च । दन्तधाननस्य नित्यकास्यत्वादुभयफलसंवन्ध इति मुरारिः । 'उत्सा""येति' 32
Page #256
--------------------------------------------------------------------------
________________ 250 पारस्करगृह्यसूत्रम् । [पष्ठी 'उत्साद्य अडोद्वर्तनेन मलमपसार्य पुनः स्नात्वा मलापकर्षणस्तानोत्तरं पुनः स्नानं कृत्वाऽनुलेपन चन्दनादि नासिकयोर्मुखस्य चोपगृहीते आदत्ते प्राणापानौ मे इति मन्त्रेण । मुखनासिके चानुलिस्पतीति हरिहरः । पाण्योरवनेजनं निषिच्येति वक्ष्यमाणत्वादन्न पाणिभ्यामनुलेपनग्रहणम् । म्न्त्रार्थ्ः। हे उपलेपनाधिदेवते मे मम प्राणापानौ वायू तर्पय प्रीणय । तथा मे चक्षुरिन्द्रियम् । तथा मे श्रोत्रं अवणेन्द्रियं च तर्पय । / 'पित "यासमिति प्राचीनावीती दक्षिणाभिमुखो भूत्वा पितरः शुन्धध्वमित्येतावता मन्त्रेण पाण्योरवनेजनं हस्तयोः प्रक्षालनोदकं दक्षिणानिपिच्य दक्षिणस्यां दिशि निषिच्य प्रक्षिप्य यज्ञोपवीती भूत्वा पितृकर्मत्वादुदकं स्पृष्ट्वा चन्दनेनात्मानमनुलिप्य सुचक्षा अहमिति मन्त्रं जपेत् । अत्र दक्षिणापदं लुप्तसप्तम्यन्तम् । मन्त्रार्थ:-हे सवितः अहमक्षीभ्यां नेत्राभ्यां कृत्वा सुचक्षाः सुदर्शनो भूयासं भवेयं तथा मुखेन सुवर्चाः सुतेजाः भूयासमिति पूर्वत्र sNvndhH। तथा कर्णाभ्यां सुश्रुत सुश्रवणो भूयासम् । ' aha"yiSya इति । अहतं नवीनं सदशं वासः वसनम् अथवाऽमौत्रेण अरजकेन धौतं वास आच्छादयीत परिधास्या इति मन्त्रेण । मन्त्रार्थः-हे वासोदेवते परिधास्यै अनेकशुभवत्रपरिधानाय तथा यशोधास्यै स्तुत्यै दीर्घायुत्वाय दीर्घजीवनाय च इदं वासः संन्ययिष्ये परिधास्ये । किम्भूतः । वासोदेवतानुग्रहेण जरदुष्टिरस्मि । वृद्धत्वव्याप्यायुभवामि । पुरूचीः पुम्भिर्बहुभिः पुनधनादिभिश्व संयोगोऽस्ति यस्य सः । उच समवाये । किम्भूतं वासः रायस्पोषम् धनादिपोषणं पुष्टिकरम् । किंच एतत्संबन्धेनाहं शतं शरदो वर्षाणि जीवामि । 'अथो "तामिति । अथ परिधानानन्तरमाचम्य यशसामेति मन्त्रेण अहतमेव वास उत्तरीयमाच्छादयीतेति संबन्धः । मन्त्रार्थः हे वासोदेवते द्यावापृथिवी द्यावाभूमी यशसा युक्तौ मा मां अविन्दुत् विन्दतां प्राप्नुतामिति यावत् । विद्लू लाभे धातुः । विभक्तिवचनव्यत्ययेनान्वयः । तथा इन्द्राबृहस्पती अपि यशसा युक्तौ मा अविन्दुत् तथा भगः सूर्योऽपि यशसा अविन्दत् । तञ्चैतैः संपादितं यशो मा मां प्रतिपद्यतां मयि सर्वदा तिष्ठत्वित्यर्थः । एक यीत ' चेद्यदि एकं वासो भवति द्वितीयं न भवति तदा पूर्वस्य परिधानीयस्यैव वासस उत्तरवर्गेण उत्तरभागेन प्रच्छादयीत उत्तरीयं कुर्यात् । तत्रापि यशसामेति मन्त्रो भवति क्रियान्तरत्वात् । अत्रैवम् । पूर्व वस्त्रार्द्ध समन्त्रकं परिघाय द्विराचम्य उत्तरार्द्ध गृहीत्वा उत्तरीय मन्त्रं पठित्वोत्तरीयं कृत्वा पुनर्द्विराचामेत् । 'सुम 'चेति । सुमनसः पुष्पाणि प्रतीत्युपसर्गसामर्थ्यात् गुरुणा समर्पिताः सुमनसः प्रतिगृह्णाति या आहरदिति मन्त्रेण । याः सुमनसः पुष्पाणि जमदग्निः प्रजापतिः श्रद्धाद्यर्थमाहरत् आददौ । ताः सुमनसो यशसा की। भगेनैश्वर्येण च सहाहं प्रतिगृह्णामि श्रद्धाद्यर्थम् । तत्र श्रद्धा धर्मादरः । मेधा धारणाशक्तिः । कामोऽभिलाषपूर्तिः । इन्द्रियं तत्पाटवम् । 'अथा "मयीवि : ताः प्रतिगृह्य स्वशिरसि वनाति यद्यशोऽप्सरसामिति मन्त्रेण । मन्त्रार्थः-हे सुमनसः इन्द्रो देवः अप्सरसामुर्वश्यादीनां कुसुमावबन्धेन यद्यशः सर्वजनप्रियत्वं चकार कृतवान् तेन यशसा संग्रथिताः युष्मान् आवध्नामि चूडायाम् । किंभूतं यशः विपुलं vishaalm। एषु संततं दीर्घ तद्यशो मयि विपये तिष्टवित्यर्थः । ' उष्णी."सा इति । उष्णीषेण शिरोवेष्टनवस्त्रेण शिरो वेष्टयते । युवा सुवासा इति मन्त्रेण । व्याख्यातश्चायमुपनयने । ' अलं."टको ' कर्णवेष्टको कुण्डले दक्षिणसव्यकर्णयोरामुञ्चति । अलंकरणमसीति मन्त्रावृत्त्या । मन्त्रार्थः हे कुण्डलदेवते त्वमलकरणमलं. कारशोभाऽसि । अतस्त्वयाऽलंकृतस्य मम भूयो बहुवारमलंकरणं भूयात् अस्तु । ' वृत्र "क्षिणी' वृत्रस्येत्यादिचक्षुमेंदेहीत्यन्तेन मन्त्रेण कमलेन अक्षिणी अङ्क संस्करोति । सौवीराजनेनेति ह्रिह्र्ः। अत्र च सव्यं नेत्रमङ्क्त्वा ततो दक्षिणाञ्जनं मन्त्रावृत्त्या । तथाच दीक्षाप्रकरणे लिङ्गम् । सव्यं वा अग्रे मानुप इति । कारिकायाम्-वृत्रस्येत्यक्षिणी अङ्केभ्यजनेनाभिनासिकम् । सव्यं प्रथम
Page #257
--------------------------------------------------------------------------
________________ फण्डिका] द्वितीय्कान्न्द्द्म्। 251 मित्येव श्रूयते वहृचश्रुतौ । हरिहरेण दक्षिणानं पूर्वमुक्तं तदाशयं न विद्म्ः। रोचि "क्षते । आत्मानं सर्वं देहमादर्श दर्पणे प्रेक्षते पश्यति रोचिष्णुरसीत्येतावता मन्त्रेण । मन्त्रार्थः । रोचिष्णुः प्रकाशकः । 'छत्रं हीति' उपसर्गसामर्थ्याद्गुरुणा दत्तं छत्रमातपत्रं बृहस्पतेश्छदिरसीति मन्त्रेण प्रतिगृह्णाति । मन्त्रार्थः । हे छत्र त्वं वृहस्पतेः पितामहस्य छदिर्घर्मादिनिवर्तकोऽसि .प्रथमम् अतः पाप्मनो निषिद्धाचरणान्माम् अन्तर्बेहि अन्तर्हितं कुरु । तेजसश्च सकाशान्माऽन्तद्धेहि मा व्यवहितं कुरु तयुक्तं कुर्वित्यर्थः । 'प्रति""श्चते ' प्रतिष्ठे स्थ इति मन्त्रेण उपानही पादत्राणे पादयोः प्रतिमुञ्चते परिधत्ते युगपत् शक्यत्वात् द्विवचनान्तत्वाच्च । मन्त्रार्थ:-हे उपानहीं देवते युवां प्रतिष्ठे स्थितिहेतू स्थः भवथः । अतो विश्वतः सर्वस्मात्परिभवात् मा मां पातं रक्षतम् । ' "विश्वा' 'दत्ते' विश्वाभ्य इति मन्त्रेण वैणवं वंशमयं दण्डं यष्टिमादत्ते । अत्राभिषेकादिदण्डधारणान्तं कर्म स्नानकर्तुर्ने त्वाचार्यस्य । मन्त्रार्थ:-हे दण्ड विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यो राक्षसादिभ्यः सर्वावस्थासु मा मां परिपाहि सर्वभावेन रक्ष । ' दन्त' 'न्मन्त्रः । दन्तप्रक्षालनमादौ येषां पुष्पादीनां तानि दन्तप्रक्षालनादीनि तत्साधनानि प्राप्य नित्यमपि नित्यमेव मन्त्रो भवति । अपि एवार्थे । वाससी च छत्रं च उपानही च वासश्छनोपानहः चकाराद्दण्डोऽपि । एतानि वाससादीनि चेद्यदि नवीनानि ध्रियन्ते तदैव मन्त्रो भवति न सर्वदा ॥ * ॥ इति षष्टी कण्डिका ॥* ॥ ॥ * ॥ अथ पदार्थक्रमः । सुरेश्वरः-भौमभानुजयोवार नक्षत्रे च व्रतोदिते । ताराचन्द्रविशुद्धौ च स्यात्समावर्तनक्रियेति । एतच्च ब्रह्मचारिव्रतलोपे प्रायश्चित्तं कृत्वा कार्यम् । तदाह वौधायन:-शौचसन्ध्यादर्भभिक्षाऽग्निकार्यराहित्यकौपीनोपवीतमेखलादण्डाजिनाधारणदिवास्वापच्छत्रपादुकास्रग्विधारणोद्वर्तनानुलेपनाञ्जनातनृत्यगीतवाद्याधभिरतो ब्रह्मचारी कृच्छ्रत्रयं चरेदिति । ब्रह्मचारी गुरुमर्थदानेन संपूज्य तेनानुज्ञातो ज्योतिशास्त्रोक्ते शुभे काले आचार्यगृहे समावर्तनं माम कर्म कुर्यात् । ब्रह्मचारी कृतनित्यक्रियः कृतप्रातरग्निकार्यश्च । तत आचार्यः प्राणानायम्य देशकालौ स्मृत्वा अस्य ब्रह्मचारिणो गृहस्थाद्याश्रमान्तरप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ समावर्तनाख्यं काहं करिष्ये इति संकल्प्य तदङ्गभूतं निर्विनाथ गणपतिपूजनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चाहं करिष्ये । श्राद्धादि समाप्य । तत आचार्यम् अहं स्नास्ये इत्युक्ते नाहीति प्रत्यनुज्ञा गुरोः । ततः पादोपसंग्रहणं गुरोः । ततः परिश्रिते पञ्च भूसंस्कारान्कृत्वा लौकिकाग्नेः स्थापनम् । वैकल्पिकावधारणे विशेषः । दधिप्राशनममौत्रधौतवस्त्रम् । ततो ब्रह्मवरणाद्याज्यभागान्ते विशेष:उपकल्पनीयेषु समिन्धनकाष्ठानि, समिधः, पर्युक्षणार्थमुदकं, हरितकुशाः, अष्टावुदकुम्भाः, औदुम्बरं द्वादशाङ्गुलं दन्तकाष्ठं ब्राह्मणस्य, दशाङ्गुलं राजन्यस्य, अष्टाङ्गुलं वैश्यस्य, दधि, नापितः, स्नानार्थमुदकमुद्वर्तनद्रव्यं चन्दनमहते वाससी । प्रयोगरत्नमते-यज्ञोपवीते , पुष्पाणि, उष्णीष, कर्णालंकारी, अञ्जनम् , आदर्शः, नूतनं छत्रम, उपानहौ, वैणवो दण्डः । ततः पवित्रकरणाद्याज्यभागान्तं कुर्यात् । 1 अन्तरिक्षाय स्वाहा । 2 वायवे स्वाहा । 3 ब्रह्मणे स्वाहा । 4 छन्दोभ्यः स्वाहा । 5 प्रजापतये स्वाहा । 6 देवेभ्यः स्वाहाः । 7 ऋषिभ्यः स्वाहा । 8 श्रद्धायै स्वाहा । 9 मेधायै स्वाहा । 10 सदसस्पतये स्वाहा । 11 अनुमतये स्वाहा |लिन्ग्गोक्तास्त्यागाः । यदि ऋग्वेदमधीत्य नाति तदा 1 पृथिव्यै स्वाहा 2 अग्नये स्वाहेत्याहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्यारभ्यानुमत्यन्ता नवाहुतीर्जुहोति । एवं सामवेदे दिवे सूर्यायेत्याहुतिद्वयं हुत्वा ब्रह्मणे इत्याद्या नवाहुतीर्जुहोति । एवमथर्ववेदेऽपि दिग्भ्यश्चन्द्रमस इत्याहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या जुहोति । यदि वेदचतुष्टयमधीत्य स्नानं करोति तदा आज्यभागानन्तरं प्रतिवेदं वेदाहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याज्याहुतीः पुनः पुनर्जुहोति । ततः प्रजापतय इत्यारभ्यानुमत्यन्ताः सप्ताहुतीस्तन्त्रेण जुहोति । एवं वेदद्वयत्रयाध्ययनेऽपि
Page #258
--------------------------------------------------------------------------
________________ 252 पारस्करगृह्यसूत्रम् । [ पष्ठी योज्यम् । ततो भूराद्या नवाहुतयः । ततः स्त्रिष्टकृद्धोमः । ततः प्राशनादिप्रणीताविमोकान्तम् । ततो ब्रह्मचारी उपसंग्रहणपूर्वकं गुरुं नमस्कृत्य परिसमूहनादि त्र्यायुपकरणान्तं समिदाधानं तस्मिन्नेवानौ कुर्यात् । तत आचार्यपुरुषैः परिचितस्योत्तरभागे स्थापितानां दक्षिणोत्तरायतानामष्टानाममलजलपूर्णा - नामुदकुम्भानां पूर्वभागे आस्तृतेषु प्रागग्रेषु कुशेषु उदङ्मुखः स्थित्वा येऽप्स्वन्तरिति मन्त्रेण प्रथमकलशादुदकं गृहीत्वा तेनोदकेन स्वकीयशिरसोऽभिपेकस्तेन मामिति मन्त्रेण । एवमेव द्वितीयादिभ्य उदकुम्भेभ्यो येऽस्वन्तरित्यनेनैवैकैकस्माज्जलमादाय वक्ष्यमाणैर्मन्त्रैरभिपेकः । येन श्रियमिति द्वितीयः । आपोहिष्ठेति तृतीयः । यो व इति चतुर्थः । तस्मा इति पञ्चमः । ततस्तूष्णीं त्रिवारमभिपेक: / तत उदुत्तममिति मेखलां शिरोमार्गेण निस्सार्य भूमौ प्रक्षेपः । ततः कृष्णाजिनदण्डयोस्त्यागः । वासोऽन्यत्परिधायादित्योपस्थानमुद्यन् भ्राजभृष्णुरिति । ततो दधिप्राशनं तिलानां वा । जटालोमनखानां निकृन्तनं स्नानमौदुम्बरकाष्ठेन दन्तधावनमन्नाद्यायेति । ततः सुगन्धिद्रव्येणोद्वर्तनम् । स्नानम् । चन्दनाद्यनुलेपनं गृहीत्वा मुखनासिकयोरुपग्रहणं प्राणापानाविति । ततोऽपसव्येन दक्षिणामुखेन पाण्योरवनेजन जलस्य दक्षिणस्यां दिशि निपेकः पितरः शुन्धध्वमिति । ततः सव्येनोदकालम्भः । ततश्चन्दनेनात्मानमनुलिप्य सुचक्षा अहमिति जपः । महतवाससः परिधानं परिधास्या इति । अजकर्तस्य वा । द्विराचमनम् । धारयेद्वैणवी यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले । इति मनूक्तत्वादनोपवीतद्वयधारणमिति हरिहरः प्रयोगरत्नकारश्च । उत्तरीयवाससो धारणं यशसामेति । एकं चेत्पूर्वस्यैवोत्तरभागेनोत्तरीयधारणम् । या Aharajjamada'bhiriti सुमनसः प्रतिग्रहः । ततः शिरसि पुष्पवन्धनं यद्यशोऽप्सरसेति । उष्णीषेण शिरोवेष्टनं युवा सुवासा इति । अलंकरणमसीति कुण्डलधारणम् । मन्त्रावृत्त्या दक्षिणकर्णे वामकर्णे च । वृत्रस्ये त्यक्षिणी अते । प्रथमं वामं ततो दक्षिणमनेनैव मन्त्रेण । रोचिष्णुरसीत्यनेनात्मन आदर्श प्रेक्षणम् । बृहस्पतेरिति छत्रप्रतिग्रहणम् । प्रतिष्ठे स्थ इत्युपानहौ प्रतिमुञ्चते पादयोर्युगपत् । ततो विश्वाभ्य इति दण्डादानम् । अभिषेकादि दण्डादानान्तं स्नानकर्ता करोति नाचार्यः । समावर्तनोत्तरं पूर्वमृतानां त्रिरात्रमाशौचं कार्यम् । आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं दत्वा त्रिश्रमशुचिर्भवेदित्युक्तेः । आदिष्टी ब्रह्मचारीति विज्ञानेश्वरः । ब्रह्मचर्ये यदि कश्चिन्न मृतस्तदा त्रिरात्रमध्ये विवाह: कार्योऽन्यथा नेति सिध्यति । जनने तु सत्यपि न त्रिरात्रम् । तत्रातिक्रान्ताशौचाभावात् । उदकं दत्त्वेति वचनाचेति दिक् । ततो मधुपर्कः । इति समावर्तने पदार्थक्रमः ॥ अत्र गर्गमते होमो नास्ति अन्यत्तुल्यम् ॥ * ॥ 6 ॥ 1 . ( विश्व0 ) - इदानीं क्रमप्राप्तं समावर्तनमाह 'वेद' यात्' / पक्षान्तरमाह 'brahma'zakaM ' ब्रह्मचर्यपदाग्नेयादिव्रतपरं वेदं व्रतानि वेत्युक्तः । कीदृशं तदत आह ' आष्टाचत्वारि शकमिति ' अष्टाचत्वारिशद्वर्पावच्छिन्नमित्यर्थः । अत्रापि स्नायादित्यनुषङ्गः । वेदव्रतयोः संकुचिताध्ययना - चरणपक्षमतमाह ' द्वा'''के' द्वादशवर्षावच्छिन्नं वेदाध्ययनं व्रतानुष्ठानं चेत्यर्थः । एतन्मते एकमेव वेदमधीत्य स्नायादित्यवधेयम् । कथं स्नायादत आह 'गुरुणानुज्ञातः ' आज्ञाप्रार्थनं च गुरवे चरा - नानन्तरं वरं दत्त्वा स्नायीतेत्युक्तेः । एतच स्नानाधिकारिविशेषणं सति गुरौ । वेदं समाप्येति प्रागुक्तं स च वेदपदवाच्यः क इत्यत आह 'विधि' 'वेदः ' यजेतेत्यादिविधायको विधिः, विधेयाः vidhi'viniyojyAH मन्त्राः, तों न्यायमीमांसे, अर्थवाद इतिकेचित् चकारान्नामधेयांशसंग्रहः । लक्ष्यमाहवेद इति । यद्वा गुर्वनुज्ञाकारमाह विधिर्विधेयस्तर्कश्च वेद इति । विधीयत इति विधिर्यागेन यजेते - त्यादिविधायकवाक्यार्थ इति यावत्स विधेयः कृतिसाध्यक्रियाविषयत्वं लंभनीय इत्यर्थः । तर्क - त्यत्र विधेय इत्यर्थानुकर्षणार्थश्वकारः । तर्कस्य च प्रमाणसाचिन्येनैव विधायकत्वाद्विध्यर्थविरोघे तर्क
Page #259
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 253 सहकृतविध्यर्थस्य विधेयत्वमित्यर्थः । यथा समित्समिध्यमानवह्निप्रैपे शब्दार्थाध्याहारसंदेहे वरणप्रागभावावच्छिन्नसमये यदि पदार्थगोचरपदसंकेत: स्यात्तदा पदाध्याहारः स्यात्स च नास्तीत्यतो न पदाध्याहार इति तर्कस्याहार्यादांध्याहार इत्यर्थः । नन्वेवं वार्हस्पत्यसूत्रे क्षणभलाद्यर्थसमर्पकतत्साहाय्यादप्यर्थनिर्णयः स्यादत आह वेद इति। वेदपदसमभिन्याहाराद्वेदसंवन्धी तों लभ्यते तथा च विध्यर्थविरोधे वैदिकतर्कसहकृतवेदादर्थनिर्णय इत्यर्थः । मन्त्रब्राह्मणात्मकं वेदं पाठतोऽर्थतश्च समाप्य नायादित्युक्तम् । इदानी शिक्षादिपडङ्गोपेतं वेदमधीत्य वेदाथै च ज्ञात्वा स्नायादिति मतमुपन्यस्यति 'षडङ्गमेके । ननु श्रुतिस्मृत्यर्थानुष्ठानकामिकायै स्नानं कल्पसूत्राध्ययनासिध्यतीति ऋत्वनुष्ठानकामी कल्पमात्रमधीत्य स्नास्यती त्याशङ्कय निषेधति 'न कल्पमात्रे' 'कामं .."कस्य' तु पुनः याज्ञिकस्य कामं तदापि कल्पमात्रे अधीते न स्नानाधिकार इत्यर्थः । कथं स्नायादित्यत आह - upa"guru' / वैश्वदेवपूर्वमाभ्युदयिकं श्राद्धं समायाऽमिलपितं वरं गुरवे दत्त्वोपसंगृद्य उपसंग्रहणं तु दक्षिणोत्तरकराभ्यां गुरोर्दक्षिणोत्तरौ चरणौ स्पृष्ट्वा शिरसा चरणयोः स्पर्शनं, कर्माकाड्डायामुक्तं गुरुमिति । तत: स्नास्यामीति गुरोरनुजाप्रार्थनम् गुरुणाऽनुज्ञात इत्युक्तेः नाहीति गुरोरनुज्ञादानम् 'sami"dhAya' ततः पाणिनाग्निं परिसमूहतीत्यारभ्य मेघामश्विनौ देवावाधत्तां पुष्करखजावित्यन्तं समप्रकण्डिकोक्तम् अग्निपरिचरणम् । एतच्च समावर्तनमुपक्रम्य विधीयमानत्वात्समावर्तनाङ्गं तेन ब्रह्मचर्यकालीनाग्निपरिचर्यातः पृथक् समिधामाधानस्य प्राधान्य द्योतयितुं समिधोऽभ्याधायेत्युक्तम् । अनेन च वेदाध्ययनव्रतानुष्टानोपेता ब्रह्मचर्यपरिसमाप्तिः । यास्नास्यन्त्सोदयनीयेति श्रुतेः 'परि 'सायेति । अग्नेः कटवस्त्रादिना वेष्टनेनाऽप्सु दीक्षावत्परिश्रितकरणम् । तस्योत्तरतः प्रागास्तृतेपु कुशेषु स्थित्वा धात्वर्थस्य गतिनिवृत्त्यर्थस्य गतिनिवृत्त्यर्थतया तिष्ठतः स्थितिलभ्यते । ऐन्द्याग्नेय्यादिषु ईशानीपर्यन्तं प्रादक्षिण्येन स्थापितानामष्टानामुदकुम्भानां मध्ये स्वापेक्षया पुरस्तात्माच्यां वर्तमानादेकस्मादुदकुम्भायेप्स्वतरमयः प्रविष्टेत्यारभ्य यो रोचनस्तमिह गृहामीत्यन्तेन मन्त्रेण । प्राक्पदशक्यस्य स संबन्धिकतया दिगन्तरस्थपदार्थनिरूप्यतया प्रागादीशानान्तासु दिक्षु प्रादक्षिण्येन कलशस्थापनं लभ्यते । नचैवं सत्येकपदव्येति व्यर्थतेति वाच्यं तस्य स्वरूपोपस्थापनतात्पर्यकत्वात् । अन्यथैकनिरूप्यानामनेकेषां प्रागादिव्यवहारानापादकतापत्तेरिति प्र्तीम्ः। 'yena'yazaiti' पुनर्येऽस्वन्तरग्न इत्याग्नेय्यां स्थिताद् द्वितीयादुदकुम्भादुदकं गृहीत्वा येन श्रियमकृणुतां यश इत्यन्तेन मन्त्रेण पूर्ववदात्मानं वटुरभिपिञ्चते । 'आपोहिष्ठेतिप्रत्यूचं त्रिभिः । ततः याम्यनेप्रत्यवारुणीदिवस्थैत्रिभिः कलशैः कलशस्थजलैः आपोहिष्टा योवस्तस्माअरङ्गमिति त्रिभित्रभियेऽप्स्वन्तरप्रय इति जलमादायात्मानमभिषिञ्चते ऽतूष्णीमितरैः । इतरैर्वायच्यां कौवेर्यामीशान्यां च स्थितैस्तत्रस्थजलैस्तूष्णीमभिपेकः । जलादानमभिषेकश्च तूष्णीमितरकलशस्थजलाद्भवतीत्यर्थः । 'udu"pThate । उन्मुच्य ऊर्ध्व कण्ठदेशमानीय शिरोमार्गेण उदुत्तममिति मन्त्रेण मेखलां निःसार्य निधाय भूमौ स्थापयित्वा । अस्मिन्नवसरे दण्डाजिनयोर्निधानं तूष्णीम् । ततः आदित्यमुपतिष्ठते । अन्यवाससा कटिं संवेष्ट्य । उपस्थानमन्त्रानाह ! ' udya"mayeti / ' दधिः 'वेत' ततः सूर्योपस्थानानन्तरं दधितिलयोरेकं प्राश्याचम्य । जटालोमनखानि च वापयित्वा स्मृतिशुद्धो भूत्वाऽऽचम्य । आयुर्वलं यशो वर्चः प्रजा पशुवसूनि च । ब्रह्म प्रज्ञा च मेधां च त्वं नो धेहि वनस्पते । इति औदुम्बरं दन्तधावनमादाय अन्नाद्यायेति मन्त्रेण दन्तान् शोधयेत् । दन्तधावनमन्त्रमाह 'अन्ना""चेति' पुनराचम्य 'उत्सा""येति' उत्साद्य घृतोपरक्तसुगन्धिना द्रव्येण शरीरमुद्वर्त्य पुनः भूयः स्नात्वा वारद्वयमाचम्य चन्दनादि पाषाणघृष्टमनुलेपनं नासिकयोर्मुखस्य च समीपे उपग्रहणं प्राणापानौ मे तर्पय श्रोत्रं मे तर्पयेत्यन्तेन । कचित्तु उपग्रहणं लेपनमाहुः । 'पित "समिति,
Page #260
--------------------------------------------------------------------------
________________ 254. पारस्करगृह्यसूत्रम् । [सप्तमी पाण्योः करयोरवनेजनमुदकं प्राचीनावीती दक्षिणामुखो भूत्वा दक्षिणस्यां दिशि निषिच्य तदेव निषिक्तं भूजलं स्वगात्रेऽनुलिप्य जपेकिमत उक्तं सुचक्षा अहमक्षीभ्यामित्यारभ्य सुश्रुत्कर्णाभ्यां भूयासमित्यन्तमन्त्रं यज्ञोपवीती भूत्वा । : aha"yiSya इति । अहंतं नवं सदशम् । अथवा धौतं मौत्रो रजकः तव्यतिरिक्तेन । आच्छादयीत । परिधास्या इत्यारभ्य संव्ययिष्य इत्यन्तेन मन्त्रेण । आचमनद्वयम् । ' अथो "तामिति अन्तरीयपरिधानानन्तरं यशसामेति प्रतिपद्यतामित्यन्तेन मन्त्रेणाच्छादयीतेति प्राकूसूत्रादनुवर्तनीयम् । तत आचमनम् । ' एकं. "यीत ' उत्तरीयाभावेऽयं विधिः । आचमनम् । 'suma'ceti' सुमनसः पुष्पाणि । प्रतिग्रहविधानादन्यस्य दातृता लभ्यते । या आहरजमदग्निरिति भगेन चेत्यन्तेन मन्त्रेण । 'अथायीति' अथ सुमनसां ग्रहणानन्तरं तानि स्वशिरसि बध्नाति यद्यशोप्सरसामिति मन्त्रेण । ' उष्णी""युवा सुवासा इति । पूर्वोक्तमन्त्रेणोष्णीषेण शिरो वेष्टनेन वस्त्रेण शिरः मूर्द्धानं वेष्टयते । 'अलं""षको । कौ~ श्रोत्रे वेष्ट्यन्ते याभ्यां तौ सौवर्णी अलंकरणमसीति मन्त्रेण प्रतिमुञ्चते कर्णयोः मन्त्रावृत्तिः । 'वृत्र "क्षिणी' वृत्रस्यासीति मन्त्रेण नेने सौवीराजनेन लौकिकेन वा कजलेन अले. मन्त्रावृत्त्या अञ्जयति दक्षिणोत्तरे । 'रोचि "क्षते' आत्मानं मुखप्रभृतिशरीरं दर्पणे रोचिष्णुरसीति पश्यति । 'छत्रं हीति' छत्रप्रतिग्रहणं बृहस्पते इति । 'प्रति "चते ' युगपत्परिधातुं शक्यत्वान्नावर्तते मन्त्रः । 'विश्वा "दत्ते' अस्मिन्नवसरे गृहीतदण्डे शंवलं वदाव्रजेत् विवाहायड्डीकार्यगृहे समानीयते समाचारात् । 'danta''mapi' मन्त्रवद्भवन्तीति suutrshepH। वास' 'मन्त्रः सकृत्परिगृहीतेपु म्न्त्राभाव्ः। षष्ठी कण्डिका स्नातस्य यमान्वक्ष्यामः ॥ 1 ॥ कामादितरः ॥ 2 ॥ नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् ॥ 3 ॥ कामं तु गीतं गायति वैव गीते vA smata iti shruteiiprm|| 4 ||ksseme नक्तं सामान्तरं न गच्छन्न च धावेत् । ॥ 5 ॥ उदपानावेक्षणवृक्षारोहणफलप्रपतनसंधिसर्पणविवृतस्नानविषमलवनशक्तवदनसंध्यादित्यप्रेक्षणभैक्षणानि, न कुर्यात् न ह वै स्नात्वा भिक्षेतापह वै स्नात्वा भिक्षां जयतीति श्रुतेः ॥ 6 ॥ वर्षत्यप्रावृतो व्रजेत् अयं मे वज्रः पाप्मानमपहनदिति ॥ 7 ॥ अप्वात्मानं नावेक्षेत ॥ 8 ॥ अजातलोम्नी विपुठेन्सी षण्डं च नोपहसेत् ॥ 9 ॥ गर्भिणी विजन्येति ब्रूयात् ॥ 10 ॥ सकुलमिति नकुलम् ॥ 11 ॥ भगालमिति कपालम् ॥ 12 ॥ मणिधनुरितीन्द्रधनुः ॥ 13 ॥ गां धयन्ती परस्मै नाचक्षीत ॥ 14 ॥ उर्वरायामनन्तर्हितायां भूमावुत्सर्पशस्तिष्ठन्न मूत्रपुरीषे कुर्यात् ॥ 15 ॥ स्वयं प्रशीर्णेन काठेन गुदं प्रमृजीत ॥ 16 ॥ विकृतं वासो नाच्छादयीत ॥ 17 ॥ दृढव्रतो वधत्रः स्यात् सर्वत आत्मानं गोपायेत् सर्वेषां मित्रमिव (शुक्रियमध्येप्यमाणः ) ॥ 18 ॥ 7 ॥ 7 //
Page #261
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 255 ( कर्क: ) - 'स्नातक्ष्यामः ' प्रतिज्ञासूत्रम् / 'कामादितर: ' इतरः शूद्रोऽभिधीयते स हि स्नातको न भवति / एवं च सति इच्छया शूद्रस्यापि यमेपु अधिकारो भवति / 'नृत्य गच्छेत् ' नृत्यादीनि क्रियमाणानि प्रति / ' कामं तु गीतं कुर्यात् गच्छेच / कर्मण्यौपयिकत्वाद्गीतस्य / श्यते हि कचित्कर्मविशेषे गानम् / ब्राह्मणोऽन्यो गायति / राजन्योऽन्य इति न चाक्रियमाणं शक्यते गातुमिति / 'गाय परं ' वचनमस्ति / अपरग्रहणाच्च पूर्व न्यायप्राप्तमभिहितम् । 'क्षेमे "च्छेत्' अक्षेमे तु नक्तमपि गच्छेत् / 'नच धावेत ' क्षेम एवेति वर्तते / ' उद्र्यात् ' उदपानशब्देन कूपोऽभिधीयते / संधिशब्देन कुद्वारम् / विवृतस्नानशब्देन नग्नस्नानमुच्यते / विषमलङ्घनं प्रसिद्धमेव / शुक्तवदनमश्लीलवदनम् / सन्ध्यादित्यप्रेक्षणं प्रसिद्धमेव / एतानि न कुर्यात् / भैक्षणप्रतिषेधस्य वाक्यमुदाह्रियते / 'न ह "श्रुतेः ' अत्र यो दृष्टार्थविषयः प्रतिपेधस्तत्र दृष्टार्थत्वादेवाक - रणे प्राप्ते प्रतिषेधविधानसामर्थ्याददृष्टार्थत्वमनुमीयते / ' वर्ष हसेत् ' / अजातानि लोमानि यस्याः सेयमजातलोम्नी तां विपुंसी या पुमांसं विकरोति कूर्चादिना / पण्डः प्रसिद्ध एव / एतानि नोपहसेत् / उपहासशब्देनाभिगम उच्यते / न गच्छेदेतानि प्रति / 'गर्भियात् ' न गर्भिणीमिति / 'सकुक्षीत' धयन्तीमित्युक्ते धीयमानां नाचक्षीत / तस्या हि प्रतिषेधः स्मृत्यन्तरेऽपि / ' उर्व' ' 'र्यात् ' उर्वरा सस्यवती भूमिः तस्यां मूत्रपुरीषे न कुर्यात् अनन्तर्हितायां च तृणादिना मूत्रपुरीषे न कुर्यात् / उत्सर्पस्तिष्ठश्च न कुर्यादिति वर्तते / ' स्वयं यीत ' विकृतं नील्यादिना न कपायप्रतिषेधः / कषायरक्तं तु प्रशस्यत एवेति / 'दृढ' स्यात् ' यद्व्रतमङ्गीकृतं मयैतत्कर्तव्यमिति तत्र दृढव्रतः स्यान्न चञ्चलः 'सर्वेषां मित्रमिव ' संव्यवहरेत् / मैत्रो हि ब्राह्मण उच्यते // * // ( जयरामः ) - ' स्नातक्ष्याम ' इत्यधिकारसूत्रम् / तेषु स्नातकोऽधिक्रियते / कामादिच्छातः / इतरः स्नानसंबन्धशून्यः शूद्रोऽपि / तानाह ' नृत्येति' काममिच्छया ब्राह्मणो गीतं कुर्याद् गच्छेच्च कर्मण्युपयोगाद्गीतस्य / तद्यथा / ब्राह्मणोऽन्यो गायति राजन्योऽन्य इति / गायति वैव गीते वा रमत इति ह्यपरं वचनमस्ति / अपरग्रहणात्पूर्वे न्यायप्राप्तमिति गम्यते / क्षेमे सति नक्तं रात्रौ / अक्षेमे पुनर्नक्तमपि गच्छेत् / नच धावेत् / क्षेम इति वर्तते / अक्षेमे तु धावेदपि / उदपानशब्देन कूपोऽभिधीयते / वृक्षारोहणं प्रसिद्धम् / फलानां प्रपतनं त्रोटनम् / संधिः कुद्वारं तत्र सर्पणं गमनम् / विवृतस्नानं नग्नस्नानम् / विपमलङ्घनम् प्रसिद्धमेव शुक्तवदनमश्लीलभापणम् / संध्यादित्यप्रेक्षणं प्रसिद्धमेत्र / भिक्षणं सिद्धान्नस्यैव / तस्य च विप्रत्वेनावश्यकत्वात् / तत्प्रतिषेधे श्रुतिमाह / न ह वै खावेति यतः स्नात्वा भिक्षाञ्जयति अपाकरोति / अप ह वैइति निपातसमुदायो निश्चयार्थः / अत्र यो दृष्टार्थविपयः प्रतिपेधस्तस्य दृष्टार्थत्वादेवाकरणे प्राप्ते प्रतिषेधसामर्थ्यादृष्टार्थताऽप्यनुमीयते / अप्रावृतश्छत्रादिना वर्पति ब्रजेदयंमेव इति मन्त्रं जपेत् / अस्यार्थः तत्र प्रजापति - जगती वज्रो वृष्टिजपे0 / अयं रविरश्मिसंस्कृतो जलकणरूपो वज्रो मे मम पाप्मानम् अपनत् अफ्न्तु। अयं चातपवृष्टिविषय इत्येके / आत्मानं स्वम् / अजातलोम्नीं समयेऽप्यनुत्पन्नलोम्नीम् / विपुंसीं कूर्चादिना पुरुषाकृतिं स्त्रियम् / षण्डं च प्रसिद्धमेव / एतानि नोपहसेन्नाभिगच्छेत् / उपहासशब्देनाभिगमनमुच्यते / गर्भिणी गुर्वी विजन्येति ब्रूयान्न गर्भिणीमिति / एवमुत्तरत्रापि / गां धयन्ती स्वयमेव वत्सेन वा धीय्मानाम्। जलादि पिवन्ती वा / उर्वरा सस्यवती भूमिस्तस्यां तथाऽनन्तरितायां तृणादिना / तथोत्सर्पन् तिष्ठश्च मूत्रपुरीपे न कुर्यादिति सर्वत्र संबध्यते / मूत्रपुरीषसंनिधानाद्भुदस्यैव मार्जनम् / विकृतं च नील्यादिना / न तु कषायादिना / तत्तु प्रशस्यते / दृढं व्रतं संकल्पो यस्य स दृढव्रतः / तथा वधात् घातादात्मानं परं वा त्रायते स वधत्रः स्यात् / तथा सर्वेषां मित्रमिव विश्वासास्पदं च स्यात् / मैत्रो हि ब्राह्मण उच्य्ते। एते च निषेधा विवाहावधिकाः / अन्येषां पृथग्वक्ष्यमाणत्वात् // 7 //
Page #262
--------------------------------------------------------------------------
________________ 256 [ सप्तमी पारस्करगृह्यसूत्रम् । (हरिहरः) स्नातक्ष्यामः । स्नातस्य ब्रह्मचर्यात्समावृत्तस्य द्विजातेः यमान् व्रतानि वक्ष्यामः कथयिष्यामहे । ' कामादितरः ' कामात् इच्छया इतरः द्विजातेरन्यः शूद्र इति यावत् * यमेपु अस्नातकोऽपि अधिक्रियते । ' nRtya"cchet / नृत्यं लास्यादिभेदभिन्नं गीतं षड्जादिस्खरै ध्रुवादिरूपकविशेपैर्निवद्धम् । वादित्रं तन्व्यादिभेदेन चतुर्विधम् । नृत्यं च गीतं च वादित्रं च नृत्यगीतवादिनाणि तानि स्वयं न कुर्यान्न च गच्छेत् । नृत्यादीनि अन्यैरपि क्रियमाणानि न गच्छेत् द्रष्टुं श्रोतुम् । चकारः करोतेर्गच्छतिक्रियासमुच्चयार्थः । 'काम' 'तेहि । अत्र गीते प्रतिप्रसवमाह । तु पुनः काममिच्छया गीतं गानं स्वयं कुर्यात् परैः क्रियमाणं च गच्छेच्छ्रोतुम् । कुतः हि यस्मात् गायति स्वयं गानं करोति गीते वा अन्यैः क्रियमाणे गाने वा रमते रतिं प्राप्नोति इति श्रुतिवेदवचनम् । कः यः सर्वः कृत्स्नो मन्यते आत्मानं सुखिनं संपूर्ण मन्यते स स्वयं गायति गीतं च शृणोति । ' अपरम् । अपरमपि गायेत गीतं च शृणुयादित्येतदर्थज्ञापकं वेदे लिङ्गमस्ति । यथाऽश्वमेधे श्रूयते दिवा ब्राह्मणो गायति नक्त राजन्य इति । अनेन ब्राह्मणराजन्ययोः स्वयं गानेऽधिकारोऽस्तीति ज्ञायते । तथा तौ च अश्वमेधयाजिनं यजमानं राजन्यं श्रावयितुं गायतः तेन श्रवणेऽप्यधिकारो गम्यते । क्षेमे ऽच्छेत् 'क्षेमे सति आपदभावे सति नक्तं रात्रौ प्रामान्तरं अन्यदामं न गच्छेत् अक्षेमे तु गच्छेत् । 'न च धावेत् । क्षेमे सतीत्यनुषज्यते नच धावेत् शीघ्रं न गच्छेत् । ' उद्' र्यात् । उदपानस्य कूपस्यावेक्षणमुपरि स्थित्वा अधोमुखीभूयावलोकन वृक्षस्य आरोहणमुपरिगमनं, फलानामाम्रादीनां प्रपतनं त्रोटनं, संधौ संध्यासमये सर्पणमध्वगमनं, संधिना अपमार्गेण वा सर्पणम् , विवृतेन नग्नेन स्नानं, विषमस्य पर्वतगर्तादेर्लङ्घनमतिक्रमणं, शुक्तस्य अश्लीलस्य वदनं भाषणम् , अश्लीलं तु त्रिविध लज्जाकरं दुःखकरममङ्गलसूचकं च । संध्यासु आदित्यस्य सूर्यमण्डलस्य रागतः प्रेक्षणं दर्शनमुपरक्तस्य वारिप्रतिविम्वितस्य च । नोपरक्तं न वारिस्थमिति म्नुस्मृतेः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतमिति स्मृतेः । भिक्षणं भिक्षाचर्या । एतानि उदपानावेक्षणादीनि भिक्षणान्तानि वर्जयेत् । 'न ha"zruteH भिक्षणप्रतिषेधे श्रुतिं प्रमाणत्वेनावतारयति स्नात्वा समावर्त्य न भिक्षेत यतः स्नात्वा भिक्षामपजयति अपाकरोति । हवै इति निपातसमुदायो निश्चयार्थ इति वेदवचनात् । 'वर्ष "दिति देवे वर्षति अप्रावृतः अनाच्छादितो व्रजेत् गच्छेत् अयं मे वज्र इत्यनेन मन्त्रेण । ' a. प्स्वा ""क्षेत ' अप्सु जले आत्मानं स्वमुखं नावेक्षेत न पश्येत् । 'अजा'""सेत' समयेऽपि न जातानि लोमानि यस्याः सा अजातलोम्नी ताम् अजातलोम्नी नोपहसेत् नच गच्छेत् । विपुंसी च पुरुषाकारां स्त्रियं कूर्चादिविकारेण नोपहसेदित्यनुवर्तते । पण्डं नपुंसकं नोपहसेदित्यनुवर्तते । 'garbhi"yAt । गर्भिणी अन्तर्वत्नी विजन्या इति नाम ब्रूयात् वदेत् । ' सकु क्षीत र सकुलमिति नकुलं ब्रूयात् । कपालं कपरं भगालमिति ब्रूयात् । इन्द्रधनुः मणिधनुरिति ब्रूयात् । परस्य गां सुरभि धयन्ती वत्सं पाययन्ती परस्मै अन्यस्मै स्वामिने नाचक्षीत न कथयेत् । ' उर्वयात् ' उर्वरायां सस्यवत्या भूमौ पृथिव्यां केवलायां तृणैरनन्तर्हितायां मूत्रपुरीषे मूत्रस्य पुरीपस्य वा उत्सर्ग न कुर्यात् । किंच तिष्ठन् ऊर्ध्वः न कुर्यात् । तथा उत्सर्पन उत्प्लवमानः सन् न कुर्यात् । स्वयं "जीत ' स्वयमास्मनः प्रयत्नं विना प्रशीर्णेन स्वयं छिन्नेन पतितेन काप्ठेन दारुशकलेन अयज्ञीयेन प्रमृजीत प्रोञ्छेत् । पुरीपोत्सर्गसंनिधानात् गुदमित्यध्याहारः । 'विकृ' 'यीत' विकृतं मञ्जिष्ठादिरागेण विकारमापादितं वासो वस्त्रं न परिदधीत । नील्यादिना रक्तं विकृतं निपिध्यते कपायरक्तं तु न निषिध्यते किंतु प्रशस्यत इति भाष्यकारः । 'दृढ "मिव ' दृढं स्थिरं व्रतं प्रारब्धं कर्म यस्य स दृढव्रतः स्यात् भवेत् । किंच वधात् घातात् त्रायते रक्षतीति वधनः स्यात् । किंच सर्वेषां स्वेपां
Page #263
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् / 257 परेषां च मित्रमित्र सखेव सुहृदिव हितकारी स्यादित्यर्थः / मैत्री ब्राह्मण उच्यते इति स्मरणात् / अत्र यो दृष्टार्थविषयः प्रतिपेधः तत्र दृष्टार्थादेव निवृत्तिप्राप्तौ प्रतिपेधसामर्थ्यादृष्टमप्यनुमीयते / अत एव प्रायश्चित्तस्मरणम् / स्नातकव्रतलोपे तु एकरात्रमभोजनमिति स्मरणात् // * // गदाधरः-स्नात "क्ष्यामः / स्नातस्य ब्रह्मचर्यात्समावृत्तस्य त्रैवर्णिकस्य यमान् नियमान वक्ष्यामः / अधिकारसूत्रमेतत् / तेपु स्नातकोऽधिक्रियते / 'कामादितर: कामादिच्छातः इतरः स्नानसंवन्धशून्यः शूद्रोऽभिधीयते / स हि स्नातको न भवति / एवं सतीच्छया शूद्रस्यापि यमेष्वधिकारो भवति / तानाह / ' नृत्य "च्छेत् / नृत्यं च गीतं च वादिनं च नृत्यगीतवादित्राणि तानि स्वयं न कुर्यात् नच गच्छेत् नृत्यादीनि अन्यैः क्रियमाणानि द्रष्टुं श्रोतुं वा न व्रजेत् / 'कामं तु गीतम्र तु पुनः काममिच्छया गीतं गानं स्वयं कुर्यात् / अन्यैः क्रियमाणं श्रोतुं गच्छेच / कर्मण्योपयिकत्वाद्गीतस्य / दृश्यते हि अश्वमेधे गानम् / ब्राह्मणोऽन्यो गायति राजन्योऽन्य इति / न चाक्रियमाणं शक्यते गातुमिति / 'गाय "रम् ' अपरम् उपासंभरणकाण्डे वचनमस्ति-तस्मादूहैतद्यः सर्वः कृत्लो मन्यते गायति वैव गीते वा रमत इति / अपरग्रहणाच पूर्व न्यायप्राप्तमभिहितम् / एवंच यत्रापि पुनर्वचनेन देवताग्रे नृत्यगीतादिकं विहितं तत्रापि ब्राह्मणादिभिः कार्यमेव / विहिते निपेधाप्रवृत्तेः / क्षेमे "च्छेत् / क्षेमे आपदभावे सति नक्तं रात्रौ प्रामान्तरमन्यग्रामं न गच्छेत् / अक्षेमे तु नक्तमपि गच्छेत् / नच धावेत् / क्षेम इत्यनुवर्तते / क्षेमे सति नच धावेत् शीघ्रं न गच्छेत् / 'उद""यात् / उदपानस्य कूपस्यावेक्षणमुपरिस्थित्वा अधोमुखीभूयावलोकनम् / आम्रादिवृक्षस्यारोहणमुपरि गमनम् / फलानामाम्रादीनां प्रपतनं नोटनम् / संधौ संध्यासमये सर्पणमध्वगमनम् / संधिः कुद्वारं सर्पगर्तादिलक्षणं वा तत्र सर्पणम् / विवृतेन नग्नेन स्नानम् / विपमस्य पर्वतगर्तादेर्लङ्घनमतिक्रमणम् / शुक्तवदनमश्लीलभापणम् / संध्यादित्यप्रेक्षणं संध्यासु सूर्यावेक्षणम् / नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन / नोपसृष्टं न वारिस्थं न मध्यं नमसो गतमिति स्मृतेः। भिक्षणं सिद्धान्नस्यैव / उदपानावेक्षणादीनि वर्जयेत् / तत्र भैक्षणप्रतिषेधे प्रत्यक्षमेव वचनमस्तीत्याह न ha"zruteH स्नात्वा समावर्त्य न भिक्षेत / यतः स्नात्वा भिक्षामपजयति अपाकरोति / हवै इति निपातसमुदायो निश्चयार्थः / अत्र यो दृष्टार्थविपयः प्रतिपेवस्तत्र दृष्टार्थत्वादेवाकरणे प्राप्त प्रतिषेधविधानसामर्थ्याददृष्टार्थताऽप्यनुमीयते / 'वर्ष "दिति ' पर्जन्ये वर्पति अप्रावृत a. नाच्छादित एव व्रजेत् गच्छेत् अयं मे वन इति मन्त्रेण / मन्त्रार्थः-जलकणरूपो वज्रो मम पाप्मानमपहनत् अपहन्तु / ' अप्वाक्षेत ' अप्सु जले आत्मानं स्वशरीरं न पश्येत् / / अजात'""सेत् / समयेऽयनुत्पन्नलोम्नी अजातानि लोमानि यस्याः सेयमजातलोनी ताम् / विपुंसी कूर्चादिना पुरुपाकृतिं स्त्रियम् / पण्डः प्रसिद्ध एव / एतानि नोपहसेत् नाभिगच्छेत् उपहासशब्देनाभिगमनमुच्यते / 'गर्मि "क्षीत ' गर्भिणी विजन्येति ब्रूयात् / गर्भिणी गुर्वी विजन्येति पर्यायशब्देन वदेत् न गर्भिणीमिति / उत्तरत्राप्येवमेव योज्यम् / सकुलमिति नकुलम् / सकुलमिति नकुलं यात् / भगालमिति कपालम् / भगालमिति कपालं कपरं ब्रूयात् / मणिबनुरितीन्द्रधनुः / मणिधनुरिति इन्द्रधनुर्च्यात् / गां धयन्ती परस्मै नाचक्षीत / परस्य गां सुरभि धयन्तीं वत्सं पाययन्ती अन्यस्मै परस्मै स्वामिने का नाचक्षीत न कथयेत् / ' उर्व "यात् / उर्वरायां सस्यवत्यां भूमौ तृणैरनन्तहितायां केवलायां च मूत्रस्य पुरीपस्य वा उत्सर्ग न कुर्यात् / किच / तिष्ठन् अर्थाः सन् न' कुर्यात् / तथोत्सर्पन उत्प्लवमानस्सन्न कुर्यात् / स्वयं "जीत / आत्मनः प्रयत्नमन्तरेण स्वयमेव प्रशीर्णेन छिन्नेन दारुशकलेन गुदं प्रमृजीत प्रोन्छेत् परिमार्जयेत् / ततः शौचं कुर्यात् / 'विकृ' 'यीत' विकृतं नील्यादिना विकारमापादितं वस्त्रं न परिदधीत / अन्न न कषायप्रतिषेधः / कषायरक्तं तु प्रश
Page #264
--------------------------------------------------------------------------
________________ 258 पार्स्क्र्गृह्य्सूत्र्म्। [अष्टमी स्यत इति भास्स्य्काराः। दृढ'"स्यात् । दृढं व्रतं संकल्पो यस्य स दृढव्रतः स्यात् भवेत् । तथा वथात् घातादात्मानं परं च त्रायते रक्षतीति वधनः स्यात् । 'सर्व' "मिव ' सर्वेषां स्वेपां परेषां च मित्रमिव सखेव सर्वेपु सुहृदिव हितकारी भवेत् मैत्रो ब्राह्मण उच्यत इति स्मृतः । इति सप्तमीकण्डिका 7 . (विश्व0) स्नात' 'ऽक्ष्यामः' प्रतिज्ञासूत्रम् । 'कामादितरः' कामात् इच्छात इतरः शुक्रियव्रतस्थो ब्रह्मचारी । केचित्तु इतरपदार्थ शूदमाहुः । 'नृत्त 'परं । अपरं औतं वचनमस्ति । ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः, राज्यन्योऽन्य इत्यादि । क्षेमे "छेत् । अक्षेमे तु गच्छेदिति । 'नच धावेन् । क्षेम एवेत्यनुवर्तते । 'उदात्' उदपानमुदकाधारः । अपरे कूपमाहुः । नचोदकाधारतायामप्स्वात्मानं नावेक्षतेति पौनरुक्त्यापत्तिः निषेधभूयस्त्वप्रतिपत्त्यर्थत्वात् । अभ्यासे भूयांसमर्थ मन्यन्त इति न्यायादित्याहुः । प्रचयनं त्रोदनं, संधिः कुद्वारं तत्र सर्पणं गमनं, विवृतस्नानं नग्नस्नानं, शुक्तवदनमश्लीलभाषणं, सिद्धान्नभिक्षणम् अस्मिन्नर्थे श्रुति प्रमाणयति 'naha"zruteH । / वर्ष 'दिति' अप्रावृतो वस्त्रादिना । ' अस्वा""सेत् । न जातानि लोमानि यस्याः तां, विपुरसी पुरुपं विषयीकुर्वाणां पुरुषाकृति श्मश्रुयुक्तां, पण्डो नपुंसकः । उपहासोऽत्राभिगमनम् । गर्मि ""यात्' न गर्मिणीमिति ब्रूयात् 'सकु' 'नकुलं' नकुलं ब्रूयादित्यर्थः एवमत्राद्यमुद्देश्यमुत्तरं विधेयम् (1) / 'भगा 'क्षीत् । धयन्तीमात्मनो वत्सं पाययन्तीं स्वयं वा जलादिकं पिबन्तीम् । 'उर्व र्यात्' उर्वरायां सस्यक्त्या तथा तृणाद्यनन्तरितायां भूमौ पृथिव्याम् । उत्सर्पन्नित्यस्यैव विवरणं तिष्ठन् । 'स्वय र्येण काप्टेन गुदं प्र्म्जीत्। गुदमित्यध्याहारः केचित् । स्वयं प्रशीर्णमयत्नपतितम् । 'विकृ'''यीत् नील्यादिना विकारमापादितं, माञ्जिष्ठादिनापि विकृतं निषिध्यते शुद्धस्यैव परिधानादित्यन्ये ॥ 'दृढ'"स्यात् । आरब्धं वैध न त्याज्यं वधो घातः तस्मात् (त्रायत इति वध) : स्यात् रक्षेत् । ' सर्व "मिव ' स्वपरेपा हितकारी स्यादित्यर्थः । उक्तनियमातिक्रमे एकरात्रमभोजनम् ॥ इति सप्तमीकण्डिका ॥ 7 ॥ तिस्रो रात्रीतं चरेत् ॥ 1 ॥ अमाउंसाश्यमृण्मयपायी ॥ 2 ॥ स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसंभाषा च तैः ॥ 3 ॥ शवशूद्रसूतकान्नानि च नाद्यात् ॥ 4 ॥ मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यात्सूर्याच्चात्मानं नान्तर्दधीत ॥ 5 ॥ तप्तेनोदकार्थान्कुर्वीत ॥ 6 ॥ अवज्योत्स रात्रौ भोजनम् ॥ 7 ॥ सत्यवदनमेव वा ॥ 8 ॥ दीक्षितोऽप्यातपादीनि kuryApravaryavA~zcet // 9 // 8 // (कर्कः)-'तिस्रो ऽरेत् । स्नातस्यातो रात्रित्रयं व्राचर्योच्यते । अमाई.."पायी। भवतीति शेषः । strIzU"nam ' कृष्णशकुनिः काकः । एपामदर्शनम् ' असं ते.' तैः स्यादिभिर्यस्य येन याहा संभाषणम् तादृक् प्रतिपिच्यते । 'zava'yAt ' शबानं क्रीत्वा लब्ध्वा वा यदद्यते तत्प्रतिषेधः । शद्वान्नं भोज्यान्नस्यापि नापितादेः प्रतिपिध्यते । सूतकानम् अर्वाक् दशाहात्मसवे सति । ' मूत्र "र्यात् । मूत्रादेरातपे करणप्रतिपंध. / 'सूर्याऽऽधीत ' छत्रादिना । 'त* "ति ' उदकेन । ' अव'''जनम् । कर्तव्यं प्रदीपोल्कादिनाऽन्यतरण । 'satya''vA' कर्तव्यम् । नाधस्तना नियमाः । ' दीक्षितस्ततोऽन मूत्रपुरीपे टीवनं चातपं न कुर्यादित्येवमादीनि करोति ॥ 8 ॥ ॥ * ॥ ||* // (जयरामः)-तिस्र इति सातस्य सतस्त्रिरात्रं व्रतचयोंच्यते । अमांसाश्यादिः स्यादिति
Page #265
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीय्कान्न्द्द्म्। 259 शेषः । स्न्यादीनां पञ्चानामदर्शनं कार्यम् । कृष्णशकुनिः काकः । तैस्च्यादिभिर्यस्य येन यादृक् संभाषणं प्राप्तं तादृङ्किषिध्यते । शवादीनामन्नं च नाद्यात् । तत्र शवान्नं क्रीत्वा लब्ध्वा वा यदद्यते तत्प्रतिषेधः । शूद्रान्नं भोज्यान्नस्यापि शूद्रस्य नापितादेरन्नम् । सूतकान्नं दशाहादाक् प्रसवे सति । आतपे मूत्रादित्रयं न कुर्यात् । अन्तर्धानं च छत्रादिना । तप्तेनोदकेन । अवज्योत्य दीपोल्काद्यन्यतरेण । सत्यवदनमेव वा कुर्यान्नाधस्तनान्नियमान् । दीक्षितः सोमाथै स्वीकृतदीक्षः । स यदि प्रवर्दीवान् प्रवर्यो महावीरस्तद्वान् । तर्हि आतपादीनि आतपाधिकरणकानि मूत्राद्यवज्योत्यभोजनान्तानि व्रतानि कुर्यात् । सत्यवदनमेव वा कुर्यात् ॥ 8 ॥ (हरिहरः)-'तिस्रो रेत् ' एवं स्नातकस्य समावर्तनप्रभृति यावद्गार्हस्थ्यं कर्तव्यत्वेन वर्जयनीयत्वेन च नृत्यगीतादीन्यभिधाय अधुना तस्यैव समावर्तनदिनमारभ्य त्रिरात्रजचर्यामाह । तिस्रः त्रिसंख्या रात्रीः अहोरात्राणि व्रतं वक्ष्यमाणं चरेत् अनुतिष्ठेत् । ' अमा; 'पायी' मांसमश्नातीत्येवंशीलो मांसाशी तद्विपरीतः अमांसाशी मृण्मयेन मृदादिनिर्मितेन पात्रेण पिवतीति मृण्मयपायी तद्विपरीतः अमृण्मयपायी स्यादिति शेषः । strIzU'ca तैः । स्त्री नारी शूद्रश्चतुर्थों वर्णः शवो मृतशरीरं कृष्णशकुनिः काकः श्वाः कुक्कुरः । एतेपामदर्शनमवलोकनाभावः । तैः स्त्रीशूद्रा. दिभिश्च सह असंभाषा न संभाषा असंभाषा अव्च्न्व्य्व्हार्ः। ' zava'dyAt ' नाद्यात् न भक्षयेत् कानि शवो मृतकः तस्मिन् जाते सति क्रीवा लब्ध्वा वा यत् ज्ञातिभिरद्यते । शुद्रस्य अवरवर्णस्य नापितादेभोज्यान्न्स्यापि यदन्नं तच्छूद्रान्नं, सूतके प्रसवाशौचे सति यत् ज्ञातीनामन्नं तत्सूतकान्नं तानि शवशूद्रसूतकान्नानि चकारः स्त्रियाद्यदर्शनादिसमुच्चयार्थः । 'mUtra''ryAt । मूत्रं च पुरीषं च मूत्रपुरीषे आतपे धर्मे न कुर्यात् नोत्सृजेत् तथा ष्ठीवनं च थूत्कृत्य मुखाल्लालादिनिस्रावं न कुर्यादातपे । ' सूर्याधीत ' सूर्यादादित्यादात्मानं खं छत्रादिना अन्तर्हितं न कुर्यात् । 'तप्तवीत' तप्तेन जलेन उदकार्थान् उदकसाध्याः शौचाचमनादिकाः क्रियाः कुर्वीत विद्ध्यात् । / ava"nam , रात्रौ निशि अवज्योत्य दीप प्रज्वाल्य भोजनमशनं कुर्वीत । 'सत्य' 'व वा' वा यद्वा सत्यवदनमेव सत्यवाक्योच्चारणमेव कुर्यात् न अधस्तनानि अमांसाशनादीनि । दीक्षि' 'श्चेत् । चेद्यदि दीक्षितः सोमयागाथै स्वीकृतदीक्षः प्रवर्यवान् प्रवग्र्यो महावीरः अस्यास्तीति प्रवर्ग्यवान् । तदा आतपादीनि आतपे मूत्रपुरीपोत्सर्गप्टीवनादीनि अवज्योत्य रात्रिभोजनान्तानि कुर्यात् वा सत्यवदनमेव । अत्र सूत्रकारेण यावन्ति स्नातकव्रतान्युक्तानि न तावन्त्येवानुतिष्ठेत् अपितु मन्वादिस्मृतिप्रणीतान्यपि इति सूत्रार्थः ॥ ॥ अथ प्रयोगः-वेदमुक्तलक्षणं व्रतं वा उभयं वा समाप्य गुर्वनुज्ञातो ब्रह्मचारी स्मायात् । तत्र आचार्यों मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा ब्रह्मचारिणा भो आचार्य अहं स्नास्ये इत्यनुज्ञादानं प्रार्थितः नाहीत्यनुज्ञां दत्त्वा ब्रह्मचारिणे परिश्रित्य पञ्च भूसंस्कारान् कृत्वा लौकिकाग्निं विधाय ब्रह्मोपवेशनाद्याज्यभागान्तं कर्म निवर्त्य वेदारम्भवत् वेदाहुतिहोमं विधाय महाच्याहृत्यादि स्विष्टकृदन्तं च कृत्वा संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दक्षिणां दद्यात् । तद्यथा तत्राज्यभागान्तं कृत्वा यदि ऋग्वेदमधीत्य स्नानं करोति तदा पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाज्याहुतीर्तुत्वा; यदि यजुर्वेदं तदाऽऽज्यभागानन्तरमन्तरिक्षाय स्वाहा वायवे स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाहुतीर्तुत्वा; यदि सामवेदं तदाऽऽज्यभागान्ते दिवे स्वाहा सूर्याय स्वाहेति हुत्वा ब्रह्मणे छन्दोभ्य इत्यारभ्यानुमत्यन्ता नवाहुतीर्जुहोति; यदाऽथर्ववेदं तदाऽऽज्यभागान्ते दिग्भ्यः स्वाहा चन्द्रमसे स्वाहेति आहुतिद्वयं हुत्वा ब्रह्मण इत्याद्या जुहोति । यद्येकदा वेदचतुष्टयमधीत्य स्नानं करोति तदाऽऽज्यभागानन्तरं प्रतिवेदं वेदाहुतिद्वयं
Page #266
--------------------------------------------------------------------------
________________ 260 पार्स्क्र्गृह्य्सूत्र्म्। [अष्टमी द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं च हुत्वा प्रजापतय इत्याद्याः प्रजापतये देवेभ्यः ऋपिभ्यः श्रद्धायै मेधायै सदसस्पतये अनुमतय इति सप्त मन्त्रेण जुहुयात् । एवं वेदद्वयत्रयाध्ययनेऽपि योज्यम् । अनन्तरं महाव्याहृत्यादिस्विष्टकृदन्ता दयाहुतीर्तुत्वा प्राशनं विधाय दक्षिणादानान्तं कुर्यात् । अथ ब्रह्मचारी उपसंग्रहणपूर्वकं गुरुं नमस्कृत्य परिसमूहनादि व्यायुपकरणान्तं तस्मिनग्नौ समिदाधानं कुर्यात् । तत आचार्य पुरुपैः परिश्रितस्योत्तरभागे स्थापितानां दक्षिणोत्तरायतानामष्टानां जलपूर्णकलशानां पूर्वभागे आस्तृतेपु प्रागपु कुशेपु उद्ङ्मुखः स्थित्वा येऽस्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूपो मनोहास्खलो विरुजस्तनृदूपिरिन्द्रियहाऽतितान्सृजामि यो रोचनस्तमिह गृहामीति मन्त्रेण प्रथमकलगाइक्षिणचुलुकेन उदकमादाय तेन मामभिपिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति मन्त्रेणात्मानमभिपिञ्चते । एवमेव द्वितीयादिभ्यः सप्तश्य उदकुम्मेभ्यः येऽस्वन्तरमय इत्यनेनैव मन्त्रेण एकैकस्माजलमादाय येन श्रियमकृणुतां येनावमृगताधंसुरां येनाक्षायभ्यपिञ्चतां यद्वा तदश्विना या इति । आपो हिष्टा भयो भुवः । यो वः शिवतमो रसः । तम्माअग्डमामव इत्येतैश्चतुभिर्मन्त्रैः प्रतिमन्त्रमात्मानमभिपिच्य विस्तूष्णीमभिपिञ्चते । तत उद्धत्तममिति मन्त्रेण मेखलां शिरोमागेण निःसार्य तां मेखला भूमौ निधाय अन्यद्वासः परिधायाचम्य आदित्यमुपतिष्ठते । उग्रन्ध्राजभृष्णुरिन्द्रोमरुद्भिरस्थात्प्रातर्यावभिरस्थाद्दशसनिरसि दशसनि मा कुर्वाविदन्मागमयोद्यभ्राजभृणुरिन्द्रो मरुद्भिरस्थाहिवायावभिरस्थाच्छतसनिरसि शतसनि मा कुर्वाविदन्मागमयोधन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनि मा कुर्वाविदन्मागमयेत्यादित्योपस्थानमन्त्रः । ततो दधि वा तिलान्वा दक्षिणहस्तमध्यगतेन सोमतीर्थेन प्राग्य जटालोमनखानि वापयित्वा लात्वाऽऽचम्योक्तलक्षणेनौदुम्बरकाप्टेन-अन्नाद्याय व्यूहध्वः सोमो राजाऽयमागमत् । स मे मुखं प्रमाक्ष्यते यशसा च भगेन चेत्यनेन मन्त्रेण दन्तान् क्षालयित्वाऽऽचम्य सुगन्धिद्रव्यमिश्रितेन यवादिचूर्णेन तैलसन्नीतेन शरीरमुद्वर्त्य पुनः सशिरस्क स्नात्वाऽऽचम्य चन्दनाद्यनुलेपनं पाणिभ्यां गृहीत्वा मुखं नासिकां च प्राणापानौ मे तर्पय चक्षुमें तर्पय श्रोत्रं मे तर्पयेत्यनेन मन्त्रेणानुलिम्पेत् । ततः पाणी प्रक्षाल्य तदुदकमञ्जलिनाऽऽदायापसव्यं कृत्वा दक्षिणामुखो भूत्वा दक्षिणस्यां दिशि पितरः शुन्धध्वमित्यनेन मन्त्रेण भूमौ निषिञ्चेपितृतीथेन । अथ यज्ञोपवीती भूत्वोदकमुपस्पृश्य चन्दनादिना सुचक्षा अहमक्षीभ्यां भूयासह सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति मन्त्रेण आत्मानमनुलिप्य परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोपमसिसंव्ययिष्य इति मन्त्रेण अहतं धौत वा यथालाभं वासः परिधाय 'धारयेद्वैणवी यष्टि सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुम रौक्मे च कुण्डले' इति मनुना ब्रह्मचर्ये प्राप्तस्य यज्ञोपवीतधारणस्य स्नातकस्य पुनर्विधानात् द्वितीययज्ञोपवीतधारणं प्राप्तं तच्च पूर्वे धृते सति न संभवति अतस्तदुत्तार्य जले प्रक्षिप्यापरं नवम् उक्तलक्षणमुपवीतद्वयं यज्ञोपवीतमित्यादिना मन्त्रेण परिधाय । यज्ञोपवीतस्यैकदेशविनाशे यातयामत्वम् अतो न तस्य नवेन संयोगः । यज्ञोपवीतस्यैकदेशविनाशेऽपि मन्त्रादिकसंस्कारस्य विनष्टत्वात् । ततो यशसा मा द्यावापृथिवी यशसेन्द्रावृहस्पती । यशो भगश्च माऽविन्दद्यशो मा प्रतिपद्यतामिति मन्त्रेण उत्तरीयं वास आच्छाद्य द्वितीयवस्त्रालाभे पूर्वस्यैवोत्तरवर्गेण अनेनैवोत्तरीयमन्त्रेणोत्तरीयं वासः परिधत्ते । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति मन्त्रेण पुष्पाणि अन्यतः प्रतिगृह्य, यद्यशोप्सरसामिन्द्रश्वकार विपुलं पृथु । तेन संग्रथिताः सुमनस आवध्नामि यशो मयीति मन्त्रेण शिरसि बद्धा, युवा सुवासा इत्यनयर्चा उष्णीपेण शिरो वेष्टयित्वा, अलंकरणमसि भूयोऽलंकरणं भूयादिति मन्त्रेण दक्षिणे
Page #267
--------------------------------------------------------------------------
________________ 261 कण्डिका ] द्वितीयकाण्डम् । 3 गृह्य, कर्णे कुण्डलं कृत्वा तेनैव वामकर्णे परिधाय, वृत्रस्यासि कनीनचक्षुर्दा असि चक्षुमें देहीति मन्त्रेण दक्षिणमक्षि सौवीराञ्जनेनाङ्क्त्वा तेनैव वाममङ्क्ते । रोचिष्णुरसीत्यादर्शे मुखं विलोक्य, वृहस्पतेश्छदिरसि पाप्मनो भामन्तर्द्धेहि तेजसो यशसो माऽन्तर्द्धेहि इत्यनेनान्यस्माच्छत्रं प्रतिप्रतिष्ठेस्थो विश्वतो मापातमित्युपानहौ युगपत्पादयोः प्रतिमुच्य विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते पूर्वदण्डं त्यक्त्वा । अत्र मातृपूजादि ब्रह्मणे दक्षिणादानान्तमाचार्यकृत्यम् । कलशाभिपेकादि दण्डग्रहणान्तं स्नानकर्तुः । वासच्छत्रोपानद्रग्रहणव्यतिरिक्तानि दन्तप्रक्षालनादीनि मन्त्रवन्ति सदा भवन्ति । वासः प्रभृतीनि तु नूतनान्येव । तत आचार्यः स्नातकस्य नियमान् श्रावयेत् त्रिरात्रन्त्रतानि च । स्नातकच तानि यथेओक्तानि कुर्यादिति समावर्तनम् ॥ ॥ ॥ ॥ * ॥ " (gar3हाधरः ) - स्नातस्य समावर्तनप्रभृति यावद्गार्हस्थ्यं धर्मानभिवायाधुना तस्यैव समावर्तनदिनमारभ्य त्रिरात्रं व्रतमाह ' तिस्रो 'रेत्' वक्ष्यमाणं व्रतं तिस्रः त्रिसंख्याः रात्रीः अहोरात्राणि चदनुतिष्ठेत् । " अमाक्षं पायी मांसमश्नातीत्येवंशीलो मांसाशी न मांसाशी अमांसाशी मृण्मयेन मृत्पात्रेण पिवतीत्येवंशीलो मृण्मयपायी न मृण्मयपायी असृण्मयपायी स्यादिति शेषः । ' स्त्रीशु "च तैः ' / स्त्री नारी शूद्रोऽन्त्यवर्णः शवः मृतशरीरं कृष्णशकुनिः काकः श्वा कुक्कुर एतेपामदर्शनं भवेत् । एतैः ख्यादिभिः सहासंभाषणं च अवचनव्यवहारः । अत्र यस्य येन यादृक् संभाषणं प्राप्तं तादृङ्निपिव्यते । 'शव' 'द्यात् ' मरणानन्तरं क्रीत्वा लब्ध्वा वा ज्ञातिभिर्यदद्यते नच्छवान्नम् । शूद्रस्य भोज्यान्नस्य नापितादेरन्नं शूद्रान्नम् । प्रसवे सति अर्वाग् दशाहात् यत् ज्ञातीनामन्नं तत्सूतकान्नम् । एतानि नाद्यात् भक्षयेत् । ' मूत्रर्यात् ' मूत्रं च पुरीपं च मूत्रपुरी । ष्ठीवनं थूत्कृत्य मुखाल्लालादित्यजनम् । एतत्रयम् आतपे धर्मे न कुर्यात् नोत्सृजेत् । 'सूर्या बीत' सूर्यादादित्यादात्मानं स्वं छत्रादिना अन्तर्हितं न कुर्यात् । ' तप्तेवींत ' तप्तेन जलेनोदकार्थान् उदकसाध्याः शौचाचमनादिकाः क्रियाः कार्या. / ' अब 'जनम् ' रात्रौ अवज्योत्य दीपोल्काद्यन्यतरेण प्रकाशं कृत्वा भोजनं कुर्यात् । ' सत्य 'वा' अथवा सत्यभापणमेव कुर्यान् नाधस्तननियमान् । 'दीक्षिश्चेत् ' चेद्यदि दीक्षितः सोमयागार्थं स्त्रीकृतदीक्षः प्रवर्ग्यवान् प्रवर्ग्यः सोमयागाङ्गकर्मविशेषः सोऽस्यास्तीति तथा तदाऽऽतपादीनि मूत्रपुरीषे ष्ठीवनं चातपे न कुर्या - दित्यादीनि करोति ॥ " ॥ ॥ 11% 11 // * // ( विश्व0 ) - प्रवर्ग्यकालीननियमानाह ' तिस्रो पायी भवतीति शेषः । ' स्त्रीर्शनं कृष्णशकुनिः काकः । एषां पञ्चानामदर्शनं कार्यम् । ' असं तै' स्त्रीशुद्रादिभिः सह न संभापा असंभापा । दर्शननिषेधे संभाषणनिपेधस्य प्राप्तत्वेऽपि पुनः संभाषणं निपेधयन् दैवादर्शने पुनस्तदुदेशेन वार्तादिकथने दोपाधिक्यप्रदर्शनार्थ संभापण निषेधः । ' शव द्यात् भोज्यान्नस्यापि दासादेरन्नं प्रवर्ग्यकाले प्रतिषिध्यते । 'मूत्रर्यात् ' ष्टीवनं मुखोच्छिष्टं मूत्रादित्रयं धर्मे न कुर्यात् । 'सूर्या... धीत' छत्रादिनेति शेषः ' तप्तेर्वीत् ' उप्णजलेन शौचाचमनं कुर्यात् । ' अत्र 'जनं ' प्रदीपोल्कादिना भोज्यान्नादौ तेजःसंयोगं संपाद्य भुञ्जीतेत्यर्थः ' सत्य 'वा' वाशब्दः पूर्वोक्तनिरासार्थः । सत्यवदनमेव कुर्यात् नाधस्तनान् नियमान् । 'दीक्षिश्चेत् ' एवार्थोऽपिशब्दः । प्रवर्ग्यशून्ये प्रथमयज्ञादावश्रोत्रियस्य प्रसक्ति निराकरोति प्रवर्ग्यवांश्चेदिति । नन्वेवं दीक्षितमात्रकर्तृकत्वे चिरकालं क्रियमाणप्रवर्ग्यादौ रात्रिविशेषणं तिस्रः पदं व्यर्थमसंगतोक्तिश्चेति चेत् उच्यते - तिस्रः पदस्य प्रवर्ग्याधिकरणसकलसमयोपलक्षकत्वात् । ब्रह्मचर्यगार्हस्थ्यादिधर्माक्रान्त नियमोपन्यासप्रसक्त्या दीक्षितनिय 1 "
Page #268
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् [ नवमी मोपन्यासस्यापि नासंगतत्वमित्याहुः । अपरे त्वमुमेवास्वरसं हृदि कृत्वा कृतसमावर्तनस्याप्यमी नियमा स्त्रिरात्रं भवन्तीत्याहुः ॥ इत्यष्टमी कण्डिका ॥ 8 ॥ 252 अथातः पञ्च महायज्ञाः ॥ 1 ॥ वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयाद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतय इति ॥ 2 ॥ भूतगृह्येभ्यो मणिके त्रीन् पर्जन्यायाद्द्भ्यः पृथिव्यै ॥ 3 ॥ धात्रे विधात्रेच द्वार्ययोः ॥ 4 ॥ प्रतिदिशं वायवे दिशां च ॥ 5 ॥ मध्ये त्रीन्ब्रह्मणेऽन्तरिक्षाय सूर्याय ॥ 6 ॥ विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः ॥ 7 ॥ उषसे भूतानां च पतये परम् ॥ 8 ॥ पितृभ्यः स्वधा नम इति दक्षिणतः ॥ 9 ॥ पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्मैतच इति ॥ 10 ॥ उद्धृत्याग्रं ब्राह्मणायावनेज्य दद्याद्धन्तत इति ॥ 11 ॥ यथाऽर्ह भिक्षुकानतिथींश्च संभजेरन् ॥ 12 ॥ बालज्येष्ठा गृह्या यथार्हमश्रीयुः ॥ 13 ॥ पश्चाद् गृहपतिः पत्नी च ॥ 14 ॥ पूर्वो वा गृहपतिः । तस्मादु स्वा (दि ? हि )ष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नीयादिति श्रुतेः ॥ 15 ॥ अहरहः स्वाहा कुर्या - दन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्चोदपात्रात् ॥ 16 ॥ , ( कर्कः ) ~~ 'अथातः यज्ञा: ' व्याख्यास्यन्त इति सूत्रशेषः । महायज्ञा इति च कर्मनाम - धेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादयो होमाः । मणिके श्रीनित्येवमादिर्भूतयज्ञः । पितृभ्यः स्वधानम इति पितृयज्ञः । हन्तकारोऽतिथिपूजा दिर्नृयज्ञः । पश्चग्रहणाच पञ्चमो ब्रह्मयज्ञः ॥ 'वैश्वदे'' "यात् ' विश्वे देवा देवता अस्येति वैश्वदेवमन्नं ते च देवपितृमनुष्यादयः । कथमेषां देवतात्वमिति चेत् । येन स्मृतावेषां दानं विहितम् । एभ्यो दत्त्वा शेषभुजा गृहपतिना भवितव्यम् । तस्माद्वैश्वदेवमन्नं यदहरहः पच्यते तत आदाय पर्युक्ष्य स्वाहाकारैर्जुहुयात् । पर्युक्ष्यग्रहणाच्च कुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैर्जुहुयादिति जुहोति तत्स्वाहाकारैः । शेषे नमस्काराः । आचरन्ति हि बलिकर्मणि नमस्कारान् । यद्वा स्वाहाकारैर्जुहुयादिति संस्रवव्युदासार्थम् ॥ 'ब्रह्म' ' 'तय इति' एते पञ्च होमाः । 'भूतगृह्येभ्य: ' भूतानि च तानि गृह्याणि च भूतगृह्याणि तेभ्यो ददाति । तान्याह 'maNi''pRthivyai ' ददातीति शेषः । ' धात्रे "र्ययोः ' द्वाति । ' प्रतियवे ' ददाति । ' दिशां च ' यत्संबन्धि दानं तत्प्रतिदिशं ततश्चैतत्सिद्धं भवति । प्राच्यै दिशे नम इत्येवमादि । 'मध्ये 'र्याय' मध्ये च प्रतिदिशं यद्दत्तं तन्मध्ये । ' विश्वे रतः ' आनन्तर्यात् त्रयाणाम् । ' उष परम् ' पर मिति तयोरप्युत्तरत: / ' पितृणत: ' तेषामेव त्रयाणां पित्र्यत्वाश्चात्र दक्षिणामुखः प्राचीनावीति भवति । नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्वबलिहरणेषु प्रत्येतव्यः समाचारादित्युक्तमेव । ' पात्रं त इति ' अनेन मन्त्रेण निर्णेजनमित्यध्याहारः । उत्तरापरा च दिक् त्रयाणामेव । 'उद्धृत इति ' तत एव वैश्वदेवादन्नादुद्धृत्यान्नं ब्राह्मणायावनेज्य दद्याद्धन्त त इत्यनेन मन्त्रेण । हन्तकाराच पूर्व ब्रह्मयज्ञस्यावसरः । नृयज्ञो हि हन्तकारादिरास्वापात् । रात्रावपि ह्यतिथिपूजा स्मर्यते । अतिथि प्रकृत्य I 1
Page #269
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 263 नास्थानश्नन् गृहे वसेदिति । तस्माद् ब्रह्मयज्ञोऽनिर्दिष्टकालोऽपि नृयज्ञात्पूर्व एव । 'यथा 'रन् । यथाहमिति उपकुर्वाणकब्रह्मचारिणोऽक्षारालवणं c। इतरेषां भिक्षुकाणां यद्यस्योचितमिति । 'vAla''ma श्नीयुः । यद्यस्याईमिति 'पश्चा' 'पत्नी च ' अश्नीतः । ' पूर्वो' पतिः । पल्या अश्नाति । एवं हि श्रूयते-'तम्मा "दिति । तस्मात्स्वाद्वन्नाद्यदिष्टतमं तद् गृहपतिरश्नाति । अतिथिभ्योऽशितेभ्यः पूर्व पल्या इति । aha"vebhyaH' देवयज्ञोऽयमाकाष्ठादप्यहरहः कार्यः । 'पितृ""त्रात् । पितृयज्ञो मनुप्ययज्ञश्च उदपात्रादप्यहरहः कर्तव्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ इति नवमी कण्डिका ॥ 9 ॥ (जयरामः)- अथा."यज्ञाः' व्याख्यास्यन्त इति सूत्रशेपः । महायज्ञा इति कर्मणो नामधेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादिहोमरूपः । मणिके त्रीनित्येवमादिवलिरूपो भूतयज्ञः पितृभ्यः स्वधा नम इति पितृयज्ञः हन्तकारातिथिपूजादिरूपो नृयज्ञः । पञ्चग्रहणात् पञ्चमो ब्रह्मयज्ञः । वैश्वदेवं विश्वे सर्वे देवमनुष्यादयो देवा देवता अस्येति ततोऽन्नात् । एपां देवतात्वं श्रूयते देवादिभ्यो दत्वा शेपभुजा गृहपतिना भाव्यमिति । तस्माद्वैश्वदेवमन्नं यदहरहः पच्यते तत आदाय पर्युक्ष्य स्वाहाकारइजुहुयात् । पर्युक्षणग्रहणसामर्थ्याकुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैरिति यज्जुहोति तत्स्वाहाकारैरेव । शेपे न्म्स्काराः। यद्वा स्वाहाकारैर्जुहुयादिति संस्रवव्युदासार्थम् । ब्रह्मणे स्वाहेत्येवं पञ्चहोमाः । भूतगृह्येभ्यः भूतानि च तानि गृह्याणि च तेभ्यो ददातीति शेषः सर्वत्र पूर्न्नीय्ः। तानि च स्थानविभागेनाह-मणिके त्रीनित्यादि । धात्रे विधाने चेति द्वायें द्वारशाखे दक्षिणोत्तरे त्योः। वायवे प्रतिदिशं ददाति । दिशां च यद्दानं तदपि प्रतिदिशमेवेति दिशां नाममन्त्रैः । ततश्च प्राच्यै दिशे नम इत्यादि सिद्ध्यति । मध्ये दिग्वलिचतुष्टयस्यैव आनन्तर्यात् । विश्वेभ्य इति, तेपां मध्यवलीनामानन्तर्याद्वहुत्वोपदेशाच । उपस इति, परं तयोरप्युत्तरतः आनन्तर्यात् । पितृभ्यैति ब्रह्मादिवलित्रयस्य दक्षिणतः पिन्यत्वाचान दक्षिणामुखः प्राचीनावीती च भवेत् । नमस्कारश्वात्र यः प्रदर्शितः स सर्ववलिपु प्रत्येतव्यः । तत्पात्रं निर्णिज्य प्रक्षाल्य दिग्वलीनामुत्तरापरस्यां वायव्यां दिशि यक्ष्मैतत्त इति मन्त्रेण निर्णेजनमित्यध्याहृत्य निनयेत् । उद्धृत्याग्रं पोडशमासमात्रं चतुर्मासमात्रं वाऽनं वैश्वदेवादन्नादुद्धत्यावनेजनजलं दत्त्वा ब्राह्मणायैव दद्याद्धन्त त इति मन्त्रेण । हन्तकाराच्च पूर्व ब्रह्मयज्ञावसरः । नृयज्ञो हि हन्तकारादिरास्वापात् रात्रावपि ह्यतिथिपूजा । अतिथिं प्रकृत्य स्मयते । नास्यानभर गृहे वसेदिति । तस्मादनिर्दिष्टकालोऽपि ब्रह्मयज्ञो नृयज्ञात्पूर्वमेव । यथाहमित्युपकुर्वाणस्य ब्रह्मचारिणोऽक्षारालवणम् । इतरेषां भिक्षुकाणां यद्यस्योचितमिति । वालज्येष्टा वालपूर्वा यथाहै यद्यस्याहमेवमनीयुः । ततो जायापती अनीतः । पूर्वो वा पल्या गृहपतिरश्नाति । श्रूयते च तस्मादिति । अस्यार्थः-तस्मास्वाद्वन्नाद्यद्यदिष्टमिष्टतमं तत्तगृहपतिरश्नाति । कदा अतिथिभ्योऽशितेभ्योऽनन्तरम् । पूर्वं च प्ल्याः। उ एवार्थे । अहरहः प्रतिदिनं देवयज्ञ आकाष्ठादप्यहरहः कार्यः । पितृयज्ञो मनुष्ययज्ञश्च आउदपात्रादुदकेनाप्यहरहः कार्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ 9 ॥ ॥ * ॥ (हरिहरः)- अथा' 'यज्ञा: / अथ समावर्तनानन्तरं कृतविवाहस्य पञ्चमहायज्ञेष्वधिकारः । अतो हेतोः पञ्चसंख्याकाः महायज्ञा महायज्ञशब्दवाच्याः कर्मविशेषाः पञ्चमहायज्ञा व्याख्यास्यन्ते । तत्र पञ्चसु ब्रह्मणे स्वाहेत्येवमादिहोमात्मकः पूर्वी देवयज्ञः । ततो मणिके त्रीनित्येवमादिचलिरूपो भूतयज्ञः । ततः पितृभ्यः स्वधा नम इति वलिदानं पितृयज्ञः । हन्तकारातिथिपूनादिको मनुष्ययज्ञः । पञ्चमो ब्रह्मयज्ञः । एते पञ्चमहायज्ञा अहरहः कर्तव्याः स्नातकेन । कथमित्यपेक्षायामाह 'वैश्व ""यात् । विश्वे सर्वे देवा देवता अस्येति वैश्वदेवमन्नं तस्मात् । के ते देवभूतपितृमनुध्यादयः । स्मृतिपु तेभ्यः अदत्त्वा भोजननिषेधात् । तेभ्यो दत्त्वा गृहपतेः शेपभुजित्नविधानात् ।
Page #270
--------------------------------------------------------------------------
________________ [ नवमी 264 पारस्करगृह्यसूत्रम् । तस्माद्यदन्नम् अहरहः शालाग्नौ लौकिकेऽग्नौ वा यथाधिकारं पच्यते तद्वैश्वदेवमन्नम् । तस्मादुद्धत्य पात्रान्तरे कृत्वा पर्युक्ष्य आवसथ्यस्य पर्युक्षणं कृत्वा स्वाहाकारैः सह वक्ष्यमाणैर्मन्वैर्जुहुयात् । अत्र पर्युक्षणोपदेशः कुशकण्डिकेतिकर्तव्यतानिरासार्थः । जुहोतिपु स्वाहाकागेपदेशश्च बल्यादिभ्यो निवृत्त्यर्थः संस्रवव्युदासार्थो वा । बलिदानं तु नमस्कारेणैव कुर्यात् । पितृभ्यः स्वधा नम इत्यत्राचार्येण वलिदाने नमस्कारस्य दर्शितत्वात् । 'ब्रह्म""तय इति' एते पञ्च होमाः । 'भूत्गृह्येभ्य्ः। भूतानि च तानि गृह्याणि च भूतंगृह्याणि तेभ्यो भूतगृह्येभ्यः होमानन्तरं दद्यादिति शेषः । कथम् 'मणि' "थिव्यै' मणिकसमीपे सामीप्यसप्तमीयम् । त्रीन् वलीन् दद्यादिति शेषः । कथं पर्जन्याय नमः अद्भ्यो नमः पृथिव्यै नम इति । 'dhAtre"ryayoH' द्वारशाखयोर्दक्षिणोत्तरयोर्यथाक्रम धाने नमो विधाने नम इति द्वौ वली दद्यात् । 'prati"zAM च ' प्रतिदिशं दिशं दिशं प्रति वायवे नम इति एकैकं वलिं दद्यात् । दिशां च दिग्भ्यश्च प्रतिदिशं प्राच्य दिशे नम इत्येवमादितत्तल्लि. बोल्लेखेनैकैकं वलिं दद्यात् । " मध्ये ऽर्याय ' मध्ये प्रतिदिशं दत्तानां वलीनामन्तराले त्रीन् बलीन् दद्यात् । कथं ब्रह्मणे नमः अन्तरिक्षाय नमः सूर्याय नम इति । 'विश्वे "रतः । तेषां ब्रह्मादीना त्रयाणां वलीनामुत्तरतः उत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः विश्वेभ्यो भूतेभ्यो नम इति द्वौ वली दद्यात् । 'upa''param' परं तयोरुत्तरत उपसे नमः भूतानां पतये नम इति बलिद्वयं दद्यात् । केचित्तु विश्वेभ्यश्च भूतेभ्यः भूतानां च पतये इत्यत्र चकारं मन्त्रान्तर्गतमाहुः । 'पितृ""णतः । एषामेव ब्रह्मादिवलीनां दक्षिणतः दक्षिणप्रदेशे पितृकर्मत्वात्प्राचीनावीती दक्षिणामुखः पितृभ्यः स्वधा नम इति मन्त्रेणैकं वलि पात्रावशिष्टेनान्नेन दद्यात् । ' पात्रं "त्त इति ' उद्धरणपात्रं निर्णिज्य प्रक्षाल्य निर्णेजनजलं तेपामेव ब्रह्मादिवलीनामुत्तरापरस्यां वायव्यां दिशि निनयेत् उत्सृजेत् । कथं यक्ष्मैतत्ते निर्णेजनं नम इति मन्त्रेण । 'उद्ध' 'तत इति । वैश्वदेवादन्नादुद्धत्य अवदाय अग्रं षोडशमासपरिमितं ग्रासचतुष्टयपर्याप्तं वा अन्नं ब्राह्मणाय विप्राय न क्षत्रियवैश्याभ्यां अवनेज्य अवनेजनं दत्त्वा हन्तत इत्यनेन मन्त्रेण दद्यात् । अत्र पञ्चमहायज्ञा इत्युपक्रम्य चतुर्णा क्रमेणानुष्ठानमुक्तम् । पञ्चमस्य ब्रह्मयज्ञस्य पञ्च महायज्ञा इत्यनेनानुष्ठानस्य वक्तुमुपक्रान्तत्वात् तद्नुष्ठानं सावसर वक्तव्यं तच नोक्तम् । अतो विचार्यते ब्रह्मयज्ञस्य स्मृत्यन्तरे त्रयः काला उक्ताः । यथाह कात्यायन:यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स स्मृतः । स चार्वाक तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यनेत्यनिमित्तकात् इति । स्नानविधावपि-उपविशेदभेपु दर्भपाणिः स्वाध्यायं च यथाशत्तयादावारभ्य वेदमिति, तेनोपक्रान्तस्यापि ब्रह्मयज्ञविधेः तर्पणात्यागुक्तत्वात् अत्र तस्याकथनमदोपः । सः अत्र यदि क्रियते तदा तेनैव विधिना कर्तव्यः । तत्र चेत्कृतस्तदाऽत्र न कर्तव्यः । विकल्पेन हि कालाः स्मर्यन्ते न समुच्चयः । किंचन हन्ततिं न होम च स्वाध्यायं पितृतर्पणम् । नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित् । इत्यनेनात्रापि समुच्चयनिषेधात् । तस्मात्यातहोंमानन्तरं वा तर्पणात्पूर्व वा वैश्वदेवान्ते वा सकृद् ब्रह्मयनं कुर्यादिति सिद्धम् । एताववशिष्यते । यदा वैश्वदेवावसाने क्रियते तदा कोऽवसरः । चतुर्णामन्त इति चेत् न हन्तकारादेयज्ञस्य रात्रावपि स्मरणात् । नास्यानन्नन् गृहे वसेत् इत्यादिना । तस्मादनिर्दिष्टकालोऽपि ब्रह्मयज्ञो मनुष्ययज्ञात्पूर्व कर्तव्यः । यथा "रन् । यथाई यो यथार्हति तदनतिक्रम्य तथाहै तद्यथा भवति तथा भिक्षुकान् परिव्राजकब्रह्मचारिप्रभृतीन् । तत्र उपकुर्वाणकब्रह्मचारिणामक्षारालवणम् । इतरेषां च यथोचितम् । अतिथींश्च अध्वनीनान् श्रोत्रियादीन् संभजेरन मिक्षाभोजनादिदानेन तोपयेरन् गृहमेधिनः । 'vAla''zrIyu:' वालो ज्येष्टः प्रथमो येषां गृह्याणां ते वालज्येष्ठा गृह्या गृहे भवाः पुत्रादयः ते यथाई यथायोग्यमश्नीयुः मुखीरन् । 'पश्वा "ली च ' पश्चाद् गृहेषु
Page #271
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 265 पूर्वमाशितेषु सत्सु पश्चाद् गृहपतिः गृहस्वामी पत्नी च तद्भार्या अश्नीयाताम् । ' पूर्वो""पतिः वा अथवा गृहपतिः स्वामी पल्न्याः पूर्वमश्नीयात् । कुतः ? ' तस्मा' "श्रुतेः । तस्मादन्नात् यदिष्टं तदन्नं गृहपतिः पत्न्याः पूर्वः अतिथिभ्यः आशितेभ्यः इति श्रुतेर्वेदवचनात् । ' aha"trAt । अहरहः प्रतिदिनं देवेभ्यः अन्नेन स्वाहा कुर्यात् । देवतोद्देशेनान्नं जुहुयात् । अन्नाभावे केनचिद्व्येण काप्टपर्यन्तेनापि पितृभ्यः स्वधा कुर्यादन्नेन तदभावे येन केनचिद्व्येणोदपात्रपर्यन्तेन । एवं मनुष्येभ्यो हन्तकारम् । एवं पञ्चमहायज्ञानामहरहनित्यत्वेन कर्तव्यताऽवगम्यते इति सूत्रार्थः ॥ 9 ॥ ___अथ पद्धतिः । ततः पञ्चमहायज्ञनिमित्तं मातृपूजापूर्वकमाभ्युदायिक श्राद्धं कृत्वा वैश्वदेवार्थ पाकं विधाय समुद्धत्याभिधार्य पश्चादनेः प्राड्मुख उपविश्य दक्षिणं जान्वाच्य मणिकोदकेनाग्निं पर्युक्ष्य हस्तेन द्वादशपर्वपूरकमोदनमादाय ) ब्रह्मणे स्वाहा इदं ब्रह्मणे0 प्रजापतये स्वाहा इदं प्रजापतये0 गृह्याभ्यः स्वाहा इदं गृह्याभ्यो0 कश्यपाय स्वाहा इदं कश्यपाय0 अनुमतये स्वाहा इदमनुमतये0 इति देवयज्ञः । इति पञ्चाहुतीर्तुत्वा । मणिके त्रीन् । मणिकसमीपे प्राक्संस्थमुदक्संस्थं वा हुतशेषेणान्नेन बलित्रयं दद्यात् । तद्यथा पर्जन्याय नमः इदं पर्जन्याय0 अभ्यो नमः इदमद्भयो0 पृथिव्यै नमः इदं पृथिव्यै0 इति दद्यात् । ततो द्वारशाखयोदक्षिणोत्तरयोर्यथाक्रमं धात्रे नमः इदं धाने0 विधात्रे नमः इदं विधात्रे0 इति द्वौ वली दत्त्वा प्रतिदिशं वायवे नम इत्यनेनैव चतसृपु दिक्षु चतुरो बलीन् दद्यात् । इदं वायये नमम इति त्यागः । दिशां च । प्राच्य दिशे नमः दक्षिणायै दिशे नमः प्रतीच्यै दिशे नमः उदीच्यै दिशे नमः इति प्रतिदिशं दत्तानां वायुवलीनां पुरस्तादुद्ग्वा वलीन् दद्यात् । इदं प्राच्य दिशे इदं दक्षिणायै इत्यादि दिग्भ्यश्च वलीन् दद्यात् । दत्तानां वायुवलीनामन्तराले ब्रह्मणे नमः इदं ब्रह्मणे0 अन्तरिक्षाय नमः इदमन्तरिक्षाय0 सूर्याय नमः इदं सूर्यायेति प्राक्संस्थं वलित्रयं दद्यात् । ततो ब्रह्मादीनां वलित्रयाणामुत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो विश्वभ्यो भूतेभ्यो नमः इदं विश्वेभ्यो भूतेभ्य इति द्वौ बली दद्यात् । तयोरुत्तरतः उपसे नम इदमुषसे0 / भूतानां पतये नम इंदं भूतानां पतये0 इति द्वौ वली दद्यात् । इति भूतयज्ञः । ततो ब्रह्मादीनां वलीनां दक्षिणप्रदेशे प्राचीनावीती दक्षिणामुखः पितृभ्य. स्वधा नम इति मन्त्रेणैकं बलिं पात्रावशिष्टान्नेन दद्यात् । इति पितृयज्ञः । तत्पात्रं प्रक्षाल्य निर्णेजनजलं ब्रह्मादिवलीनां वायव्यां दिश्युत्सृजेत् । यक्ष्मैतत्ते निर्णेजनं नमः इदं यक्ष्मणे0 / ततः काकादिवलीन्वहिर्दद्यात् । तद्यथा । ऐन्द्रवारुणवायव्याः सौम्या वै नैरतास्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयाऽर्पितम् । इदं वायसेभ्यः । द्वौ श्वानौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ । इदं श्वभ्याम् ॥ देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् । इदं देवादिभ्यः । पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेषामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यः । पादौ प्रक्षाल्याचम्य अतिथिप्राप्तौ तत्पादप्रक्षालनपूर्वकं गन्धमाल्यादिमिरभ्यर्च्य अन्नं परिवेष्य हन्त तेऽन्नमिदं मनुष्यायेति संकल्प्य तमाशयेत् तदभावे पोडशग्रासपरिमितं चतुर्मासपरिमितं वा अन्नं पाने कृत्वा निवीती भूत्वोदड्मुख उपविष्टो हन्त तेऽन्नमिदं मनुष्यायेति संकल्प्य कस्मैचिद्राह्मणाय दद्यात् मनुष्ययज्ञसिद्धये । ततो नित्यश्राद्धं कुर्यात् तद्यथा स्वागतवचनेन षट् ब्राह्मणान् द्वौ वा एक वाब 'भ्यर्च्य पादौ प्रक्षाल्य आचम्य गृहं प्रवेश्य कुशान्तर्हितेष्वासने दङ्मुखानुपवेशयेत् । ततः स्वयमाचम्य प्राङ्मुख उपविश्य श्रीवासुदेवं संस्मृत्य सावित्री पठित्वा अद्येहेत्यादिदेशकालौ स्मृत्वा प्राचीनावीती दक्षिणामु वः सव्यं जान्वाच्य अमुकगोत्राणामस्मपितृपितामहप्रपितामहानाममुकामकशर्मणां तथा अमुकगोत्राणाभस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुकर्मणां नित्यश्राद्धमहं करिष्ये से
Page #272
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [नवमी इति प्रतिज्ञाय नित्यश्राद्धं कुर्यात् । ततो यथाऽह भिक्षुकादिभ्योऽनं संविभज्य वालज्येष्ठाश्च गृह्या यथायोग्यमश्नीयुः ततो जायापती अश्नीतः पूर्वी वा गृहपतिः पत्नीतः अतिथ्यादीनाशयित्वाऽश्नीयादिति । / (गदाधरः)-'अथा""यज्ञाः' व्याख्यास्यन्त इति सूत्रोपः । महायजा इति कर्मनामधेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादिहोमरूपः । मणिके त्रीनित्येवमादिवलिरूपो भूतयज्ञः । पितृभ्यः स्वधा नम इति वलिदानं पितृयज्ञः । हन्तकारातिथिपूजनादिरूपो मनुष्ययनः । पञ्चग्रहणात्पञ्चमो ब्रह्मयज्ञः । एते पञ्च महायजा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थ न काम्यत्वप्रतिपादनाय । एपामतुष्टानप्रकारमाह ' वैश्व "यात् । विश्वे सर्वे देवा देवता यस्येति वैश्वदेवमन्नम् । ते च देवपितृमनुष्यादयः । कथमेपां देवतात्वमिति चेत् । येन स्मृतावेषां दानं विहितम् एभ्यो दत्त्वा शेपभुजा गृहपतिना भवितव्यम् । तस्माद्वैश्वदेवमन्नं यदहहः पच्यते शालाग्नौ तत आदायाग्निं पर्युत्य स्वाहाकारैः सह वक्ष्यमाणैर्मन्त्रैर्जुहुयात् । पर्युक्यग्रहणाञ्च कुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैरिति यज्जुहोति तत्स्वाहाकारैः । शेप नमस्काराः । आचरन्ति हि बलिकर्मणि नमस्कारान् । यद्वा स्वाहाकारग्रहणं संस्रवन्युदासार्थम् । 'brahma"ya इति । एतैर्मन्त्रैः पञ्चाहुतीर्जुहोति । 'भूतगृह्येभ्यः भूतानि च गृह्याणि च तेभ्यो बलीन्ददाति । तान्याह 'मणि "थिव्यै । मणिके मणिक्रसमीपे सामीप्ये सप्तमीयम । त्रीन् वलीन् दद्यात् । पर्जन्याय न्म्ः। अद्भ्यो नमः । पृथिव्यै नमः । इति म्न्त्रैः। त्रीनितिग्रहणं भूतगृह्येभ्य इति चतुर्थवलिहरणनिवृत्त्यर्थम् । केचित्तु भूतगृह्येभ्य इत्येवं समन्त्रक चतुर्थ वलिहरणमिच्छन्ति । 'dhAtre"dvA. र्य्योः। द्वार्ययोख्रशाखयोर्मध्ये धात्रे विधात्रे इति द्वौ वली ददाति । 'prati''zAM च ' दिश दिशं प्रति वायवे नम इत्येकै वलिं दद्यात् । दिशां च यहानं तदपि प्रविदिशं स्वस्वनाममन्त्रैर्ददाति । ततश्च प्राच्य दिशे नम इत्यादि सिद्धयति । ' मध्ये "र्याय' प्रतिदिशं दत्तवलीनां मध्येअन्तराले ब्रह्मणे नम इत्यादिनीन वलीन दद्यात् । 'विश्वे "रतः ' आनन्तर्यात्तेपां त्रयाणां बलीनामुत्तरप्रदेशे विश्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यो नम इति द्वौ वली दद्यात् । विश्वेभ्यश्च भूतेभ्यो भूतानां च पतय इत्युभयत्र चकारः पठनीय iti grgH। ' upa"param ' paramiti त्योर्प्युत्त्र्त्ः। उपसे नमः । भूतानां पतये नम इति द्वौ वलीदद्यात् । pitR"NataH तेषामेव ब्रह्मादिवलीनां त्रयाणां दक्षिणतः दक्षिणप्रदेशे पितृभ्यः स्वधा नम इति मन्त्रेणैकं वलिं दद्यात् । पित्र्यत्वाचात्र दक्षिणामुखः प्राचीनावीती भवति । नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्वत्र चलिहरणेपु प्रत्येतव्यः समाचारादित्युक्तमेतत् । 'पात्र' 'त्त इति । पात्रमुद्धरणपात्रं निर्णिज्य प्रक्षाल्य तदुदकं ब्रह्मादिवलित्रयाणामेवोत्तरापरस्यां वायव्यां दिशि निनयेत् यक्ष्मैतत्त इतिमन्त्रेण । अत्र निर्न्नेज्ञ्मित्य्ध्याहार्ः। घलि. हरणे मध्यादिदेशाः शालाया ग्राह्या इति भर्तृयज्ञाः । 'उद्धात इति 'तत एव वैश्वदेवादन्नादुद्धरयानक मन्नं पोडशप्रासपरिमितं ग्रासचतुष्टयपरिमितं वा ब्राह्मणायावनेज्यावनेजनजलं दत्त्वा हन्तत इति म. न्त्रेण दद्यात् । हन्तकाराच पूर्व ब्रह्मयनस्यावसरः । नृयत्रो हि हन्तकारादिरास्त्रापात् । रात्रावपि ह्यतिथिपू. जा स्मथते । अतिथि प्रकृत्य नास्यानग्नन् गृहे वसेदिति । तस्माद्ब्रह्मयज्ञोऽनिर्दिष्टकालोऽपि नृयज्ञात्पूर्व एवेति कर्काचार्याः । अतो नित्यस्नानसूत्रस्यायत्वे मूलं मृग्यम् । प्रातह)मानन्तरं वा तर्पणात्पूर्व वा वैश्वदेवावसाने वा ब्रह्मयज्ञ इति हरिहरः । कात्यायनः-यश्च श्रुतिजपः प्रोक्तो ब्रह्मयन्नस्तु स स्मृतः । स चार्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः । / वैश्वदेवावसाने वा नान्यत्रेति निमित्तकात् (स चैकस्मिन्ननि सकदेव कार्यः । तदाह-न हन्तति न होमं च स्वाध्यायं पितृतर्पणम् । नैकः श्राद्ध द्वयं कुर्यात्समानेऽहनि कुत्रचिदिति । / 'यथा'''रन् । यथाऽहइ यो यदन्नमर्हति तदनतिक्रम्य यथाऽहं ततू यथा भवति तथा भिक्षुकान परिबाजकान् ब्रह्मचारिप्रभृतीन । तत्र भिक्षुकान् मधुमांसवर्जितम
Page #273
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीय्कान्न्द्द्म्। 267 एवमितरेषां यथोचितम् अतिथींश्च अध्वनीनान् श्रोत्रियादीन् संभजेरन् मिक्षाभोजनादिदानेन तोपयेरन् गृहमेधिनः । 'वाल'"श्नीयुः' बालो ज्येष्ठः प्रथमो येषां ते वालज्येष्ठाः ते च ते गृह्या गृहे भवाः पुत्रपौत्रादयः यथायोग्यमश्नीयुर्भुजीरन् । 'pazcA"lI च' गृह्याणामशनोद्ध गृहपतिर्गृहस्वामी पत्नी तत्स्त्री अश्नीतः । ' pUrvo"zruteH / गृहपतिर्वा पल्याः पूर्व अश्नीयात् । न युगपत् । कुतः तस्मादुस्वादिष्टमितिश्रुतेः । अस्यार्थः-तस्मात् स्वात् अन्नात् यदिष्टं तद् गृहपतिरश्नाति अतिथिभ्योऽशितेभ्यः पूर्व पत्न्या इति । 'अहवेभ्यः' देवयज्ञोऽयमहरहः कार्यः स्वाहा कुर्याद्देवेभ्योऽन्नेन जुहुयात् । अन्नाभावे केनचिद्रव्येण काप्टपर्यन्तेनापि कार्यः । ' pitR"trAt । पितृयज्ञो मनुष्ययज्ञश्च आ उदपात्रादप्यहरहः कार्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ इति नवमी कण्डिका ॥ 9 ॥ अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे वैश्वदेवं विनैव मातृपूजापूर्वकं सदैवमाभ्युदयिक श्राद्धम् । कारिकायाम्-अह्रोऽष्टधा विभक्तस्य चतुर्थे स्नानमाचरेत् । पञ्चमे पञ्चयज्ञाः स्युर्भोजनं च तदुत्तरम् । अहोऽष्टधा विभक्तस्य विभाग पञ्चमे स्मृतः । कुतश्चित्कारणान्मुख्यकालाभावात्तदन्यथेति । तत्रावसथ्योल्मुकं महानसे कृत्वा तत्र वैश्वदेवार्थ पाकं विधाय महानसादडारानाहृत्यावसथ्ये निधाय ततः पाकादनमुद्धृत्याभिधायें अग्नेरुत्तरतः प्राङ्मुख उपविश्य मणिकोदकेनाग्निं पर्युक्ष्य दक्षिणं जान्वाच्य हस्तेन द्वादशपर्वपूरकमोदनमादाय जुहुयात् । OM व्रह्मणे स्वाहा इदं ब्रह्मणे नमम । OM प्रजापतये स्वाहा इदं प्रजापतये न मम । OM गृह्याभ्यः स्वाहा इदं गृह्याभ्यो न मम । OM कश्यपाय स्वाहा इदं कश्यपाय नमम । OM अनुमतये स्वाहा इदमनुमतये । इति देवयज्ञः । ततो मणिकसमीपे हुतशेषेणान्नेन वलित्रयमुदसंस्थं दद्यात् । पर्जन्याय नमः इदं पर्जन्याय na0 / अद्भो नमः इदमद्भ्यो na0 / पृथिव्यै नमः इदं पृथिव्यै नमम । ततो द्वार्ययोः शाखयोर्मध्ये प्राक्संस्थं बलिद्वयं दद्यात् । धात्रे नमः इदं धात्रे नमम । विधाने नमः इदं विधाने na0 / ततो वायवे नम इत्यनेनैव मन्त्रेण पुरस्तादारभ्य प्रतिदिशं प्रदक्षिणं वलिचतुष्टयं दद्यात् । इदं वायवे नममेति सर्वत्र । ततः प्रागादिचतसृषु दिक्षु दत्तानां वायुबलीनां पुरस्तादुद्ग्वा चतुरो बलीन् दद्यात् । प्राच्य दिशे नमः इदं प्राच्य दिशे नमम । दक्षिणायै दिशे नमः इदं दक्षिणायै दिशे na0 / प्रतीच्यै दिशे नमः इदं प्रतीच्य दिशे na0 / उदीच्यै दिशे नमः इदमुदीच्यै दिशे न मम । ततो वायुवलीनामन्तराले प्रासंस्थं बलित्रयं दद्यात् । ब्रह्मणे नमः इदं ब्रह्मणे0 / अन्तरिक्षाय नमः इदमन्तरिक्षाय na0 / सूर्याय नमः इदं सूर्याय न मम । तत एतेषामुत्तरतो वलिद्धयं दद्यात् । विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो । विश्वेभ्यो भूतेभ्यो नमः इदं विश्वेभ्यो भूतेभ्यो na0 / तयोश्चोत्तरतो वलिद्वयं दद्यात् । उपसे नमः इदमुषसे नमम । भूतानां पतये नमः इदं भूतानां पतये । इति भूतयज्ञः । अथ पितृयज्ञः । तत्र प्राचीनावीती भूत्वा दक्षिणामुखः सव्यं जान्वाच्य ब्रह्मादिवलित्रयस्य दक्षिणप्रदेशे पितृतीर्थेन पितृभ्यः स्वधा नम इति वलिं दद्यात् । इति पितृयज्ञः । ततस्तत्पात्रं प्रक्षाल्य निणेजनजलं सव्येनैव ब्रह्मादिवलितो वायव्यां दिशि यक्ष्मैतत्ते निणेजनमिति निनयेत् इदं यक्ष्मणे नमम । ततः काकादिवलीन् बहिर्दद्यात् तद्यथा-सुरभिवैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासस्तु मया दत्तः सुरभे प्रतिगृह्यताम् । इदं सुरभ्यै नमम । ऐन्द्रवारुणवायव्याः सौम्या वै निर्जतास्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयाऽर्पितम् । इई वायसेभ्यो नमम । द्वौ श्वानौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ । / इदं श्वभ्यां नमम । देवा मनुष्याः पशवो वयांसि सिद्धाश्च य्क्स्सोर्ग्दैत्य्स्ण्घाः। प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् । / इदं देवादिभ्यो नमम । पिपीलिकाः
Page #274
--------------------------------------------------------------------------
________________ 268 पार्स्क्र्गृह्य्सूत्र्म्। [ नवमी कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेपामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यो नमम । पादौ प्रक्षाल्याचामेत् ॥ ॥ अथ ब्रह्मयज्ञः । तत्रासनोपरि न्यस्तप्रागप्रदर्भेषु प्राड्मुख उपविष्टः पवित्रपाणिरन्यान्दर्भान्पाणिभ्यामादाय प्रणवव्याहृतिपूर्वी गायत्रीमान्नायस्वरेणाधीत्य इषेत्वेत्यादिवेदमारभ्य यथाशक्ति कण्डिकाऽध्यायशो वा संहिता पठित्वा ब्राह्मणं पठेत् । ब्राह्मणं च ब्राह्मणशो का पठेत् OM स्वस्तीत्यन्ते वदेत् । एवं संहितां समाप्य ब्राह्मणमादावारभ्य समापयेत् । तच्च समाप्य द्विवेदाध्यायी चेद् द्वितीयवेदम् । एवं क्रमेणादावारभ्य समापयेत् । एवमेव तृतीयवेदं चतुर्थवेदं च । एवमेवेतिहासपुराणादीन्यपि पठित्वा आदावारभ्य क्रमेण समापनीयानि । जपयज्ञप्रसिद्धये प्रत्यहं चाध्यात्मिकी विद्यामुपनिषदमपि क्रमेण ब्रह्मयज्ञान्ते पृथक् पठेत् । एवमेव गीतादिपाठः । जपयज्ञप्रसिद्धयर्थं विद्यां चाध्याल्मिकीं जपेदिति याज्ञवल्क्येन पृथग्विधानात् । अमावास्यादिष्वनध्यायेष्वपि ब्रह्मयज्ञो भवत्येव । अहरहः स्वाध्यायमधीते इति श्रुतेः । कारिकायां विशेष:-बद्धाञ्जलिर्दर्भपाणिः प्राङ्मुखस्तु कुशासनः । वामानिमुत्तमं (1) कृत्वा दक्षिणं तु तथा करम् । दक्षिणे जानुनि करोत्यञ्जलिं तमृर्मतात् । प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तित्र एव तु । गायनी चानुपूर्येण विज्ञेयं ब्रह्मणो मुखम् । OM स्वस्ति ब्रह्मयज्ञान्ते प्रोक्त्वा दर्भान् क्षिपेदुदक् । वेदादिकमुपक्रम्य यावद्वेदसमापनम् । आध्यात्मिकाऽथ वा विद्या प्रग्यजुः साम एव चेति ॥ इति ब्रह्मयज्ञः ॥ ॥ ततो वैश्वदेवादन्नादुद्धृत्य पोडशग्रासपरिमितमन्नमुदकपूर्वकं प्रा. ह्मणाय दद्यादिति । मन्त्रः-इमन्नं सनकादिमनुष्येभ्यो हन्तत इति ॥ ॥ अत्र निरग्नेनित्यश्राद्धम् । तदुक्तं-कृतत्वापितृयज्ञस्य साग्नेः श्राद्धं न विद्यते । नित्यं पित्र्येण बलिना निरग्नेस्तत्तु विद्यते ॥ बलेरभावात्पित्र्यस्य शिष्टात्काकबलिः स्मृतः । प्रदीपचण्डिकादौ तु स्मृतिः सम्यगुदाहृता । तथा-नित्यश्राद्धं निरग्नेः स्यात्साग्नेः पित्र्यो बलिः स्मृतः । कात्यायनीयवाक्येन विकल्पः प्रतिभाति हि ॥ श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा । साग्निकः पितृयज्ञान्तं वलिकर्म समाचरेत् । अनग्निर्हतशेषं तु काके दद्यादिति स्मृतिः। तचैवं वहिर्वलेनिवेशनान्ते सोदकमन्नं भूमौ चाण्डालवायसादिभ्यो निक्षिपेत् । मन्त्रास्तु प्रागुंक्ताः । मनुः-शुनां च पतिताना च श्वपचा पापरोगिणाम् । वायसानां कृमीणां च शनकैनिक्षिपेद्भुवि । पितृयज्ञोत्तरं ब्रह्मयज्ञकरणपक्षे तु काकादिवलिदानं ब्रह्मयज्ञोत्तरं द्रष्टव्यम् । अथ नित्यश्राद्धे vishessH। हेमाद्रौ-एकमप्याशये. द्विप्रं पण्णामप्यन्वहं गृही। अपीत्यनुकल्पः । प्रचेताः-नामन्त्रणं न होमं च नाह्वानं न विसर्जनम् । न पिण्डदानं विकिरं न दद्यादत्र दक्षिणाम् । / अत्र निर्दिश्य भोजयित्वा किंचिद्दत्त्वा विसर्जयेदिति तेनैवोक्तदक्षिणाविकल्पः । यत्तु काशीखण्डे-नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् । दक्षिणारहितं चैव दातृभोक्तृत्रतोज्झितमिति तद्विप्राभावपरम् । भविष्ये-~-आवाहनं स्वधाकारं पिण्डाग्नीकरणादिकम् । ब्रह्मचर्यादिनियमा विश्वेदेवा न चैव हि ॥ दातृणामथ भोक्तृणां नियमो न च विद्यते । एतद्दिवाऽसंभवे रात्रावपि कार्यम् । तथा बृहन्नारदीये-दिवोदितानि कर्माणि प्रमादादकृतानि चेत् । यामिन्याः प्रहरं यावत्तावत्सर्वाणि कारयेत् । इति नित्यश्राद्धम् ॥ ॥ अथ वैश्वदेवनिर्णयः । अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थ भिक्षुकं तु विसर्जयेत् । वैश्वदेवाकृतेः पापं शक्तो भिक्षुळपोहितम् । साग्नेः सर्वत्र श्राद्धादौ वैश्वदेवः । पक्षान्तं कर्म निर्वय' वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं वुवः । पित्रथै निर्वपेत्पाकं वैश्वदेवार्थमेव च । वैश्वदेवं न पित्रथै न दार्श वैश्वदेविकमिति लौगाक्षिस्मृतेः । अत्र साग्निक माहिताग्निरिति हेमाद्रिः। कात्यायनानां तु सर्वार्थमेक एव पाको वैश्वदेवादन्नादिति सूत्रणात् । अन्येषां तु पृथकू । श्राद्धात्मागेव कुर्वीत वैश्वदेवं तु साग्निकः । एकादगाहिकं मुक्त्वा तत्र चान्त विधीयत
Page #275
--------------------------------------------------------------------------
________________ कण्डिका द्वितीयकाण्डम् । 269 इति हेमाद्रावुक्तेः । तत्रैव परिशिष्टे-संप्राप्ते पार्वणश्राद्धे एकोहिष्टे तथैव च । अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि । स्मार्त्ताग्निमतां तद्रहितानां वाऽग्नौकरणोत्तरं विकिरोत्तरं वा होममात्रं पृथक्पाकेन । भूतयज्ञादि तु श्राद्धान्त एव । अत्र मूलं हेमाद्रिचन्द्रिकादौ स्पष्टम् । सर्वेषां श्राद्धान्ते वा तत्साकेन वैश्वदेवनित्यश्राद्धादीनीति तृतीयः ॥ श्राद्धं निवर्त्य विधिवद्वैश्वदेवादिकं ततः । कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथेति पैत्थीन्सिस्मृतेः। ततः श्राद्धशेपात् । श्राद्धाह्रि श्राद्धशेपेण वैश्वदेवं समाचरेदिति चतुर्विंशतिमताञ्च । एवं वैश्वदेवस्य कालत्रयस्य आशा' शावायनेन परिशिष्टमुदाहृत्यैव व्यवस्थोक्ता । आदौ वृद्धौ क्षये चान्ते दर्श मध्ये महालये । एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयत इति वहुस्मृत्युक्तत्वात्सर्वेषां श्राद्धान्त एवेति मेवातिथिस्मृतिरत्नावल्यादयो बहवः । वढचां श्राद्धान्त एवेति बोपदेवः । मध्यपझस्त्वन्यशाखापर इति स एवाह । हेमाद्रिस्तु वृद्धावप्यन्त एव वैश्वदेवमाह । कातीयानां तु स्मार्तश्रौताग्निमतामादावेव । अन्येषामन्ते । तैत्तिरीयाणां तु साग्नीनां सर्वत्रादौ । पञ्चयज्ञओण्श्च अन्ते चेति सुदर्शनभाष्ये । मार्कण्डेयः--ततो नित्यक्रियां कुर्याद्रोजयेच्च ततोऽतिथीन् । ततस्तदन्नं भुजीत सह भृत्यादिभिर्नरः ॥ ततः श्राद्धशेषात् नित्यक्रियां नित्यश्राद्धम् । तत्र पृथक्पाकेन नैत्यकमिति तेनैवोक्तेः पाकैक्ये विकल्प. / अथ पक्काभावे स्मृत्यर्थसारे विशेपः-पक्काभावे प्रवासे वा तन्दुलानौपधीस्तु वा । पयो दवि घृतं वाऽपि कन्दमूलफलादि वा ॥ योजयेद्देवयज्ञादौ जलं वाऽप्सु जलं पतेन् । इदं सुवेण होतव्यं पाणिना कठिनं हविरिति ॥ स्नातको ब्राह्मचारी वा पृथक्पाकेन वैश्वदेवं कुर्यात् । स्त्री वालश्च कारयेदिति स्मृत्यर्थसारे । तत्रैव । होमाग्रदानरहितं भोक्तव्यं न कथंचन । अविभक्तेपु संसृष्टेष्वेकेनापि कृतं तु यत् ॥ देवयज्ञादि सर्वार्थ लौकिकाग्नौ कृतं यदि । इक्षुनपः फलं मूलं ताम्बूलं पय औषधम् । / भक्षयित्वाऽपि कर्तव्याः स्नानदानादिकाः क्रिया इति ॥ ॥ अथ निरग्निकस्य विशेषः । तत्र याज्ञिकाः पठन्ति- अथातो धर्मजिज्ञासा केशान्तादूर्ध्वमपत्रीक उत्सन्नाग्निरनग्निको वा प्रवासी वा ब्रह्मचारी वाऽन्वग्निरिति प्रामादग्निमाहृत्य पृष्ठोदिवील्यधिष्ठाप्य त्रिभिश्च सावित्रैः प्रज्वाल्य ताउंसवितुस्तत्सवितुर्विश्वानिदेवसवितरिति पूर्ववदक्षतेर्तुत्वा पाकं पचेत् । तत्र वैश्वदेवो ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतये विश्वेभ्यो देवेभ्योऽग्नये स्विष्टकृत इत्युपस्पृश्य पूर्ववद्वलिकर्मणैवंकृते न वृथा पाको भवति न वृथा पाकं पचेन्न वृथा पाकमश्नीयादत्र पिण्डपितृयज्ञः पक्षाद्याग्रयणानि कुर्यादिति । गर्ग मते वैश्वदेवे विशेषः । पञ्चाहुतीनामुत्तरं विष्टकृद्धोमः । भूतयजे पूर्व भूतगृह्येभ्यो नम इति वलिं दत्त्वा पर्जन्यादिभ्यो दानम् । विश्वेभ्यश्च भूतेभ्यो भूतानां च पतय इति मन्त्रद्वये चकारपाठः । / इति पञ्चमहायज्ञपदार्थक्रमः । / (विश्व0) प्रसक्तानुप्रसक्त्या गर्भाधानादीन् विवाहाधिकारसंपादकान् समावर्तनान्तान्संस्कारान्सूत्रयित्वेदानी कृतावसध्यस्य प्रत्यहमभ्यस्यमानान्पञ्चसंख्याकान्महायज्ञान्वक्तुमुपक्रमते 'अथा'"यज्ञाः ' वक्ष्यन्त इति सूत्रशेपः । तत्रादौ देवयज्ञं सूत्रयति * vaizva''yAt' तत्र विश्वेदेवा देवता अस्येति वैश्वदेवं तस्मात् तस्यैकदेशात् कृतावसथ्यः आवसथ्यदिने एव मणिकावधानानन्तरं मातृपूजाभ्युदयिके प्रथमवैश्वदेवारम्भे कृत्वा वैश्वदेवार्थ पाकं कृत्वा तदेकदेशमादाय घृतेनाभिधार्य प्राड्मुख उपविश्य दक्षिणं जान्वाच्य पर्युक्ष्य हस्तेन जुहुयात् । पर्युश्येत्यनेनेतरपरिभापितशास्त्रार्थनिरासः । जुहुयादित्यनेनैव स्वाहाकारप्राप्तौ पुनस्तदुल्लेख: संसवन्युदासार्थः । 'ब्रह्म "य इति । स्विष्टकृद्धोमार्थमितिशब्दोपादानम् ब्रह्मणे स्वाहा इदं ब्रह्मणे एवमुत्तराहुतिपु । अग्नये स्विष्टकृत इतिस्विष्टकद्धोमानन्तरमुदकस्पर्शः । भूतयज्ञमाह 'भूत' 'थिव्यै' दद्यादिति शेषः । पर्जन्यादीनां मणिकोपलक्षितभूप्रदेशाधारतोक्तेरने च प्रागादौ वलिदानस्य वक्ष्यमाणत्वात्तनिरूपणायावध्यपेक्षायां
Page #276
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् [दशमी प्रागादिनिरूपकावधित्वेन मध्ये भूतगृह्येभ्यो वलिदानमित्यवसीयते । नच पर्जन्यादीनामेव भूतगृह्यतेति वाच्यम् । पर्जन्यपदार्थान्तर्गतततत्तद्दिगवस्थितवाय्वादीनां च पृथग्देवतात्वानापत्तेः । तथा च यथाधिकरणभेदादेवत्वं भिद्यते तथा नामभेदादपि देवस्त्रभेदः । नच पर्जन्यायुद्देश्यकद्रव्यत्यागे. नैव भूतगृह्योद्देश्यकद्रव्यत्यागस्य जातत्वाकिमर्थ पृथक् तहानमिति वाच्यम् । भवन्मते पर्जन्यादर्भूतगृह्यपदवाच्यतया भूतगृह्योद्देश्यकदानस्यैव पर्जन्योद्देश्यकदानतया किमथै पर्जन्यायुदेशकानेकवलिदानं गौरवात् । ब्रह्मादीनां भूतगृह्यतायां नियामकाभावाचेति न किंचिदेतत् । मणिक इति सामीप्यसप्तमी मणिकसमीपे प्राक्संस्थं चलित्रयं दद्यात् वलिदानं चान्ने उदकमासिच्य सोदकमर्धाहुतिप्रमाणम् । तद्यथा । गृहमध्ये भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यः । मणिकसमीपे पर्जन्याय नमः इदं पर्जन्याय । अद्भ्यो नमः इदमयः । पृथिव्यै नमः इदं पृथिव्यै । एतद्वलित्रयं प्राक्संस्थम् । धाने ऽययो. 'द्वायें द्वारशाखे दक्षिणोत्तरे यदि प्रारद्वारं दक्षिणद्वारं चेत्प्रत्यक्पूर्व त्योः। तद्यथा । धात्रे नमः इदं धात्रे विधात्रे नमः इदं विधाने । 'प्रति'''शां च ' मध्ये दत्तातगृह्यवलेः, दिशदिशं प्रति इति प्रतिदिशं वायवे दिशां च । चकारः प्रतिदिशमित्यस्यानुकर्पणार्थः तथा च यस्यां वायवे दत्तं तस्यै दिशे दत्त्वा दिगन्तरे वायवे दिशे च दद्यादित्यर्थः । तद्यथा वायवे नमः प्राच्य दिने नमः । मध्यवले. प्राच्यामिदं वायवे इई प्राच्यै । एवं सर्वत्र । मध्यवलेदक्षिणस्यां गत्वा । वायवेनमः दक्षिणादियो नमः । एवं प्रतीच्या वायवे नमः प्रतीच्य दिशे नमः । तत उदीच्या वायवे नमः उदीच्यै दिशे नमः । ततो मध्यवले. प्राच्या वायवे दत्तादुत्तरतः पुनर्वायवे नम इति वलिं दत्त्वा त्यागं विधायो निरीक्षन्नू/यै दिशे नम इति तिष्ठन्वलिद्वयं दद्यात् । तत उपविश्याधस्ताद्विलोकयन्वायवे नमः अवाच्यै दिशे नम इति वलिद्वयं दद्यात् । ' मध्ये "र्याय' मध्यवलेरुत्तरतः प्राक्संस्थं ब्रह्मणे नमः अन्तरिक्षाय नमः सूर्याय नम इति बलित्रयं दद्यात् । 'vishve""त्र्ः। तेषां ब्रह्मादिवलीनामुत्तरस्यां विश्वेभ्योदेवेभ्यो नमः विश्वेभ्यो भूतेभ्यो नमः इति बली दद्यात् |'उप्'"'प्र्ण्' चकारात्तयोरुत्तरे उपसे नमः भूतानां पतये नमः । पितृ'''णतः ब्रह्मादिवलित्रयस्य दक्षिणतः अपसव्यं कृत्वा सव्यं जान्वाच्य पितृतीर्थेन पितृभ्यः स्वधा नम इति वलिं दद्यात् । उदकस्पर्शः । अयं चैकवलिदानात्मा पितृयज्ञः पारस्करमते । अन्ये तु पदैवतं नित्यश्राद्धं पितृयज्ञमाहुः । 'पाऽतत इति' वायव्यकोणे । अध्वर्युपक्षे यजमानस्य पितृभ्य इति कीर्तनम् । प्राच्यादिनिरूपकता चोग्नरित्याहुः । उद्धृत इति । अयं षोडशनासमितं चतुर्मासं वा अशक्तौ शक्तौ तु तृप्तिपर्याप्तं वैश्वदेवादन्नादुद्धत्योपवीतं कण्ठे कृत्वा मनुष्यतीर्थेन तदन्नमुदकपूर्व ब्राह्मणहस्ते दद्यात् हन्त त इति । अयं नृयज्ञः । पितृयज्ञस्य श्राद्धरूपत्वे पितृमातामहादिपटकोद्देशेन चन्दनाधर्चितमुद्ड्मुखोपविष्टं भोजयेत् केचितु पञ्चमहायजसांगतार्थ ब्राह्मणं भोजयेदित्याहुः । ततः काकादिवलिः । तद्यथा । ऐन्द्रवारुणवायच्या याम्या वै नैरृतास्तथा । वायसाः प्रतिगृह्णन्तु भूम्यां पिण्डं मयाऽर्पितम् । इदं वायसेभ्यः । श्वानों द्वौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्या पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ । इदं श्वभ्यः । देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरवः समस्ता । ये चान्नमिच्छन्ति मया प्रदत्तम् । इदं देवादिभ्यः । पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेषामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यः । इति वहिर्बलिदानम् । तर्पणात्माकू ब्रह्मयज्ञश्चेन्न कृतः तदानीं कर्तव्यः । केचित्तु पितृनृयज्ञात्पूर्व ब्रह्मयज्ञ इत्याहुः । तथा च श्रुतिः यज्ञश्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स च स्मृतः । स चार्वाक् तर्पणाकार्य: पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यत्रेत्यनिमित्तक इति । 'यथा' 'रन् । ब्रह्मचारिसंन्यासिप्रभृतीनां शास्त्रनिपिद्धं मध्वादि तदन्यद्यस्य यद्विहितं तत्तस्याहम् । अर्हमुचितमनतिक्रम्येति
Page #277
--------------------------------------------------------------------------
________________ र कण्डिका ] द्वितीय काण्डम् । यथार्ह भिक्षुकान् अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारग इत्यादिशास्त्रोक्तानतिथींश्च यथार्ह संभजेरन्निति । 'vAla'nIca' गृहपतेः पश्चात्पत्नी अभीयादिति शेषः । ' पूर्वो वा गृहमति : ' एतच्चानुपस्थिताऽतिथिविपयम् । तथाचातिथीनामनुपस्थितिकाले गृहपतौ संजातभोजने सत्कारपूर्व तेषु यथाशक्ति भुक्तवत्सु पश्चात्पत्नी भुञ्जीतेत्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति ' तस्मा श्रुतेः ' तथाचान्नस्वादु यावता समयेन नोपहन्यते तावत्समयमतिथिं प्रतीक्षेतेत्यर्थः । केचित्तु पूर्वोतिथिभ्य इत्यत्रातिथिभ्योऽशितेभ्यः पूर्व पत्न्या इत्यन्वयमाहुः । तन्मते पश्चात्सूत्रे दम्पत्योः सहभोजनमापाद्य पूर्वी वेत्युत्तरसूत्रे पत्न्यपेक्षया गृहपतेः प्राग्भोजनमापाद्यत इति न पौनरुक्त्यम् । अध्याहा - रेणान्वयस्य क्लिष्टत्वात्तत्त्वतः पौनरुक्त्यानपायश्चेति द्रष्टव्यम् । ' अह "वेभ्यः ' देवेभ्यः प्रत्यहमाकाष्ठात्स्वाहाकुर्यात् । कदा अन्नाभावे । पितृयज्ञमनुष्ययज्ञयोरन्नाभावे का गतिरित्याह ' पितृपात्रात् ' नृपितृयज्ञौ उदपात्रेणाप्यहरहः कर्तव्यावित्यर्थः ॥ इति पञ्चमहायज्ञाः ॥ 9 ॥ अथातोऽध्यायोपाकर्म ॥ 1 ॥ ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यायं श्रावणस्य पञ्चमी हस्तेन वा ॥ 2 ॥ आज्यभागाविष्ट्वा - ज्याहुतीर्जुहोति ॥ 3 पृथिव्या अग्नय इत्यृग्वेदे ॥ 4 ॥ अन्तरिक्षाय वायव इति यजुर्वेदे ॥ 5 ॥ दिवे सूर्यायेति सामवेदे ॥ 6 ॥ दिग्भ्यचन्द्रमस इत्यथर्ववेदे ॥ 7 ॥ ब्रह्मणे छन्दोभ्यश्चेति सर्वत्र ॥ 8 ॥ प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेघायै सदसरपतयेऽनुमतय इति च ॥ 9 ॥ एतदेव व्रतादेशनविसर्गेषु ॥ 10 ॥ सदसस्पतिमित्यक्षतधानात्रिः ॥ 11 ॥ सर्वेऽनुपठेयुः ॥ 12 ॥ हुत्वा हुत्वौदुम्बर्थस्तिस्रस्तिस्रः समिध आदध्युरार्द्राः सपलाशा घृताक्ताः सावित्र्या ॥ 13 ॥ ब्रह्मचारिणश्च पूर्वकल्पेन ॥ 14 ॥ शन्नोभवत्वित्यक्षतधाना अखादन्तः प्राश्नीयुः ॥ 15 ॥ दधिक्राव्ण इति दधि भक्षयेयुः ॥ 16 ॥ स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्षफल केन जुहुयात्सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा ॥ 17 ॥ प्राशनान्ते प्रत्यङ्मुखेभ्य उपविष्टेभ्य OMkAramuktvA त्रिश्च सावित्रीमध्यायादीन्प्रब्रूयात् ॥ 18 ॥ ऋषिमुखानि बह्वृचानाम् ॥ 19 ॥ पर्वाणि छन्दोगानाम् ॥ 20 ॥ सूक्तान्यथर्वणानाम् ॥ 21 ॥ सर्वे जपन्ति सहनोऽस्तु सहनोऽवतु सहन इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामह इति ॥ 22 ॥ त्रिरात्रं नाधीयीरन् ॥ 23 ॥ लोमनखानामनिकृन्तनम् ॥ 24 ॥ एके प्रागुत्सर्गात् ॥ 25 ॥ 10 ॥ ( कर्क: ) ' अथा' 'कर्म' व्याख्यास्यत इति शेषः अध्ययनमध्यायस्तस्योपाकरणम् । एवं *
Page #278
--------------------------------------------------------------------------
________________ 272 पारस्करगृह्यसूत्रम् / [दशमी हि स्मरन्ति / छन्दांस्युपाकृत्याऽधीयीत / एवं सति अध्ययनप्रवृत्तस्यैतद्भवति अत एवाग्निमतोऽध्यापन भवति / नानग्निमान् शक्तोत्यग्निसाध्यं कर्म कर्तुमिति / ' opa"syAm / श्रावण्यां हि पौर्णमास्यां श्रवण एव प्रायशो भवति ओपधीनां प्रादुर्भावश्च / तदेतदुभयं तस्या एवं विशेषणम् / 'श्राव' 'ऽन वा' तत्रापि प्रायशो हस्त एव भवति / अतः कालद्वयस्योपाकरणकर्मणो विकल्पोऽयम् / अपरे तु कालचतुष्टयं वर्णयन्ति / 'Ajya"hoti' 'पृथि "ग्वेदे' अधीयमाने जुहोति / 'anta''taye च ' चशब्दादेतदपि सर्वत्र / पृथग्योगकरणं किमर्थम् / चतुर्णामपि वेदानां तन्त्रे. णोपाकरणकर्मणि ब्रह्मणे छन्दोभ्यश्चेति प्रतिवेदमावर्तते / प्रजापतये देवेभ्य इत्येवमादि तन्त्रेण यथा स्यादिति पृथग्योगकरणम् / एत.."गैपु' एतदेव व्रतादेशे विसर्गे चायाहुतिकर्म भवति / 'sada"vinyA ' सदसस्पतिमित्यनेन मन्त्रेण आचार्योऽशतधाना जुहोति / सर्वे च सह पठन्ति मन्त्रम् / हुत्वा हुत्वौदुम्बर्यस्तिस्रः समिध आदध्युः सावित्र्या / समिदाधानं च भेदेन न यौगपयेन / 'ब्रह्म 'ल्पेन ' इति दृष्टत्वात् / तत्र हि समिदाधानं प्रकृत्योक्तम्-एवं द्वितीयां तथा तृतीयामिति / शन्नो श्रीयु: ' शन्नो भवन्वित्यनेन मन्त्रेण अक्षतवाना यवानां धाना अनवखण्डयन्तः प्राश्रीयु: / / 'दधि 'येयुः। सर्वे इति वहुवचनोपदेशात् / 'स या "वित्र्या' स इत्याचार्योऽभिधीयते / यावन्तं शिष्यगणमिच्छेत्तावतस्तिलानाकर्पफलकेन जुहुयात्सावित्र्या / 'शुक्र 'वा' वाशब्दो विकल्पार्थः / अतो धानाभिः स्विष्टकृत् / तासां च अपणानुपदेशाद्भूतानामेवोपादानम् / 'prAza''yAt ' मन्त्रब्राह्मणयोः / ऋपिणानां प्रत्यादित्यनुवर्तते / सर्वे "नोस्त्विति / अमुं मन्त्रम् / 'बिराऽऽन्म्। त्रिरात्रमेव / 'एके "र्गात् / लोमनखानामनिकन्तनमिच्छन्ति / उत्सर्गश्चार्द्धपष्टान् मासानधीत्योत्सृजेयुरित्येवम् // ॥AUM॥ (जयरामः )-'अथा कर्म ' व्याख्यास्यत इति सूत्रशेषः / अध्यायोऽध्ययनम् / तस्योपाकर्म पौपस्य रोहिण्यां मध्यमाष्टकायां वा एकपक्षिकोत्सृष्टस्यार्द्धपष्ठानर्द्धसप्तमात्वा मासान् शुक्लपक्षे वेदान् कृष्णपक्षेऽङ्गानीत्येवमधीत्य ततः सर्वथोत्सृष्टस्य पुनरुपाकरणं स्वीकरणमिति यावत् / एवं च सत्यध्यापनप्रवृत्तस्यैव तद्भवति / अत एवाग्निमतोऽध्यापनं भवति / न ह्यनग्निमाञ्छनोत्यग्निसाध्यं कर्म कतुमिति / ओपिधीनामिति / श्रावण्यां पौर्णमास्यां श्रवण एवं प्रायः ओषधीप्रादुर्भावश्च / तदेतदुभयं तस्या एव विशेपणम् / एवं पञ्चम्यामपि / तत्रापि प्रायशो हस्त एव भवति / अत उपाकर्मकालद्वयस्यायं विकल्पः / अपरे तु कालचतुष्टयमाहुः / आज्यभागादीनि अधीयान एव जुहोति / ऋग्वेदे अधीयमाने / एवमग्रेऽपि व्याख्येयम् / प्रजापतय इत्यादि चशब्दात्सर्वत्र / तस्य तु पृथग्योगकरणं चतुर्णामपि वेदानां तन्त्रेणोपाकरणे ब्रह्मणे छन्दोभ्यश्चेत्याहुतिद्वयं प्रतिवेदमावतते / प्रजापतये देवेभ्य इत्येवमादि तन्त्रेण यथा स्यादिति / एतदेव आज्याहुतिकमेव कर्म व्रतविसर्गे प्रतादेशे चापि भवति / सदसस्पतिमिति मन्त्रेणाचार्योऽक्षतधानास्त्रिर्जुहोति / सर्वे शिष्या अनु सहैवानुवर्तमाना उपांशु मन्त्रं त्रिः पठेयुः / किं कृत्वा हुत्वा हुनौदुम्वरीस्तिस्रस्तिस्रः समिध आदव्युः साविच्या एकैकामक्षतधानाहुतिम् / समिदाधानं च भेदेन नतु योगपद्येन / ब्रह्मचारिणश्च शिष्यस्य पूर्वकल्पेन प्रागुपदिष्टविधानेन समिदाधानमन्त्रेणेत्यर्थः / तत्रैव हि प्रकृत्योक्तम् / एवं द्वितीयां तथा तृतीयामिति । शंनो भवन्त्विति मन्त्रेणाक्षतधाना अक्षतानां यवानां धानाः भर्जितकणान् दन्तैरनवखण्डयन्तः अचर्वयन्तः प्राश्नीयुः सर्वे / दधिक्राव्ण इति दधि भक्षयेयुः सर्वे बहुत्वोपदेशात् / स आचार्यों यावन्तं शिष्याणां गणमिच्छेत्तावतस्तिलान् आकर्षफलकेनौदुम्वरेण चाहुमात्रेण सर्पाकृतिना जुहुयात् सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा / वाशब्दो विकल्पार्थः / ततो धानाभ्यः स्विष्टकृत् / तासां च अपणानुपदेशात् श्रितानामेनोपादानम् / प्राशनान्ते प्रत्यङ्मुखेभ्यः
Page #279
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 273 उपविष्टेभ्य OMkAramuktvA त्रिश्च सावित्रीमध्यायादीन् प्रब्रूयात् मन्त्रब्राह्मणयोः । ऋपिमुखानि वहृवानां पर्वाणि छन्दोगानां सूक्तान्यथर्वणानां, प्रत्रूयादित्यनुवर्तते । सवें जपन्ति सहनोऽस्त्वित्यमुं मन्त्रम् । अस्यार्थः-तत्र प्रजापतिर्यजुर्ब्रह्मदैवतं जपे0 / इदं ब्रह्म सानोऽयं वेदः अध्ययनार्थ सह सहभावं प्राप्तानां समवेतानां नोऽस्माकमस्मद्वद्धये सुस्थिरं भवतु । ततश्च सह मिलितान्नोऽस्मान् अवतु अपायाद्रक्षतु । तथाऽत्र मिलितानां नोऽस्माकमनव्यायाध्ययनशूद्रादिश्रवणादिना उपहतमपीदं ब्रह्म वीर्यवदस्तु अयातयाममस्तु । किं च इन्द्रः प्रजापतिः अन्तर्यामी तत् यथा यथावत् वेद वेदयतु । येन ब्रह्मवेदनेन वयं न कंचन विद्विपामहे द्विष्मः । अनिकृन्तनमपि त्रिरात्रम् । 'एके उत्सर्गात् । अर्द्धषष्टानियुक्तसर्वोत्सर्गात्माग्लोमनखानामनिकृन्तनमिच्छन्ति ॥ 10 ॥ ॥ * ॥ (हरिहरः)-'अथाऽकर्म' अथ पञ्चमहायज्ञानन्तरं अध्यायस्य उत्सृष्टस्य उपाकर्म उपाकरणं व्याख्यास्यत इति शेषः । तच्चाग्निमतोऽध्यापनप्रवृत्तस्यैव भवति । छन्दांस्युपाकृत्याधीयीतेतिवचनात् । उपाकरणस्य चावसथ्याग्निसाध्यत्वात् निरग्नेनाधिकारः । तथाच छन्दोगपरिशिष्टे कात्यायनः-न स्वेऽनावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् । स्वगर्भसंस्कृतार्थश्च यावन्नासौ प्रजायत इति । स्वेन आत्मना आहितः आधानसंस्कृतोऽग्निः स्वः तस्मिन् स्खे अग्नौ अन्यस्य संवन्धी संस्कारको होमः अन्यहोमो न स्यात् न भवेत् । किं पयुर्दस्य एकां समिदाहुतिं समिधामाहुतिः समिदाहुतिः तां मुक्त्वा वर्जयित्वा । सा च समिदाहुति: उपाकर्मणि आचार्यस्याग्नौ शिष्यकर्तृका भवति तेनावसथ्याग्नावुपाकर्म भवतीति गम्यते । अतः अध्यापयतोऽपि निरग्नेः साग्नेरपि अनध्यापयतो नाघिकारः । यत्तु लोके ब्रह्मचारिणं पुरस्कृत्य उपाकर्म प्रवर्तते laukika'gyagnau तस्याचारं विहाय मूलं न दृश्यते । ' ओष "स्याम् । ओषधीनामपामार्गादीनां प्रादुर्भावे उत्पत्तौ सत्यां श्रवणेन युक्तायां श्रावण्यां पौर्णमास्यां श्रावणस्य शुक्लपञ्चदयाम् । अत्र ओपधिप्रादुर्भावः श्रवणश्च पौर्णमास्या एव विशेषणम् । तत्र तयोः प्रायशः संभवात् । एवंच सति पौर्णमास्या एव प्राधान्यम् । तस्माद्विशेपणाभावेऽपि पौर्णमास्यां भवति । ' श्राव'""स्तेन वा । ओपधिप्रादुर्भावस्तु सर्वत्रापेक्षितः श्रावणमासस्य पञ्चमी हस्तेन युक्तां वा प्राग्य भवति तत्रापि प्रायेण हस्तो भवति । अतः श्रावणी पूर्णिमा श्रावणपञ्चमी वा विशिष्टा अविशिष्टा वा उपाकर्मणः कालः । अन्ये तु कालचतुष्टयमाहुः । कथं अवणेन वा श्रावण्यां पौर्णमास्यां वा श्रावणस्य पञ्चमी वा हस्तेन वा भवति । ओपधिप्रादुर्भावस्तु सर्वत्रापेक्षितः । ओषधिप्रादुर्भावे सति श्रवणेन इत्यादि । 'आज्य' 'तय इति च ' आज्यभागाविष्वा आज्यभागहोमानन्तरमाज्याहुतीर्जुहोति । तत्र ऋग्वेदे अधीयमाने पृथिव्यै अग्नय इति द्वे आहुती जुहोति । यजुर्वेदे अधीयमाने अन्तरिक्षाय वायव इति द्वे । सामवेदे अवीयमाने दिवे सूर्यायेति द्वे । अथर्ववेदे अधीयमाने दिग्भ्यश्चन्द्रमस इति द्वे । ब्रह्मर्ण छन्दोभ्यश्चेति द्वे आहुती सर्वत्र प्रतिवेदमावर्तयेत् सर्वेषु वेदेषु अधीयमानेषु एकत्तमे वा, तथा प्रजापतय इत्यादिकाश्च सप्त । चशब्दात्सर्वत्र । एवमेकैकशो वेदाध्ययनोपाकरणपक्षे । यदा पुनश्चतुर्णामपि वेदानां तन्त्रेणोपाकरणफर्म तदा ब्रह्मणे छन्दोभ्यश्चेति प्रतिवेदमाहुतिद्वयमावर्तयेत् । प्रजापतये देवेभ्य इत्याद्यास्तन्त्रेणैव योगविभागसामर्थ्यात् । ' एव "गेंपु । एतत् उपाकर्मणि विहितं पृथिव्या इत्यादि अनुमतय इत्यन्तं होमकर्म, व्रतादेशनं वेदारम्भः विसर्गः समावर्तनम् व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गास्तेपु भवति । ' sada"vicyA' सदसस्पतिमित्यनेन मन्त्रेण अक्षताश्च (ताः) धानाश्च अक्षतधानाः ता आचायों जुहोति त्रित्रिवारम् । सर्वे च शिष्या एतं मन्त्रमनु सह पठेयुः । तथा हुवा हुत्वा एकैकामाहुति दत्त्वा औटुम्वरीः उदुम्वरवृक्षोद्भवास्तिस्रस्तित्र आर्द्राः सरसाः सपलाशाः पत्रसहिता धृताक्ता आज्यलिप्ताः समिधः सर्वे आचार्यप्रमुखाः शिष्या आध्युः
Page #280
--------------------------------------------------------------------------
________________ 274 पारस्करगृह्यसूत्रम् । [दशमी अमौ साविच्या प्रसिद्धया प्रक्षिपेयुः भेदेन नतु युगपत् । 'brm"lpn। तत्र ये ब्रह्मचारिणः शिष्यास्ते पूर्वकल्पेन समिदाधानोक्तमन्त्रेण आदध्युः । अत्र तिस्रस्तिस्र इति वीप्सा न समिद्विपया किंतु आघातृपुरुपचिपया तेन प्रत्याहुतिमेकैकामादध्युः । शन्नो' 'shriiyuH। शन्नोभवन्तु वाजिन इत्यनयर्चा अक्षतधाना अखादन्तः दन्तैरनवखण्डयन्तः प्राश्नीयु: भक्षयेयुः । 'दधि 'ऽयेयुः। दधिक्राव्णो अकारिपमित्यूचा दधि भक्षयेयुः । स या केन वा ' स आचार्यों यावन्तं यावत्सङ्ख्याक 'शिष्याणां गणं समूहमिच्छेत् तावत्संख्याकान् तिलान् आकर्पफलकेन औदुम्बर्येण वाहुमात्रेण 'साकृतिना सावित्र्या सवितृदेवतया गायत्रिछन्दस्कया प्रसिद्धया जुहुयात् यद्वा शुक्रज्योतिरित्यनुवाकेन जुहुयात् । गुणफलमेतत् । अतो धानाभ्यः स्विष्टकते हुत्वा महाव्याहृत्यादिनवाहुती त्या । 'प्राश'''नाम् । संस्रवप्राशनानन्तरं प्रत्यङ्मुखेभ्य आसीनेभ्यः शिष्येभ्यः सामर्थ्यात् स्वयं प्राङ्मुख उपविष्ट OMkAraM प्रणवमुक्त्वा उच्चार्य तत्सवितुरित्यादिकां च सावित्री त्रिरुक्त्वा मन्त्रब्राह्मणयोः अध्यायानामादीन प्रब्रूयात् अध्यापयेत् इति यजुर्वेदोपाकरणे । ऋग्वेदोपाकरणे तु RApimukhAni मण्डलादीन् प्रघूयात् वहचानां शिष्याणाम् । छन्दोगानां सामगानां शिष्याणां सामवेदोपाकरणे पर्वाणि पर्वणामादीन् प्रब्रूयात् । अथर्वणानां शिष्याणामथर्ववेदोपाकरणे सूक्तानि सूक्तादीन प्र्यात्। / सर्वे ऽमह इति । सर्वे आचार्यशिल्याश्च सहनोऽस्त्वित्यमुं मन्नं जपन्ति । 'बिरार्गात् । उपाकर्मानन्तरं त्रिरात्रं नाधीयीरन् अध्ययनं न कुर्युः । त्रिरात्रमेव लोग्ना नखानां च अनिकृन्तनमच्छेदनम् । एके आचार्याः लोमनखानामनिकृन्तनं प्रागुत्सर्गात् उत्सर्गकर्मतः, अवाक् इच्छन्ति । उत्सर्गश्च अर्धपष्ठान्मासानधीत्योत्सृजेयुरित्येवं वक्ष्यमाण इति सूत्रार्थः । अथ पद्धतिः । श्रावण्यां पौर्णमास्यां श्रवणयुक्तायामयुक्तायां वा श्रवणस्य शुक्लपञ्चम्या हस्तयुक्तायामयुक्तायां वा उपाकर्म अध्यायोपाकर्म भवति । तच्च अध्यापनं कुर्वतः औपासनिकस्य नत्वन्यस्य । तत्र प्रथमप्रयोगविहितमातृपूजापूर्वक श्राद्धम् आचार्य आवसथ्याग्नौ ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषमनुतिष्ठेत् । तण्डुलस्थाने अक्षतधाना आसादयेत् प्रोक्षणकाले प्रोक्षेञ्च । तथोपकल्पयति । औदुम्बरीः समिधः दधि आकर्षफलक तिलान् भक्षार्थ धानाः । तत आज्यभागान्ते वेदाहुत्यादीनामनुमत्यन्तानां वेदारम्भवद्धोमं विदध्यात् । एकदा सर्ववेदोपाकरणे प्रतिवेदं स्वस्खाहुतिद्वयं हुत्वा हुत्ला ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं पुनः पुनर्जुहुयात् । प्राजापत्याद्या अनुमत्यन्ताः सप्ताहुतीस्तन्त्रेण । अथ सदसस्पतिमित्यनयर्चा तत आसादिताभिरक्षतधानाभिः सुवेणैकामाहुतिमाचार्यों जुहोति इदं सदसस्पतये0 / शिष्या अपि मन्त्रमनु पठन्ति । तत आचार्यः शिष्याश्च सर्वे औदुम्बरीमार्दा सपलाशां घृताक्तां एकैकां समिधं तत्सवितुरित्यादिकया सावित्र्या अग्नावादध्युः ब्रह्मचारिणश्च शिष्या अग्निकार्यमन्त्रेण तथैव समिधमादध्युः । एवं द्विरपरं धानाहोमं विधाय एकां समिधमादध्युः । तत आचार्यः शिष्याश्च उपकल्पितधानाभ्यस्तित्रस्तिस्रोऽक्षतधाना दन्तैरनवखण्डयन्तो भक्षयेयुः शन्नो भवन्तु वाजिन इत्यनयर्चा । तत आचम्य ततो दधिक्राव्णो अकारिषमित्यनयर्चा दधि भक्षयेयुः । तत आचमनानन्तरमाचार्यों यावन्तं शिष्यगणं कामयेत तावतस्तिलानाकर्षफलकेनादाय सावित्र्या जुहुयात् । इदं सवित्रे0 / शुक्रज्योतिरित्यनेनानुवाकेन वा तिलान् जुहुयात् । तत्रेदं मरुन्य इति त्यागः । ततो हुतशेषधानाभ्यः स्विष्टकृते हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्तुत्वा संस्रवप्राशनं ब्रह्मणे दक्षिणादानं यथोक्तं कुर्यात् । ततः प्रत्यड्मुखोपविष्टेभ्यः शिष्येभ्यः प्राङ्मुख आचार्य उपविष्ट OMkAramuktvA त्रिवारं च सावित्रीमुक्त्वा इषे त्वा कृष्णोऽसीत्येवं मन्त्रस्य अध्यायानामादीन्प्रतीकान्यात् । तथाच व्रतमुपैष्यन् स वै कपालान्येवान्यतर उपधातीत्येवं च श्राह्मणस्य । ऋग्वेदानां मण्डलादीन छन्दो
Page #281
--------------------------------------------------------------------------
________________ अनुसर् ] द्वितीयकाण्डम् । 275 गानां पर्वादीन् अथर्वणानां सूक्तादीन् प्रब्रूयात् । ततः सर्वे आचार्याः शिष्याश्च जपन्ति सह नोऽस्तु सहनोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विपामह इति अमुं मन्त्रम् । तदनन्तरं त्रिरात्रमनध्यायं कुर्युः । यतः " अनध्यायेष्वध्ययने प्रज्ञामायुः प्रजां श्रियम् । ब्रह्मवीर्यं बलं तेजो निकृन्तति यमः स्वयम् । मन्त्रवीर्यक्षयभयादिन्द्रो वज्रेण हन्ति च । ब्रह्मराक्ष - सतां चैति नरकच भवेद्ध्रुवम् " | लोमनखानां निकृन्तनं न कारयेयुः त्रिरात्रमेव । प्रागुत्सर्गाद्वा लोमनख निकृन्तनं वर्जयेयुः । अतो मन्त्रत्राह्मणयोः शुकुकृष्णपक्षे उत्सर्जनं यावत् निरन्तरं मन्त्रं ब्राह्मणं व अधीरन्नाचार्येण अध्याप्यमानाः शिष्याः । इत्युपाकर्म ॥ ॥ 1 ( गदाधरः ) - अथा कर्म ' व्याख्यास्यत इति सूत्रशेपः । अधीयत इत्यभ्यायो वेदः तस्योपाकर्म उपाकरणमुपक्रमः । एवं हि मन्त्रादयः स्मरन्ति - श्रावण्यां प्रौष्ठपद्यां वाऽयुपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमानिति । अर्धेन सह पञ्चमान् । एवं सत्यध्ययनप्रवृत्तस्यैतद्भवति । अतएवाभिमतोऽध्यापनं भवति । न हानग्निमान् शक्नोत्यग्निसाध्यं कर्म कर्तुमिति । निरग्नेरप्येतदुपाकर्म लौकिकानौ भवतीति गर्गः । नचैतत्कर्कादिसंमतम् । अध्यायोपाकर्मेति वक्ष्यमाणस्य विधिपूर्वकस्य स्वाध्यायप्रारम्भकर्मणो नामधेयम् । पौपस्य रोहिण्यां मध्यमाष्टकायां वा पाक्षिकोत्सृष्टस्यार्धपष्ठानर्थसप्तमान्वा मासान् शुक्लपक्षे वेदाः कृष्णपक्षेऽङ्गानि इत्येवमधीत्य ततः सर्वथोत्सृष्टस्य पुनरुपाकरणं स्त्रीकरणमिति जयरामो हरिहर । अपरे तु श्रवण्यां पौर्णमास्यामुपाकृत्यार्धषण्मासानधीत्योत्सर्गे वदन्ति । ततश्च तेषां मते उपाकृतानां वेदानामुत्सर्गः । मिताक्षरादिधर्मशास्त्रनिवन्धेष्वप्येवम् । हरिहरजयरामभाष्ययोरुत्सृष्टस्योपाकरणम् । 'ओपस्याम् ' एतदुपाकर्म अपामार्गाद्यौषधीनां प्रादुर्भावे उत्पत्तौ सति श्रवणेन युक्तायां पौर्णमास्यां श्रावण शुकपञ्चदश्यां कुर्यात् । श्रवण्यां हि पौर्णमास्यां श्रवण एव प्रायशो भवति ओषधिप्रादुर्भावश्च । तदेतदुभयं तस्या एव विशेषणम् । अत्र पौर्णमास्या एव प्राधान्यात् विशेषणाभावेऽपि तत्पौर्णमास्यां भवति इति हरिहररेणुकौ । अपरे तु श्रवणयुक्तपौर्णमास्यभावे हस्तयुक्त पञ्चम्यां कार्यमित्याहुः । यदि ग्रहणं संक्रान्ति पर्वणि भवति तदा पञ्चम्यामुपाकरणम् । तदुक्तं स्मृतिमहार्णवे - संक्रान्तिर्य - हणं वाऽपि यदि पर्वणि जायते । तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते । तथाच - संत्रा - न्तिर्ग्रहणं वाऽपि पौर्णमास्यां यदा भवेत् । उपाकृतिस्तु पञ्चम्यां कार्या वाजसनेयिभिः । मदनरत्नेऽपि यदि स्याच्छ्रावणं पर्व ग्रहसंक्रान्तिदूषितम् । स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य तु । तत्रापि प्रयोगपरिजाते वृद्धमनुकात्यायनौ -- अर्धरात्रादधस्ताच्चेत्संक्रान्तिर्ग्रहणं तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषदिति । अत्र प्रयोगपारिजाते - वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ । उपाकर्म न कर्तव्यं सिंहयुक्ते तदिष्यते । इति वचनं देशान्तरविषयम् । नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्त । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे इति वृहस्पत्तिवचनात् । पराशर माधवीयेऽप्येवम् । सामगानां सिंहस्थे रवावुक्तेस्तद्विषय इदं पुरोडाश्चतुर्धा करणवदुपसंहियत इति त्वन्ये । एतच्च शुक्रास्तादावपि कार्यम् । उपाकर्मोंत्सर्जनं च पवित्रदमनार्पणमित्युक्तेः । पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभाव उक्तः प्रयोगपारिजाते --- नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न विद्यत इति । प्रथमारम्भस्तु न भवति । तत्रैव कश्यपः -- गुरुभार्गवयोमढ्ये वाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंक्रान्तौ मलमासादिषु द्विजः । प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृदिति । एतच्च पूर्वाह्ने कार्यम् । तथाच प्रचेतोवचः --- भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्न एव त्विति । दीपिकाऽपि अस्य तु विधेः पूर्वाह्न - कालः स्मृत इति । यत्तु अध्यायानामुपाकर्म कुर्यात्कालेऽपराहके । पूर्वाहे तु विसर्गः स्यादिति
Page #282
--------------------------------------------------------------------------
________________ 276 पारस्करगृह्यसूत्रम् । [ दशमी वेदविदो विदुरिति गोभिलवचस्तत्सामगविपयम् । तेपामपराहस्योक्तत्वात् । तेन वाजसनेयिभिः पूर्वाह्वव्यापिनी तिथिर्ब्राह्या । दिनद्वये पूर्वाहव्याप्तौ एकदेशस्पर्शे वा तैत्तिरीयव्यतिरिक्तानां पूर्वैवेति हेमाद्रिः । मदनपारिजातेऽपि - पूर्वविद्वायां श्रावण्यां वाजसनेयिनामुपाकर्मेत्युक्तम् । मदनरले तु पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः इति बह्वृचपरिशिष्टे तैत्तिरीयकपदम् अनुवादत्वात्तस्य च प्रात्यधीनत्वात् प्राप्तेश्च यजुर्वेदिमात्रपरत्वात्सर्वयजुर्वेद्युपलक्षणार्थमित्युक्तम् । तथैवानन्तभट्टीयेऽपि । कारिकायां तु पूर्णिमा प्रतिपद्युक्ता तत्रोपाकर्मणः क्रिया । उक्तोऽर्थोऽयं प्रसंगेन भविष्योत्तरसंज्ञ । वस्तुतस्तु हेमाद्रिमतमेव युक्तम् । पराशरमाधवीये - - श्रावणी पौर्णमासी तु संगवात्परतो यदि । तदैवौदयिकी प्राह्मा नान्यदौदयिकी भवेत् । कालादर्शेऽपि श्रावण्यां प्रौष्टपयां वा प्रतिपत्षण्मुहूर्त: / विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत् । प्रयोगपारिजाते - उपाकर्मोत्सर्जनं च वनस्थानामपीष्यते । धारणाध्ययनाङ्गत्वात् गृहिणां ब्रह्मचारिणाम् । उत्सर्जनं च वेदानामुपाकर्म तथैव च । अकृत्वा वेदजप्येन फलं नाप्नोति मानवः । ' श्रावन वा श्रावणस्य शुकुपञ्चमीं हस्तेन युक्तां प्राप्य वा भवति । तत्रापि प्रायगो हस्त एव भवति । अतः कालद्वयस्योपाकरणकर्मणो विकल्पोऽयम् । भर्तृयज्ञास्तु कालचतुष्टयं वर्णयन्ति । वासुदेवदीक्षिता अपि । 'आज्यय इति च ' आज्यभागानन्तरमाज्याहुतीर्जुहोति ऋग्वेदे अधीयमाने पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आहुती जुहोति । अन्तरिक्षाय वायवे इति द्वे यजुर्वेदे अधी0 / दिवे सूर्यायेति द्वे सामवेदे अधी0 | दिग्भ्यचन्द्रमस इति द्वे अथर्ववेदे अधी0 / सर्वेषु वेदेष्वधीयमानेपु ब्रह्मणे छन्दोभ्यश्चेति द्वे आहुती सर्वत्र प्रतिवेदमावर्तयेत् । चशब्दात्प्रजापतय इत्यादिकाश्च सप्त सर्वत्र । पृथक् योगकरणं चतुर्णामपि वेदानां तन्त्रेणोपकरणे ब्रह्मणे छन्दोभ्यश्चेत्याहुतिद्वयं प्रतिवेदमावर्तनीयम् । प्रजापतय इत्येवमाद्यास्तन्त्रेणैव योगविभागसामर्थ्यात् । ' एत 'गेंपु ' एतदेव आन्याहुति नवकमेव कर्म व्रतादेशेषु वेदारम्भत्रतेषु विसर्गे समावर्तने च । व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गास्तेषु भवति । 'सद् वित्र्या' धानानां च श्रपणानुपदेशात्सिद्धानामेवोपादानम् । अक्षताश्च ता धानाच अक्षतधानास्ताः सदसस्पतिमिति मन्त्रेण आचार्यस्त्रिर्जुहोति । सर्वे शिष्या अनु सहैवानुवर्तमानाः सदसस्पतिमिति मन्त्रं त्रिः पठेयुः । किं कृत्वा हुत्वा हुत्वा एकैकामक्षतधानाहुतिं उदुम्बरवृक्षोन्नवास्तिस्रस्तिस्र आर्द्राः पत्रसहिताः घृतलिप्ताः समिध आचार्यसहिताः शिष्याः सावित्र्या तत्सवितुरिति मन्त्रेणादध्युरग्नौ प्रक्षिपेयुः । न यौगपद्येन । औदुम्बरीस्तिस्र इति पाठ इति हरिहरजयरामौ । औदुम्बर्य इति तु कर्क भर्तृयज्ञा: / तिस्रस्तिस्र इति वीप्सा आधातृपुरुषविषया न समिद्विषयेति हरिहरः । अतश्व प्रत्याहुति एकैकामेवादष्युः । ' ब्रह्म "ल्पेन ' तत्र ये ब्रह्मचारिणः शिष्यास्ते पूर्वकल्पेन प्रागुपदिष्टानिपरिचरणसमिदाधानमन्त्रेणादध्युः । ' शंनो ऽश्रीयुः ' शंनो भवन्तु वाजिन इति मन्त्रेण अक्षतधाना यंवानां धाना अनवखण्डयन्तः दन्तैरचर्वयन्तः प्राश्नीयुः सर्वे आचार्य - सहिताः बहुवचनोपदेशात् । ' दधि' 'येयुः ' सर्वे । ' स या "केन वा ' स आचार्यो यावन्तं याव त्संख्याकं शिष्याणां गणं समूहमिच्छेत्तावतस्तावत्संख्याकान् तिलान् आकर्षफलकेन औदुम्बरेण वाहुप्रमाणेन सर्पाकृतिना तत्सवितुरित्यनया जुहुयात् । शुक्रज्योतिरित्यनुवाकेन वा जुहुयात् । ततो धानाभिः स्विष्टकृत् । कृष विलेखने धातुस्तस्यैतद्रूपम् । आ समन्तात्कृष्टं फलं यस्य तत् । अथवा आकर्षयतीत्याकर्षः फलमेव फलकं तेन जुहुयात् तच्च वैकङ्कतमिति कारिकायाम् । 'प्राश' 'णानाम् ' संस्रवभक्षणान्ते स्वयं प्राङ्मुखः प्रत्यङ्मुखोपविष्टेभ्यः शिष्येभ्यो यजुर्वेदोपाकरणे OMkAra - मुक्त्वा उच्चार्य तत्सवितुरिति सावित्रीं त्रिरुक्त्वा मन्त्रत्राह्मणयोरध्यायादीन् प्रब्रूयात् अध्यापयेत् । वहृचानां शिष्याणां ऋग्वेदोपाकरणे ऋपिमुखानि मण्डलादीनि प्रब्रूयात् । छन्दोगानां शिष्याणा 1 1
Page #283
--------------------------------------------------------------------------
________________ 277 फण्डिका द्वितीयकाण्डम् । सामवेदोपाकरणे पर्वाणि पर्वणामादीन्प्रब्रूयात् । अथर्वणानां शिष्याणामथर्ववेदीपाकरणे सूक्तानि सूक्तादीन् । 'सर्वे "मह इति' आचार्यसहिताः सर्वे शिष्याः सह नोऽस्त्विति मन्त्रं जपन्ति । मन्त्रार्थः-इदं ब्रह्म सालोऽयं वेदः अध्ययनाथै सहभावं प्राप्तानां समवेतानां नोऽस्माकम् अस्मधृदये अस्तु स्थिरं भवतु । ततश्च सह मिलितान्नोऽस्मानवतु पायात् रक्षतु । तथाऽत्र मिलितानां नोऽस्माकम् अनध्यायादाक्ध्ययने शूद्रादिश्रवणादिना उपहतमपि इदं ब्रह्म वीर्यवत् अयातयाममस्तु । इन्द्रः प्रजापतिः तत् यथावत् वेद वेदयतु । येन वेदनेन परस्परं न विद्विषामहे न द्विष्मः । 'त्रिरा "न्तनम् । उपाकर्मोत्तरं त्रिरात्रं नाधीयीरन् सर्वे अध्ययनं न कुर्युः । लोम्नां नखानां च छेदनं त्रिरात्रं न कुर्युः । एके' गात् । एके आचार्याः प्रागुत्सर्गालोमनखानामनिकृन्तनमिच्छन्ति । उत्सर्गवार्धषण्मासानधीत्योत्सृजेयुरिति वक्ष्यते । इति दशमी कण्डिका ॥ ॥ * ॥ अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे आचार्येण मातृपूजापूर्वकं नान्दीश्राद्धं कार्यम् । कारिकायाम्-ततो नान्दीमुखं श्राद्धं मातृपूजनपूर्वकम् । गुरोस्तदात्मसंस्कारान शिष्याणां परार्थतः । आचार्यस्यावसथ्याग्नौ कर्म । ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । तण्डुलस्थाने अक्षतवानानामासादनम् । प्रोक्षणं च । उपकल्पनीयानि-औदुम्बर्यः समिधः दधि आकर्पफलकं तिलाः भक्ष्याथै धानाः आज्यभागान्ते वेदाहुतीनामनुमत्यन्तानां होमो वेदारम्भवत् । एकदा सर्ववेदोपाकरणं चेत्प्रतिवेदमाहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं पुनः पुनहोंतव्यम् । प्रजापत्याद्या अनुमत्यन्ताः सप्ताहुतयस्तन्त्रेण । ततः सदसस्पतिमित्यनयर्चाऽक्षतधानाहोमः । सदसस्पतिमिति मन्त्रं शिष्या अपि अनु पठेयुः । तत आचार्यः शिष्याश्च सर्वे औदुम्बरीस्तिस्रस्तिस्रः समिध आर्द्राः घृताक्ता आदध्युस्तत्सवितुरित्यनयर्चा । ये तु ब्रह्मचारिणः शिष्यास्तेषामग्निकार्यमन्त्रेणैव समिदाधान भवति । एवं द्विरपरं धानाहोमः समिदाधानं च । तत आचार्यः शिष्याश्च तिस्रस्तिस्रोऽक्षतधाना अनवखण्डयन्तः प्रान्नीयुः शन्नो भवन्त्वित्यनयर्चा । ततः सर्वेषां दधिक्राव्ण इत्यूचा दधिभक्षणम् । आचमनं च । ततो यावन्तं शिष्यगणमिच्छेदाचार्यस्तावतस्तिलानाकर्षफलकेन जुहुयासावित्र्या । इदं सवित्रे0 / शुक्रज्योतिरित्यनुवाकेन वा । ततो धानाभिः स्विष्टकृत् । ततो नवाहुतयः । ततः संस्रवप्राशनम् , मार्जनं पवित्रप्रतिपत्तिः, दक्षिणादानं ब्रह्मणे , प्रणीताविमोकः । ततः प्रत्यडूमुखेभ्य उपविष्टेभ्यः शिष्येभ्यः प्राङ्मुख आचार्य OMkAramuktvA त्रिश्च सावित्रीमुक्त्वा इषे त्वेत्याद्यध्यायादीन्प्रब्रूयात् । बढचादीनां यथोक्तम् । सहनोऽस्त्विति मन्त्रपाठ आचार्यसहितानां शिष्याणाम् । ततस्त्रिरात्रमनध्यायः । लोमनखानामनिकृन्तनं च त्रिरात्रमेव । प्रागुत्सर्गाद्वा लोमनखानामनिकृन्तनम् । ततः परं मन्त्रब्राह्मणयोरध्ययनं प्रागध्यायोत्सर्गात् । इत्युपाकर्मणि पदार्थक्रमः । ततो वैश्वदेवः ॥ ॥ अत्र रक्षाबन्धनमुक्तं हेमाद्रौ-ततोऽपराहसमये रक्षापोटलिकां शुभाम् । कारयेदक्षतैः शस्तैः सिद्धाहेमभूषितैरिति । इदं भद्रायां न कार्यम् । भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपति हन्ति प्रामं दहति फाल्गुनी इति संग्रहवचनात् । भदासत्वे तु रात्रावपि तदन्ते कुर्यादिति निर्णयामृते । तत्र मन्त्र:-येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल । ब्राह्मणैः क्षत्रियैवैश्यैः शूदैरन्यैश्च मानवैः । कर्तव्यो रक्षिकाचारो द्विजान्संपूज्य शक्तित इति ॥ ॥ * ॥ (विश्व0)-'अथातोऽध्यायोपाकर्म । अध्ययनमध्यायः तस्योपाकर्म अङ्गीकरणं वक्ष्यत इति सूत्रशेषः । एतच्च कृतावसथ्यस्याध्यापनप्रवृत्तस्य भवति । अपरे -तु अध्यापनप्रवृत्तस्य निरग्नेरपि लौकिकेऽग्नौ भवतीत्याहुः । कथं स्यादत आह ओष 'मास्यां' कर्तव्यताधारसमयविशेषणमोषधीनां प्रादुर्भावः । पौर्णमास्यां संभाव्यमानत्वावणोक्तिः । इयं च श्रावणी पण्मुहूर्तावच्छिन्नौदायिकी
Page #284
--------------------------------------------------------------------------
________________ 278 पारस्करगृह्यसूत्रम् । [ एकादशी I 1 ग्राह्या औदयिकीचेद्धीना स्यात् तदा चतुर्दशीमिश्रिता ग्राह्या । पक्षान्तरमाह 'श्रावस्तेन वा ' अत्रापि हस्तनक्षत्रं संभाव्यते । अतश्च द्वेधा विकल्पः । केचित्तु पौर्णमासीपञ्चमीश्रवणहस्तान्यादाय चतुर्धाविकल्पमाहुः । कर्तव्यतामाह ' आज्य इति च ' तत्र प्रथमप्रयोगे मातृपूजाभ्युदयिके विधायो सृगोंपाकर्मणोः सामानाधिकरण्यस्य न्याय्यत्वादावसथ्यमादाय शिष्यैः परिवृत उत्सर्गस्थानमुदकान्तं गत्वा जपान्ते पञ्चभूसंस्कारपूर्वकमग्निं स्थापयित्वा ब्रह्मासनास्तरणादिपरिभाषानिर्वर्त्य - ज्यभागाविष्ट्वा पृथिव्या अग्नय इत्याद्याहुतीर्जुहोतीत्यन्वयः । ब्रह्मणे स्वाहा छन्दोभ्यः स्वाहेत्येतदाहुतिद्वयं प्रतिवेदोद्देश्यकाहुतिद्वयहोमानन्तरं सर्वत्र वेदाहुतिष्वावर्तते । अनुमतये चेत्यत्र चकारात् आज्यभागाविष्ट्वाऽनुमतिपर्यन्तं पृथिव्यादिसकलदेवतोदेश्यकाज्याहुतीर्जुहोतीत्यन्वयः । आसादने ग्राम्यसिद्धा अक्षतधानाः । प्रतिशिष्यमौदुम्बर्यस्तिस्रस्तिस्रः समिधः सपलाशाः दूधि तिला. / आज्यभागानन्तरं पृथिव्यै स्वाहा इदं पृथिव्यै । अग्नये स्वाहा इदमग्नये । ब्रह्मणे स्वाहा इदं ब्रह्मणे । छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । अन्तरिक्षाय स्वाहा इदमन्तरिक्षाय । वायवे स्वाहा इदं वायवे । ब्रह्मणे स्वाहा इदं ब्रह्मणे । छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । दिवे स्वाहा इदं दिवे । सूर्याय स्वाहा इदं सूर्याय । ब्रह्मणे 0 इदं ब्रह्मणे । छन्दोभ्यः svA0 इदं छन्दोभ्यः । दिग्भ्यः svA0 इदं दिग्भ्यः । चन्द्रमसे स्वाहा इदं चन्द्रमसे । ब्रह्मणे0 इदं pra0 / छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । प्रजापतये 0 इदं प्रजापतये 0 | देवेभ्यः svA0 इदं देवेभ्यः ऋषिभ्यः स्वाहा इदमृषिभ्यः । श्रद्धायै स्वाहा इदं श्रद्धायै । मेवायै स्वाहा इदं मेघायै । सदसस्पतये 0 . इदं sa0 / अनुमतये 0 इदम0 / 'एतर्गेपु' एतदेव आज्यभागाद्यनुमतये स्वाहेत्यन्तं कर्म, प्रतादेशाः सा - वित्रायशुक्रियादयः विसर्गाश्च तेषामेव तेषु भवतीत्यन्वयः । अन्यदपि नित्यं महाव्याहृत्यादिविष्टकृदन्तमाहुतिदशकम् । एवं सर्वत्र व्रतादेशविसर्गादौ सप्तत्रिंशदाहुतयो भवन्ति । 'सद 'कल्पेन' सदसस्पतिमिति । अक्षतधानाः लौकिकाभिभ्रष्टा यवा वारत्रयमाचार्यो जुहोति आचार्येण मन्त्र मा सर्वे शिष्याः सदसस्पतिमिति मन्त्रमनुपठेयुः । यथा आचार्यो धानाः जुहोति तथा शिष्यास्तिस्रस्तिस्रः समिध आदध्युः किं कृत्वा हुत्वा हुत्वा किंभूताः आर्द्राः । पुनः कीदृगाः सपलाशा पलाशानि पत्राणि तैः सहिताः । पुनः घृताक्ताः । पुनः कीदृशा: औदुम्बर्यः उदुम्बरवृक्षोद्भवाः । केन मन्त्रेण समिधामा - धानमत उक्तं सावित्र्या तत्सवितुरित्यादिकया । ब्रह्मचारिणां विशेषमाह पूर्वकल्पेनेति । पूर्वोक्त: कल्प: पक्ष: अग्नयेसमिधमाहार्षमित्यादिप्रत्यहीयमन्त्रेणेत्यर्थः । तथा च पूर्वमाचार्यस्य धानाहोमः । शिष्याणां धानाहोममन्त्रपाठानन्तरं समन्त्रकः समिद्धोमः एवं द्विरपरम् आचार्यस्य शिष्याणां च व्यत्यासेन । एवमेकैकस्य शिष्यस्य प्रतिवारं तिसृभिः समिद्भिर्नव समिधः संपद्यन्ते । केचित्तु एकस्यां क्रियायामेकः एकां समिधं प्रक्षिपेत् । तेनैकैकस्य तिस्रः समिधो भवन्तीत्याहु: / 'शन्नो श्रीः 'शन्नो भवत्वितिमन्त्रेण अक्षतानां यवानां धाना भर्जितकणान् दन्तैरनवखण्डयन्तः अचयन्तः प्राश्नीयुः सर्वे । 'दधि' 'येयुः सर्वे । आचमनद्वयम् । ' स या यात् स आचार्यो यावन्तं शिष्यगणमिच्छेत् तावतस्तिलान् आकर्ष फलकेन औदुम्बरेण सर्पाकृतिना बाहुमात्रेण जुहुयात् । ' साविन वा सावित्र्या होमपक्षे इदं सवित्र इति त्यागः । अनुवाकेन होमपक्षे saptaca'nuvAkaH / त्यागस्तु इदं शुक्रज्योतिषे चित्रज्योतिषे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपायात्यहाय 1 / ईदृशेऽअन्यादृशे सदृशे प्रतिसदृशे मिताय संमिताय सभर से 2 / ऋताय सत्याय ध्रुवाय धरुणाय धत्रे विधत्रे विधारयाय 3 / ऋतजिते सत्यजिते सेनजिते सुषेणाय अन्तिमित्राय दूरेअमित्राय (गणाय) 4 | ईदृक्षसे एतादृक्षसे सदृक्ष से प्रतिसदृक्ष से मितेभ्यः संमितेभ्यः सभर से मरु 5 ॥ स्वतवसे प्रघासिने सान्तपनाय गृहमेधिने क्रीडिने शाकिने उज्जेषिणे 6 / इदमिन्द्राय दैवीभ्यो विद्भ्यो मरुयो ( मानुषीभ्यः ) 7 / प्राशनान्ते ततो महाव्याहृत्यादिप्राजापत्यन्तं चतुर्थी कर्म
Page #285
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 279 चरुवद्धानानां भक्षणोपघातादाज्येन स्विष्टकृत् । प्राशनं मार्जनं पवित्रप्रतिपत्तिः ब्रह्मणे पूर्णपात्रदानं सर्वप्रायश्चित्तहोमः एतावत्प्राशनान्तं तस्मिन् । 'प्रत्य""यात् । शिष्येभ्यः प्रत्यङ्मुखेभ्यः प्राङ्मुख आचार्यः प्रणवपूर्विकां सावित्री त्रिवारमुक्त्वा मन्त्रब्राह्मणयोरध्यायादीन्प्रयादित्यर्थः । Rpi'rvaNAnAM प्रब्रूयात् । ऋषिमुखानि वढचानां पर्वाणि छन्दोगाना 5सूक्तान्यथर्वणानां प्रब्रूयादित्यनुवृत्तिः । 'sarve"maha इति' सर्वे आचार्य शिष्याः । जपानन्तरं वर्हिओमः प्रणीताविमोकः कर्मापवर्गाः समिधः , उत्सर्जनं ब्रह्मणः, उपयमनकुशानामग्नौ प्रक्षेपः, ब्राह्मणभोजनसंकल्पः, आवसध्यस्य गृहं प्रत्याहरणं, वैश्वदेवः । त्रिरागात् । अनिकृन्तनमपि त्रिरात्र्म्। एके आचार्याः पौषस्य रोहिण्यामित्यादिवक्ष्यमाणोत्सर्गात् उपाकर्मणश्च प्राक् पूर्व त्रिरात्रमनिकृन्तनानध्ययने । अपरे तु उत्सर्गादिति ल्यब्लोपे पञ्चमी । ततश्चोत्सर्गाहमारभ्य प्रागुत्तरं च त्रिरात्रमनिकृन्तनानध्ययने भवत इत्याहुः । दशमी कण्डिका । / 10 ॥ ॥ * // // * // वातेऽमावास्यायाळं सर्वानध्यायः ॥ 1 ॥ श्राद्धाशने चोल्कावस्फूर्जभूमिचलनान्युत्पातेष्वृतुसन्धिषु चाकालम् ॥ 2 ॥ उत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यं वा ॥ 3 ॥ भुक्त्वाऽऽर्द्रपाणिरुदके निशाया संधिवेलयोरन्तःशवे ग्रामेऽन्तर्दिवाकीत्र्ये ॥ 4 ॥ धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम् ॥ 5 ॥ नीहारे वादिवशब्द आस्विने ग्रामान्ते श्मशाने श्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम् ॥ 6 ॥ गुरौ प्रेतेऽपोभ्यवेयाद्दशरात्रं चोपरमेत् ॥ 7 ॥ सतानूनत्रिणि सब्रह्मचारिणि च त्रिरात्रम् ॥ 8 ॥ एकरात्रमसब्रह्मचारिणि ॥ 9 ॥ अर्धष्ठान्मासानधीत्योत्सृजेयुः ॥ 10 ॥ अर्धसप्तमान्वा ॥ 11 ॥ अथेमामृचं जपन्ति उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामह इति ॥ 12 ॥ त्रिरार्छ सहोष्य विप्रतिष्ठेरन् ॥ 13 ॥ 11 ॥ 7 // // // ||AUM|| (कर्कः)-वाते. 'ध्यायः वातस्य सर्वदा विद्यमानत्वात् अतिशयितो गृह्यते । सर्व शब्दाचाङ्गानामपि न छन्दसामेव । अपरे तु वर्णयन्ति यद्यदुपाध्यायसकाशाद् गृह्यते शिक्ष्यते लिप्याद्यपि तत्सर्वग्रहणेन गृह्यते । शिल्पिनामपि ह्यनध्यायप्रसिद्धिरस्ति । अनध्यायश्च प्रकृतत्वाद् गुरुमुखाद्यच्छिक्ष्यते तत्रैव भवति न गुणनेऽपीति । अपरे तु सर्वविषयतामिच्छन्ति । श्राद्धा' 'कालम् ' आकालिका एते अनध्यायाः । यस्मिन्काले ये आपतिताः द्वितीयेऽहनि तावन्तं कालं यावत् । अपरे श्राद्धाशने वर्णयन्ति यावत् श्राद्धाशनं न जीर्यते ताव्दिति|ऋतुस्ण्व्न्धिर्न्न्याकालोऽन्ध्याय्ः । संधिश्वोच्यते एकस्य त्रस्तोरन्तरपरश्च यावन्न प्रवर्तेत तत्राकालिकताऽनुपपत्तिः तस्मात्पूर्वस्य ऋतोयोऽन्त्या रात्रिरपरस्य यदाद्यमहः स संधिरित्युच्यते तत्र नाधीयीत । 'उत्सृष्टेषु ' छन्दःसु । उत्सर्ग1 दिवाकीर्तिरिति कर्कसंमतः पाठः ।
Page #286
--------------------------------------------------------------------------
________________ 280 पारस्करगृह्यसूत्रम् [ एकादशी 1 वार्धषष्ठान् मासानधीत्योत्सृजेयुरर्धसप्तमान्वेति तत्रानध्यायः / ' अभ्रन्ध्यं वा ' अभ्रदर्शनमतिशयिकं गृह्यते सर्वकालमभ्राणि सन्त्येव सर्वरूपं च स्तनितविद्युवृष्ट्यादि तत्र त्रिरात्रं त्रिसंध्यं वा नाधीयीतेति विकल्पः / अपरे व्यवस्थितं विकल्पमिच्छन्ति / अभ्रदर्शने त्रिसंध्यं सर्वरूपे च त्रिरात्रम् / भुक्त्वार्द्रपाणिर्नाधीयीत / तथा उदके / न निशायाम् / निशाशब्देनार्धरात्रमुच्यते स्मृत्यन्तरात् / अहोरात्रस्य संधिवेलयोः / अन्तःशवे ग्रामे ग्राममध्ये यावच्छवो भवति तावन्नाधीयीत / ग्रामेऽन्तः ग्राममध्ये नाधीयीत / अपरे तु वर्णयन्ति - अन्तर्दिवाकीर्तिरनध्ययनम् / दिवाकीर्तिर्यद्दिवा कीर्त्यते तत् ग्राममध्ये न पठनीयम् / अन्ये दिवाकीर्ति चण्डालमभिवदन्ति तद्दर्शने नाधीयीत / तथाच स्मृत्यन्तरम् - दिवाकीर्तिमुदक्यां च स्पृष्ट्वा स्नानं समाचरेत् / 1 धावत्कालम् ' नाधीयीत / ' नीहा "लम्' एते तात्कालिका: / ' गुरौ "मेत् ' अपोऽभ्यवायेनोदकक्रिया लक्ष्यते / तद्दशरात्रं चानध्ययनं भवति / ' सता त्रम् ' सह तानूनप्त्रं येन स्पृष्टं स सतानूनप्त्री समाने ब्रह्मणि यचरति स सब्रह्मचारी / ' एक 'रिणि ' अनध्यायः / ' अर्ध "जेयुः उपाकृतानि chandA~si / ' ardha'nvA ' अधीत्योत्सृजेयुः / ततश्व विकल्पोऽयम् / उत्सर्गश्च छन्दसामङ्गान पुनरधीयीतैव / 'अथे "युवेति ' जपन्ति च सहाचार्येण शिष्याः / ' त्रिरा" रन् ' अत्र त्रिरात्रं सहवासनियम: विप्रतिष्ठा विद्यत एव // ॥ # 11 11 11 JC ( जयरामः ) - वातस्य सर्वदा विद्यमानत्वादतिशयितोऽत्र गृह्यते / सर्वशब्दादङ्गानां छन्दसामपि तदहरनध्यायः / यद्यदुपाध्यायाद् गृह्यते शिल्पाद्यपि तत्सर्वग्रहणेन गृह्यत इति / शिल्पि - नामप्यनध्यायप्रसिद्धिरस्ति / अनध्यायश्च गुरुमुखा च्छिक्षितस्यानध्ययनम् / सर्वविषयमित्यन्ये मन्यन्ते / श्रद्धाशने स्वीकृते तथोल्काद्युत्पातेऽपि सर्वानध्याय इत्यनुवर्तते / कियावत् / आकालमाकालिका एतेऽनध्यायाः / यावत्कालमुत्पातस्तत्कालपर्यन्तम् / श्राद्धाशनें अजीर्ण इत्यपरे यावच्छ्राद्धेऽशितं न जीर्यते तावदिति वर्णयन्ति / उल्का अलातम् / अवस्फूर्जत् विद्योतमाना विद्युत् । भूमेश्चलनं कम्पः / एषामुत्पातेऽभिभवे / ऋतुसंधिषु चाकालमनध्यायः / ऋतुसंधिश्चैकस्य ऋतोरन्तः अपरश्च यावन्न प्रवर्तते तत्राका लिकताऽनुपपत्तिः / तस्मात्पूर्वस्य ऋतोर्या अन्तिमा रात्रिरपरस्य च यदाद्यमहः स ऋतुसन्धिरत्रानध्यायः / एवं च सति प्रतिपद्यनध्यायः स्यात् तत्र तु विद्य मानत्वात् द्वितीयायामित्यपरे / उत्सृष्टेषु छन्दस्सु / उत्सर्गोऽर्धषष्ठान् मासानधीत्योत्सृजेयुरर्धसप्तमान्वेति / एषु त्रिरात्रम् / अभ्रदर्शनमत्रातिशयितं गृह्यते / सर्वरूपं च स्तनितविद्युद्वृष्टयादिसंघातस्तत्रापि त्रिरात्रमनध्यायः / त्रिसंध्यं वेति विकल्पः / अभ्रदर्शने त्रिरात्रं सर्वरूपे च त्रिसंध्यमिति व्यवस्थाविकल्प इत्यपरे / भुक्त्वा र्द्रपाणिर्नाधीयीत / तथा उदकादौ स्थितः / निशाशब्देन तन्मध्यमप्रहरो गृह्यते स्मृत्यन्तरात् / संधिवेलयोः अहोरात्रस्य / अन्तःशवे ग्रामे / ग्राममध्ये यावच्छ्वो भवति तावन्नाधीयीरन् अन्तः ग्राममध्य एवेदानीम् / अपरे त्वन्यथा वर्णयन्ति / अन्तर्दिवाकीत्यैऽनध्ययनम् / दिवाकीर्तिश्चाण्डालः ग्रामे च तस्य दर्शने नाधीयीत / यद्दिवैव कीर्त्यते तद्दिवाकीर्त्य प्रवर्ग्यादि तद्ग्रामे न पठितव्यम् / तथा च स्मृत्यन्तरम् / दिवाकीर्तिमुदक्यां च स्पृष्ट्वा स्नानं समाचरेदिति / धावतोऽनध्यायः / अभिशस्तो मिथ्याऽभिशप्तः / पतितो ब्रह्महत्यादिना / तयोर्दर्शने / तथा आश्चर्ये अद्भुतदर्शने / अभ्युदयः पुत्रजन्मादि / एषु तत्कालं यावन्निमित्तम् / नीहारादिषु च तत्कालम् / ग्रामस्यान्ते सीनि / श्वादीनां शब्दे श्रूयमाणे / शिष्टाचरिते च आगमै तत्कालम् / गुरौ प्रेते अपोऽभ्यवेयात् उदकक्रियां कुर्यात् / दशरात्रं चोपरमेदध्ययनात् / तानूनप्त्रं सोमयागे दीक्षितस्य ऋत्विजां वाऽऽज्यालम्भनं सह तानूनप्त्रं स्पृष्टं येन स सतानूनन्त्री तस्मिन् / तथा समाने ब्रह्मणि यश्चरति स सब्रह्मचारी सहाध्यायी तस्मिंश्च प्रेते त्रिरात्रमुपरमेत् /
Page #287
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 281 1 असत्रह्मचारिणि त्वेकरात्रम् । अर्द्धषष्ठानिति पौषस्य रोहिण्यां मध्यमायां चाष्टकायाम् । उत्सृष्टान्यपि अर्द्ध: षष्ठो येषु तान् सार्द्धपञ्चमासानधीत्योत्सृजेयुः तदुत्सर्गे कुर्युः । अर्द्धसप्तमान्वेति विकल्पः । उत्सर्गश्चात्र छन्दसामङ्गानां च । आचार्येण सह शिष्या उभाकवी इतीमामृचं जपन्ति । तदर्थ:तत्र परमेष्ठी अनुष्टुप् अश्विनौ जपे0 / हे अश्विनौ युवा युवामुभा उभौ यतः कवी क्रान्तदर्शनौ । युवा युवानौ च वचनव्यत्ययः । किंच । युष्मत्संपादितो यो धर्मः नोऽस्माकं धर्मिणः परिसख्यस्य सुमित्रभावस्य परापतत् रक्षणार्थमागतः तेन धर्मेण विसख्यानि विद्वेषादीनि विषमाध्ययनादीनि वा वयं विसृजामहे त्यजामहे । किभूतस्य सख्यस्य धर्मिणः उपकारादिधर्मवतः परस्परमनुकूलस्येत्यर्थः । त्रिरात्रमिति । अत्र त्रिरात्रं सहवासनियमः । विप्रतिष्ठा ( नुवर्तत एव विनू ) द्यत एव ॥ 11 ॥ ( हरिहर : ) -- त्रिरात्रं नाधीयीरन इत्यनध्यायप्रसङ्गादनध्यायानाह । ' वाते "ध्यायः ' वाते वायौ प्रचण्डे वाति सति । वातमात्रस्य सर्वदा विद्यमानत्वात् नानध्यायनिमित्तता । अमावास्यायां दशैं च सर्वानध्यायः सर्वत्र वेदेषु वेदाङ्गेषु चानध्यायः अध्ययननिवृत्तिः सर्वानध्यायः । मतान्तरे तु यद् गुरुमुखाच्छक्ष्यते शिल्पश्रमादि तत्राप्यनध्यायः । यतः शिल्पिनः स्थपत्यादय: श्रमिणो मल्लादयः अनध्यायं मन्यमाना दृश्यन्ते । अतो यत्किञ्चिदुपाध्यायादधीयते श्रूयते वा शिक्ष्यते वा तत्र सर्वत्रानध्यायः । सचानध्यायः गुरोः सकाशात् अनधीताध्ययने अध्यापकधर्मप्रकरणात् न गुणनेऽपि । केचित्तु सर्वशब्दस्य गुणनादिविषयतां मन्यन्ते तन्मते नापूर्वाध्ययनं नाधीतस्याभ्यसनमपि । श्रद्धाशकालम् ' न केवलममावस्यायाम् अपितु श्राद्धाशने च श्राद्धान्नस्य भोजने अशने भक्षणे च उल्का ज्वालाकृतिः पतन्ती तारका, अवस्फूर्जन्ती विद्योतमाना विद्युत्, भूमिः पृथिवी तस्याञ्चलनं कम्पः भूमिचलनम्, अग्निः प्रसिद्धः, उल्का च अवस्फूर्जे च भूमिचलनं च अग्निश्च उल्कावस्फूर्जद्भूमिचलनाग्नयः तेषामुत्पातः उत्पतनं तस्मिन् ऋतुसंधिपु ऋतूनां संघयः अन्तरालानि ऋतुसंघयः तेषु सर्वानध्याय इत्यनुवर्तते । कि यावत् आकालं यस्मिन्काले यस्य निमित्तस्य उल्कादेरापतनम् अपरदिने तावत्कालपर्यन्तमाकालम् । केचित्तु श्राद्धाराने यावदन्नं जीर्यते तावदनध्यायमाहुः । ऋतु संधिशब्देन एकस्य ऋतोः अन्ते अपरस्य यावदप्रवृत्तिः स काल उच्यते तत्राकालिकता नोपपद्यते । ततश्च पूर्वस्यतः अन्त्या रात्रिः उत्तरस्य आद्य महः तावाननध्यायः । 'उत्सृन्ध्यं वा' उत्सृष्टेषु छन्दःसु वक्ष्यमाणेन पुन - विधिना छन्दसामुत्सर्गे कृते अनध्यायः । अभ्रस्य मेघस्य अतिशयितस्य दर्शने आविर्भावे विद्युदवायुवृष्टिगर्जितानां युगपत्प्रवृत्तिः सर्वरूपं तस्मिन् सर्वरूपे च त्रिरात्रं त्रीण्यहोरात्राणि वा त्रिसंध्यं संध्यात्रयमनध्याय इति चकारेणानुगृह्यते । अन्येषां पक्षे (?) अभ्रदर्शने त्रिसंध्यं सर्वरूपे त्रिरात्रमिति व्यवस्थितो विकल्पः । ' भुक्त्वा''' 'याम् ' भुक्त्वाऽशित्वा यावदार्द्रपाणिस्तावदनध्याय इत्यनुषङ्गः । उदके यावतिष्ठति तावत् निशायां महानिशायां 'महानिशा च विज्ञेया मध्यस्थं प्रहरद्वयमिति स्मरणात् ' रात्रेः पूर्वोत्तरौ यामौ वेदाभ्यासेन तौ नयेदिति वचनेन रात्रेः पूर्वचतुर्थयामयोर्वेदाभ्यासविधानात् द्वितीयतृतीयप्रहरयोः परिशेषादनध्याय इत्यर्थान्महानिशा लभ्यते । 'संधिवेलयो: ' अहो - रात्रयोः संधिवेले तयोः सन्ध्याकालयोरित्यर्थः । ' अन्त 'ग्रामे ' अन्तर्मध्ये शवः मृतशरीरं यस्य सः तस्मिन् ग्रामे तावदनध्यायः । ' अन्त कीयें ' दिवाऽह्नि कीर्त्य पठनीयं यत् प्रवर्ग्यादि तद्दिवा - कीर्त्य तस्मिन् दिवाकीर्त्ये विपये अन्तर्ग्राममध्ये अनध्यायः । पक्षान्तरे तु अन्तः संनिहितो दिवा - कीर्त्यश्चण्डालो यत्र सोऽन्तर्दिवाकीत्यों देशः तत्रानध्यायः । ' धावत्कालम् ' धावतः शीघ्रं गच्छतः अभिशस्तः ब्रह्महत्यादिपापेनाभियुक्तः पतितो ब्रह्महत्यादिना पापेन । अभिशस्तच पतितश्च अभिशस्तपतितौ तयोर्दर्शनम् । माश्वर्यमद्भुतम् । अभ्युदयः पुत्रजन्मविवाहादि । एतेषु धावनादिनिमित्तेषु तत्कालं यावन्निमित्तं तावत्कालमनध्यायः । ' नीहाऽत्कालम् ' नीहारे धूमरिकायां 36 *
Page #288
--------------------------------------------------------------------------
________________ 282 पारस्करगृह्यसूत्रम् । [एकादशी वादित्राणां मृदङ्गादीनां शब्दे आर्तस्य दुःखितस्य स्खने शब्दे ग्रामस्यान्ते सीनि श्मशाने प्रेतभूमौ श्वा च गर्दभश्च उलूकश्च शृगालश्च साम च श्वगर्दभोलूकश्गालसामानि तेषां शब्दे श्रूयमाणे शिष्टाचरिते च शिष्टस्य श्रोत्रियस्य आचरिते आगमने तत्कालं यावत् तन्निमित्तं तावत्कालमनध्यायः । 'गुरौ "मेत् ' गुरौ आचार्ये प्रेते मृते अपो जलं अभ्यवेयात्प्रविशेत् । स्मानपूर्वकमुदकदानाय दश. रात्रं दशाहानि अध्ययनादुपरमेत् । satA"tram । तानूननं नाम सोमयागे ऋत्विजां दीक्षितस्य च आज्याभिमर्शनलक्षणं कर्म समानं तानूननं यस्यास्तीति स सतानूनत्री तस्मिन् सतानूनत्रिणि प्रेते । समाने तुल्ये ब्रह्मणि वेदे चरति स सब्रह्मचारी तस्मिन् सब्रह्मचारिणि सहाध्यायिनि समानाचार्य प्रेते त्रिरात्रमनध्यायः । 'एक'"रिणि ' न सब्रह्मचारी असब्रह्मचारी तस्मिन् असब्रह्मचारिणि भिन्नाचार्ये सहाध्यायिनि प्रेते एकरात्रमनध्यायः । अर्द्ध 'जेयुः । अर्द्धः पष्ठो मासो येषां मासानां ते अर्द्धषष्ठा मासाः तान् मासानधीत्य पठित्वा उत्सृजेयुः । पूर्व श्रावण्यादौ उपाकतानि छन्दओण्सि । 'arddha'vA' अर्द्धः सप्तमो येषान्ते अर्द्धसप्तमाः तान् अर्द्धसप्तमान् मासान वा अधीत्य छन्दांसि उत्सृजेयुरिति पूर्वोक्तेन संबन्धः । अन्न छन्दसामुत्सर्गोपदेशात् अड्डाध्ययनमनुज्ञायते । 'अथे ऽइति ' आचार्येण सह शिष्याः उभाकवीयुवा इतीमामृचं जपन्ति उभाकवीयुवायोनो धर्मः परापतत् । परिसख्यानि धर्मिणो विसख्यानि विसृजामहे इति इमामृचं जपन्ति । 'virA"ran । त्रिरात्रं सह एकत्र उपित्वा विप्रतिष्ठेरन् विप्रवासं कुर्युः विशेषेण प्रवासं कुर्युरिति सूत्रार्थः ॥ 11 ॥ ॥ * ॥ (गदाधरः )-वाते."ध्यायः' वाते वायौ प्रचण्डे सति वातस्य सर्वदा विद्यमानत्वादतिशयितोऽत्र ग्राह्यः । सर्वशब्दाचाडानामपि न छन्दसामेव । यद्यदुपाध्यायसकाशाद् गृह्यते शिल्पाद्यपि तत्सर्वग्रहणेन गृह्यते । शिल्पिनामपि हि अनध्यायप्रसिद्धिरस्ति । अनध्यायश्च प्रकृतत्वाद् गुरुमुखाद्यच्छिक्ष्यते तत्रैव भवति न गुणनेऽपीति । अपरे तु स्र्व्विस्स्य्तामिच्छ्न्ति। श्राद्धाऽऽकालम् । आकालिका एते अनध्यायाः । आकालं यस्मिन्काले उल्कादेरापतनं अपरदिने तावत्कालपर्यन्तं श्राद्धाशने श्राद्धान्नभोजने श्राद्धान्नेऽजीर्णे इत्यपरे । उल्का ज्वालाकृतिः पतन्ती तारका । अवस्फूर्जत् विद्योतमाना विद्युत् । भूमिचलनं भूमेः कम्पः । अग्निआमदाहः । एषामुत्पात उत्पतनं तस्मिन् । ऋतुसंधिशब्देन एकस्य त्रस्तोरन्तः अपरस्य यावदप्रवृत्तिः स काल उच्यते । तन्न चाकालिकता नोपपद्यते । ततश्च पूर्वस्यान्तोऽन्त्या रात्रिः उत्तरस्याद्यमहस्तावाननध्यायः । ' उत्सवा' उत्सृष्टेपु छन्दासु वेदानामुत्सर्गे कृते अभ्रदर्शनमत्रातिशयितं गृह्यते सर्वकालमभ्रस्य विद्यमानत्वात् । विद्युदभ्रवायुवृष्टिगर्जितानां युगपत्प्रवृत्तिः सर्वरूपम् । तत्रापि त्रिरात्र्म्न्ध्याय्ः। त्रिसंध्यं वेति विक्ल्प्ः। अभ्रदर्शने त्रिसध्यं सर्वरूपे च निरात्रमिति व्यवस्थितविकल्प इत्यन्ये । 'भुक्त्वा' 'कीय भुक्त्वा यावदार्द्रपाणिस्तावन्नाधीयीत । तथोदके यावत्तिष्ठति तावत् । निशायाम स्मृत्यन्तरान्निशाशब्देनार्द्धरात्रमुच्यत इति कर्कः । महानिशा च विज्ञेया मध्यस्थं प्रहरयमिति स्मरणात् । रात्रेः पूर्वोत्तरी यामौ वेदाभ्यासेन तौ नयेदिति वचनेन रात्रेः पूर्वचतुर्थयामयोर्वेदाभ्यासविधानाद् द्वितीयतृतीययोः परिशेपादनध्याय इति हरिहरः । संधिवेलयोः अहोरात्रयोः संध्याकालयोः । अन्तःशवे ग्रामे प्राममध्ये यावच्छवं मृतशरीरं भवति तावन्नाधीयीत । अन्तर्दिवाकीत्य । दिवा अहि कीर्त्य पठनीयं यत् प्रवादि तहिवाकीत्यै तस्मिन्विषये ग्रामे अनध्यायः । तद्ग्राममध्ये न पठनीयम । सूत्रयोजनायां प्रामपदं काकाक्षिगोलकन्यायेनोभयत्र योज्ञीय्म्। प्रामेऽन्तर्दिवाकीत्ये इति अन्येतु अन्तः संनिहितो दिवाकीर्तिश्चाण्डालो यत्र सोऽन्तर्दिवाकीयों देशस्तत्रानध्यायः । dhAva"skAlam । धावतः शीघ्रं गच्छतः । अभिशस्तो ब्रह्महत्यादिपापेनाभियुक्तः पतितो ब्रह्म
Page #289
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् / 283 हत्यादिपापेन अभिशस्तपतितयोर्दर्शनम् / आश्चर्यमद्भुतमिन्द्रजालादि / अभ्युदयः पुत्रजन्मविवाहादि / एषु धावनादिनिमित्तेषु तत्कालं यावन्निमित्तं तावत्कालमनध्यायः / नीहा' 'तेच ' नीहारे धूमरिकायाम् वादित्राणां मृदङ्गादीनां शब्दे / आर्तस्य दुःखितस्य स्वने शब्दे / ग्रामस्यान्ते सीन्नि / श्मशाने मृतकदाहभूमौ / श्वा च गर्दभश्च उलूकश्च शृगालश्च साम च श्वगर्दभोलूकश्गालसामानि तेषां शब्दे श्रूयमाणे / शिष्टाचरिते च शिष्टस्य श्रोत्रियस्याचरिते आगमने चकारात् तत्कालं यावनिमित्तमनध्यायः / 'गुरौऽऽमेत ' गुरौ आचार्य प्रेते मृते अप उदकमभ्यवेयात् प्रविशेत् / स्नानपूर्वकमुदकदानाय दशरात्रं दशाहानि स्वाध्यायाध्ययनादुपरमेत् / ' सता'"रात्रम् / तानूननं धौवं व्रतप्रदाने गृह्णाल्यापतय इति द्विश्च स्थाल्याः सुवेण तानूनप्त्रमेतद्दक्षिणस्यां वेदिश्रोणी निधायावमृशत्यत्विजो यजमानश्वानाधृष्टमिति ज्योतिष्टोमे विहितम् / सह तानूनत्रमाज्यं येन स्पृष्टं स सतानूननी तस्मिन् सतानूनप्त्रिणि प्रेते / समाने तुल्ये ब्रह्मणि वैदे चरतीति सब्रह्मचारी तस्मिन् सब्रह्मचारिणि सहाध्यायिनि समानाचार्ये च प्रेते त्रिरात्रं स्वाध्यायादुपरमेत् / 'एक "रिणि' न सब्रह्मचारी असब्रह्मचारी तस्मिन् भिन्नाचार्य प्रेते एकरात्रमनध्यायः / arddha"jeyuH / अर्द्धः षष्ठो मासो येषां ते अर्द्धपष्ठा मासास्तानद्धषष्ठान्मासानधीत्य पठित्वोत्सृजेयुः / पूर्वमुपाकृतानि स्वीकृतानि छन्दांसि उत्सृजेयुः / उत्सर्गश्छन्दसामेव / अङ्गानि पुनरधीयीत / 'arddha"nvA ' अधीत्योत्सृजेयुरिति शेषः / अर्द्धसप्तमो मासो येषु ते अर्द्धसप्तमासाः / ' अथेमा "महे इति उत्सर्गानन्तरमाचार्येण सह शिष्या उभा कवी इतीमामृचं जपन्ति / उच्चारयन्ति / मन्त्रार्थः हे अश्विनौ युवा उभा उमौ यतः कवी क्रान्तदर्शनौ / युवा युवानौ / युष्मत्संपादितो धर्मो नोऽस्माकं परिसख्यस्य सुमित्रभावस्य परापतत् रक्षणार्थमागतः / तेन धर्मेण विसख्यानि विद्वेषादीनि विषमाध्ययनादीनि वा विसृजाम त्यजाम / किंभूतस्य सख्यस्य धर्मिणः उपकारादिधर्मवतः परस्परमनुकूलस्येत्यर्थः / trira"ran / अन त्रिरात्रं सह एकस्मिन् गृहे आचार्यसहिताः शिष्या निवासं कृत्वा विप्रतिष्ठेरन विविध प्रवासं कुर्युः / त्रिरात्रं सहवासनियमः / विप्रतिष्ठान विद्यत एव // इत्येकादशी कण्डिका // 11 // // * // // * // // * // // // (विश्व0) अनध्यायानाह 'वातेमावास्यायामिति / सर्वानध्यायः / प्रचण्डे वाते, अन्यथा तस्य साधारणस्य सार्वकालिकत्वात् / सर्वपदमङ्गादिपरम् / शिल्पिनामपीत्यन्ये / अपरे तु गुर्वधीनपदार्थमात्रगोचरानध्ययनमाहुः / स्वाधीनतां प्रापितस्याप्यनभ्यसनमिति केचित् / व्यस्तयोर्वातामावास्ययोरध्ययननिषेधप्रयोजकत्वे समुदितयोविहितश्राद्धादिव्यतिरिक्तकर्तव्यतामात्रनिषेधकतेति नव्याः / 'श्राद्धाशनेच' श्राद्धाशनदिनेऽनध्याय इत्यर्थः / 'उल्का 'कालं यस्मिन्काले उल्कायुत्पात आपतति अपरदिनेऽपि तत्कालपर्यन्तम् / उल्का अलातम् , अवस्फूजे विद्युत् , चलनं क्रिया / उत्पातः अनिष्टत्वसूचकोहव(?)विशेपः / ऋतुसंधिश्च धर्मशाखेषु ऋतुसंधित्वेन प्रसिद्धमहोरात्रम् / पूर्वतोरन्त्या रात्रिः अपरस्यताराद्यमहरित्यन्ये / 'utsa"saMdhyavA' उत्सृष्टेपु छन्दासु त्रिरात्रम् / अभ्रदर्शनमहरभ्रदर्शनम् / सर्वरूपता च स्तनितविद्युद्वष्ट्यादिसंघातः / तस्मिन्निमित्ते त्रिरात्रं त्रिसंध्यं वेति विकल्पः / अभ्रदर्शने त्रिसंध्यं संघाते च त्रिरात्रमिति व्यवस्थितं विकल्पमन्ये / 'भुक्त्वार्द्रपाणिः' नाधीयीतेति शेषः / 'उदके निशायां / निशायाः मध्यमौ प्रहरौ / अर्द्धरात्रमित्यन्ये / संधिवेलयोः / अहोरात्रस्य / 'अन्तःशवग्रामेऽन्तः' अन्तर्मध्ये शवो यस्य तस्मिनन्तमध्ये नाधीयीत / यावद्ग्राममध्ये शवस्तावदन्त ध्ययनमित्यर्थः / 'दिवाकीत्यें। दिवाकीर्ति 1 न महदै /
Page #290
--------------------------------------------------------------------------
________________ 284 पारस्करगृह्यसूत्रम् । [ द्वादशी चाण्डालः तद्ग्रामे नाधीयीत । केचित्पूर्वसूत्रस्थमन्तः पदमस्मिन्सूत्रे योजयन्ति । अन्तर्दिवाकीत्ये चाण्डाले ग्राममध्ये सत्यनध्यायः । दिवैव कीर्त्यत इति दिवाकीर्त्य प्रवर्ग्य ग्राममध्ये तस्मिञ्जाय माने तस्मिन्प्रामेऽनध्यायमाहुः । केचित्तु दिवाकीर्तेश्चाण्डालस्य दर्शनं, दिवाकीर्त्य तस्मिन्सत्यन यामाहुः । ' धावतोत्कालं' अभिशस्तो मिथ्याभिशस्तः पतितो ब्रह्महत्यादिना । तयोर्दर्शने तथा आश्चर्यमद्भुतदर्शनम् । अभ्युदयः पुत्रजन्मादि । एषु तत्कालं यावन्निमित्तम् । 'नीहा " "तेषु च' ग्रामस्यान्ते सीनि श्वादीनां शब्दे श्रूयमाणे । आचरितमागमनमेषु । तत्कालमित्यनुपङ्गार्थश्चकारः । ' गुरौ मेत्' अपोभ्यवेयात् प्रेतोदकक्रियां कुर्यात् । अध्ययनादुपरमेच्च दशरात्रम् । " 'सता. रात्रं ' तानूनप्त्रमाज्यविशेपः । सह तानूनप्त्रमाज्यं गृहीतं स्पृष्टं वा येनासौ सतानूनप्त्री त स्मिन् तथा सब्रह्मचारिणि समानाचायोंपनीते त्रिरात्रमध्ययनादुपरमेत् । ' एक 'ऽरिणि ' अध्ययनमात्रं सह कुर्वाणे । 'अर्द्धजेयु: ' अर्द्ध: षष्ठो येषु तान्सार्द्धपश्वमानित्यर्थः । एतच्च श्रावण्यामुपाकर्मपक्षे । मासवृद्धिरभ्युपेत्याह--' अर्द्धसप्तमान्वा' अर्द्धः सप्तमो येषां वाशब्दोऽवधारणे । छन्दसामुत्सर्गादङ्गाध्ययनम् । यद्वा माघाष्टकाया मध्यमत्वविवक्षयार्धसप्तमान्वेत्युक्तम् । अस्मिन्पक्षे वाशन्दो विकल्पार्थ इत्येके । ' अर्थमा मह इति ' अथ उत्सर्गानन्तरमिमामुभाकत्री युवौवेतीमा - स्स्चार्यः शिष्याश्च ऋचं जपन्तीत्यर्थः । ' त्रिरा 'रन् ' अत्र त्रिरात्रं सहवासनियमे विप्रवासांशेऽनुवादः । अतश्च सति प्रयोजने विप्रतिष्ठेरन् प्रवासं कुर्युः । इत्येकादशी कण्डिका ॥ 11 ॥ ॥ पौषस्य रोहिण्यां मध्यमार्यां वाऽष्टकायामध्यायानुत्सृजेरन् ॥ 1 ॥ उदकान्तं gatvA'dbhirdevA~zchandAsi वेदानृषीन्पुराणाचार्यान् गन्धर्बानितरान्वार्यान्संवत्सरं च सावयवं पितृनाचार्या svA~zca तर्पयेयुः ॥ 2 ॥ सावित्रीं चतुरनुत्य विरताः स्म इति प्रब्रूयुः ॥ 3 ॥ क्षपणं प्रवचनं च पूवर्वत् ॥ 4 ॥ (कर्क: ) ' पौषरन् पौषमासे रोहिणीपु मध्यमाऽष्टकापि पौप एव तत्राध्यायो - त्सर्गः । ' उद्येयुः ' इत्येवमन्तं सूत्रम् । उदकान्तं गत्वा उदकान्ते गमनेन च स्नानमुपलक्ष्यते । ततोऽद्भिर्देवांस्तर्पयेयुराचार्यसहिताः शिष्याः देवास्तृप्यन्तु छन्दांसि तृप्यन्त्वित्येवमादि । 'सावि N ब्रूयुः ' / ' क्षपक्त् ' पूर्वशब्देनोपाकर्मकालो लक्ष्यते । तद्वत्क्षपणं भवति प्रवचनं चाध्यायादीनाम् ॥ * ॥ 11 11 ॥ * // ( जयरामः ) - पौपमासि रोहिणीपु, मध्यमाष्टका काऽपि पौप एव तत्राध्यायोत्सर्गः । कृष्णपक्षेषु सार्द्धपञ्चमासान् । उत्सर्गप्रकारमाह--- उदकान्तं गत्वेति । उदकान्तगमनेन च स्नानमुपलक्ष्यते । ततोऽद्भिर्देवादींस्तर्पयेयुराचार्यसहिताः शिष्याः । देवास्तृप्यन्तां छन्दांसि तृप्यन्तामित्येवमाद्याचार्यान्तान् संतर्प्य अपसव्यं प्राचीनावीतिन आचार्यसहिता दक्षिणामुखाः स्त्रांश्च पित्रादीनविद्यमानानेव तर्पयेयुः । सावित्री चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इतीमं मन्त्रं प्रब्रूयुः उक्लोत्सर्गे कुर्युरित्यर्थः । विरामश्च स्वाध्यायादोपाकर्म । ततः क्षपणमनध्यायो लोमनखानाम निकृन्तनं च । प्रवचनं चाध्यायादीनां पूर्ववत् उपाकर्मवत् । ततखिरात्रानन्तरं शुकुपक्षेषु छन्दांस्यधीयीरन् कृष्णपक्षेवङ्गानि । ततोऽर्द्धपष्ठान्मासानेवमेवाधीत्य सर्वयोत्सृज्य उपाकृत्य चाऽधीयीतेति सिद्धम् ॥ 12 ॥ 1 ( हरिहर: ) - पोप बन्' पौपमासस्य रोहिणीनक्षत्रे मध्यमायां पौया कष्टकार्या अष्टम्यां वा अध्यायान्खाध्यायानुत्सृजेरन् पूर्वमुपाकृतान् पुनरुपाकरणं यावन्नाधीयी र नित्यर्थः । 'उद्येयुः' कथमुत्सृजेरन्नित्यपेक्षायामुच्यते । उदकान्तं नद्यादसमीपे गत्वा उदकसमीपग ॥ * ॥
Page #291
--------------------------------------------------------------------------
________________ 285 होसर् ] द्वितीयकाण्डम् । मनात् स्नानं लक्ष्यते । ननु मासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्वीत वर्ज - fear समुद्रगा इति छन्दोगपरिशिष्टे नदीस्नानस्य निषेधात् कथं नद्याद्युच्यते । सत्यम् । उपाकमणि चोत्सर्गे प्रेतस्ना तथैव च । चन्द्रसूर्योपरागे च रजोदोषो न विद्यत इत्यपवादवचनान्न दोपः । ततो यथाविधि स्नात्वा माध्याह्निकं कर्म देवागातु विद इत्येतत्प्राक् निर्वर्त्य सप्तर्षि पूजावंशानुपठनानन्तरं देवास्तृप्यन्तां छन्दांसि तृप्यन्तामित्येवमाचार्यान्तान् यज्ञोपवीतिनस्तर्पयेयुः आचार्यसहिताः शिष्याः ततः प्राचीनावीतिनो दक्षिणामुखा नामगोत्रोचारणपूर्वकं स्वांश्च पितृपितामहप्रपितामहान् तर्पयेयुः अनन्तरं स्नानवस्त्रं निष्पीड्याचम्य देवागातु विद इत्यनयच समापयेयुः । 'सावि' 'ब्रूयुः ' ततः सावित्री तत्सवितुरित्यादिकां चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इत्याचार्यप्रमुखा शिष्याः सर्वेऽनुब्रूयुः । ' क्षपवत् ' क्षपणं अनध्ययनं लोमनखानामनिकृन्तनं च प्रवचनं अध्यायादीनां पठनं पूर्ववत् उपाकरणकालवत् । ततखिरात्रानन्तरं शुक्लपक्षेषु छन्दांस्यधीयीरन कृष्णपक्षेष्वङ्गानि । ततः पुनरर्द्धसप्तमासान्वाऽधीत्य एवमेवोत्सर्ग विधाय उभाकवी युवत्यादिकां ऋचं जपित्वा त्रिरात्रमेकरात्रं वाऽवस्थाय यथेष्टं विप्रतिष्ठेरन् पृथक् पृथक् गच्छेयुः । ततः पुनरुपाकरणकाले उत्सृष्टान् वेदानुपाकृत्य अध्ययनं यावदुत्सर्गमिति सूत्रार्थः ॥ 12 ॥ 1 ( गदाधरः ) - पौरन् ' पौषमासस्य रोहिण्यां रोहिणीनक्षत्रे । मध्यमायामष्टकायाम् । पौष्या ऊर्ध्वमष्टभ्यां वा अध्यायान् वेदान् उत्सृजेरन् पूर्वमुपाकृतान् पुनरुपाकरणं यावन्नाधीयीरन् । उत्सर्गप्रकारमाह । 'उदयेयुः । नद्याद्युदकान्तं उदकसमीपं गत्वा तत्र स्नात्वाऽद्भिर्देवादींस्तर्पयेयुराचार्यसहिताः शिष्याः । उदकान्तगमनेन च स्नानं लक्ष्यते । अत्र नदीरजोदोषो न भवति । तदुक्तम् -- उपाकर्मणि चोत्सर्गे प्रेतस्त्राने तथैव च । चन्द्रसूर्योपरागे च रजोदोषो न विद्यत इति । 'सावि ब्रूयुः ' तर्पणस्यान्ते आचार्यसहिताः सर्वे शिष्याः सावित्रीं तत्सवितुरित्यृचं चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इति मत्रं ब्रूयुः । 'क्षपवत् ' ततः क्षपणं अनध्ययनं लोमनखानामनिकृन्तनं च प्रवचनं चाध्यायादीनां पठनं पूर्ववत् उपाकर्मकालवत् । ततस्त्रिरात्रानन्तरं शुक्लपक्षेपु छन्दांस्यधीयीरन कृष्णपक्षेष्वङ्गानि । ततोऽर्द्धषष्टान्मासानर्द्धसप्तमान्वा मासानेवमेवाश्रीत्य सर्वत उत्सृज्य उपाकृत्य चाधीयीतेति सिद्धम् ॥ इति द्वादशी कण्डिका ॥ 12 ॥ अथ पदार्थक्रमः । पौषस्य रोहिण्यां मध्यमाष्टकायां वा पौषस्यैवाध्यायोत्सर्गः । तत्र मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् । उदकान्तगमनम् । स्नात्वाऽद्भिर्देवादितर्पणम् । देवास्तृप्यन्तु छन्दांसि तृप्यन्तु वेदास्तृप्यन्तु ऋषयस्तृप्यन्तु पुराणाचार्यास्तृप्यन्तु गन्धर्वास्तृप्यन्तु इतराचार्यास्तृप्यन्तु संवत्सरः सावयवस्तृप्यतु पितरस्तृप्यन्तु आचार्यास्तृप्यन्तु । नामगोत्रोचारणपूर्वकं स्वओण्च पित्रादींस्तर्पयेयुः । जीवपितृकाणां तु पितामहादितर्पणम् । ततस्तत्सवितुरित्यस्याः सावित्र्याञ्चतुरनुद्रवणम् । विरताः स्म इति सकृत् ब्रूयुः । उपाकर्मवद्ध्यायादीनां पठनम् । त्रिरात्रमनध्यायः । लोमनखानामनिकृन्तनं च त्रिरात्रम् । ततस्त्रिरात्रादूर्ध्व शुकपक्षेषु छन्दांसि अधीयीरन् कृष्णपक्षेष्वङ्गानि । ततः पुनरर्द्धषष्ठमासानधीत्यार्द्धसप्तमासान्वाऽधीत्य एवमेवोत्सर्गे विधाय उभाकवीत्यादिकामृचं जपित्वा त्रिरात्रमेकत्रावस्थाय पश्चाद्यथेष्टं पृथक् गच्छेयुः । ततः पुनरुपाकरणकाले उत्सृष्टान् वेदानुपाकृत्याध्ययनं यावदुत्सर्गम् । वृद्धाचारका रिकायां विशेषः - पौषस्य रोहिण्यामृक्षे वाऽष्टकां प्राप्य मध्यमाम् । उदकान्तं समासाद्य वेदस्योत्सर्जनं बहिः । स्नातव्यं विधिवत्तत्र स्थापयेदृष्यरुन्धती । प्रवरांच ततो धीमान् कुर्यात्तेषां प्रतिष्ठितिम् । इमावेवेति यजुषा नामान्येषां विनिर्दिशेत् । अद्भिस्तान् स्थापयेत्तत्र सप्तऋपय इत्यृचा । अर्धस्तेभ्यः प्रदातव्यः पूजनं चन्दनादिभिः । नैवेद्यैर्विविधैः पूज्या वेदस्य हितमिच्छता । RSINAM प्रीतये दद्यादुपवीतान्यनेकशः । प्रणम्य च मुनीन् भक्त्या पश्चात्तर्पणमाचरेत् । 1
Page #292
--------------------------------------------------------------------------
________________ 286 पार्स्क्र्गृह्य्सूत्र्म्। [द्वादशी देवाच्छदांसि वेदाश्च ऋषयश्च सनातनाः । तथा-पुराणाचार्यान् गन्धर्वानितराचार्यास्तथैव च । अहोरात्राण्यर्द्धमासा मासा ऋतव एव च । संवत्सरोऽवयवैः सार्द्धमयं पुरश्च पञ्चभिः । मन्त्राभ्यांमूर्द्धति माछन्दस्तित्र एव च । एवं षोडशभिर्मन्त्रैः सप्तऋषय इत्येकया । चतुर्भिस्तर्पयेवंशैरिमावेवेत्यनेन च । सावित्री पाठयेच्छिष्यान् चतुःकृत्वो गुरुः स्वयम् । विरताः स्मेति पठेयुस्ते प्रणवं योजयेत्कविः । सावित्री त्रिः समुच्चार्य adhyAyA~zca प्रपाठकान् । शतस्थानान्यनुस्मृत्य कण्डिकाश्च तथान्तिमाः । अन्तिमाः फक्किका ब्रूयादग्निमीळे पुरोहितम् । इपे त्वेत्यग्न आयाहि शन्नो देवीरमिष्टयः । सहनोऽस्त्विति मन्त्रं च पश्चादुभाकवीति च इति । / इति पदार्थक्रमः ॥ (विश्व0)-पूर्वमर्द्धषष्ठानद्धसप्तमान्वा मासानधीत्योसृजेयुरित्युक्तं, सचोत्सर्गः कथमित्यपेक्षायां ससमयं तद्विधिमाह-'पौष "जेयुः। मध्यमाष्टका पौष्यनन्तरकृष्णाष्टमी । अपरे तु पौषीमाथ्युतरकृष्णाष्टम्योरुपादानमाहुः । कथमत आह.-'uda''yeyuH । उदकान्तं गत्वेत्यनेन स्नानविधिलक्ष्यते स च वखनिष्पीडनात् प्रागने तर्पणस्य करिष्यमाणत्वात् , ततश्च तर्पणकुशान् ऋषितर्पणाथै संरक्ष्य नित्यतर्पणानन्तरं प्रवरारुन्धतीसहितान्सप्तपीन्संस्थाप्य प्रतिष्ठां कृत्वेमावेवेत्यालभ्य सप्तर्षय इत्युपचारैः पूजयित्वा तत्प्रीत्यर्थ द्विजेभ्योपवीतानि दत्त्वा ऋपिभ्यो नत्वा प्राक्स्थापितान्कुशानादायाद्भिर्देवादीस्तर्पयेयुरित्यन्वयः । तद्यथा । देवास्तृप्यन्तां छन्दासि तृप्यन्ताम् ऋषयः सनातनास्तृप्यन्तां पुराणाचार्यास्तृप्यन्तां गन्धर्वास्तृप्यन्ताम् इतराचार्यास्तृप्यन्तां अहोरात्राणि तृप्यन्ताम् अर्द्धमासास्तृप्यन्तां मासास्तृप्यन्ताम् ऋतवस्तृप्यन्तां संवत्सरः सावयवस्तृप्यतु तत आचार्यपितृन् तर्पयेत् । अमुकसगोत्राः आचार्यपितरः अमुकशर्माणस्तृप्यध्वम् । अपसव्येनाञ्जलित्रयम् । एवं पितामहप्रपितामहयोस्तर्पणमाचार्यस्य । अत्रैकवचनान्त एव तर्पणे प्रयोग इत्याचार्यः । ततोऽमुकगोत्राः पितरः अमुकशर्माणस्तृप्यध्वमिति स्वपितृतर्पणम् एवं पितामहप्रपितामयोः । अत्राप्येकवचनान्त एव प्रयोग इत्याचार्याः । ततो मण्डनकारिकान्ते आवापः । अयं पुरोमुवः 5 / मूर्द्धावयः 2 / माछन्दः 3 / एवछन्दः 16 / सप्तऋषयः 1 / चत्वारोवंशाः । इमावेव गोतमभरद्वाजौ 1 / 'सावि 'बयुः' अत्र प्राङ्मुख आचार्यः । प्रत्यड्मुखा इतरे । 'क्षपणं' त्रिरात्रमनध्यायो लोमनखानामकर्तनं चेत्यर्थः । 'प्रवचनं च ' इषेत्वा कृष्णोऽसि व्रतमुपैष्यन् सबै कपालानीत्येवमादि अध्यायशतप्रपाठकांत्यकण्डिकान्त्यफकिकादिकीर्तनम् । कथमत आह ' पूर्ववत् । अध्यायोपाकर्मवत् । अत्रापि प्रथमप्रयोगे मातृश्राद्धम् । उभाकवीत्येषा ऋक् उत्सर्गमन्त्रः । उदकसमीपे उत्सर्गः । त्रिरात्रमुत्सर्गानन्तरं तर्पणमित्यन्ये । ततस्त्रिरात्रानन्तरं शुक्लपक्षेषु वेदाध्ययनं कृष्णपक्षे. ध्वद्वानीति स्ण्प्र्दाय्ः। पूर्ववदित्यनेनात्रापि त्रिरात्र (सहोज्य विप्र्तिस्स्त्थेर्निति॥ द्वादशीकण्डिका॥12 पुण्याहे लाङ्गलयोजन ज्येष्ठया वेन्द्रदैवत्यम् ॥ 1 ॥ इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाश्यप स्वातिकारीसीतामनुमतिं च दक्षा तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुधृते प्राशयेत् ॥ 2 ॥ सीरायुञ्जन्तीति योजयेत् ॥ 3 ॥ शुनसुफाला इति कृषेत् फालं वाऽऽलभेत ॥ 4 ॥ नवाऽग्न्युपदेशाद्वपनानुषगाच ॥ 5 ॥ अग्र्यमभिषिच्याकृष्टं तदाकृषेयुः ॥ 6 ॥ स्थालीपाकस्य पूर्ववदेवता यजेदुभयो/हियवयोः प्रवपन्सीतायज्ञे च ॥ 7 ॥ ततो ब्राह्मणभोजनम् ॥ 8 ॥ 13 ॥
Page #293
--------------------------------------------------------------------------
________________ फण्डिको द्वितीयकाण्डम् / 287 (कर्कः)-'पुण्याऽनम् ' प्रथमं कृषिप्रवृत्तस्यैतद्भवति / पुण्याहग्रहणमापूर्यमाणपक्षोदगयनाद्यनादरार्थम् / लाइलयोजनं हलयोजनमित्यर्थः / ज्येष्ठ""त्यम् / ज्येष्टया वेति हेतौ तृतीया / अपुण्याहेऽपि ज्येष्ठया भवति लाङ्गलयोजनम् / कुत एतत् / इन्द्रदेवत्यं ज्येष्ठानक्षत्रं इन्द्रायत्ता च कृपिरिति / इन्द्रं "रिष्ठा' इन्द्रादिदेवताविशेपान् दध्यादिभिरिष्टवा / इष्टुत्यनेन नमस्कारान्तैरेमिमन्त्रैर्वलिहरणमिन्द्राय नम इत्येवमादिभिः / 'अन' 'भेत' कुन एतत् / लिड्डाच मन्त्रयोः / 'न vA"zAt / न चैतौ मन्त्रौ विनियोक्तव्यौ किंकारणं अग्नौ ह्येतावुपदिष्टौ न चाग्निप्रकरणपठितयोरिहोपदेशो नातिदेशः / किंच 'vapa'ca' वपनेऽपि तन्मन्त्राणामनुषङ्गः प्राप्नोति न चैतदिप्यते / 'अग्र्य' 'पेयुः / योऽत्र्यो वल्लभो वलीवर्दस्तस्य चाभिपेको घुर्घरमालादिना अनेन प्रकारेणाकृष्णं कृषेयुः / 'स्थाली'"जनम् / // 13 // (जयरामः)-पुण्याहग्रहणं चापूर्यमाणपक्षोदगयनाद्यनादरार्थम् / लाडलं हलं तस्य योजनमनुसंधानम् / तच्च प्रथमकृपिप्रवृत्तस्य भवति / ज्येष्ठया वेति हेतौ तृतीया / अतोऽपुण्याहेऽपि ज्येष्ठया तद्भवति लाजलयोजनम् / कुत एतत् / इन्द्रदेवत्यं हि ज्येष्ठानक्षत्रम् / इन्द्रायत्ता च कृपिरिति / इन्द्रादिदेवताविशेपान्दध्यादिभिरिष्वा / इष्टिश्च नमस्कारान्तैरिन्द्राय नम इत्यादिमन्त्रैवलिहरणम् / ततोऽनडुहो मधुघृते प्राशयेत् / अनडुहश्चतुः प्रभृतीन् / योजनं च लाङ्गले बलीवयोः सीरायुयुञ्जन्तीति मन्त्रेण / तत्र वुधो गायत्री सीरायोजने0 / शुनमिति मन्त्रेण भूमि कृपेत् फालं हलं वा लभेतेति विकल्पो मन्त्रलिङ्गात् / तत्र कुमारहरितत्रिष्टुप् सीताकर्षणे0 न वा एतौ मन्त्रौ न वा विनियोक्तव्यौ / कुतः अग्न्युपदेशात् / यत एतावग्नावुपदिष्टौ / न चाग्निप्रकरणपठितयोरिहोपदेशो न वातिदेशः / किंच वपनानुपनाच वपनेऽपि च तन्मन्त्राणामनुषड्नः प्राप्नोति / नचैतदिष्यते / अग्र्यस्य श्रेष्ठस्य वलीवर्दस्याभिषेको घर्षरमालादिनाऽलंकारः / एवंप्रकारंणाकृष्टं भूभागं कृपेयुः / तदा एतत्प्रवृत्तिकाले / इदमपरं कर्मान्तरम् / स्थालीपाकस्येत्यवयवलक्षणा पष्ठी पूर्ववल्लाङ्गल्योजनोक्तदेवता इन्द्रमित्याद्या यजेत / किंकुर्वन् ब्रीहियवयोः प्रवपन् पूर्ववत् सीतायज्ञे च वक्ष्यमाणे / अत्र च स्थालीपाकस्य अपणानुपदेशात्सिद्धस्योपादानमिति // 13 // (हरिहरः)-'पुण्याऽनम् प्रथमं कृपिप्रवृत्तस्यैतत्कोच्यते / पुण्याहे उद्गयनशुक्लपक्षादिव्युदासेन चन्द्रतारानुकूले दिवसे लाइलस्य हलस्य योजनं प्रवर्तनम् / ' jyeSTa''tyam / पक्षान्तरमाह / यद्वा अपुण्याहेऽपि ज्येष्ठया नक्षत्रेण युते लाडलयोजनम् / कुतः / इन्द्रदैवत्या ज्येष्टा यतः इन्द्रायत्ता च कृपिरिति / एतच्च मातृपूजाभ्युदायिकश्राद्धपूर्वकम् / ' इन्द्र..येत् / तत्र इन्द्रादीननुमत्यन्तान् अष्टौ देवताविशेपान् दन्ना तण्डुलैर्गन्धैरक्षतैश्च अक्षताः यवाः इष्ट्वा नमोन्तै ममन्त्रैर्वेलिहरणेन संपूज्य अनडुहो वृषभान् मधुघृते मिलिते प्राशयेत् / तद्यथा / दधितण्डुलगन्धाक्षतान् पाने कृत्वा शुचिराचान्तः प्राङ्मुख उपविश्य कृषिक्षेत्रैकदेशे गोमयोपलिते हस्तेन गृहीत्वा / इन्द्राय नमः पर्जन्याय नमः अश्विभ्यां नमः मरुभ्यो नमः उदलाकाश्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः / यथामन्त्रं त्यागाः इदमादिका नमोरहिताः / इत्यष्टौ वलीन् प्रासंस्थान् दत्वा ततो वलीवन मधुघृते पात्रे कृत्वा तूष्णीं प्रत्येकं प्राशयेत् लेहयेत् / 'sIrA"bheta' सीरायुक्षन्तीत्यनयर्चा वृपभौ हले योजयेद्दक्षिणोत्तरक्रमेण शुनः सुफाला इत्यनचर्या भूमि कृपेत् / यद्वा शुनधः सुफाला इति फालमभिमृशेत् / उभयलिङ्गवान्मन्त्रस्य / 'न वा "शात् / न वा एतौ योजने कपणे च मन्त्री भवतः / कुतः अग्नौ अग्निचयने एतयोरुपदेशात् / न च अग्निप्रकरणे आनातयोस्त्रोपदेशः न वाऽतिदेशः / वपनानुषझाच ' इतोऽपि मन्त्रौ न भवतः / अग्निप्रकरणे वीजपने ये मन्त्रा या ओषधीरित्याद्या विनियुक्तास्तेषामप्यत्रानुषङ्गः स्यात् / यदि लिङ्गमात्रेणोपदेशातिदेशा
Page #294
--------------------------------------------------------------------------
________________ 288 पार्स्क्र्गृह्य्सूत्र्म्। [त्रयोदशी भावेऽपि विनियुज्यते तदा वपनमन्त्रा अपि तल्लिङ्गत्वाद्विनियोजनीया भवेयुः । न चैतदिष्यते । 'अग्र्य' 'पेयुः । अयं श्रेष्टं वलीवर्द अभिपिच्य गन्धमाल्यादिभिर्भूपयित्वा अकृष्टमविलिखितं यत्तक्षेत्रमाकृषेयुः विलिखेयुः । 'tato"nam' इति लाडलयोजनम् । इति सूत्रार्थः । अथ साग्निकस्य कृषिकर्मणि विशेषमाह 'स्थाली' 'शे च ' स्थालीपाकस्य चरोः पूर्ववल्लाङ्गलयोजनोक्तदेवता इन्द्रादिकाः यजेत किंकुर्वन् प्रवपन् सीरामुप्तिं कुर्वन् कयोः ब्रीहियवयोः ब्रीहियवयोर्वपनकाले । अत्र स्थालीपाकस्य अपणोपदेशाभावात् सिद्धस्योपादानम् । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र प्रथमप्रयोगे मातृपूजाभ्युदयिकानन्तरमावसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते तण्डुलस्थाने पूर्वसिद्धं स्थालीपाकमासाद्य प्रोक्षणकाले प्रोक्षेत । तत आज्यभागानन्तरं स्थालीपाकेन लाजलयोजनदेवताभ्यो जुहुयात् । तद्यथा इन्द्राय स्वाहा इदमिन्द्रायः । तथा पर्जन्याय स्वाहा इदं पर्जन्याय0 अश्विभ्याई स्वाहा इदमश्विभ्यां0 मरुद्भ्यः स्वाहा इदं मरुन्यो । उदलाकाश्यपाय स्वाहा इदमुदलाकाश्यपाय0 / स्वातिकायै स्वाहा इदं स्वातिकाय0 / सीतायै स्वाहा इदं सीतायैः । अनुमत्यै वाहा इदमनुमत्यैः । ततोऽग्नये स्विष्टकृते स्वाहेति हुत्वा आज्येन नवाहुतीश्च हुत्वा प्राशनब्रह्मणे. दाक्षिणादानब्राह्मणभोजनादि कुर्यात् । इति व्रीहियववपनकर्म । सीतायझे च एता एव देवताः स्थालीपाकेन यजेदित्यतिदेशः । / (गदाधरः)-'पुण्याऽऽजनम् ' यस्य कृषिकर्मण्यधिकारस्तस्येदमुच्यते । पुण्याहे उदगयने शुक्लपक्षे चन्द्राद्यनुकूलदिने लाडलस्य हलस्य योजनं प्रवर्तनं भवति । प्रथमकपिप्रवृत्तस्यैतत्कर्म भवति । उदगयने आपूर्यमाणपक्षे पुण्याह इत्यनेनैव प्राप्तत्वादत्र पुण्याहग्रहणमग्रिमसूत्रे अपुण्याहत्वद्योतनार्थम् । पक्षान्तरमाह 'ज्येष्ठ त्यम् । अथवा अपुण्याहेऽपि ज्येष्ठया नक्षत्रेण युते दिने लाङ्गलयोजनं भवति । प्रथमकृपिप्रवृत्तस्यैतत्कर्म भवति । उद्गयन इन्द्रदेवत्यं ज्येष्ठानक्षत्रं यतः इन्द्राधीनं च कृपिकर्म वृष्टिनिमित्तत्वात् । ज्येष्टया वेति हेतौ तृतीया । ज्येष्ठायामिन्द्रदेवत्यं वेति भर्तृयज्ञपाठः । 'इन्द्रं 'येत् ' यागशब्देन देवतोद्देशेन वल्युपहार उच्यते । इन्द्रादिदेवताविशेपान्दना तण्डुलैगन्धैरक्षतैर्यवैश्चेष्ट्वा नमोऽन्तैर्नाममन्त्रैर्वलिहरणेन संपूज्य अनडुहो वलीवन्मिधुघृते पाने कृत्वा तूष्णी प्रत्येकं प्राशयेत् । 'sIrA"bheta ' यागानन्तरं सीरायुचन्तीत्यनेन मन्त्रेण वृपभो हले योजयेद्दक्षिणोत्तरक्रमेण । ततः शुन: सुफाला इति भूमि कृपेत् । अथवा शुनह सुफाला इति फालं हलमुखमायसमभिमृशेत् । उभयलिहत्वान्मन्त्रस्य । 'नवाऽऽशात् । न चैतौ मन्त्रौ विनियोक्तव्यौ । किंकारणम् । अग्निचयन एतावुपदिष्टौ । न चाग्निप्रकरणपठितयोरिहोपदेशो नातिदेशः । किंच 'वन' ' 'च' अग्निचयनप्रकरणे अन्नवपने ये मन्त्रा या ओपधीरित्यादयो विनियुक्तास्तेपामप्यनुपङ्गः प्राप्नोति । यदि लिङ्गमात्रेण विनियोगः स्यात् । न चैतदिष्यते । 'atrya"peyuH । अत्र्यं वल्लभं वलीवर्दमभिपिच्य घुर्घरमालादिना भूपयित्वा अकृष्टमविलिखितं यक्षेत्रं तत्कृपयुः । 'स्थाली "जनम्' इदमपरं कर्मान्तरम् । स्थालीपाकस्य अपणानुपदेशादत्र सिद्धस्यैव ग्रहणम् । म्यालीपाकस्य चरोः पूर्ववल्लागलयोजनोक्ता देवता इन्द्रादिका यजेत् । किंकुर्वन् प्रवपन् उप्तिं कुर्वन् । कयोः बीहियवयोपनकाले । ततो ब्राह्मणस्य भोजनं कार्यम् ॥ इति त्रयोवशी कण्डिका ॥ 13 ॥ अथ पदार्यक्रमः । पुण्याहे लागलयोजनम् । उद्गयनाद्यभावेऽपि ज्येप्टानक्षत्रे वा मातृपूजापूर्वकमाभ्युदयिकश्राद्धम् । ततो ध्याद्यादाय लालयोजनदेश गमनम् तत्र स्थण्डिलानुलेपनम् । नत्र, दधितण्डुलगन्धाक्षतमिश्रितैरिन्द्रादिभ्यो वलिहरणम् । हन्तेनैव । इन्द्राय नमः पर्जन्याय नम अश्विभ्यां नमः मरुभ्यो नमः उद्लाकाग्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः । यथा देवतं त्यागाः । अनहो मधुघृतं प्रागयेत् । नतः प्रथमवलीबईस्य मण्डनम् । ततोऽष्टे दंग
Page #295
--------------------------------------------------------------------------
________________ कण्डिका द्वितीयकाण्डम् । 289 कर्षणम् । ततो ब्राह्मणभोजनम् । अथ ब्रीहियवयोर्वपनकाले मातृपूजापूर्वकमाभ्युदयिकं कृत्वाऽऽवसध्येऽग्नौ कर्म भवति । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । तण्डुलस्थाने सिद्धस्य चरोरासादनं प्रोक्षणं च । आज्यभागान्ते स्थालीपाकेन लाङ्गलयोजनदेवताभ्यो होमः । इन्द्राय स्वाहा पर्जन्याय स्वाहा अश्विभ्यां स्वाहा मरुद्भ्यः स्वाहा उदलाकाश्यपाय स्वाहा स्वातिकाय स्वाहा सीतायै स्वाहा अनुमत्यै स्वाहा । यथादैवतं त्यागाः । ततश्चरुणा स्विष्टकृत् । ततो भूरादिनवाहुतयः । संस्रवप्राशनम् । मार्जनम् । पवित्रप्रतिपत्तिः । दक्षिणादानम् । प्रणीताविमोकः ॥ 13 ॥ (विश्व0)-पुण्या.."जनं पुण्याहपदं शुक्लपक्षाद्यनादरार्थ तच न संभवति गौण्या मुख्यया वा तस्य तत्रावृत्तेः । लाङ्गलं हलं ज्योतिःशास्त्रादिपरिगृहीते उत्तमेऽह्नि हलयोजनं कुर्यादिति शेषः । पक्षान्तरमाह-ज्येष्ठ 'वत्यं' हेतुत्वं तृतीयार्थः । यतः ज्येष्ठानक्षत्रमिन्द्रदेवताकं कृषेश्वेन्द्राधीनत्वात्तेन ज्येष्टायां लाडलयोजने न तथा पुण्याहापेक्षा । प्रथमलाइलयोजनप्रवृत्तस्य भवति । अत्रापि मातृपूजाभ्युदयिक भवतः । ' indra"yet । इन्द्रादीननुमत्यन्तान् । दना तण्डुलैगेन्धैरक्षतैरेकीकृतैरिष्ट्वा बलिदानेनेति शेपः । बलिदानं प्राक्संस्थमुदग्वा । प्रायुदञ्चीति परिभाषितत्वात् । बलिदानं चोपलिमायां क्षेत्रसंनिहितभुवि । ततो दधितण्डुलगन्धाक्षतान् दक्षिणहस्तेनादाय इन्द्राय नमः पर्जन्याय नमः अश्विभ्यां नमः मरुद्भ्यो नमः उदलाकाश्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः अष्टौ बलीन् दद्यात् । ततो मधुघृते पात्रे कृत्वा वलीवाभ्यां प्राशयेत् । लेहयेदित्यर्थः । 'सीराऽऽयेत् । लाङ्गल इति शेषः । 'zuna"meta ' फालः कर्षणसाधनं लौहं कर्षणस्पर्शयोर्विकल्पार्थों वाशब्दः । इदानी मन्त्रयोनिषेधमाह-'नवा "गाच' वाशब्दः पूर्वपक्षव्यावृत्तौ । एतौ मन्त्रौ न भवतः किंतु तूष्णीमेव योजनकर्षणादि भवेत् । तत्र हेतुमाह-अग्न्युपदेशात् । अग्निः चयनं तत्र मन्त्रयोरुपदेशात्प्रकृते न भक्तः । न च वाच्यमतिदेशः, अन्येपामपि धान्यादिवपनमन्त्राणां चयनोपदिष्टानां या ओषधीरित्यादीनामतिदेशापत्तेरित्याह वपनानुपड्डाचेति । अग्य "पेयुः । अत्र्यं श्रेष्ठवलीवर्दमभिषिच्य घण्टादिनाऽलंकृत्य अकृष्टमविलिखितं भूभाग तदा कृषेयुः विलिखेयुः । लाङ्गलयोजनेन भूमिं वपनयोग्यां संपादयेन् । इदानी वपनकर्तव्यतामाह-'स्थाली 'पन् । मातृपूजाभ्युदयिके विधाय परिसमूहनाद्युपयमनप्रक्षेपान्ते विशेषः । ग्रहणे इन्द्राय पर्जन्यायाश्विभ्यां मरुय उदलाकाश्यपाय स्वातिकाय सीतायै अनुमत्यै जुष्टं गृह्णामि । प्रोक्षणे त्वाशब्दोऽधिकः । आज्यभागानन्तरं स्थालीपाकस्य चरोः पूर्ववत् लाङ्गलयोजनोक्तदेवताः इन्द्रादिकाः यजेत् । किं कुर्वन् । प्रवपन् उप्तिं कुर्वन् । कयोः ब्रीहियवयोरित्यन्वयः । इन्द्राय स्वाहेत्यादि अनुमत्यन्तं विष्टकद्धोमादि ब्राह्मणभोजनान्तं तदनन्तरं वैश्वदेवः । सीतायज्ञे च' सिद्धेषु त्रीहिषु यथेषु च सीतायज्ञो भवति । स च वक्ष्यते । तत्रापीन्द्रादयोऽनुमत्यन्ता लागलयोजनदेवताः होमकर्मणा बलिदानेन च यष्टव्या इत्यतिदिश्यत इत्यर्थः । ततो "जनं । दश पञ्च वा परिशिष्टात् । एतच्च प्रवपनं ब्रीह्यादीनां लौकिकाग्नौ भवतीत्यवसीयते । अन्ये तु निरमेरेव लौकिकाग्नौ कृतावसथ्यस्यावसथ्ये भवतीत्याहुः । इति त्रयोदशी कण्डिका । / 13 ॥ ॥AUM|| अथातः श्रवणाकर्म ॥ 1 ॥ श्रावण्यां पौर्णमास्याम् ॥ 2 ॥ स्थाली. पाक श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशं धानानां भूयसीः पिष्टवाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ॥ 3 ॥ अपश्वेतपदाजहि पूर्वेण
Page #296
--------------------------------------------------------------------------
________________ 290 पारस्करगृह्यसूत्रम् [ चतुर्दशी चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ॥ 4 ॥ न वै श्वेतस्याभ्याचारेऽहिर्ददर्श कंचन । श्वेताय वैदर्व्याय नमः स्वाहेति ॥ 5 ॥ स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति ॥ 6 ॥ धानावन्तमिति धानानाम् ॥ 7 ॥ घृताक्तासक्तन्सर्पेभ्यो जुहोति ॥ 8 ॥ आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतये स्वाहा श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपतये स्वाहाऽभिभूः सौर्य दिव्यानार्थं सर्पाणामधिपतये स्वाहेति ॥ 9 ॥ सर्वहुतमेककपालं ध्रुवाय भौमाय स्वाहेति ॥ 10 ॥ प्राशनान्ते सक्तूनामेकदेश- शूर्पे न्युप्योपनिष्क्रम्य बहि:शालायाः स्थण्डिलमुपलिप्योल्कायां प्रियमाणायां मान्तरागमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति ॥ 11 ॥ आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतेऽवनेनिक्ष्व श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपतेऽवनेनिक्ष्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपतेऽवनिक्ष्वेति ॥ 12 ॥ यथाऽवनिक्तं दव्यपघात सक्तून्सर्पेभ्यो बलिर्ठ हरति ॥ 13 ॥ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपत एष ते बलिः श्वेतवायवान्तरिक्षाणां सर्पाणामधिपत एष ते बलिरभिभूः सौर्यदिव्यानार्थं सर्पाणामधिपत एष ते बलिरिति ॥ 14 ॥ अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति ॥ 15 ॥ आग्नेयपाण्डुपार्थिवाना सर्पाणामधिपते प्रलिखस्व श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपते प्रलिखवाभिभूः सौर्य दिव्यानार्थं सर्पाणामधिपते प्रलिखस्वेति ॥ 16 ॥ अञ्जनानुलेपन सजवाल स्वानु लिम्पस्व स्रजोऽपि नास्वेति ॥ 17 ॥ सक्तशेषं स्थण्डिले न्युयोदपात्रेण पनि नीयोपतिष्ठते नमोऽस्तु सर्पेग्य इति तिसृभिः ॥ 18 ॥ स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् ॥ 19 ॥ व शूर्पं प्रक्षाल्य प्रतप्य प्रयच्छति ॥ 20 ॥ द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः ॥ 21 ॥ अनुगुप्तमेत सक्तशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्यं दव्यपघात सक्तन्सर्पेभ्यो बलि हरेदाग्रहा यथाः ॥ 22 ॥ तर्क हरन्तं नान्तरेण गच्छेयुः ॥ 23 ॥ दर्याचमनं
Page #297
--------------------------------------------------------------------------
________________ औसर् ] प्रक्षाल्य निदधाति ॥ 24 ब्राह्मणभोजनम् ॥ 26 ॥ 11 98 11 || @ 11 || || ! ( कर्क: ) -- ' अथा कर्म व्याख्यास्यत इति सूत्रशेषः । 'श्रावस्यां कर्तव्यम् । 'स्थाली' "शम् ' तद्भूतोपादानं माभूदिति श्रपयित्वेत्युच्यते । भर्जनैककपालयोरपि प्रोक्षणं भवति । अर्थवत्प्रोक्ष्येत्यविशेषोपदेशात् । ' धाना' हीति ' द्वाभ्यां मन्त्राभ्याम् । ' स्थाली "भ्यश्च' इति चतस्र आहुतयः । ' धाना' 'नाम् ' एकाहुतिं जुहोति । ' घृतानामिति ' एतैस्त्रिभिर्मन्त्रैस्तिस्र आहुतयः । ' सर्व'"लम् ' पुरोडाशम् । 'ध्रुवाहेति ' ततः स्थालीपाकथानासक्तुभ्यः स्त्रिष्टकृत् । प्राशनामिति ' एभिर्मन्त्रैः शेषं निगदव्याख्यातम् । 'यथा' 'नामिति । एभिर्मन्त्रैः । यथाऽवनिक्तमिति । येषु देशेष्ववनेजनं कृतं तत्र तत्र बलिहरणम् । दव्यपघातमिति दव्योपहत्योपहत्येत्यर्थः । उपपूर्वो हन्तिर्ग्रहणार्थ: / अथ स्रुवेणोपहत्याज्यमिति । ' अवनामिति ' प्रतिमन्त्रं प्रतिबलिहरणं प्रलेखः 'अञ्ज 'स्वेति ' एभिर्मन्त्रैः प्रतिमन्त्रं यथालिङ्गं प्रतिवलिहरणं ददाति । 'सक्तु सृभिः ' ऋग्भिः सक्तशेषं तु यत् शूर्पे न्युप्योपनीतम् । 'स' ' 'द्वाभ्याम् ' मन्त्राभ्याम् । ' दर्वी'' 'च्छति ' उल्कावारस्य । प्रतपनं चोल्कायामेव संनिधानात् । ' द्वार 'सृभिः ' ऋग्भिः । बहुवचनोपदेशाद्ब्रह्मयजमानोल्काधाराश्च । 'अनु ""यण्या: ' तत इति सक्तुभ्यो दव्यों पहत्यो पहत्यास्तमितेऽस्तमितेऽग्निपरिचरणं कृत्वा वलि हरेदाग्रहायणीं यावत् । तावद्बलिहरणमवनेजनदानप्रत्यवनेजनैः । ' तर्कः च्छेयुः ' अन्तरागमनप्रतिषेधश्च बलिहरणकर्तुरावसथ्यस्य । धानाः "स्यूताः ' अनवखण्डयन्तः । ' ततो'' 'जनम् ' इत्यु 301 द्वितीयकाण्डम् । 291 ॥ धाना प्राश्नन्त्य सस्यूताः ॥ 25 ॥ ततो 5 6 दर्ज्या "धाति ' प्रत्यहम् । तार्थमेव ॥ 14 ॥ 11 11 // * // ( जयरामः ) - ' अथा' 'कर्म' वक्ष्यत इति सूत्रशेषः । तच्छ्रावण्यामेव पौर्णमास्यां भवति । कथमित्यत आह स्थालीपाकमिति । तद्भूतोपादानं माभूदिति श्रपयित्वेत्युक्तिः । भर्जनादीनामपि प्रोक्षणम् । अर्थवत्त्रोक्ष्येत्यविशेषोपदेशात् । धानानां मध्ये भूयसी : वह्नीयनाः पिष्ट्वा सतुत्वमापाद्य आज्याहुती द्वे हुत्वा वक्ष्यमाणमन्त्राभ्याम् । अपश्वेतेत्यादि मन्त्रद्वयं सर्पभयनिवारकम् । तदर्थ:----- तत्र द्वयोः प्रजापतिरनुष्टुप् गायत्र्यौ सर्प आज्यहोमे0 / हे श्वेतपद् गूढपद् त्वं इमाः मदीयाः प्रजाः राजबान्बवैर्वासुकिप्रभृतिभिस्तथा वारुणैर्वरुणसंवन्धिभिश्च सर्पयूयैः सह जहि त्यज । पूर्वपददीर्घछान्दसः । हित्वा च इत: स्थानादप अपगच्छ । किं भूताः प्रजाः । सप्त सपिण्डसगोत्रसोद - कत्वभेदेन सप्त सप्तपुरुषसंबन्धाः । सप्तकुलजा वा । तद्यथा । पिता माता च भार्या च दुहिता भगिनी तथा । पितृष्वसा मातृष्वसा सप्त गोत्राण्यमूनि वै इति । सर्वाश्च सकलाश्च सेवकपश्वादिरूपाः । कथं पूर्वेण 'पुरतः । अथापरेण पश्चात् । पूर्वोत्तराः प्रजा इति वा । वारुण्यादिभिः सह तुभ्यं सुहुतमस्तु ॥ 1 ॥ एतदेवोत्तरमन्त्रेण द्रढयति । नवा इति । वै इति शब्दद्वयं अतिनिश्चयार्थ - कम् । श्वेतस्य श्वेतपदस्य अध्याचारे आधिपत्ये अधिकृतप्रदेशे वा । अहिः कश्चिदपि सर्प: कंचन जनं न ददर्श पापदृया मा पश्यत्वित्यर्थः । तदर्थे श्वेताय शुद्धाय प्रसन्नाय वा नमस्कारयुक्तं स्वाहा सुहुतमस्तु । किं भूताय दयय दर्वीकराय दीर्धफणायेत्यर्थः । यद्वा वैदर्व्याय विदर्वापत्याय तदा वैशब्द एक एव । सर्पगमनमार्गे श्वेतरेखाया दृश्यमानत्वात् तस्य श्वेतपदत्वम् । मदीयनमस्कारयुजा सुहुतेन प्रीतोऽस्माकं सर्पभयं निवर्तयेति वाक्यार्थः । ' स्थाली चेति ' चतस्र आहुती: / 'घानावन्तमिति ' मन्त्रेण धानानामेकामाहुतिं जुहोति । तत्र घृताक्तसक्तहोमे मन्त्रभेदेनाहुतित्रयम् । तदाह ' आग्नेयपाण्ड्वितिं ' / तदर्थः । तत्र त्रयाणां परमेष्ठी यजुः सर्पाविपतयः सपयागे सर्पसत 1 1 ॥ * ॥ ॥ * //
Page #298
--------------------------------------------------------------------------
________________ 292 परिस्करगृह्यसूत्रम् । [ चतुर्दशी होमे0 / आग्नेयाः अग्निदेवत्याः । पाण्डवः पाण्डुसंज्ञकसर्पजातीयाः । पार्थिवाः पृथिव्यां विहारिणः तेषां सर्पाणामधिपतये शेषाय वासुकये वा स्वाहा सुहुतमस्तु । तथा श्वेताः श्वेतजातीयाः वायवाः वायुदेवत्या इति यावत् अन्तरिक्षाः अन्तरिक्षविहारिणः तेषामधिपतय इति प्राग्वत् ॥ 2 ॥ तथा अभिभवन्ति सर्वानित्यभिभुवः । सौर्याः सूर्यदेवत्याः । दिव्याः द्युविहारा: / अत्र सर्वत्र द्वन्द्वसमासः । तेषाम् । अभिभूरित्यत्र विसर्गश्छान्दसः ॥ 3 ॥ अवनेजनबलिहरणप्रत्यवनेजनकङ्कतप्रलेखनाञ्जनानुलेपनस्रजश्चाप्येवमेव व्याख्येयाः । सर्वहुतं चापरिशेषितं सकलमित्यर्थः । तत्र caikAsshutiH । सर्वहुतमेककपालं पुरोडाशं ध्रुवाय भौमाय स्वाहेति जुहोति । ततः स्थालीपाकधानासक्तुभ्यः स्विष्टकृद्धोमः । प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्य प्रक्षिप्य ब्रह्मोल्काधाराभ्यां सह शालाया बहिः निष्क्रमणम् उपनिष्क्रम्य बहिः शालायां स्थण्डिलमुपलिप्य स्वयमेव । उल्का च लौकिकाग्निसंभूता अन्तरागमनं च यजमानशा लाग्न्योरेव । माऽन्तरागमतेति प्रैषमुक्त्वा वाग्यतः स्थण्डिले सर्पानवनेजयति आग्नेयादिभिर्मन्त्रैः प्रतिमन्त्रम् । शेषं निगद्व्याख्यातम् । यथाऽवनिक्तमिति यत्र यत्र देशेऽवनेजनं कृतं तत्र तत्र वलिहरणम् । दृव्यपघातं दव्योपहृत्येत्यर्थः । उपपूर्वो हन्तिश्च ग्रहणार्थः । अथ स्रुवेणोपहत्याज्यमिति च । प्रलेखनं च क्रमेण प्रतिमन्त्रम् । वलिकण्डूयनं कङ्कतैस्तानि च वैकङ्कतीयानि प्रादेशमात्राण्येतानि काष्ठानि भवन्ति । अञ्जनादीनि च प्रतिमन्त्रं यथा (लि)ङ्गं प्रतिबलिहरणं ददाति । सक्तशेषं च शूपें उपनीतं स्थण्डिले न्युप्य स्रुवेण क्षिप्त्वा उपनिनीय आप्लाव्य उपस्थानं नमोऽस्तु सर्पेभ्य इति तिसृभिरृग्भिः । तत्र तिसृणां प्रजापतिरनुष्टुप् सर्पस्तदुपरथाने0 / स यावत्कामयेत एतावन्तं देशं न सर्पा अभ्युपेयुरिति निवेशनं गृहं प्रति तावन्तं गृहदेशं संततयोदकधारया भूभागं त्रिः परिषिञ्चत् परीयात् परिक्रामेत् । अपश्वेतपदा जहीति द्वाभ्यां पूर्वोक्तमन्त्राभ्याम् । सकृन्मन्त्रेण परिगमनं द्विस्तूष्णीम् । 'दुवच्छति' उल्काधाराय । प्रतपनं चोल्कायामेव संनिधानात् । द्वारदेशे स्थित्वा आत्मानमद्भिः मार्जयन्ते आपोहिष्ठेति तिसृभिरृग्भिः । बहुवचनोपदेशात् [ अनेन ] ब्रह्मयजमानोल्काधाराश्च । एतं प्रकृतम् । 'अनुयण्याः' आग्रहायणीं यावत् । बलिहरणं चावनेजनदानप्रत्यवनेजनैः । 'tarka'ccheyuH' अन्तरागमनप्रति - षेधश्व बलिहरणकर्तुरावसथ्यस्य च । दर्व्याचमनं मुखं प्रक्षाल्यनिदधाति प्रत्यहम् । दवग्रहणान्न शूर्पस्य प्रक्षालनम् । 'धानाःस्यूताः ' अनवखण्डयन्त इत्यर्थः । तत एकं ब्राह्मणं कर्मा भोजयेत् ॥ 14 ॥ ....DA. ( हरिहर: ) - ' अथा कर्म अथेदानीमावसथ्याग्निसाध्यकर्मणां प्रकृतत्वात् श्रवणाकर्मोंच्यत इति शेषः । ' श्रावस्याम् ' तच्च श्रावणमासस्य शुकुपञ्चदश्यां कर्तव्यम् । ' स्थाली ... शम् ' स्थालीपाकं चरुम् अक्षतधानाः अक्षतानां सतुषाणां यवानां धानाः अक्षतधानाः ताश्व अपयित्वा एककपालमेकस्मिन्कपाले श्रप्यत इत्येककपालं तं पुरोडाशं श्रपयित्वेत्यनुषज्यते अन्यथा तद्भूतोपादानं स्यात् । अतश्च धानापुरोडाशयोः श्रपणोपदेशात् भर्जनकपालयोरपि आसादने प्रोक्षणे भवतः, अर्थवतां प्रोक्षणमविशेषेणोपदिश्यते । 'धानास्वाहेति धानानां भर्जितानां यवानां मध्ये भूयसीः वह्वीः पिष्ट्रा सक्तुत्वमापाद्य आज्यभागौ हुत्वा अपश्वेतपदा जहि नवे श्वेतस्या याचार इति द्वाभ्यां मन्त्राभ्यां द्वे आज्याहुती जुहोति । ' स्थाली "भ्यश्चेति ' अनन्तरं स्थालीपाकस्य चरोश्वतत्र आहुतीर्जुहोति यथा विष्णवे स्वाहेत्येवमादिभिश्चतुर्भिर्मन्त्रैः । ' धानानाम् ' धानावन्तं करम्भिणमित्यनयच धानानामेकामाहुतिं जुहोति । ' घृताऽस्वाहेति ' घृतेन आज्येन अक्ता: अभिघारिताः घृताक्ताः तान् सक्तून् सर्पेभ्य आग्नेयपाण्डुपार्थिवेत्यादिभिर्मन्त्रैः प्रतिमन्त्रमेकामे तिस्र आहुतीर्जुहोति । 'सर्वस्वाहेति ' तन एककपालं पुरोडाशं सर्वहुतं यथा भवति 1 * 11 11 * 11
Page #299
--------------------------------------------------------------------------
________________ 293 कण्डिका ] द्वितीयकाण्डम् । 4 तथा ध्रुवाय भौमाय स्वाहेत्यनेन मन्त्रेण जुहोति । ततः स्थालीपाकधानासक्तुभ्यः स्विष्टकृद्धोमः । प्राश" "येति ' प्राशनान्ते संस्रवप्राशनानन्तरं सक्तूनामेकदेशं वलित्रयपर्याप्तं शूर्पे शरेपिका वंशान्यतममये इच्छापरिमाणे न्युप्य कृत्वा उपनिष्क्रम्य शालायाः सकाशान्निर्गत्य वहिरङ्गणे स्थण्डिलं भूमिं स्वयमेव गोमयेनोपलिप्य । अत्र सर्पानवनेजयतीत्यस्याः क्रियाया उपलेपनक्रियायाश्चैककर्तृकत्वेन पूर्वकालीनस्योपलेपनस्य ल्यवन्तत्वम् । समानकर्तृकयोः पूर्वकाले इति पाणिनिना ल्यपः स्मरणात् । तेनात्र स्थण्डिलस्य स्वयं पूर्वमुपलेपनम् । उल्कायां श्रियमाणायां ज्वलति काष्ठेऽन्येन प्रियमाणे माऽन्तरागमत आवसध्यस्य मम चान्तराले मागच्छत इत्युक्त्वा अभिधाय वाग्यतो मौनी सर्पान् आग्नेय श्वेत अभिभूरित्या दिभिस्त्रिभिर्मन्त्रैरवनेनिक्ष्वेत्येतदन्तैः प्राक्संस्थानवनेजयति अवनिक्तान् शुचीन् करोति । 'यथा लिरिति ' यथाऽवनिक्तं येषु देशेषु अवनेजनं कृतं यथाऽवनिक्तं अवनिक्तमनतिक्रम्येत्यर्थः । दर्ज्या प्रादेशमात्रया व्यङ्कष्ठपर्वविस्तीर्णया पलाशाद्यन्यतमयज्ञियवृक्षोनवया उपघातमुपहत्योपहत्य गृहीत्वा आग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैरेष ते वलिरित्येतदन्तैः प्रतिमन्त्रं सर्पेभ्यो बलिं हरति ददाति । उपघातमिति णमुल्प्रत्ययान्तः उपपूर्वो हन्तिर्ब्रहणार्थः । अथ स्रुवेणोपहत्याज्यमितिवत् । ' अवखस्व' इत्यन्तम् । अवनेज्य अवनेजनं दत्वा कथं पूर्ववत्कङ्कतै प्रादेशमात्रैस्त्रिभिरेकतोदन्तैः समुचितैराग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैः प्रलिखस्वेत्यन्तैर्यथासङ्ख्यं प्रतिवलिं प्रलिखति कण्डूयति । 6 'अञ्ज 'स्वेति ' अञ्जनं कज्जलं लौकिकदीपजं चैककुदं सौवीरमिति प्रसिद्धं वा । अनुलेपनं सुरभिचन्दनादि स्रजः पुष्पमाला: आग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैरञ्जस्व अनुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिबलिहरणमेकैकं यथाक्रमं द्वाति । ' सक्तु "सृभिः सक्तुशेषं यच्छ्रर्षे न्युप्यानीतं बल्यर्थं बलिदानायोपलिप्तैकदेशे न्युप्य शूर्पेणैव क्षिप्त्वा उदपान्त्रेण जलपात्रेण उपनिनीय प्रवाह्य नमोऽस्तु सर्पेभ्य इति तिसृभिरृग्भिः सर्पानुपतिष्ठते । वल्यभिमुखस्तिष्ठन् प्राङ्मुखस्तिष्ठन् सर्पानुपतिष्ठते स्तौति । 'स या द्वाभ्यां ' स गृहपतिः यावत् यावन्तं देशं सर्पाः नागाः नाभ्युपेयुर्न संचरेयुरिति कामयेत इच्छेत् तावत् तावन्तं देशं सन्ततया अनवच्छिन्नया उदधारया सलिलधारया निवेशनं गृहं परिषिञ्चन् त्रिः परीयात् त्रीन्वारान् गृहस्य समन्तात्प्रादक्षिण्येन परिक्रम्य गच्छेत् कथम् अपश्वेतपदा जहीति द्वाभ्यां मन्त्राभ्याम् । 'वीं "च्छति' दर्वी पूर्वोक्ता शूर्प च प्रक्षाल्य क्षालयित्वा प्रतप्य सकृत्तापयित्वा संनिधानादुल्कायामेव प्रयच्छति ददाति उल्काधाराय सन्निधानादेव । ' dvAra'sRbhiH ' द्वारदेशे शालायाः द्वारे आपोहिष्ठेति तिसृभिऋग्भिः मार्जयन्ते । बहुवचनोपदेशात् ब्रह्मयजमानोल्काधाराः मार्जयन्ते अद्भिरात्मानमभिषिञ्चन्ति । ' अनुयण्याः ' एतं प्रकृतं सक्तशेषं होमावशिष्टान् सक्तून् अनुगुप्तं सुरक्षितं यथ भवति तथा निधाय स्थापयित्वा ततस्तस्मात् श्रवणाकर्मकालात् प्रभृति अस्तमिते सूर्ये प्रतिदिन - मग्निमावसथ्यं परिचर्य सायंहोमेन आराध्य दर्योपघातं शूर्ते न्युप्तान् सक्तून्सर्पेभ्य उक्तप्रकारेजैव बलि हरति किमवधि आऽऽग्रहायण्याः आग्रहायणी पौर्णमासीं यावत् । अथवा आग्रहायण शब्देन तत्कालावधिकमाग्रहायणीकर्म लक्ष्यते तत्र हि वलीनामुत्सर्गस्य वक्ष्यमाणत्वात् । भाष्ट कारस्तु तत इति तेभ्यः सक्तुभ्यः दव्योपहत्योपहत्यास्तमितेऽस्तमिते अग्निपरिचरणं कृत्वा f हरेदाग्रहायणीं यावदित्याह स्म । वलिहरणं च अवनेजनदानप्रत्यवनेजनैः कङ्कतविलेखना रेव । ' तच्छेयुः तं गृहपतिं वलीन् हरन्तं आवसध्याग्निं अन्तरेण मध्ये न गच्छे प्राणिनः ततः श्वादयोऽपि निवार्या: / दुर्व्याधाति दर्ज्या आचमनं मुखं प्रक्षाल निदधाति स्थापयति प्रत्यहं दर्वी मुखप्रक्षालनोपदेशाच्छुर्पप्रक्षालनाभावः । [ धाना" स्यूताः धाना भर्जितान् यवान् प्राश्नन्ति भक्षयन्ति बहुवचनोपदेशात् ब्रह्मयजमानोल्काधाराः । कथं भूत s
Page #300
--------------------------------------------------------------------------
________________ 294 पार्स्क्र्गृह्य्सूत्र्म्। [ चतुर्दशी धानाः असत्यूताः दन्तैरलग्ना अचर्वयन्त इत्यर्थः । tato"nam । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र श्रावण्यां पूर्णिमायां श्रवणाकर्म । तस्य प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक विधायावसथ्याग्नौ कर्म कुर्यात् । तद्यथा ब्रह्मोपवेशनादिप्राशनान्ते अयं विशेष:-चरस्थाल्यनन्तरं भर्जनकपरं तत एक कपालं तथा तण्डुलानन्तरं यवान् ततस्तण्डुलपिष्टान्यासादयेत् । प्रोक्षणकाले यथासादितं प्रोक्षेत् उपकल्पितं च दृषदुपले शूर्पोल्के उदपात्रदव्यौ~ कङ्कतत्रयमचनमनुलेपनं सजश्चेति ततः पवित्रकरणादिप्रोक्षणीनिधानान्ते चरदेशस्योत्तरतो भर्जनमधिश्रित्य तदुत्तरतः कपालमुपधाय आज्यं निरुप्य चरुपाने प्रणीतोदकासेचनपूर्वकं तण्डुलप्रक्षेपं कृत्वा प्रणीतोदकेन पिष्टं संयूय पुरोडाशं कृत्वा ब्रह्मद्वारा आज्यमधिश्रित्य स्वयं चरुमन्येन भर्जने यवान् अपरेणैककपाले पुरोडाशमधिश्रित्य पुरोडार्श प्रथयित्वा यावत्कपालं, सर्वेषां पर्यग्निकरणं कुर्यात् । ततः सुवं संस्कृत्याज्यमुद्रास्य चरं चोद्वास्याज्यस्योत्तरतः स्थापयित्वा धाना उदास्य चरोरुत्तरतो निधाय पुरोडाशमुद्रास्य धानानामुत्तरतः स्थापयेत् । तत आज्योत्पवनावेक्षणप्रोक्षण्युत्पवनानि कृत्वा धानानां भूयसीर्घाना दृषदुपलाभ्यां पिष्टा अल्पाः पृथक् स्थापयित्वा घृतेन सक्तून् अक्त्वा उपयमनकुशादानाद्याज्यभागान्तं कर्म कुर्यात् । तत आज्येन अपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहेति इदं श्वेतपदे इति त्यागं विधाय, नवै श्वेतस्याद्धयाचारेऽहिर्ददर्श कंचन श्वेताय वैदाय नमः स्वाहेति मन्त्रेण द्वितीयामाहुति हुत्वा इदं श्वेताय वैदायेति त्यक्त्वा स्थालीपाकेन चतस्र आहुतीर्जुहोति । तद्यथा विष्णवे स्वाहा इदं विष्णवे. श्रवणाय स्वाहा इदं श्रवणाय0 श्रावण्यै पौर्णमास्यै स्वाहा इदं श्रावण्य पौर्णमास्यै0 वर्षाभ्यः स्वाहा इदं वर्षाभ्यो0 इति । अथ धानावन्तं करम्भिणमित्यूचा धानानामेकाहुति हुत्वा इदमिन्द्रायेति त्यक्त्वा सत्तूनामाहुतित्रितयं जुहुयात् । तद्यथा आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतये स्वाहा । इदंशब्दयुक्तः स्वाहाकाररहितो मन्त्र एव त्यागः । एवं त्रिषु । श्वेतवायवान्तरिक्षाणार्थ सर्पाणामधिपतये स्वाहा । अभिभूः सौर्यदिव्याना; सर्पाणामधिपतये स्वाहा । ततो ध्रुवाय भौमाय स्वाहेति सवै पुरोडाशं सुवे कृत्वा जुहुयात् । इदं ध्रुवाय भौमायेति त्यक्त्वा चरुधानासक्तुभ्य उत्तरतः किंचित्किंचिदादाय स्विष्टकृतं विधाय महाव्याहृतिहोम संस्रवप्राशनं ब्रह्मणे दक्षिणादानान्तं कुर्यात् । अथ हुतशेषसक्तूनामेकदेश शू प्रक्षिप्योदपात्रं दींकङ्कतत्रयाजनानुलेपनत्रजश्च । शालाया बहिनिष्क्रम्य ब्रह्मणा उल्कावारेण च सह स्वाङ्गणे हस्तमात्रं स्थण्डिलं स्वयमुपलिप्य लौकिकाग्न्युल्कायां ब्रियमाणायां माऽन्तरागमतेति प्रैषमुच्चार्यवाग्यतः स्थण्डिले उदपात्रमादायामय इत्यादिना अधिपतेऽवनेनिक्ष्वेत्यन्तेन मन्त्रेण एकत्रावनेजनार्थं जलं दत्वा श्वेतवायवेत्यादिना अधिपते ऽवनेनिक्ष्वेत्यन्तेन द्वितीयम् , अभिभूःसौर्येत्यादिना तथैव तृतीय, सोनवनेजयति । ततोऽवनेजनस्थानेषु अवनेजनक्रमेण एतैरेव मन्त्रैरेपते वलिरित्यन्तैत्रिभिः प्रतिमन्त्रं बलि हरति । ततः पूर्वववनेज्य कङ्कत्तत्रयेण प्रलिखस्वेत्यन्तरेतैरेव मन्त्रैः प्रतिबलिं प्रतिमन्त्रं प्रलिखति । ततोऽजस्वेत्यन्तैरुक्तमन्त्रैः प्रतिवलिं प्रतिमन्त्रमञ्जनं ददाति तथैवानुलिम्पस्वेत्यनुलेपनम् । एवमेव स्रजोऽपिनह्यस्वेति पुष्पमालां दत्वा सक्तुशेष स्थण्डिले क्षित्वा उदपात्रजलेन प्रसंप्लाव्य नमोऽस्तु सर्पेभ्य इत्यादिभिस्तिसृमिनम्भिस्तिष्ठन् सर्पानुपतिष्ठते । ततः स गृहपतिरेतावन्तं देशं सर्प न प्रविशेयुरिति यावन्तं कामयेत तावन्तं देशं संततोदकधारया नि:परिषिञ्चन् गृहं परीयात् अपश्वेतपदाजहीति पूर्वोक्तमन्त्राभ्यां सकृत् द्विस्तूष्णीम् । ततो देवीं शूर्प च प्रक्षाल्योल्कायां सकृत्प्रतप्योल्काधाराय प्रयच्छति । अथ शालाद्वारि आपोहिप्ठेति तृचेन ब्रह्मयजमानोल्काधारा मार्जयन्ते जलेनात्मानम् । ततो धानाः प्रानन्ति ब्रह्मयजमानोल्काधारा अनवखण्डयन्तः । ततो ग्राह्मणभोजनम् । एतावच्छ्रवणाकर्म ॥ ॥ अथ प्रत्यहं
Page #301
--------------------------------------------------------------------------
________________ 295 कण्डिका] द्वितीयकाण्डम् । बलिहरणप्रयोगः । सत्तुशेष सुगुप्ते भाण्डे स्थापयित्वा ततोऽस्तमिते सूर्ये कृतसायंहोमः शूर्प सक्तुदींकङ्कतत्रयं निधायोदपात्रं गृहीत्वा सोल्काधारः शालाया बहिरुपलेपनादि परिलेखनान्तं बलिहरणमनुदिनं पूर्ववत्कुर्यात् आग्रहायणी यावत् । मान्तरागमतेति प्रैषाभावेऽपि कश्चिदन्तरा न गच्छेत् दीमुखमेव प्रक्षालयेदिति । इत्य्ह्र्ह्र्व्लिदान्विधिः॥ ॥ * ॥ (गदाधरः)-'अथा' 'कर्म' श्रवणाकर्मेति वक्ष्यमाणस्य कर्मणो नामधेयम् । व्याख्यास्यत इति सूत्रशेषः । 'श्राव ""स्याम् । तत्कर्म श्रावणशुक्लपञ्चदश्यां भवति । अस्य कर्मणो गौणकालो न भवति । तदुक्तं कारिकायाम्-श्रावण्यामेव त्त्कार्य्म्भावाद्गौन्न्काल्त्ः। परिसंख्योक्तितः सूत्रकारस्यान्यस्मृतेर्वलात् । यावज्जीवं पाकयज्ञानुष्ठानं सकृद्वेति तत्रैवोक्तम । वचनात्सूत्रकारस्य सकृदस्य क्रिया भवेत् । एवमेवोत्तरेषां स्यादावृत्तिर्वा स्मृतेर्बलात् । सकृत्करणमिच्छन्ति तत्रावृत्तिः सतां मतात् । tathA~yAvajIvaM पाकयज्ञैर्यजेत्संवत्सरेण चेति । 'स्थाली' 'शम् ' स्थालीपाकं चरुं अपयित्वा अक्षतानां सतुषयवानां धाना अक्षतधानास्ताश्च अपयित्वा एकस्मिन् कपाले अप्यत इत्येककपालस्तं च पुरोडाशं अपयित्वा । चरुधानापुरोडाशानां सिद्धानामुपादानं माभूदिति श्रपयित्वेति ग्रहणम् । भर्जनककपालयोरप्यासादनप्रोक्षणे भवतः, अर्थवदासाद्यार्थवत्प्रोक्ष्येत्यविशेषोपदेशात् । पुरोडाशस्य अपणमात्रोपदेशात्पेषणानुपदेशाच लौकिकपिष्टानामासादनम् । धाना स्वाहेति ' धानानां मध्ये भूयसीह्वीर्धानाः पिष्ट्वा पेषणेन सत्तुत्वं संपाद्याज्यभागौ हुत्वा आज्येनाहुती द्वे जुहोत्यपश्वेतपदाजहीति द्वाभ्यां मन्त्राभ्याम् । तत्रापश्वेतपदा जहीति प्रथमां, न वै श्वेतस्येति द्वितीयाम् । मन्त्रार्थः-हे श्वेतपद त्वमिमा मदीयाः प्रजाः मम निवासभूमेः पूर्वेण भागेन अपरेण च पश्चाद्भागेन च जहि स्वजातिजनितमालिन्यधर्मात् परित्यज । अस्मात् स्थानाच स्थानान्तरं ब्रज । किभूताः प्रजाः सप्त च सपिण्डसगोत्रसोदकत्वभेदेन सप्तसप्तपुरुपसंबन्धाः सप्त कुलजा वा । तद्यथा पिता माता च भार्या च दुहिता भगिनी तथा । पितृष्वसा मातृष्वसा सात गोत्राण्यमूनि वै इति । वारुणैर्वरुणायत्तैनागैर्मदीयाः प्रजाः परित्यज । सर्वाः सेवकपश्वादिरूपाः राजवान्धवै गैः राजा तक्षको वासुकिः शेषो वा तस्य ये बान्धवास्तैः सह त्यज । एतैः सह सदा तुभ्यं सुहुतमस्तु हविःसंपादनमस्तु ॥ 1 ॥ पूर्वोक्तमेव द्रढयति । वै निश्चयेन । श्वेतस्य नागस्याध्याचारे आधिपत्ये महिः सर्पजातीयः कंचन लोकं प्राणिजातीयं न पश्यतिस्म पापदृष्ट्या । अनेन कर्मणा स्थानत्यागात् तदर्थ श्वेताय शुद्धाय नागाय नमस्कारपूर्वकं सुहुतमस्तु । किंभूताय नागाय वैदव्य विदर्वापत्याय । 'स्थाली' ' 'श्वेति । ततो विष्णवे स्वाहेत्येवमादिभिश्चतुर्मिमन्त्रैः स्थालीपाकस्य चरोश्वतस्त्र आहुतीर्जुहोति । 'धाना' 'नाम् । ततो धानावन्तं करम्भिणमित्यनयर्चा सुवेण धानानामेकाहुति जुहोति । 'घृताऽऽस्वाहेति' घृतेनातान् अभिघारितान् सक्तून् सर्पेभ्यो मन्त्रोक्तेभ्य आग्नेयपाण्डुपार्थिवानामिति त्रिभिर्मन्नस्तित्र आहुतीर्जुहोति । मन्त्रार्थः-आग्नेयाः अग्निदेवत्याः पाण्डवाः पाण्डुजातीयाः पार्थिवा पृथिवीविहारिणः तेषां सर्पाणामधिपतये शेषाय वासुकये वा स्वाहा सुहुतमस्तु । / 1 / / श्वेताः श्वेतजातीयाः वायवाः वायुदेवत्या इति यावत् । आन्तरिक्षा अन्तरिक्षविहारास्तेषामधिपतय इति प्राग्वत् । / 2 ॥ तथा अभिभवन्ति सर्वानित्यभिभुवः सौर्याः सूर्यदेवत्याः दिव्या दिवि विहारास्तेषाम् । अभिभूरिति विसर्गश्छान्दसः ॥ 3 ॥ 'सर्व 'स्वाहेति' सक्तुहोमोन्तरमेककपालं पुरोडाशं सर्वहुतं संपूर्ण हुतं यथा भवति तथा ध्रुवाय भौमाय स्वाहेत्यनेन मन्त्रेण जुहोति । ततः स्विष्टकृद्धोमः स्थालीपाकधानासक्तुभ्यः । सर्वहुत एककपाल इति परिभाषितत्वादत्रावाच्यं सर्वहुतमेककपालमिति । वाच्यं वा पाकयज्ञेष्ववत्तस्यासर्वहोम इति सूत्रेण संस्रवनिधानं प्राप्त तथदासार्थम् । 'प्राश''"निवेति' संस्रवप्राशनान्ते पूवकृतसक्तनामेकदेशं वलित्रयपर्याप्तं नडर
Page #302
--------------------------------------------------------------------------
________________ 296 पारस्करगृह्यसूत्रम् । [चतुर्दशी वेणुशरेपीकान्यतममये शूचे न्युष्य कृत्वा उपनिष्कम्य शालायाः सकाशान्निर्गत्य वहिः प्राङ्गणे स्थण्डिलभूमि गोमयेनोपलिप्योल्कायां ब्रियमाणायां ज्वलत्काष्ठे अन्येन ध्रियमाणे माऽन्तरागमतेत्यभिधाय वाग्यतः आग्नेयपाण्डुपार्थिवानामिति त्रिभिमन्त्रैः सर्पान् प्रासंस्थान् अवनेजयति भूमावुदकप्रक्षेपणावनिक्तान शुचीन् करोति । माऽन्तरागमत आवसथ्यस्य मम चान्तराले मा गच्छतेत्यर्थः । अत्र शूर्पे चर्मतन्तुबद्धमपि ग्राह्यमेव शूर्पस्वरूपस्य तथा प्रसिद्धत्वात् । उल्का च लौकिकाग्निना कार्या । विपये लौकिकमुपयुक्तत्वादिति कात्यायनोक्तेः । ' यथा: "लिरिति । येषु देशेषु अवनेजनं कृतं तदनतिक्रम्य यथाऽवनिक्तं दा प्रसिद्धया उपघातं उपहत्योपहत्य गृहीत्वा आग्नेयेत्यादिभिर्मन्त्रैः प्रतिमन्त्रं सर्पेभ्यो वलिं हरति ददाति । उपपूर्वो हन्तिर्ग्रहणार्थः । अथ सुवेणोपहत्याज्यमितिवत् । अव "खस्वेति । तत आग्नेयेत्यादिमन्त्रैः पूर्वववनेजनं कृत्वा कतैत्रिमिकङ्कतीयैः प्रादेशप्रमाणैरेकतोदन्तैः समुचितैराग्नेयेत्यादित्रिभिर्मन्त्रैर्यथासंख्यं दत्तवलिं प्रलिखति कण्डूयति । 'अञ्ज "ह्यस्वेति' अञ्जनं सौवीराजनं लौकिकदीपज कञ्जलं वा । अनुलेपनं चन्दनादि । खजः पुष्पमालाः । आग्नेयेत्यादिनिमिमन्त्रैरजस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिवलि यथाक्रममेकैकं ददाति । 'saktu''sRbhiH' सक्तुशेपं वल्यर्थ यत्पूर्व शूपें कृत्वा आनीतं वलिदानावशिष्टं तत्स्थण्डिले उपलितायां भूमौ रूपेणैव न्युप्य प्रक्षिप्योदपात्रेणोपनिनीय आप्लान्य नमोऽस्तु सर्पेभ्य इति तिसृभित्रग्भिः वलिमुपतिष्ठते । बलिसमीपे तिष्ठन मन्त्रं पठतीत्यर्थः । 'स याद्वाभ्याम् । स यजमानो यावत् यावन्तं देशं सो नाभ्युपेयुनागच्छेयुरिति कामयेत इच्छेत् तावत् तावन्तं देशं भूभागं संततया अनवच्छिन्नया जलधारया निवेशनं गृहमपश्वेतपदा जहीति पूर्वोक्ताभ्यां मन्त्राभ्यां परिपिञ्चन् त्रिः परीयात् । त्रीन्वारान् गृहस्य परितः प्रादक्षिण्येन गच्छेत् । सकृन्मन्त्रेण परिगमनम् । द्विस्तूष्णीम् । तत इतरथावृत्तिः । कर्वन्तरस्यानुपदेशात्स्वयंकर्तृकाणि स्मार्तानि कर्माणि तन्त्र स इत्युच्यमाने तस्यैव प्राप्नुवन्ति । काम्येषु तु पुनर्ग्रहणं नियमार्थम् । काम्यं नियमेन स्वयं कर्तव्यम् । यत्त्वकामसंयुक्त कालनिमित्ते चोद्यते तदागते काले अवश्यं कर्तव्यम् । असंनिहिते च यजमाने अन्येनापि कारयितव्यमिति भर्तृयज्ञाः । 'दीं. "च्छति' यया वलिदानं कृतं तां दीं शूपं च प्रक्षाल्य प्रतप्य संनिधानादुल्लायामेव सकृत्तापयित्वा प्रयच्छति उल्काधाराय संनिधानात् । 'dvAra'sRbhiH ' ऋग्भिः वहुवचनाद्ब्रह्मयजमानोल्काधाराः शालाया द्वारे आपोहिष्ठेति तिसृभित्ररम्भिर्जियन्ते अद्भिरात्मानमभिषिञ्चन्ति । 'अनु'''य्न्न्याः। एतं प्रकृतं सतुशेषमनुगुप्तं सुगुप्तं यथा भवति तथा स्थापयित्वा ततस्तेभ्यः सक्तु भ्योऽस्तमितेऽस्तमिते सूर्ये प्रत्यहमक्षतहोमानन्तरं दव्योपघातं दव्योपहत्योपहत्य सक्तून्सपेंभ्यो वलि हरेदाग्रहायणी पौर्णमासी यावत् । 'त..."च्छेयुः' तमावसथ्याग्निं वलिं हरन्तं यजमानं चान्तरा मध्ये न गच्छेयुलोकाः । श्वादयोऽपि निवाः । 'दाः 'धाति । ततो दा आचमनं मुखं प्रक्षाल्य निदधाति प्रतिदिनम् । अत्र न शूर्पप्रक्षालनमनुक्तत्वात् । 'dhAnA"syUtAH / श्रावण्यां पौर्णमास्यां संस्थिते श्रवणाकर्मणि धाना अनन्ति दन्तैरचर्वयन्तो ब्र्ह्म्य्ज्मानोल्काधाराः। 'ततो' 'जनम् । / इति चतुर्दशी कण्डिका ॥ 14 ॥ ॥AUM॥ // * // अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे मातृपूजापूर्वकं नान्दीमुखं श्राद्धं कृत्वा आवसथ्ये कर्म कार्यम् । ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । चरुपात्रानन्तरं भर्जनखर्परस्यासादनम् । तत एककपालम् । तण्डुलानन्तरं यवानामासादनम् । ततः पिष्टानाम् प्रोक्षणं च यथासादितानाम् । उपकल्पनीयानि-दृषदुपले शूर्पमुल्का उदपात्रं दर्वी कङ्कतत्रयमजनमनुलेपनं सजश्चेति । उल्का HHHHHHHI
Page #303
--------------------------------------------------------------------------
________________ 297 कण्डिका] द्वितीयकाण्डम् / धारकः मार्जनीयोदकं धानाः प्राशनार्था लौकिका इति त्रयमधिकमुपकल्पनीयमिति रेणुकः / ततः पवित्रकरणादिप्रोक्षणीनिधानान्ते चरुदेशस्योत्तरतो भर्जनखर्पराधिश्रयणम् / अत्र सन्याशून्येऽङ्गारकरणमिति रेणुकः / भर्जनस्योत्तरत एककपालोपधानमाज्यनिर्वापश्चरुपात्रे तण्डुलप्रक्षेपः प्रणीतोदकेन पिष्टसंयवनं ब्रह्मण आज्याधिश्रयणं तदुत्तरतश्वरोरधिश्रयणं यजमानस्य, चरोरुत्तरतः खपरे यवाधिश्रयणमुल्काधारस्य, कपाले पुरोडाशमधिश्रित्यैककपालं प्रथयेदितरः, सर्वेषां पर्यनिकरणं, स्रुवसंस्कारः, तत आज्यादीनामुद्रासनमुदक्संस्थमाज्योत्पवनमवेक्षणं प्रोक्षण्युत्पवनं, धानानां भूयसी: पिष्ठा अल्पानां स्थापनम , आज्येन सक्तूनामजनम् / तत उपयमनकुशादानाद्याज्यभागान्ते आल्याहुतिद्वयं कुर्यात् / तत्र अपश्वेतपदेति प्रथमाम् / इदं श्वेतपदे0 / नवै श्वेतस्येति द्वितीयाम् इदं श्वेतपदाय वैदाय0 / ततःस्थालीपाकेनाहुतिचतुष्टयम् / विष्णवे स्वाहा0 / श्रवणाय स्वाहा / श्रावण्यै पौर्णमास्यै0 / वर्षाभ्यः0 / इदं विष्णवे नममेत्यादित्यागः // धानावन्तमित्यूचा धानानामेकाऽऽहुतिः / इन्द्रायस्वाहा इदमिन्द्रायन0 / ततः सक्तूनामाहुतित्रयं जुहुयात् । आग्नेयपाण्डुपार्थिवानामिति प्रथमाम् / श्वेतवायवान्तरिक्षाणामिति द्वितीयाम् / अमिभूरिति तृतीयाम् / यथा (देवतं) मन्त्रान्ते त्यागाः स्वाहाकारवर्जिता इदंशब्दादयः / ततो ध्रुवाय भौमाय स्वाहेति पुरोडाशं सकलं जुहोति / इदं ध्रुवाय भौमाय0 / ततश्वरुधानासक्तुभ्य उत्तरतः स्विष्टकृत् / ततो नवाहुतयः / संसवप्राशनादिदक्षिणादानान्तम् / सत्तुशेषैकदेशस्य शूचे प्रक्षेपः / शालाया बहिनिष्क्रमणम् / वहिरेव स्थण्डिलोपलेपनम् / तत उल्काधारणम् / माऽन्तरागमतेति प्रेषः / वाग्यतः स्थण्डिले सर्पानवनेजयति आग्नेयपाण्डुपार्थिवाना; सर्पाणामधिपतेऽवनेनिक्ष्वेति त्रिभिमन्तैः प्रतिमन्त्रम् / ततोऽवनेजनस्थानेध्ववनेजनक्रमेणैतैरेव मन्त्रैरेप ते वलिरित्यन्तैत्रिभिः प्रतिमन्नं बलिं हरति / अत्र यथादैवतं त्यागा इति गर्गः / नेत्यपरे / नाचनादौ त्याग इति रेणुकः / ततः पूर्ववत्पुनरवनेजनम् / एतैरेव मन्त्रैः प्रलिखस्वेत्यन्तैः कङ्कतत्रयेण प्रतिवलि प्रतिमन्त्रं प्रलिखति / ततोऽञ्जस्वेत्यन्तैरुक्तमन्त्रैः प्रतिवलि प्रतिमन्त्रमञ्जनं ददाति / तथैवानुलिम्पस्वेत्यनुलेपनदानम् / खजोऽपिनह्यस्वेत्यन्तैः पुष्पमालादानम् / ततः सत्तुशेपं स्थण्डिले न्युप्योदपात्रनिनयनं सक्तुशेपस्योपरि / नमोऽस्तु सर्पेभ्य इति तिसृभिरुपस्थानम् / स यावन्तं कामयेत एतावन्तं देशं न सर्पा अभ्युपेयुरिति तावन्तं गृहदेशमुधारया सन्ततया त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् / अत्र स्वाहाकारो नेति गर्गरेणुको / सकन्मन्त्रेण परिगमनम् / द्विस्तूष्णीम् / तत इतरथावृत्तिरिति रेणुकः / दुर्वी शूपै च प्रक्षाल्योल्कायां प्रतप्योक्लाधाराय प्रयच्छति / ततो जलेन मार्जनं द्वारदेशे आपोहिष्ठेति तिसृभिब्रह्मयजमानोल्काधाराणाम् / ततो धानानां प्राशनं तेषामेव / ततो ब्राह्मणभोजनम् / सक्तुशेषस्थापनं सुगुप्ते भाण्डे / ततोऽस्तमिते अक्षतहोमानन्तरमुल्काधारणादिवलिहरणकङ्कतपरिलेखान्तं पूर्ववत् / माऽन्तरागमतेति प्रैषाभावेऽपि नान्तरागमनम् / दर्वीमुखप्रक्षालनम् / शूर्पदयोः प्रक्षालनमिति वासुदेवरेणुकौ / एवमन्वहं बलिहरणमाग्रहायणी यावत् / इति पदार्थक्रमः / / / / अथ गर्गमते विशेषः / पात्रासादनेचरस्थाली आज्यानन्तरं यवाः तण्डुलाः पिष्टं कर्परिका कपालं वर्हिः दर्वी उल्का उल्काधारश्च शूर्प कङ्कतास्त्रयः अञ्जनमनुलेपनं सजश्च उदकं दृषदुपले वरश्च / ततः स्फ्योपहितमोषधिकरणम् / ततो ग्रहणम् / विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यो जुहोति / तण्डुलानां ग्रहणम् / इन्द्राय जुष्टं गृहामीति यवानाम् ध्रुवाय भौमाय ju0 पिष्टस्य ग्रहणम् / प्रोक्षणे त्वाधिकः / प्रोक्षणीनिधानान्ते भर्जनाधिश्रयणादिपर्यग्निकरणान्ते सुवप्रतपनादिवर्हिस्तरणान्तम् / धाना उदास्याल्पानां पंषणं कृत्वा चर्वादीनामुद्वासनमिति गर्गमतमिति तत्पद्धतौ / स्तरणान्ते आज्योद्वासनादिधानोद्वासनान्तम् / अल्पाना धानानां पृथक्करणम् / भूयिष्ठानां पेषणम् / ततः सर्वेषामभिधारणम् / बहि 38
Page #304
--------------------------------------------------------------------------
________________ 298 पारस्करगृह्यसूत्रम् । [ पञ्चदशी व्यासादनं च । तत उपयमनादानाद्याज्यभागान्तम् । ततः स्विष्टकृदादि दव शूर्पं प्रक्षाल्य प्रतप्य प्रदानान्तं समानम् । वलिहरणादौ सक्तहोमवद्यथोद्देशं त्यागाः । परिषेचनमन्त्रयोः स्वाहाकार वर्जि - तयोरुच्चारणमिति गर्गपद्धतौ । मार्जनं यजमानपत्न्युल्काधाराणाम् । सक्तूनां स्थापनम् । ततो धानाप्राशनं स्वामित्रह्मोल्काधाराणाम् । ततो वर्हिहोमादिब्राह्मणभोजनान्तम् । ततोऽस्तमिते उल्काधारणादिपरिलेखान्तं पूर्ववत् । यथोक्ता एव त्यागाः । एवं प्रत्यहमाग्रहायणीं यावत् । इति गर्गमते । कारिकायां विशेष: श्रवणाकर्माकरणे -- श्रवणाकर्म लुप्तं चेत्कथं चित्सूतकादिना । आग्रहायणिकं कर्म बलिवर्जमशेषतः । अकृत्वाऽन्यतमं यज्ञं पञ्चानामधिकारतः । उपवासेन शुध्यन्ति पाकसंस्थां तथैव च । पाकसंस्थासु लुप्तासु श्रवणाकर्म आदितः । प्राजापत्यं चरेत्कृच्छ्रं वचनान्तु प्रजापतेः । स्वयं होमाञ्च यावन्तो न कृतात्प्रमादतः । तावतोऽपि बलीश्चायं हरेत्तदहरेव तु । एकैकं परिलेखान्तमेकमेवोदपावकम् । प्रक्षालनं तदन्ते स्याच्छ्रपद्व्योंर्भवेदिति ॥ 1 1 I ( विश्व0 ) ' अथा कर्म । समयमाह ' श्रावस्यामिति' नान्यदेत्यर्थः । कथं स्यादत आह ' sthAlI''DAzaM ' पदार्थक्रमोऽयं । परिसमूहनादि । आज्यस्थालीमासाद्य चरुस्थाली संमाकुशाः उपयमनकुशाः समिधः । सुवः आज्यं यवाः तण्डुलाः पिष्टं कर्षरिका एककपालं बर्हिः दव उल्काधारश्च शूर्प कङ्कतास्त्रयः अश्ञ्जनम् अनुलेपनं स्रजश्च उदकं दृषदुपलं वरश्च स्फ्योपहितमोपधिकरणं तण्डुलानां ग्रहणं विष्णवेश्रवणाय श्रावण्यैपौर्णमास्यैवर्षाभ्यो जुष्टंगृहामि । यवानां ग्रहणम् इंद्राय juSTa'gRhNAmi । पिष्टस्यग्रहणं ध्रुवाय भौमायजुष्टंगृह्णामि । सर्वत्र प्रोक्षणे त्वाशब्दोऽधिकः । चरोरधिश्रयणं कर्परिकैककपालयोश्चाधिश्रयणं कर्मरिकायां यवाः, एककपाले पुरोडाशः । आज्यचरुधानानां युगपदधिश्रयणम् । ततः पर्यनिकरणं सर्वेषाम् । अर्द्धश्रुते स्रुवप्रतपनादि बर्हिस्तरणान्तम् । अन्वयस्तु अक्षतानां यवानां धानाः । अक्षतेषु यवा मुख्या इत्युक्तत्वात् । श्रपयित्वेति काकाक्षिन्यायादन्वितं भवति । चकारस्तु एककपालमित्यत्र श्रयित्वेत्यनुकर्षणार्थ: / ' धाना होति ' ततो घृताक्तानामुद्रासनं धानानां कृत्वा तेषां भूयसीः बह्वीः पिष्ट्रा सक्तत्वमापाद्य ततश्चरुपुरोडाशयोः शृताभिधारणोद्वासने कृत्वोद्वासितानां चरुधानासक्तपुरोडाशानां प्राणदानानंतरं बर्हिपि निधायोपयमनकुशादानाद्याज्यभागाविष्ठा वक्ष्यमाणमन्त्राभ्यां द्वे आज्याहुती जुहोतीत्यर्थः । तदेव सर्पापसर्पकं मन्त्रद्वयमाह 'अप" स्वाहेति इदं श्वेतपदे । इदंश्वेतायवैदर्व्यायेति त्यागः ! ' स्थाली "श्चेति' विष्णवेस्वाहा इत्यादिचतस्र आहुतयः । इदं विष्णव इत्यादि ययादैवतं त्यागाः । विष्ण्वादिदेवताभ्यः स्थालीपाकाऽवयवमादाय जुहोतीत्यर्थः । ' धाना' 'नानां ' धानानामेकामाहुति धानावन्तमिति मन्त्रेण जुहोतीत्यनुषङ्गः । इदमिन्द्रायेति त्यागः । ' घृताक्ता स्त्रीहेति' घृतेन अक्ताः तान् सक्तून् सर्पेभ्यः आग्नेयेत्यादिभिस्त्रिभिमैन्त्रै प्रतिमन्त्रं तिस्र आहुतीजुहोति । इदंपूर्वः स्वाहाशून्यो मन्त्र एव त्यागः । ' सर्व 'स्वाहेति सर्वहुतं यथा स्यात्तथैककपालं जुहोति केन मन्त्रेणेत्यत उक्तं ब्रुवाय भौमायस्वाहेति । इदं ध्रुवाय भौमाय । ततञ्चरुधानासतुभ्यः स्विष्टकृत् । अग्नयेस्विष्टकृतेस्वाहा इदमग्नये स्विष्टकृते । 'प्राशन्युग्य' ततो महान्याहुत्यादिदक्षिणादानान्ते । ' सक्तूनाम् ' इत्युपलक्षणं दव कङ्कताः अञ्जनानुलेपनं सजचेति । सक्तैकदेशश्च वलित्रयपर्याप्तः । शूर्पे शरेपीकावंशान्यतममये न्युप्य स्थाप्येत्यर्थ. / ' उपनि निक्ष्वेति ' उदकं लौकिकामिदीप्तामु तस्याः ग्रहीतारं चाहूयोपनिष्क्रम्योल्कायां त्रियमाणायां मान्तरागमतेत्यन्यान् प्रत्युक्त्वा । अन्तरालं च यजमानावसथ्ययोः । वाग्यतः सर्वानित्यादि निगर्3हव्याख्यातम् । अवनेजनं प्राकृसंस्थम् । यथा वलिरिति ' होमबत्त्यागाः । अत्रनिक्तमनतिक्रम्य दुर्व्या प्रादेश
Page #305
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 299 मितया उपघातमित्युपपूर्वस्य हन्तेहणार्थता सुवेणोपहत्याज्यमितिवत् । ava"khasveti' कङ्कतानि प्रादेशमात्राणि त्रीणि वैकङ्कतानि । तैः क्रमेण प्रलेखनं कण्डूयनेन रेखाकरणम् । aJja'hyasveti / अञ्जनं त्रैककुदं लौकिकं वा अनुलेपनं चन्दनं सजः सुरभिपुष्पमालाः । आग्नेयेत्यादिभिः त्रिभिर्मन्नैः । मञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिबलिमेकैकं ददाति क्रमेण । 'सक्तुद्वाभ्यां' मंत्राभ्यां स्वाहाकाररहिताभ्यां परिषिचन् त्रिः परीयात्सकृन्मन्त्रेण द्विस्तूष्णीम् 'darvI"chati' प्रतपनमुल्कायां संनिधानात् दानं चोल्काधाराय । 'द्वार "सृमिः' मार्जयन्त इति बहुत्वसामर्थ्यात्पत्नीयजमानोल्काधाराः । 'anu'dhAya' अनुगुप्तं सुरक्षितं स्थाप्य वर्हिओमादि ब्राह्मणभोजनान्तं समापयेत् । ततो''''यण्याः' ततः श्रवणाकर्मानन्तरम् सक्तुभ्य इति कर्कोपाध्यायाः । अग्निमावसथ्यम् । आग्रहायण्यवधि नित्यत्वसूचनार्थोऽभ्यासः । कर्मोपलक्ष(ण)कमानहायणीपदम् । 'ta'ccheyuH' आवसाध्यबलिदानस्थलयोरन्तरेण अन्ये न गच्छेयुः । दा "धाति' भूमाविति शेषः । आद्यबलिदानविहितदानापवादः । किंतु भूमौ निध्यात् प्रत्यहीयबलिदाने दीं शूर्प च । आचमनं मुखम् । वलिदानं च प्रैपावनेजनाद्युक्तप्रकारेण शूर्पदव्यों निधानान्तम् । अभ्यस्यमानमाग्रहायणीयसमयावधि श्रवणाकर्मावलिदानमभिधायेदानी प्रकृतमाह-धाना'"स्यूताः' असंस्यूताः द्न्तैर्स्पृस्स्त्ताः। ततो "जनम् ' बलिदानसमाप्त्यमे, समाप्तकर्मणि दश पञ्च वा ब्राह्मणानभोजयेदित्यर्थः । श्रावण्यां श्रवणाकर्म पूर्वाह्ने प्राग्वैश्वदेवात् । तदनन्तरं वैश्वदेवः । / चतुर्दशी कण्डिका ॥ 14 ॥ प्रौष्ठपद्यामिन्द्रयज्ञः ॥ 1 ॥ पायसमैन्द्र श्रपयित्वाऽपूपांश्चापूपैः स्ती.'ऽज्यभागाविष्वाऽऽज्याहुतीर्जुहोतीन्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति ॥ 2 ॥ प्राशनान्ते मरुद्यो बलिर्छ हरत्यहुतादो मरुत इति श्रुतेः ॥ 3 ॥ आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरिति वचनात् ॥ 4 ॥ शुक्रज्योतिरिति प्रतिमन्त्रम् ॥ 5 ॥ विमुखेन च ॥ 6 ॥ मनसा ॥ 7 ॥ नामान्येषामेतानीति श्रुतेः ॥ 8 ॥ इन्द्रं दैवीरिति जपति ॥ 9 ॥ ततो ब्राह्मणभोजनम् ॥ 10 ॥ 15 ॥ (कर्कः)-praupTha"yajJaH' इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रौष्ठपदी च भाद्रपदी पौर्णमासी । 'पाय' pA~ca ऐन्द्रग्रहणात् इन्द्राय स्वाहेति होमो लभ्यते । इह च पयस उपसर्जनार्थतया अपां क्षीरस्य च प्रणयनं क्रियते । 'अपू."होति । इन्द्रायेन्द्राण्यै इत्येवमाद्याः । अपूपैः स्तरणमग्नेः । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेन होमः । तत: स्विष्टकृदादि । 'prAza'zepu' कुत एतत् 'मरु'''चनात् । 'शुक्रज्योतिरिति एभिर्मन्त्रैर्नमस्कारान्तैः प्रतिमन्त्रम् । 'विमु'"नसा' बलिहरणम् । विमुखश्च उग्रश्च भीमश्चेत्यध्येतृणां प्रसिद्धः । 'नामा "श्रुतेः । एषां मरुतामेतानि नामानि श्रयन्ते । ' इन्द्रं पति ' ' ततो "जनम् । ॥ 15 ॥ ॥ * // * // (जयरामः) इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रौष्ठपदी भाद्रपदपौर्णमासी । ऐन्द्रग्रहणादिन्द्राय स्वाहेति एकाहुतिको होमो लभ्यते । इह च पयस उपसर्जनार्थतया अपां क्षीरस्य च प्रणयनं क्रियते । अपूपैः स्तीवाऽऽज्यभागाविष्वा आज्याहुतीर्जुहोति इन्द्राय इन्द्राण्यै इत्येवमाद्याः
Page #306
--------------------------------------------------------------------------
________________ 300 पारस्करगृह्यसूत्रम् । [पञ्चदशी पञ्च । अपूपैः स्तरणमग्नेः । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेनैकाहुतिहोमः । ततः स्विष्टकदादि । प्रागनान्ते मरुद्भयो बालि हरति । अहुतादो मरुत इति श्रुतेः । आश्वत्येपु पालशेपु । कुत एतत् । यतोऽश्वत्थे तस्थुरिति वचनात् । शुक्रज्योतिरित्येतैर्मन्त्रैर्नमस्कारान्तः प्रतिमन्त्रं विमुखेन च मनसा वलिहरणम् । विमुखश्च उग्रश्च भीमश्चेत्यध्येतृणां प्रसिद्धः । नामान्येपामेतानीति श्रुतेः । एषां मरुतामेतानि शुक्रज्योतिरित्यादीनि नामानि श्रूयन्ते । इन्द्रं देवीरिति अपति वलिहरणान्ते । ततो ब्राह्मणभोजनम् ॥ 15 ॥ ॥ * ॥ // * // // // // * // (हरिहरः)- प्रौष्ट' 'यज्ञः प्रौप्टपदी भाद्रपदी प्रकरणान् पौर्णमासी । तस्यां इन्द्रयजनामधेयं कर्म भवति औपासनाग्नौ । 'pAya''pAMzca' पायसं पयसा सिद्धं चरुमैन्द्रमिन्द्रदेवत्यं अपयित्वा यथाविधि पक्त्वा अपूपांश्च अपयित्वा तांश्च चतुरः प्रतिदिशं संस्तरणार्थम् । ऐन्द्रमित्यनेन देवतातद्धितेन इन्द्रायस्वाहेति होमलक्षणा । उपरि होमस्य मन्त्रान्तरस्य चानुक्तत्वात् । अत्र पायसश्रपणोपदेशात् पयश्च प्रणीयते । apU"zceti । अपूपैः प्रतिदिशमान स्तीत्वा परिस्तीर्य आज्यभागी हुत्वा इन्द्रायेत्यादिभिः स्वाहान्तः पञ्चभिर्मन्त्रैः प्रतिमन्त्रं पञ्चाज्याहुतीर्जुहोति । अत्रानुक्तोऽपि पायसेन इन्द्राय स्वाहेत्येकाहुतिहोमः । अन्यथा पायसश्रपणमदृष्टाथै स्यात् । 'prAza"zrute! ततः स्विष्टकृदादिप्राशनान्ते मरुद्भय एकोनपञ्चाशत्संख्येभ्यो देवताभ्यो वलिं ददाति । ननु मरुतां देवतात्वे सति कथं होमसंवन्धरहितत्वं वलिदानाहनं च । शृणु । अहुतादो मरुत इति श्रुतेः । अहुतमदन्तीत्यहुतादः मरुतो देवा इति श्रुतेः वेदवचनात् । 'Azva"nAt । मरुद्भयो वलिठन्हरतीत्युक्तं तस्याधिकरणमुच्यते । अश्वत्थस्य इमानि आश्वत्थानि तेपु पिप्पलोद्भवेपु पत्रेषु वलिं हरतीति शेषः । ननु वलिहरणं भूभी अन्यत्र दृश्यते इह कस्मादश्वत्थपत्रेष्विनि शङ्कते । आह मरुतः शुक्रज्योतिप्रभृतयो यस्मात् अश्वत्थे तस्थुः स्थितवन्त इति वचनात् श्रुतेः । 'शुक्र "श्रुतेः । मन्त्रापेक्षायामाह शुक्रज्योतिरित्येवमादिभिर्मन्ननमस्कारान्तैः प्रतिमन्त्रं विमुखेन च उग्रश्च भीमश्चेत्येवमादिना अध्येतृप्रसिद्धन मनसा मनोव्यापारेण वलिं हरतीति शेपः । कुत एभिमन्त्रैवलिहरणम् ? एषां मरुतामेतानि शुक्रज्योतिञ्च चित्रज्योतिश्चेत्येवमादीनि विक्षिप इत्यन्तानि नामानि इति श्रुतेः वेदवचनात् । ' इन्द्र "जपति' बलिहरणान्ते इन देवीरित्येतामृचं जपति । 'ततो "जनम्' इतिसूत्रार्थः ॥ ॥ अथ प्रयोगः । भाद्रपदपौर्णमास्यां प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक विधायावसध्यानौ इन्द्रयज्ञाख्यं कर्म कुर्यात् । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेपः । सक्षीरं प्रणयनं मूलदेशे पयः इतरत्र जलं प्रक्षिप्य प्रणयेत् । उपकल्पनीयानि । तण्डुलपिष्टं सप्ताश्वत्थपर्णानि । तत आज्यनिर्वापानन्तरं प्रणीताभ्यः क्षीरमुरिसच्य चरुपाने तण्डुलान्प्रक्षिप्य प्रणीतोदकेन पिष्टं संपूय चतुरोऽपूपान्निर्मायाज्यमधिश्रित्य तदुत्तरतश्चरं तदुत्तरतः कपरे चतुरोऽपूपानधिश्रयति । आसादनक्रमेणोद्वासनादि । तत उपयमनकुशादानात्पूर्वमपूरग्नेः पुरस्तात् दक्षिणतः पश्चिमत उत्तरतश्च एकैकेन परिस्तरणं कृत्वा आज्यभागान्ते पञ्चाज्याहुतीर्जुहोति । इन्द्राय स्वाहा इदमिन्द्राय0 इन्द्राण्यै स्वाहा इदमिन्द्राण्यै0 अजायैकपदे स्वाहा इदमजायैकपदे0 अहिर्बुध्न्याय स्वाहा इदमहिर्बुध्न्याय0 प्रौष्ठपदाभ्यः स्वाहा इदं प्रौष्ठपदाभ्यो0 / ततः पायसेन इन्द्राय स्वाहेत्येकामाहुति हुत्वा इदमिन्द्रायेति त्यक्त्वा पायसेनैव स्विष्टकृद्धोमं विधाय महाव्याहृत्यादिहोमसंस्रवप्राशनदक्षिणादानानि कुर्यात् । अथाग्नेरुत्तरतः प्राक्संस्थानि प्रागपाणि सप्ताश्वत्थपत्राणि निधाय तेषु मरुत्यो वलीन् हरति पायसशेपं मुवेणादायादाय शुक्रज्योतिरित्येवमादिभिः पडूमिमन्त्रैर्नमस्कारान्तैरुनश्च भीमश्चेत्येतेनैव सप्तमेन च मनसोचारितेन च प्रतिमन्त्रं सप्तसु पत्रेषु
Page #307
--------------------------------------------------------------------------
________________ कण्डिका ] द्वितीयकाण्डम् । 301 यथाक्रमम् । स्पष्टार्थ प्रयोग उच्यते त्यागश्च । शुक्रज्योतिश्चेत्यारभ्य ऋतपाश्चात्य हा नमः इदं शुज्योतिषे चित्रज्योतिपे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपसेऽत्यह इसे ca0 / इहचान्यादृचेत्यादि सभरा नमः इदमीदृशे अन्यादृशे सदृशे प्रतिसदृशे मिताय संमिताय समरसे ca0 / ऋतत्यादि विधारय नमः इदमृताय सत्याय ध्रुवाय धरुणाय धत्रें विधत्रे विधारयाय ca0 / ऋतजिश्वेत्यारभ्य गणो नमः इदमृतजिते सत्यजिते सेनजिते सुषेणाय अन्तिमित्राय दूरे अमित्राय गणाय va0 / ईदृक्षास इत्यारम्य यज्ञे अस्मिन्नमः इदमीदृक्षेभ्यः एतादृक्षेभ्यः सदृक्षेभ्यः प्रतिसहक्षेभ्यो मि तेभ्यः सम्मितेभ्यो सभरेभ्यः मरुद्धपश्च0 / स्वतवांश्चेत्यादि उज्जेषी नमः इदं स्त्रतवसे प्रवासिने सांतप नाय गृहमेधिने क्रीडिने शाकिने उज्जेषिणे ca0 / उग्रश्चेन्यारभ्य विक्षिपः स्वाहा नमः मनसा । इदारे भीमाय वान्ताय धुनये सासहतेऽभियुग्वने विक्षिपाय चेत्यपि मनसा । तत इन्द्रं दैवीरित्येतामृचं जपति यजमानः । ततो ब्राह्मणभोजनमिति ॥ 11 % 11 11 % 11 // OM // ( गदाधरः ) ' प्रौष्ठ यज्ञः ' इन्द्रयज्ञ इति कर्मणो नामधेयम् । प्रोष्ठपदी च भाद्रपदी पौर्णमासी तस्यामेतत्कर्मावसथ्येऽग्नौ भवति । ' पाय पांच ' पायसं पयसि पक्कं चरुमैन्द्रमिन्द्रदेवत्यं यथाविधि अपयित्वा अपूपांश्च चतुरः अपयित्वा । ऐन्द्रग्रहणात् इन्द्राय स्वाहेति होमो लभ्यते । अत्रापां क्षीरस्य च प्रणयनं कार्यम् । ' अपूपैः " : "भ्यश्च ' अग्नेः प्रतिदिशमपूपैः स्तीर्त्वा प्रदक्षिणं परिस्तीर्य आज्यभागानन्तरमिन्द्रायेत्यादिभिः स्वाहाकारान्तैः पञ्चमन्त्रैः प्रतिमन्त्रं पञ्चाज्याहुतीर्जुहोति । आ याहुत्यन्ते इन्द्रायस्वाहेति पायसेन होमः । ततः स्विष्टकृदादि । ' प्राश' 'चनात् ' संस्रवप्राशनान्ते मरुद्रो देवताभ्यो बलिं ददाति । ननु होमासंबन्धे कथमेषां देवतात्त्रं वलिकर्मार्हत्वं च । उच्यते । तादो मरुत इति श्रुतेः । अहुतमदन्तीत्यहुतादो मरुत इति श्रुतेः । अतएव वलिदानमेव तु होमः । तच्चावत्येषु पत्रेषु कार्यम् । कुतः यस्मान्मरुत अश्वत्थे तस्थुः स्थितवन्तः । अतएवाश्वत्थपत्राणां सदैव चाञ्चल्यम् । अश्वत्थस्येमानि आश्वत्थानि पर्णानि तेषु वलिं हरतीत्यर्थः । ' शुक्रमन्त्रम् ' यद्बलिहरणं तच्छुऋज्योतिरित्येवमादिभिः षड्भिर्मन्त्रैर्नमस्कारान्तैः प्रतिमन्त्रं कार्यम् । ' विमुश्रुतेः ' चकाराद्बलिहरणं विमुखेन उमश्चभीमश्चेत्यष्येतुप्रसिद्धेन मन्त्रेण मनसोञ्चारितेन । एतैर्मन्त्रैरिति कुतः । नामान्येषामेतानीति श्रुतेः । एषां मरुतामेतानि शुक्रज्योतिरित्यादीनि नामानि श्रूयन्ते । 'इन्द्र' 'पति' बलिहरणानन्तरमिन्द्रं दैवीरित्येतामृचं जपति । ' ततो नम् ' इति पञ्चदशी कण्डिका ॥ ॥ 15 ॥ * अथ पदार्थक्रमः । प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् । ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । सक्षीरं प्रणयनम् । उपकल्पनीयानि । यवपिष्टं त्रीहिपिष्टं वा । सप्ताश्वत्थपत्राणि पोतकं कर्परमपूपार्थे, निरूप्याज्यं प्रणीताभ्यः पोतकेन क्षीरं गृहीत्वा चरुपात्रे कृत्वा तण्डुलप्रक्षेपः । प्रणीतोदकेन पिष्टसंयवनं लौकिकेनेति रेणुकः । आन्याधिश्रयणं ततञ्च - तुर्णामपूपानामधिश्रयणमुपयमनादानात्पूर्वमग्नेरपूपैस्स्तरणं पुरस्तात्प्रथमं प्रदक्षिणम् । आज्यभागान्ते पञ्चाज्याहुतयः । इन्द्राय स्वाहा । इन्द्राण्यै स्वाहा । अजायैकपदे स्वाहा । अहिर्बुध्न्याय स्वाहा । प्रौष्ठपदाभ्यः स्वहा । सुगमास्त्यागाः । ततः पायसेन इन्द्राय स्वाहा इदमिन्द्राय0 / ततो नवाहुतयः स्विष्टकृष । संस्रवप्राशनम् । मार्जनम् । पवित्रप्रतिपत्तिः प्रणीताविमोको दक्षिणादानम् । प्राकसंस्थान्युदक्संस्थानि वा सप्ताश्वत्थपत्राणि कृत्वा तेषु मरुद्भयो वलिहरणं पायसशेषेणैव स्रुवेण शुक्रज्योतिरिति पभिरुग्रश्चेत्यनेन सप्तमेन च प्रतिमन्त्रम् । शुक्रज्योति0 नमः । इदं शुक्रज्योति चित्रज्योतिषे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपसेऽत्य हसे च नमम ॥ 1 ॥ ईदृचान्या
Page #308
--------------------------------------------------------------------------
________________ 302 पारस्कर ग्रामत्रम् । [ पोटगी सत्याया नमः । मन्यामहये प्रतिमा संगिताय समरमं च na0 pra0 ग्यो नमः । व विनारयाय च na0 तजिग0 गणो नमः । सत्यजितं मेनजितं गुणायान्विमित्राय दूरे अमित्राय अरेअ: क्षेभ्य एवाभ्यः सक्षेभ्यः प्रतिमभ्यो मिनेभ्यः सम्मितेभ्यः नरो ॥ 5 ॥ स्वयां जेवी नमः । स्वतंत्र प्रवासिने मान्तपनाय ग्रामभने कीटिनं शाहने गणाय च na0 ॥ 4 ॥ 0 ॥ 2 // // 3 // // 6 // उय भीमः पः स्वाहा नमः । मनमा । भने विक्षिपाय यपि मनमा ॥ 7 ॥ उन्हें देवी मुनकायभावे गौनकार्यम् । अभावान्मुग्यन इतिहारको गर्तमने । इन्द्राय तुष्टय । प्रोक्षणे लाभिकः । काया जपान्ने पर्तिमादिमाणान्नम् । ततो वै । अन्यतमः भीमाय मान्नाय नये मामले रित्यस्याः कण्डिकाया नमः । फालस्य गौणनिस्त् रियाः मानम् । इति पराक्रम: / ( निभ0 ) - प्रौत्र 'यश' par3I भापगामीति कर्मनामधेयम् । अमके । इन्द्रपदिन्द्राचे प्रातियोमो लक्ष्य 'पाय' होति' पग्मिमूहनाश्राज्यभागाविष्ट पधायानीः । ' हास्यति' इंद्रायस्वाला मिन्द्रायेत्यादि ययादेवनं त्यागाः इन्द्र । अज्ञायैकस्याल । अहिर्बुन्यायस्वा । मष्टपदाभ्यः स्वाहा । तनः स्यालीपाकेन इन्द्रमिन्द्र । स्वाहा प्रविष्टष्ट । महाव्याहनिहोमादिदक्षिणादानान्तम् । 'मरुति' ननु कथं माभावश्यत आह- 'अनेः' अनमदन्तीत्यहुताः । fear । के नैत्युकं मरुन इति । 'आश्रशेषु' बलीन्यादिति शेषः । अन्यन अन्तरन् A' मरुनान' / 'शुरुमन्त्रं ' नमस्कारान्तैर्मन्त्रैः प्रात्संस्थमुग्वालिनम् । 'बिरीन' मुगव्यापाररहिनंन । पुनः 'मनमा' मनोव्यापारमहिनेन बलिं दद्यादिति टीप: / कुत एभिर्मन्त्रैग्न आह' नामा श्रुतं. एयां मरुतामेतानि नामानि शुक्रज्योतिश्चेत्येवमादीनि । ' इन्द्रं पति । तनो वहिमादि श्रावणभोजनान्तम् । तदनन्तरं वैश्वदेव । प कण्डिका ॥ 15 ॥ * 3 आश्वयुज्यां पृपातकाः ॥ 1 ॥ पायसमैन्द्र N श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्या अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति ॥ 2 ॥ प्राशनान्ते दधिपूपातकमञ्जलिना जुहोति ऊनंमे पूर्यतां पूर्णमे मा व्यगास्वाहेति ॥ 3 ॥ दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन ॥ 1 ॥ मातृभिर्वत्सान्सर्वन्सृज्य तार्थं रात्रिमाग्रहायणीं च ॥ 5 ॥ ततो ब्राह्मणभोजनम् ॥ 6 ॥ 16 ॥ ( कर्क: ) ' आत्र' "तकाः ' पृपातका इति कर्मणो नामधेयम् । तञ्चाश्वयुज्यां पौर्णमास्यां भवति । ' पाय न्द्राण्या : इत्येवमाद्याः पश्चाहुतयः । ततः स्विष्टकृदादि । 'प्राशमिति । एतेन मन्त्रेण । दधिपूपातकशब्देन पृषदाज्यमभिधीयते । ' दधि केन दधिमधुघृतमिश्रः पायसः अमात्या यजमानगृह्या: / ' मातृ-रात्रिम् ' तस्यां रात्रौ मातृभिर्वत्साः संसृष्टा एव वसन्ति । अधिकारमुपजीवन्नाह--- ' आमच ' रात्रिं वत्सससर्गः । ततो ब्राह्मणभोजनम् ॥ 16 ॥
Page #309
--------------------------------------------------------------------------
________________ 303 द्वितीयकाण्डम् । कण्डिका ] ( जयरामः ) - पृषातका इति कर्मणो नामधेयम् । तदाश्वयुज्यां पौर्णमास्यां भवति । पायमैन्द्र त्वा दधिमधुघृतमिश्रं जुहोति । इन्द्राय इन्द्राण्यै इत्येवमाद्याः पञ्चाहुतयः । ततः स्विष्टकृदादि । ' प्राश' "र्यताम्' इत्यनेन मन्त्रेण । अस्यार्थः । तत्र गाग्यों गायत्री प्रजापतिः पृषदाज्यहोमे0 / अत्र देवतालिङ्गाभावात् - आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाच प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभाषितत्वादद्भिरेवात्र देवता तस्य प्रजापति - श्रवणात् । हे अग्ने अनेन पृषदाज्यहोमेन मे मम यदूनं तत्पूर्यतां पूर्ण त्वया क्रियताम् । यच्च पूर्ण मे मम तन्मा व्यगात् विपरीतभावमपूर्णतां मा गच्छतु । दधिपूपातकशब्देन पृषदाज्यमभिधीयते । आयात्विन्द्र इत्यनुवाकेन दधिमधुघृतमिश्रं पायसचरुशेषममात्या यजमानगृह्या अवेक्षन्ते । तस्यां रात्रौ मातृभिर्वत्सान्संसृज्य । एवंसति अधिकारमुपजीवन्नाह । आग्रहायणीं च रात्रिं वत्ससंसर्गः । ततो ब्राह्मणभोजनम् ॥ 16 ॥ 1 ( हरिहर: ) - ' आश्वतका: पृषातकाइतिसंज्ञकं कर्म भवति । तच्च आश्वयुज्यां पूर्णिमायां भवति । ' पाय.." "होति ' तत्र ऐन्द्रमिन्द्रदेवत्यं पायसं चरुं संसाध्य दधिमधुघृतैर्मिश्रं कृत्वा आवसभ्याग्नौ जुहोति । केभ्य इत्याह । इन्द्रा' 'चेति' इन्द्रायेत्यादिभिः पञ्चभिर्मन्त्रैः स्वाहाकारान्तैः प्रतिमन्त्रं पञ्चाहुतीर्जुहीति । यथामन्त्रं त्यागः । 'प्राशत्स्वाहेति' ततः स्विष्टकृत्प्रभृति प्राशनान्ते पृपातकम् पृषदाज्यमञ्जलिना ऊनं मे इत्यादिना मन्त्रेण जुहोति । पृषदाज्यं घृते दधिप्रक्षेपाद्भवति । दुग्धेनापि तत्संभवाद्दधिग्रहणम् । 'दधिकेन ' ततो दधिमधुघृतमिश्र हुतशेषं पायसममात्या अमा च गृहं तत्रभवा अमात्या यजमानस्य गृह्याः भ्रातृपुत्रादयः अवेक्षन्ते आयात्विन्द्रोऽवस उप न इत्यारभ्य यूयं पात स्वस्तिभिः सदा न इत्यन्तेन अनुवाकेनावेक्षन्ते पश्यन्ति । 'मातृ ' रात्रिम् ' तामाश्वयुजी saMafett रात्रिं वत्सांस्तर्णकान् मातृभिर्जननीभिर्धेनुभिः संसृज्य संसृष्टान् कृस्वा तां रात्रिमिति कालाध्वनोरत्यन्तसंयोगे इत्युपपदविभक्तिर्द्वितीया तेन संध्यायां वत्सान् संसृज्य सकलां रात्रिं न बनीयात् । ' आग्रहायणीं च ' न केवलं तामेव रात्रिं वत्ससंसर्गः आग्रहायणीं च मार्गशीर्षसंवन्धिनीमपि रात्रिम् । ततो ब्राह्मणभोजनम् । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र आश्वयुज्यां पौर्णमास्यां पृपातकाख्यं कर्म भवति । तद्यथा । प्रथमप्रयोगे मातृपूजाभ्युदयिकपूर्वकमावसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । सक्षीराः प्रणीताः प्रणयेत् दधिमधुनी उपकल्पयेत् प्रणीताक्षीरेण पायसं श्रपयेत् । तत उपयमनकुशादानादर्वाक् पायसे दधिमधुघृतानि आवपेत् । आज्यभागानन्तरं दधिमधुघृतमिश्रेण पायसेन इन्द्राय स्वाहा इदमिन्द्राय इन्द्राण्यै स्वाहा इदमिन्द्राण्यै0 अश्विभ्यास्वाहा इदमश्विभ्यां0 आश्वयुज्यै पौर्णमास्यै स्वाहा इदमाश्वयुज्यै पौर्णमास्यै0 शरदे स्वाहा इदं शरदे0 / एवं पश्चाहुतीर्हुत्वा तत एव पायसात् स्त्रिष्टकृते हुत्वा महाव्याहृत्यादिदक्षि णादानान्ते स्थाल्यामाज्यं दधि आसिच्य पृषदाज्यं कृत्वा अञ्जलिनाऽऽदाय ऊनं मे पूर्यतां पूर्ण मे माव्यगात्स्वाहेति मन्त्रेणैकामाहुतिं जुहोति इदमग्नये0 / ऊनं मे पूर्यतामित्यस्य होमस्य का देवतेत्यत्र संदेहः । देवतात्वं तद्धितचतुर्थीमन्त्रलिङ्गवाक्यप्रकरणैः प्रतीयते । अत्र तु दधिपृषातकमञ्जलिना जुहोतीति होमविधिपरे वाक्ये पृषातकं द्रव्यमात्रं श्रूयते न तद्धितो न चतुर्थी वा । मन्त्रेऽपि न देवताप्रकाशकं लिङ्गमस्ति न च वाक्यम् । ततः प्रकरणमवशिष्यते तच्च ऐन्द्रं पायसमैन्द्रयं श्रपयित्वेति तद्धितात् अस्य यज्ञस्येन्द्रो देवतेति । तर्हि किं प्राकरणिकत्वात् अस्य होमस्य इन्द्रो देवता ततःआज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभाषातः प्रजापतिः । तत्र वाक्यप्रकरणयोर्वाक्यस्य वलीयस्त्वात्प्रकरणवाधः । तेनेह प्रजापतिरंव
Page #310
--------------------------------------------------------------------------
________________ ph+- पारस्करगृह्यसूत्रम् । [ पोडशी देवता । वासुदेवदीक्षितास्तु स्वपद्धतावमय इति लिखितवन्तः तत्कुत इति न ज्ञायते । ततो दधिमधुघृतमिश्रं हुतशेषं पायसममात्याः पुत्रादयः आयात्त्रिन्द्र इत्यनुवाकेन यूयंपातस्वस्तिभिः सदान इत्यन्तेन अवेक्षन्ते । ततो ब्राह्मणभोजनम् । कृवैतत्कर्माङ्गतया ब्राह्मणमेकं भोजयिष्ये ॥ 16 ॥ ( गदाधरः ) - 'आश्वतकाः प्रपातका इति वक्ष्यमाणकर्मणो नामधेयम् । तच्चावसथ्ये आश्व युज्यां पौर्णमास्यां भवति । आश्वयुजी आश्विनी पूर्णिमा । ' पाय दे चेति' / ऐन्द्रमिन्द्रदेवत्थं पायसं पयसि शृतं चरुं श्रपयित्वा यथाविधि पक्त्वा दधिमधुघृतैर्मिश्रितं पायसं चरुम् इन्द्रायेत्यादिभिः पञ्चमन्त्रैः प्रतिमन्त्रं पञ्चाहुतीर्जुहोति । 'प्राश त्वाहेति ' संस्रवप्राशनान्ते दधिपूपातकं दध्ना मिश्रितं स्थास्याज्यमश्ञ्जलिना जुहोति ऊनं मे पूर्यतामिति मन्त्रेण । दधिपृषातकशन्द: पृषदाज्यवाची । अत्राग्निर्देवतेति गर्गवासुदेवजयरामकारिकाकाराः । आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभापावचनाद्वाक्येन प्राकरणिकीमिन्द्रदेवतां वाधित्वा प्रजापतिर्देवतेति हरिहरः । तत्रिन्त्यम् । अनादिष्टदेवतालिङ्गेष्वपि मन्त्रेषु देवतापेक्षायां सत्यां किं यत्किंचिदेवतान्तर परिकल्प्यतामुत प्रकृतैव गृह्यतामिति तत्र प्रकृतपरिग्रहो न्याय्यः संनिधानात् । अप्रकृतोपादाने पुनरसंनिधानात् संदेह इति । तथा च नैरुक्ताःतथा येऽनादिष्टदेवता मन्त्रास्तेषु देवतोपपरीक्षा । यद्देवतः स यज्ञो वा यज्ञाङ्कं वा तद्देवता भवन्तीति । तत्रापि मुख्यत्वादिन्द्र एव । अयमर्थो दर्शितः कर्केणापि पिटलेपा जुहोतीति सूत्रे । मन्त्रार्थ. / हे इन्द्र मे मम यदूनं तदनेन होमेन पूर्यतां पूर्ण क्रियताम् । यत्र पूर्ण तन्माव्यगान् विपरीतभावमपूर्णतां मागच्छतु । ' दधिकेन ' अमा गृहं तत्र भवा अमात्या यजमानगृह्या भ्रातृपुत्रादयः दधिमधुघृतैर्मिश्रितं चरुशेषं आयात्विन्द्र इत्यनुवाकेन स्वस्तिभिः सदान इत्यन्तेनावेक्षन्ते विलोकयन्ति । " मातृ ' रात्रिम् ' वत्सान् धेनुभिः संसृज्य संसृष्टान्कृत्वा तस्यां रात्रौ संसृष्टा एव वसन्ति । तामिति कालाध्वनोरत्यन्तसंयोग इत्युपपदविभक्तिर्द्वितीया । तेन संपूर्णां रात्रिं वसन्ति । अधिकारमुपजीवन्नाह' आग्रणीं च' आग्रहायणी मागशीर्ष संबन्धिनीं रात्रिं संसृष्टा एव वत्साः वसन्ति । ' ततो जनम् ' ॥ पोडशी कण्डिका समाप्ता ॥ 16 ॥ ॥ ॥ अथ पदार्थक्रमः । प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् । ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । सक्षीरं प्रणयनम् । दधिमधुनोरुपकल्पनम् । प्रणीताक्षीरमुत्सिच्य पायसश्रपणम् । प्रागुपयमनादानात्पायसे दधिमधुघृतावपनम् । आज्यभागान्ते दधिमधुघृतमिश्रेण पायसेन चाहुतयः । इन्द्राय स्वाहा0 / इन्द्राण्यै0 | अश्विभ्यार्थं स्वाहा । आश्वयुज्यै पौर्णमास्यै0 / शरदे0 / यथामन्त्रं त्यागाः । ततः पायसादेव स्त्रिष्टकृत् । ततो महाव्याहृत्यादिनवाहुतयः । संस्रवप्राशनादिदक्षिणान्तम् । ततः स्थाल्याज्ये दध्यासिच्य तत्पृपदाज्यमञ्जलिना जुहोति ऊनंमे पूर्यतामिति इदमिन्द्राय0 / ततो दधिमधुघृतमिश्र चरुशेषं यजमानगृह्याः पुत्रादयोऽवेक्षन्ते आयात्विन्द्र इत्यनुवाकेन यूयं पात स्वस्तिभिः सदा न इत्यन्तेन मन्त्रेण । ततो ब्राह्मणभोजनम् । रात्रौ वत्ससंसर्गः । गौणकालेऽपीदं कार्यम् । पृषातकमिदं कर्म गौणकालेऽपि शस्यत इति कारिकोक्तेः । गर्गमते विशेषः । ब्रह्मासनाद्याज्यभागन्ते वर्हिः सादनानन्तरं दधिमधुघृतानामासादनम् पयसश्च । ग्रहणे इन्द्राय जु गृहामि । इन्द्रायेन्द्राण्यै अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे जुष्टमिति केचित् । आज्यभागान्ते पायसे दध्याद्यावपनम् । स्विष्टकृदन्ते पृषदाज्यहोम: / इदमन्नय इति त्यागः । ततो महाव्याहृत्यादिदक्षिणान्तम् । ततो गृह्याणां चर्ववेक्षणम् । ततो वर्हिहोमादिविप्रमुक्त्यन्तम् । ततो वैश्वदेवः । रात्रौ vatsasasarga iti // 1111 // * // 1*1 Heal // * //
Page #311
--------------------------------------------------------------------------
________________ होसर् ] द्वितीयकाण्डम् । 305 1 ( विश्व0' ) ~ 'आश्व'''तका: ' कर्मनामधेयं प्रपातका इति । तदाश्वयुज्यां पौर्णमास्यां भवति कर्तव्यतामाह---'पाय'' चेति' / मातृपूजाभ्युदयिके कृत्वा ब्रह्मासनास्तरणाद्याज्यभागान्ते विशेषः । आसादने दक्षिणाया: प्रागधिमधुघृतानामासादनं पयसश्च । चरुग्रहणे इन्द्राय जुष्टं गृहामि । प्रोक्षणे त्वाशब्दः । आज्यभागानन्तरं पायसं स्थालीपाकं दधिमधुघृतैर्मिश्रयेत् । तादृशं काभ्यो जुहोतीत्यत उक्तम् इन्दायेन्द्राण्या इत्यादि । तद्यथा । स्थालीपाकैकदेशहोमः । इन्द्राय स्वाहा इदमिन्द्राय । इन्द्राण्यै स्वाहा । इदमिन्द्राण्यै । अश्विभ्या स्वाहा इदमश्विभ्याम् । आश्वयुज्यै पौर्णमास्यै स्वाहा इदमाश्वयुज्यै पौर्णमास्यै । शरदे स्वाहा इदं शरदे । अभये स्विष्टकृते svA0 इदमप्रये स्विष्टकृते । ' प्राशस्वाहेति ' पृषातकं पृषदाज्यं दधिपदात्पयः । तथाच पयसा मिश्रितं पृषदाज्यं संहताङ्गुलिनाञ्जलिना मनुष्यतीर्थेन जुहोति, ऊनं मे पूर्यतामिति मन्त्रेण । इदमग्नय इति त्यागः । ततो महाव्याहृत्यादिदक्षिणादानान्तम् । प्राशनान्त इत्यस्य सूत्रावयवस्याचार्यमते उत्तरसूत्रसंवन्धात् । यन्मते यथाश्रुतं तन्मते दक्षिणादानान्ते दधिवातकहोम: / ' दधिवाकेन ' ततो दक्षिणादानान्ते दधिमधुघृतानां चरौ प्रक्षेपः । तैर्मिश्रितं चरुममात्याः यजमानगृह्याः पुत्रादयः आयात्विन्द्रैत्यनुवाकेन यूयंपातस्वस्तिभिः सदान इत्यन्तेन अवेक्षन्ते । अनुवाकान्ते अवेक्षणं मन्त्रातैः कर्मादिरित्युक्तेः । ततो वर्हिर्होमादिब्राह्मणभोजनान्तम् । तदनन्तरं वैश्वदेवः । 'मातृ ' 'रात्रिं ' पृषातकाकर्ता तामाश्वयुजीं पौर्णमासीं रात्रीमभिव्याप्य वत्सानात्मनो मातृभिः संसृज्य स्थातव्यम् । ' आग्रणींच ' आग्रहायणी चेत्कर्म कृतं तदा तस्यामपि रात्रौ मातृभिर्वत्सान् संसृजेदित्यर्थः । अयं च वत्ससंसर्गः कर्माङ्गम् । ' ततो "जनं ' समाप्ते कर्मणि प्रातरित्यर्थः । षोडशी कण्डिका ॥ 16 ॥ अथ सीतायज्ञः ॥ 1 ॥ व्रीहियवानां यत्र यत्र यजेत तन्मय स्थालीपाकथं श्रपयेत् ॥ 2 ॥ कामादीजानोऽन्यत्रापि ब्रीहियवयोरेवान्यतरखं स्थालीपाकं श्रपयेत् ॥ 3 ॥ न पूर्वचोदितत्वात्संदेहः ॥ 4 ॥ असंभवाद्विनिवृत्तिः ॥ 5 ॥ क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फला-नुपरोधेन ॥ 6 ॥ ग्रामे वोभयसंप्रयोगादविरोधात् ॥ 7 ॥ यत्र श्रपयिप्यन्नुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय तन्मित्रैर्दभैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ 8 ॥ पृथिवी द्यौः प्रदिशो दिशो यस्मै घुभिरावृताः तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा । यन्मे किंचिदुपेप्सितमस्मिन्कर्माणि वृत्रहन् । तन्मे सर्व समृध्यतां जीवतः शरदः शत स्वाहा । संपत्तिर्भूतिर्भूमिर्वृष्टिज्यैष्ठय श्रेष्ठ्य श्रीः प्रजामिहावतु स्वाहा । यस्याभावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीता सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा ॥ अश्वावती गोमती सूनृतावती बिभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवा सा मे त्वनपायिनी भूयात्स्वाहेति ॥ 9 ॥ स्था 39
Page #312
--------------------------------------------------------------------------
________________ 306 पारस्करगृह्यसूत्रम् । [ सप्तदशी लीपाकस्य जुहोति सीतायै यजायै शमायै भूत्या इति ॥ 10 ॥ मन्त्रवप्रदानमेकेषाम् ॥ 11 ॥ स्वाहाकारप्रदाना इति श्रुतेविनिवृत्तिः ॥ 12 ॥ स्तरणशेष[ कुशे कूर्चे ]षु सीतागोप्तृभ्यो बलिर्छ हरति पुरस्ताद्ये तआसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्तागोपायन्त्वप्रमत्ता अनपायिनो नम एषां 'करोम्यहं बलिमेभ्यो हरामीममिति ॥ 13 ॥ अथ दक्षिणतोऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीमामेति ॥ 14 ॥ अथ पश्चात् आभुवः प्रभुवो भूतिभूमिः पाणिः शुनकुरिः । ते त्वा पश्चागोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति ॥ 15 ॥ अथोत्तरतो * भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति ॥ 16 ॥ प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्वलिकर्म ॥ 17 ॥ स्त्रियश्चोपयजेरन्नाचरितत्वात् ॥ 18 ॥ सस्थिते कर्मणि ब्राह्मणान्भोजयेत्सस्थिते कर्मणि ब्राह्मणान्भोजयेत् ॥ 19 ॥ 17 ॥ // 7 // (कर्कः)-अथ सीतायज्ञः' व्याख्यास्यत इति सूत्रशेषः । स चायं कृष्यादिप्रवृत्तस्यैव भवति । 'ब्रीहि "येत् ' ब्रीहिकाले ब्रीहीन यवकाले यवान् । 'कामा 'येत् । ततोऽन्यत्रापि यागं कुर्वन्पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरमिच्छया स्थालीपाकं अपयेत् । 'न pU"saMdehaH' नैवात्र संदेहः पूर्व चोदितमेवैतत् ब्रीहीन यवान्वा हविपी इति । अतो न वक्तव्यमेतत् । असं "निवृत्तिः । यावस्य चरोरसंभवाद्विनिवृत्तिरघस्तनस्य शास्त्रान्तरस्य तेन पुनरारम्भः । अनवस्रावितान्तरोष्मपाकविशदविषयसिद्ध तण्डुलपाके चरुशब्दस्य प्रयोगप्रत्ययादिति । kSetra''rodhena ' कर्तव्यः । 'grAme"gAt । ग्रामे वा कर्तव्यम् । उभयं हि संप्रयोक्तुं शक्यते । फलानुपरोधः कृष्टं च न चात्र विरोधः । अतो वाशब्दो विकल्पार्थः । 'यत्र "होति । उपलेपनोद्धतावोक्षितग्रहणं कृष्टेऽपि यथास्यादिति । तन्मित्रैर्दमः स्तरणं कर्तव्यम् । व्रीहिकाले ब्रीहिसस्यमित्रैर्यवकाले यवसस्यमित्रैः स्तरणम् । आज्यभागोत्तरकालमाज्याहुतीर्जुहोति । 'पृथि "दिश ' इत्यादि 'स्थालीपाकस्य जुहोति' इत्यन्तम् । स्थालीपाकस्येत्यवयवलक्षणा स्स्स्स्त्थी। 'सीता'""केषाम् । एकेषामाचार्याणां मतं मन्त्रवदेव प्रदानं भवति न स्वाहाकारेण । स्वाहा'"श्रुतेः । श्रुतौ तु स्वाहाकारप्रदानता । वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽनं प्रदीयत इति न चात्र वपद्कार: प्रवर्तते । याज्यापुरोनुवाक्यत्वे हि वषट्कारस्य श्रवणम् । तस्मात्स्वाहाकारोऽप्यन्त्र (न) भवति । विनिवृत्तिरधस्वनस्य पक्षस्य मन्त्रवत्पदानभित्यस्य । अस्मिनवसरे लागलयोजनदेवताभ्यस्तद्भूतोपादानात्तेन स्थालीपाकेन होमः स्थालीपाकहोमाधिकारात । ततः स्विष्टकदादि । 'stara"Asata0' इत्येवमादिमिर्मन्त्रैः । स्तरणे ये शेषभावं गतास्त एव कुशास्तेषु वलि हरति पुरस्ताद्ये त आसत इत्येवमादिभिर्मन्त्रैः । अथ 'स्ते। इत्यनेन
Page #313
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । 307 मन्त्रेण । ' अथ पश्चादाभुवः प्रभुवः' इत्यनेन मन्त्रेण । 'अथोत्तरतो भीमा वायुसमा जवे0' इत्यनेन मन्त्रेण । 'prakR'karma' कर्तव्यम् । 'त्रियत्वात् ' खियश्च बलिकम कुयुः । कुत एतत् आचरितत्वात् आचरन्ति हि स्त्रियो बलिकर्म । सस्थि ' 'ऽजयेत् ॥ 17 ॥ / इति श्रीककर्कोपाध्यायकृतौ गृह्यसूत्रभाष्ये द्वितीयकाण्डविवरण संपूर्णम् ॥ * ॥ (जयरामः )-' अथ सीतायज्ञः ' व्याख्यास्यत इति सूत्रशेषः । स चायं कृष्यभिप्रवृत्तस्यैव साग्नेर्भवति यत्र यत्रापि ब्रीहियवयोरेवान्यतरछस्थालीपाकळापयेत् ब्रीहिकाले ब्रइहेयं यवकाले यावम् । अतोऽन्यत्रापि यागं कुर्वन् पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरमिच्छया स्थालीपाकं अपयेत् । नैवात्र संदेहः । पूर्वचोदितत्वात् ब्रीहीन यवान्वा हविषी इति श्रौतेपूक्तत्वात् ब्रीहियवयोरिति । असंभवादिति' यावस्य चरोरसंभवाद्विनिवृत्तिरधस्तनसूत्रस्य तेन पुनरयमारम्भः । यदा ननु यावस्य चरोविनिवृत्तिदर्शनात्कथमेकतरं अपयेत् तत्राह । असंभवादिति । यावस्य चरोविनिवृत्तिः सा चासंभवात् नतु शास्त्रतः असंभवश्चानवस्रावितान्तरोमपाकविशदसिद्धे तण्डुलपाके चरुशब्दप्रयोगदर्शनात् । क्षेत्रस्य पुरस्तात्पूर्वस्यां दिशि कृष्टे फालेन विलिखिते फलानुपरोधेन सस्याविनाशेन विधिना कार्यः । ग्रामे वा कर्तव्यः । उभयसंप्रयोगात् उभयं हि फलानुरोधः कृष्टं च संप्रयोक्तुं शक्यम् । न चात्रविरोधः एकतरोपादानेऽपरस्य बाधापत्तेः । [ तन्मिश्रे व्रीहिकाले विकल्पस्य विद्यमानत्वात् अत्रापि कृष्ट एव (1)] उपलेपनादिग्रहणं कृष्टेऽपि च यथा स्यादिति । तन्मित्रैः व्रीहिकाले श्रीहिशष्पमित्रैः यवकाले यवशष्पमित्रैः स्तरणम् । आज्याहुतीः पृथिवीत्यादिपञ्चभिर्मन्त्रैः क्रमेण पञ्च । अथ मन्त्रार्थः । तत्र पञ्चानां प्रजापतिः आद्ययोरनुष्टुप् तृतीयादिषु प्रतिष्ठापतिजगत्यः लिङ्गोका आज्यहोमे0 / पृथिव्यादिदेवता यस्मै इन्द्राय इन्द्रमुपासितुं स्थिताः । प्रदिशो विदिशः । किंभूताः द्युमिः कान्तिभिरावृताः पूर्णाः । तमिन्द्रमिह सीतायज्ञे उपह्वये उपह्वानं करोमि । उपहूतस्येन्द्रस्य हेतयो वजाद्यायुवानि शिवाः कल्याणकारिण्यः सन्तु तस्मै च स्वाहा सुहुतमस्तु ॥ 1 ॥ द्वितीयस्यार्थः हे वृत्रहन् अस्मिन्कर्मणि सीतायज्ञे यत्किचिन्मे ममोपेप्सितं प्राप्नुमिष्टं तत्सर्वं शतं शतं शरदो वत्सरान् जीवतः समृध्यताम् समृद्धिप्रागुताम् । तुभ्यं स्वाहेति समानं सर्वत्र ॥ 2 ॥ तृतीयस्यार्थः प्रजापतिः प्रतिष्ठा लिड्डोक्ता आज्यहोमे0 / संपत्तिर्धनाशुपचयः । भूतिरैश्वर्यम् । भूमिराश्रयः । वृष्टिरभीष्ठवर्षणम् । ज्येष्ठतादिना ज्येष्ठत्वम् । श्रेष्ठयं सर्वोपकारित्वम् । श्रीयते सेव्यते सर्वैरिति श्रीः लागलपद्धतेः प्रतिष्ठासंपत्त्यादि गणः इह प्राप्तः -सन् मदीयां प्रजा पुत्रादिकमवतु रक्षतु ! इन्द्रो वा एतैर्युक्तां प्रजामवस्विति ॥ 3 ॥ चतुर्थस्यार्थः । यस्याः सीतायाः सद्भावे वैदिकलौकिकानां औतस्मातकर्मा भूति: संपत्तिर्भवति तामिन्द्रपत्नी सीतामुपहये सा सीता मे मम अन्नपायिनी अदनीयादिवृद्धिकारिणी कर्मणि कर्मणि प्रतिकर्म तु विशेषात् भूयात् भवतु इति। तस्यै स्वाहा । / 4 / / तामेव विशिनष्टि । अश्वावती अश्वाः विद्यन्ते यस्यां साऽश्ववती सैवाश्वावती । दीर्घश्छान्दसः । गावो विद्यन्ते यस्यां सा गोमती । सूनृतं मधुरवाक्यं तिष्ठति यस्यां सा सूनृतवती सैव सुनृतावती । प्राणभृतोऽशेषजीवान् विभर्ति पुष्णाति । अतन्द्रिता आलस्यरहिता सती । खलमालिनी खले धान्यराशिस्थाने मालते शोभते इति खलमालिनी ताम् उर्वरां सर्वसस्यान्यां ध्रुवां स्थिराम् ता सीतां अस्मिन्कर्मण्युपह्वये । सा मे अनपायिनी दुःखध्वंसिनी तु विशेषात् भूयात्स्वाहेति । स्थालीपाकस्येत्यत्रावयवलक्षणा षष्ठी । सीतायै यजायै शमायै भूत्यै इति चतन आहुतीर्जुहोति । एकेषामाचार्याणां मते मन्त्रवत्प्रदानं भवति यथामन्त्रं होमो नतु स्वाहाकारेण । कुतः स्वाहाकारप्रदाना इति श्रुतेः । श्रुतौ जुहोतीनां स्वाहाकारप्रदानता श्रूयते इदं तु स्मात कर्म । ननु वषट्कारेण वा स्वाहाकारेण वा देवोभ्योऽनं प्रदीयत इनि सामान्योक्तेरत्रापि प्रवर्ततामिति चेत् ।
Page #314
--------------------------------------------------------------------------
________________ 308 पारस्करगृह्यसूत्रम् [सप्तदशी न चात्र वषट्कारप्रवृत्तिः । याज्यापुरोनुवाक्यावत्त्वे हि वपटकारश्रवणम् । तत्सहपाठात्स्वाहाकारोऽप्यत्र न प्रवर्तते । तत्र विनिवृत्तिः मन्त्रवत्पदानपक्षस्य निरासः । कुतः |.smaateN'pi कर्मणि स्वाहाकारप्रदानत्वस्य विधानात् । तद्यथा छन्दोगपरिशिष्टे कात्यायनः-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजामिति । अत्रावसरे सीतायज्ञे चेति सूत्रातिदिष्टाभ्यो लाइलयोजनदेवताभ्य इन्द्रादिभ्यस्तद्भूतोपादानात्तेन स्थालीपाकेन होमः स्थालीपाकहोमाधिकारात् । ततश्च स्विष्टकदादि । स्तरणशेपकूचेंषु सीतागोप्तृभ्यो बलिट. हरति पुरस्तायेतआसते इत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । स्तरणे शेपभावं गतास्त एव कूर्चास्तेपु वलिहरणम् । अथ मन्त्रार्थः । तत्र चतुर्णी परमेष्ठी यजुः लिङ्गोक्ता वलिहरणे । हे सीते ये देवाः सुधन्वानः शोभनधनुष्मन्तः निषङ्गिणः सतूणीराः ते तव पुरस्तात्पूर्वभागे आसते तिष्ठन्ति ते त्वा त्वां पुरस्तात्याच्यां दिशि गोपायन्तु रक्षन्तु । गुपूधूपविच्छिपणिपनिभ्य आय इत्यायप्रत्ययः । किंभूताः अप्रमताः सावधानाः । अनपायिनः कटहराः । अहं चैपां देवानां देवेभ्यो नमस्करोमि । वलिं चेममेभ्यो हरामि इति । अथ एवं दक्षिणतस्तव दक्षिणपाधै ये अनिमिपाः निमेपमकुर्वाणाः वर्मिणः संनद्धाः । शेष समानम् । अथैवं पश्चात्पश्चिमायां दिशि । आभुव: आसमन्ताद्भवाः प्रभुवः प्रकृप्टेन भवाः । तानेवाह । भूतिभूमिः पाणिः शुनकुरिरित्येवंनामानः । शेष समानम् । अथैवमुत्तरतः उत्तरपार्श्वे भीमाः भीपणाः । जवे वेगे वायुना समास्तुल्याः । क्षेत्रे खले गृहे अध्वनि वा वर्तमानं त्वा त्वां गोपायन्तु । शेष समानम् । एवं मन्त्रलिङ्गाचतस्पु दिक्षु बलिदानम् । प्रकृतात्प्रधानदेवतासंवन्धिनो त्रैह्याद्यावाद्वा स्थालीपाकादन्यो यः सिद्धः पाकश्वरस्तस्मात् । स्थाल्येनाज्यशेषेण च पूर्ववत् लाङ्लयोजनवत् इन्द्रं पर्जन्यमित्यादिभ्यो वलिहरणम् । त्रियश्वाचरितत्वादाचाराद्वलिकर्म कुर्युः । सर्भस्थिते कर्मणि ब्राह्मणान् भोजयेत् ॥ 17 ॥ इत्याचार्यवलभद्रसुतजयरामकृते गृह्यभाष्ये सज्जनवल्लभाख्ये द्वितीयकाण्डविवरणं समाप्तिमगमत् ॥ * ॥ (हरिहरः)-अथ सीतायज्ञः' अथेदानीं सीतायज्ञकर्म व्याख्यास्यत इति शेपः । तत्र कृषिप्रवृत्त औपासनिकोऽधिक्रियते । 'व्रीहि 'येत् । तत्र सीतायने ब्रीहयश्च यवाश्च व्रीहियवास्तन्मध्ये यत्र यत्र यस्मिन् यस्मिन् व्रीहिकाले यवकाले वा यजेत सीतायज्ञेन तत्र तत्र तन्मयं व्रीहिमयं ब्रीहिकाले यवमयं यवकाले स्थालीपाकं चलं अपयेत् । 'कामा 'येत् ' कामात् इच्छातः अन्यत्रापि पक्षादिप्रभृतिषु ईजानो यागं कुर्वन् व्रीहियवयोरेवान्यतरं स्थालीपाकं अपयेत् । 'न pU"ndehaH । अत्र व्रीहियवयोरन्यतरस्य यागमात्रसाधनद्रव्यत्वे न संदेहः । कुतः पूर्वचोदितत्वात् पूर्वोपदिष्टत्वात् । कुत्रेति चेत् ब्रीहीन यवान्वा हविषी इत्यत्र कल्पे अतो न संदेहः । 'असं': 'वृत्तिः' ननु यावस्य चरोविनिवृत्तिदृश्यते कथमन्यतरं स्थालीपाकं अपयेदिति चेत् उच्यते-यावचरोर्या विनिवृत्तिः सा असंभवात् न शास्त्रात् अतो नायमसंभवविनिवृत्तस्य यावस्य चरोः प्रतिप्रसवः । यतः सामान्यशास्त्रविहितं कचिच्छास्त्रान्तरेण प्रतिपिद्धं पुनर्विधीयमानं हि प्रतिप्रसवमुच्यते । इदं त्वसंभवात्प्रतिपिद्धम् । कथमसंभव इतिचेत् अनवस्रावितान्तरोष्मपके ईपदसिद्धे तण्डुलपाके चरशब्दप्रयोगप्रत्ययात् । अतो वाचनिको यावस्थालीपाको यत्र तत्र गुलिकाभिः संपाद्यते यत्र पुनविकल्पः तत्रासंभवाद्विनिवृत्तिरिति । 'क्षेत्र 'धेन' क्षेत्रस्य सस्यवतः पुरस्तात् पूर्वस्यां दिशि उन्तरतो वा उदीच्यां वा शुचौ अमेध्यद्रव्यरहिते देशे कृष्टे फालेन विलिखिते फलस्य सस्यस्य अनुपरोधः अवाधः फलानुपरोघस्तेन फलानुपरोधेन सीतायज्ञः कर्तव्यः । 'ग्रामे गात् । यदा ग्रामे कर्तव्यः कुतः उभयसंप्रयोगात् । उभयं क्षेत्रं ग्रामश्च संप्रयोक्तुमधिकरणतया संवोढुं शक्यते फलानुपरोधेन कृष्टत्वेन वा । पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे इति ग्रामस्यापि विशेषणत्वेन संव
Page #315
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । ध्यते अविरोधात् । ननु क्षेत्रग्रामयोः एकतरोपादानेन अन्यतरस्य बाधः प्रसज्येत ततो विरोध इति चेत् न । ' अविरोधात् ' ने विरोधः अविरोधस्तस्मादविरोधात् विकल्पादेकतरोपादानं न दोषः । व्यवस्थासंभवे हि अष्टदोषदुष्टोऽपि विकल्प आधीयते न्यायविनिः । 'यत्र "होति । यत्र क्षेत्रे ग्रामे वा चरुं श्रपयिष्यन् भवति श्रपयितुमिच्छा भवति तत्र उपलिते गोमयोदकेन उद्धते. स्फ्येनोल्लिखिते अवोक्षिते मणिकोदकेन सिक्ते अग्निमावसथ्यं स्थापयित्वा । अत्र पुनरुपलेपनाद्युपदेशः कृष्टेऽपि प्राप्त्यर्थः न पुनः परिसमूहनोद्धरणनिवृत्त्यर्थः । तन्मित्रैर्दभैःस्तीर्खा तै/हिभिर्यवैर्वा मिश्रा मिलिता दर्भास्तैस्तन्मित्रैर्दभैरग्निं स्तीत्वापरिस्तीर्य आज्यभागयागानन्तरं वक्ष्यमाणमन्त्रैः पृथिवी द्यौरित्यादिभिः पञ्चभिर्मन्त्रैः क्रमेण पञ्चाज्याहुतीर्जुहोति । 'स्थाली 'केपाम् ' स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । तस्य सीताद्याभ्यश्चतसृभ्यो देवताभ्यश्चतस्र आहुतीः क्रमेण तन्नामभिरेव चतुर्थ्यन्तैः स्वाहाकारान्तैश्च जुहोति । एकेषामाचार्याणां मते मन्त्रवदेव प्रदानम् होमः न स्वाहाकारः । किं कारणम् 'स्वाहा "श्रुतेः' स्वाहाकारेण प्रदानं येषु ते स्वाहाकारप्रदानाः जुहोतयः इति श्रुतेः श्रुतौ श्रौतकर्मणि स्वाहाकारप्रदानत्वम् इदं तु स्माते कर्म ॥ वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते इति सामान्यवचनात् गायेऽपि प्रवर्ततामिति चेत् नचान वषट्कारस्य प्रवृत्तिः किमिति याज्यापुरोनुवाक्यावत्वे वषट्कारस्य श्रवणात् |तेन् सह पाठाच स्वाहाकारोऽप्यत्र निवर्तते । 'विनिवृत्तिः । मन्त्रवत्प्रदानमित्येतस्य पक्षस्य विनिवृत्तिः निरासः अप्रवृत्तिरिति यावत् । कुतः स्माते. 'पि कर्मणि स्मृतिकारैः स्वाहाकारस्य विधानात् । तत् यथा छन्दोगपरिशिष्टे कात्यायनः-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजामिति ॥ अथ सीतायज्ञ इत्यनेन सूत्रेणातिदिष्टाभ्यो लाङ्गलयोजनदेवताभ्यः तद्भूतोपात्तस्थालीपाकेनास्मिन्नवसरे जुहुयात् । कुतः ततः स्थालीपाकहोमाधिकारात् । ततः स्विष्टकृदादि । ' स्तर""आसत इत्यादि। तत्र पुरस्ताद्य इत्यादिभिश्चतुभिर्मन्त्रैः स्तरणे शेषभावमुपसर्जनत्वं गताः प्राप्ताः त एव कुशास्तेषु स्तरणशेषकुशेषु बलिं हरति केभ्यः सीतागोप्तृभ्यः सीवा लालपद्धतिः ताः गोपायन्ति पालयन्ति ये ते सीतागोप्तारस्तेभ्यः सीतागोप्तृभ्यः [ स्तरणशेषकूर्चाः ] प्राच्यादिषु चतसृषु दिक्षु यथालिङ्गम् । 'prakR'karma' प्रकृतात्प्रधानदेवतासंबन्धिनो त्रैह्याद्यावाद्वा स्थालीपाकात् अन्यो यः सिद्धोपात्तश्चरुस्तस्मात् स्थाल्येनाज्यशेषेण च पूर्ववत् लामलयोजनवत् बलिकर्म इन्द्रपर्जन्यादिभ्यो बलिहरणं कर्तव्यम् । स्त्रिय' "त्वात् । स्त्रियश्च भार्यादिकाः उपयजेरन् बलिकर्मणा ताभ्य एव देवताभ्यः पूजां कुर्युः । कुत एतत् आचरितत्वात् । प्राचीनाभिः स्त्रीभिर्बलिकर्मणः कृतत्वात् । 'स.."जयेत् । संस्थिते समाप्ते सीतायज्ञाख्ये कर्मणि ब्राह्मणान् विप्रान् त्रिप्रभृतीन् भोजयेत् आशयेद्रक्ष्यभोज्यादिभिः । द्विरुक्तिरत्र काण्डसमाप्तिनिबन्धना ॥ इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ सीतायज्ञः । कृषि कुर्वतः साग्नेः व्रीहिनिष्पत्तिकाले यवनिष्पत्तिकाले च भवति । तत्र प्रथमप्रयोगे .मातृपूजाभ्युदयिके भवतः । अनन्तरं क्षेत्रस्य पूर्वत उत्तरतो वा कृष्टे शुचौ देशे यत्र सस्यानि न नश्यन्ति तत्रेदं कर्म कुर्यात् । यद्वा ग्रामे पूर्वत उत्तरतो वा शुचिदेशस्य कर्षणं विधाय तत्र कर्तव्यम् । एवं देशद्वयान्यतरे देशे पञ्च भूसंस्कारान् कृत्वा औपासनाग्निमुपसमाधाय ब्रह्मोपवेशनादि कुर्यात् । तत्र विशेषः व्रीहिकाले ब्रीहिसस्यमित्रैर्दभैरग्निं परिस्तृणाति यवकाले यवसस्यमित्रैः तत्र व्रीहिकाले ब्रीहिमयमेकमेव चरुं यवकाले यवमयं अपयति । अपरं स्थालीपाकं सिद्धमेवासादयति तण्डुलानन्तरमुपकल्पयति बलिपटलकं, बलिपटलकमिति शूर्पादिकं वैणवं पात्रं कुल्माषौदनयुक्तमुच्यते । तण्डुलानन्तरं सिद्धं चरुं प्रोक्षति । आज्यभागानन्तरं पञ्चाज्याहुती र्जुहोति तद्यथा पृथिवी द्यौः प्रदिशो दिशो यस्मै shubhiraavRtaaH| तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः
Page #316
--------------------------------------------------------------------------
________________ 310 पारस्करगृह्यसूत्रम् । [सप्तदशी स्वाहा इदमिन्द्राय0 / यन्मे किंचिदुपेप्सितमस्मिन्कर्मणि वृत्रहन् । तन्मे सर्वठ- समृध्यता जीवतः शरदः शत; स्वाहा । इदमिन्द्राय0 / संपत्तिर्भूतिभूमिवृष्टिज्यैष्ठपर्छ zreSThayaOM श्रीः प्रजामिहावतु स्वाहा । इदमिन्द्राय0 / यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्लीमुपह्वये सीता; सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा । इदमिन्द्रपल्यैः । अश्वावती गोमती सूनृतावती विभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुवरामस्मिन्कर्मण्युपह्वये ध्रुवाठ सा मे वनपायिनी भूयात्स्वाहा । इदं सीतायै0 / अथ प्रकृतस्य स्थालीपाकस्य चतस्र आहुतीर्जुहोति । यथा सीतायै स्वाहा इदं सीतायैः यजायै स्वाहा इदं यजायै0 शमायै स्वाहा इदं शमायै0 भूत्यै स्वाहा इदं भूत्यैः । अथ सिद्धेन स्थालीपाकेन लाङ्गलयोजनदेवताभ्योऽष्टाहुतीर्जुहोति । यथा इन्द्राय स्वाहा इदमिन्द्रायः पर्जन्याय स्वाहा इदं पर्जन्याय0 अश्विभ्याई स्वाहा इदमश्विभ्यां0 मरुद्भ्यः स्वाहा इदं मरुयो0 उदलाकाश्यपाय स्वाहा । इदमुदलाकाश्यपाय0 स्वातिकाय स्वाहा इदं स्वातिका30 सीतायै स्वाहा इदं सीतायै0 अनुमत्यै स्वाहा0 इदमनुमत्यैः । यथादैवतं त्यागः । प्रकृतासिद्धान्नचरोः खिष्टकृत् । ततो महाव्याहृत्यादि ब्रह्मणे दक्षिणादानान्तं कृत्वा क्षेत्रस्य पुरस्तादारभ्य प्रतिदिशं स्तरणशेषकुशतृणान्यास्तीर्य तेषु मुख्येन चरुणा यथास्तरणं वक्ष्यमाणमन्त्रैवेलीन् हरति । यथा पुरस्ताद्ये त आसते सुधन्वानो निषशिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं चलिमेभ्यो हरामीममिति पुरस्ताद्वलिहरणमन्त्रः । इदं सुधन्वभ्यो निषङ्गिभ्यो0 / अथ दक्षिणतोऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति दक्षिणतो चलिहरणमन्त्रः । इदमनिमिषेभ्यो व्र्मिभ्यो। अथ पश्चादाभुवः प्रभुवो भूतिभूमिः पाणिः शुनङ्कुरिः । ते त्वा पश्चागोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति पश्चिमतो वलिहरणमन्त्रः । इदमाभूभ्यः प्रभूभ्यो भूत्यै भूम्यै पाण्य शुनकुय0 / अथोत्तरतो भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति उत्तरतो वलिहरणमन्त्रः । इदं भीमेभ्यो वायुसमाजवेभ्यो0 / अथ सिद्धचरुशेषं स्थाल्येनाज्यशेषेण सन्नीय तेनेन्द्रादिभ्योऽनुमत्यन्तेभ्यो लाङ्गलयोजनदेवताभ्यो वलीन हरति । ततो बलिपटलकेन स्त्रियश्चन्द्रादिभ्यो हलयोजनदेवताभ्यः अन्येभ्यश्च वृद्धव्यवहारसिद्धेभ्यः क्षेत्रपालादिभ्यो वलिदानं फुर्युः । ततो ब्राह्मणान् भोजयेत् । इत्यग्निहोत्रिहरिहरविरचितायां पार्स्क्र्गृह्य्सूत्र्व्याख्यान्पूर्विकायां। प्रयोगपद्धतौ द्वितीयः काण्डः स्माप्त्ः॥ ॥ * ॥ (गदाधरः)-अथ सीतायज्ञः' व्याख्यास्यत इति सूत्रशेषः । सीतायज्ञ इति कर्मनाम । स चायं कृषिप्रवृत्तस्य साग्नेर्भवति । 'व्रीहि 'येत् ' ब्रीहयश्च यवाश्च व्रीहियवाः । तेषां मध्ये यत्र यत्र यस्मिन् यस्मिन्काले ब्रीहिकाले यवकाले वा सीतायज्ञेन यजेत तत्र तन्मयं व्रीहिकाले ब्रीहिमयं यवकाले यवमयं स्थालीपार्क चरं अपयेत् । 'कामा "येत् । कामादिच्छया अतोऽन्यत्रापि ईजानो यागं कुर्वन् पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरं स्थालीपार्क अपयेत् । 'न pU"ndehaH' व्रीहियवयोरन्यतरस्य यागसाधनत्वे नैव संदेहः । कुतः ? परिभाषासूत्रे ब्रीहीन यवान्वा हविपी इति पूर्व चोदितत्वात् पूर्वमुपदिष्टत्वात् । अतोऽर्थादपि च ब्रीहिभिर्यवैर्वा यागः प्राप्नोतीति न वक्तव्यमेतत् । ननु यावस्य चरोविनिवृत्तिदर्शनात्कथमन्यतरं चरुं अपयेत्तत्राह-'असं'"वृत्तिः । थावस्य चरोरसंभवाद्विनिवृत्तिरघस्तनस्य शास्त्रान्तरस्य तेन यवानां स्थालीपाकं कुर्यादिति पुनरारम्भः । असंभवधानवस्रावितान्तरोष्मपाकविशदविषयसिद्धे तण्डुलपाके चरशब्दस्य प्रयोगप्रत्य
Page #317
--------------------------------------------------------------------------
________________ कण्डिका] द्वितीयकाण्डम् । यात् । अतः सर्वत्र स्थालीपाको ब्रीहीणामेव । क्षेत्र "धेन' सस्ययुक्तस्य क्षेत्रस्य पूर्वस्यां दिशि उदीच्यां वा अमेध्यरहिते देशे कृष्टे सीरेण विलिखिते फलस्य सस्यस्यानुपरोधेन अवाधेनोक्ते देशे सीतायज्ञः कार्यः । 'prAme"dhAt । अथवा सीतायज्ञो ग्रामे वा कार्यः । उभयं हि संप्रयोक्तुं शक्यते फलानुपरोधः कृष्टं च । न चात्र विरोध्ः। अतो वाशब्दो विकल्पार्थः । 'यत्र "स्वाहेति' यत्र क्षेत्रे प्रामे वा चरुं अपयिष्यन् भवति तत्रोपलिप्ते उद्धते उल्लिखिते अवोक्षिते जलेनाभ्युक्षिते देशेऽग्निमावसध्यमुपसमाधाय स्थापयित्वा तन्मित्रैर्दभैईहिकाले व्रीहिसस्यमिअउर्यवकाले यवसस्यमित्रैर्दभैरग्निं परिस्तीर्याज्यभागयागानन्तरमाज्येन पञ्चाहुतीर्जुहोति पृथिवी द्यौरित्यादिभिः पञ्चमन्त्रैः प्र्तिम्न्त्र्म्। उपलेपनोद्धतावोक्षितग्रणं कृष्टेऽपि पञ्चसंस्कारप्रज्ञत्यर्थम् । नेतरपरिसंख्यार्थम् । मन्त्रार्थः । पृथिव्यादि देवतायस्मै इन्द्राय इन्द्रमुपासितुं स्थिताः। प्रदिशः दिशश्च 'किंभूताः' युभिः कान्तिभिरावृताः पूर्णाः । * तमिन्द्रम् इह यज्ञे उपह्वये समीपमाह्वये । इन्द्रस्य हेतयो वज्राद्यायुधानि शिवाः कल्याणकारिण्यः सन्तु । तस्मै च सुहुतमस्तु ॥ 1 ॥ हे वृत्रहन् अस्मिन्कर्मणि सीतायज्ञे यत्किचिन्मे ममोपेप्सितमिष्टं तत्सर्वं मे मम समृष्यतां संपद्यताम् । किंभूतस्य शतं शरदो वत्सरान् जीवतः । तुभ्यं स्वाहेति सर्वत्र समानम् ॥ 2 ॥ स्ण्प्त्तिर्ध्नाथुप्च्य्ः। भूतिरैश्वर्यम् । भूमिराश्रयः । वृष्टिरभीटस्य । ज्यैष्ठथं जेष्ठत्वम् । श्रेष्टयं श्रेष्ठत्वम् । श्रीः प्रतिष्टासंपत्त्यादिगणः इह यज्ञे प्रीतः सन् मदीयां प्रजां पुनादिवर्गमवतु रक्षतु । इन्द्रो वा एतैर्युक्तां प्रजामवत्विति ॥ 3 ॥ यस्याः सीतायाः सह वैदिकलौकिकानां श्रौतस्मार्तानां कर्मणां भूतिः संपत्तिर्भवति । तामिन्द्रपत्नी सीतामुपह्वये । सा सीता मे मम अन्नपायिनी अदनीयादिवृद्धिकी कर्मणि कर्मणि प्रतिकर्म भूयात् भवतु । तस्यै स्वाहा ॥ 4 ॥ तामेव विशिनष्टि । अश्वावती अश्वादिसंपत्तिकी । एवं गोमत्यादौ । सूनृता मधुरवाक् । अतन्द्रिता सावधाना सती या प्राणभृतो जीवान् विभर्ति पुष्णाति ! किंभूता । खलमालिनी धान्यराशिवती । उर्वरा सर्वसस्यानां संपत् । तां ध्रुवां स्थिरामस्मिन्कर्मण्युपह्वये । उपहूता च सा मे मम अनपायिनी दुःखध्वंसिनी भवतु । तस्यै स्वाहा । 'sthAlI''tyA इति' सीताया इति चतुभिर्मन्नैः प्रतिमन्त्रं स्थालीपाकेन चतस्र आहुतीर्जुहोति । अवयवलक्षणा षष्ठी स्थालीपाकस्येति । 'म्न्त्र्""shruteH। एकेषामाचार्याणां मते मन्त्रवत्प्रदानम् यथामन्त्रं होमो नतु स्वाहाकारेण । कुतः स्वाहाकारप्रदाना इति श्रुतेः । श्रुतौ हि जुहोतीनां स्वाहाकार प्रदानता श्रूयते । इदं तु स्माते फर्म । ननु वपट्कारेण वा स्वाहाकारेण वा देवेभ्योऽनं प्रदीयत इति सामान्येनोक्तरत्रापि तत्प्रवर्ततामिति चेत् । न चात्र वषट्कारप्रवृत्तिः । याज्यापुरोनुवाक्यावत्त्वे च वषट्कारप्रवणम् । तत्सहपाठास्वाहाकारोऽप्यन्त्र न प्रवर्तते । 'विनिवृत्तिः । पूर्वोक्तपक्षस्य मन्त्रवत्पदानमित्यस्य विनिवृत्तिनिरासः । स्मार्तेऽपि कर्मणि-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वाधाभुजामिति कात्यायनस्मृतौ विधानात् । सीतायज्ञेचेत्यतिदेशादस्मिन्नवसरे लालयोजनदेवताभ्यः तद्भूतोपात्तेन स्थालीपाकेन होमः । स्थालीपाकहोमाधिकारात् । ततः स्विस्स्त्त्केदादि। 'staraNa"mamiti ' अग्नेः परिस्तरणे ये कुशा ब्रीहिसस्यमिश्रा यवसस्यमिश्रा वा शेषभावमङ्गभावं प्राप्तास्त एव कूर्चाः आसनानि तेषु वलिं हरति । सीतागोप्तृभ्यः सीता लालपद्धतीयें गोपायन्ति पालयन्ति ते सीतागोतारस्तेभ्यः । तत्र पुरस्तात्प्राच्यां ये त आसत इति मन्त्रेण । मनार्थ:-हे सीते ये देवाः सुधन्वानः शोभनधनुष्मन्तः निषङ्गिणः सतूणीराः ते तव पुरस्तात् आसते तिष्ठन्ति ते त्वां पुरस्तात्माच्यां दिशि गोपायन्तु रक्षन्तु । किंभूताः अप्रमत्ताः सावधानाः । अनपायिनः कष्टहराः । अहं चैषां नमस्करोमि । बलिमेवमेभ्यो हरामि द्दामि। 'अथ da"mamiti । अथ पुरस्तावल्यनन्तरमग्नेर्दक्षिणपाचे कूचेषु बलिं हरति । अनिमिषा
Page #318
--------------------------------------------------------------------------
________________ 312 पारस्करगृह्यसूत्रम् । [ सप्तदशी 1 इति मन्त्रेण । मन्त्रार्थ:-ये अनिमिषाः निमेपरहिताः वर्मिणः सन्नद्धाः शेषं पूर्ववत् । 'अथ पममिति ' अथाग्नेः पश्चिमायां दिशि आसुव इति वलिं ददाति । मन्त्रार्थः -- आ समन्ताद्भवाः । तानेवाह । भूतिर्भूमिः पाणिः शुनकरिरित्येवनामान: शेषं व्याख्यातम् । 'अथोत्तममिति' अयोत्तरपावें बलिं ददाति । भीमा इति मन्त्रेण । मन्त्रार्थः -- भीमाः भीपणा: जये वेगे वायुना समास्तुल्याः क्षेत्रे खले गृहे अध्वनि वा वर्तमानं त्वा त्वां गोपायन्तु शेषं समानम् । 'प्रकृ' 'कर्म' प्रकृतात्प्रधानयागदेवतासंबन्धिनः स्थालीपाकादन्यो यः सिद्धो गृहीतश्चरुस्तस्मात्स्थात्याज्येनाज्यशेषेण च पूर्ववत् इन्द्रपर्जन्यादिभ्यो लाङ्गलयोजनदेवताभ्यो वलिहरणं कार्यम् । " स्त्रियत्वात् ' ततः स्त्रियो भार्यादिका उपयजेरन् बलिहरणं कुर्युः इन्द्रादिभ्योऽन्येभ्यश्च क्षेत्रपालादिदेवताभ्यो वृद्धव्यवहारेण । कुतः आचरितत्वात् । प्राचीनाभिः कृतत्वात् बलिकर्मणः । 'सस्थियेत् ' समाप्ते स्त्रीकर्तृकवल्यनन्तरं त्रीन्त्राह्मणान्भोजयेत् । द्विरभ्यासः काण्डसमाप्तिसूचनार्थः ॥ 17 ॥ * ॥ इति श्रीत्रिरनिचित्सम्राट्स्थपतिश्रीमहायाधिकवा मनात्मजदीक्षितगदाधरकृते सूत्रभाष्ये द्वितीय काण्ड संपूर्णम् ॥ ## ॥ अथ पदार्थक्रमः । प्रथमंप्रयोगे मातृश्राद्धम् ! उक्त देशे आवसथ्याग्नेः स्थापनम् । ब्रह्मोपवे - शनादिदक्षिणान्ते विशेष. | सत्यमिश्रैर्भेरनेः परिस्तरणम् । एकश्वरुः श्रप्यते । अपरः सिद्ध एव तण्डुलानन्तरमासादनीयः । उपकल्पनीयानि - बलिपटलकं शूर्पादि वैणवं पात्रम् । कुल्मापौदनयुक्तं वलिपटलकमित्युच्यते । तण्डुलोत्तरं सिद्धचरोः प्रोक्षणम् । आज्यभागान्ते पञ्चाहुतयः । पृथिवीद्यौ 0 इदमिन्द्राय 0 1 यन्मे0 इदमिन्द्राय0 2 सम्पत्ति0 इदमिन्द्राय0 3 यस्याभावे0 इदमिन्द्रपत्न्यै0 4 अश्वावती0 इदं सीतायै0 5 ॥ प्रकृतचरुणा आहुतिचतुष्टयम् । सीतायै स्वाहा 0 यजायै स्वाहा । शमायै0 भूत्यै0 6 ॥ एवं त्यागाः । ततः सिद्धचरुणा लागलयोजनदेवताभ्यो, होमः । इन्द्राय स्वाहा 0 1 पर्जन्याय0 2 अश्विभ्या0 3 मरुद्भ्यः 0 4 उदलाकाश्यपाय0 5 स्वातिकायै0 6 सीतायै 0 7 अनुमत्यै स्वाहा 0 8 / स्विष्टकृदुभयोः । महाव्याहृत्यादिदक्षिणान्तम् । प्रतिदिशं प्रदक्षिणं पुरस्तात्प्रथमं येत इति प्रतिमन्त्रं चलिचतुष्यदानम् । त्यागाः । इदं सुधन्वभ्यो निपतिभ्यो0 1 इदमनिमिषेभ्यो वर्मिभ्यो0 2 इदमाभूभ्यः प्रभूभ्यो भूत्यै भूम्यै पायै शुनकु0, 3 इदं भीमाभ्यो वायुसमाजवेभ्यो 0 4 चरोराज्यस्य च मिश्रणम् । तेन लाङ्गलयोजनदेवताभ्य इन्द्रादिभ्योष्नुमत्यन्तेभ्यो चलिहरणम् । ततो वलिपटलकेन स्त्रियश्व बलिहरणं कुर्युः इन्द्रादिभ्योऽन्येभ्यश्च क्षेत्रपालादिदेवताभ्यो वृद्धाचारेण । ततो ब्राह्मणत्रयभोजनम् ॥ ॥ OM ॥ इति श्रीत्रिरमिचित्सनाद्स्थपतिश्री महा या शिकवा मनात्मजदीक्षितगदाधरकृते गृह्यसूत्रभाष्ये द्वितीयकाण्डे सीतायज्ञे पदार्थक्रमः ॥ समाप्तम्छेद द्वितीयकाण्डम् ॥ 2 ॥ * ॥ ( विश्व0 ) ~~~' अथ सीतायज्ञ: ' उच्यत इति सूत्रशेषः । सचायं कृपिं कुर्वतः कृतावसन्यस्य भवति । ' व्रीहिपयेत् ' अभ्यस्तेन यत्रपदेन कालदेशरूपे अधिकरणे यत्र काले व्रीहियवयोरुत्पत्तिर्यत्र देशे चासौ यज्ञः तत्र तन्मयं वीहिकाले व्रीहिमयं यवकाले यवमयम् । 'कामाऽऽयेत् ' 6 कामात् इच्छातः अन्यत्रापि उक्तरूपदेशकालौ विहाय सीतायज्ञेन ईजानः । त्रीहियवयोरित्यत्रैवकारेण द्रव्यान्तरे साधनत्वव्यवच्छेदः । ननु प्राक्सूत्रादेव तल्लाभाद्व्यर्थोऽस्यारम्भ इत्याह 'नपूर्वचो^ दितत्वात् ' इति । नन्वेतदारम्भो घटते । आसन्नसमयोत्पन्नयोत्रीहियवयोः साधनत्वावगमात्समयान्तरे च त्द्भावादास्न्न्स्म्योत्प्त्तिक्द्र्व्यान्त्र्साध्न्त्वाव्ग्म्स्ण्देह्ः। कुतः समयान्तरे त्रीहियवयोरसंभवादनुत्पत्तेरित्याह 'संदेहोऽसंभवात्' इति । विनिवृत्तिः विशेषेण कामिकार्यताबोधकसूत्रे तयोरुपा
Page #319
--------------------------------------------------------------------------
________________ कण्डिका } द्वितीयकाण्डम् । 313. दानमहिम्ना संदेहनिवृत्तिरित्यर्थः । केचित्तु कामिकर्त्तव्यताबोधक सूत्रार्थमन्यथा प्रोचुः । अन्यत्र पक्षादिप्रभृतिषु कामाद्भीहियवयोरित्यन्वयः । न पूर्वचोदितत्वात्संदेहः । नात्र संदेहः । यतः पूर्वचो - दितमेवैतत् पूर्व ब्रीहीन्यवान्वा हविपी इति परिभाषासूत्रे । अतो न वक्तव्यमेतत् त्रीहियवयोरेवेति । 'असं' वृत्ति: ' यावस्य चरोरसंभवाद्विनिवृत्तिः । नतु शास्त्रात् । असंभवश्चानवस्रावितान्तरेष्मपाकविशदसिद्धे तण्डुलपाके चरुशब्दप्रयोगदर्शनात् । ' क्षेत्र' घेन ' शुचौ पवित्रे । कृष्ट फालेन विलिखिते । फलस्य सस्यस्य उपरोधः बाधः । न उपरोधः अनुपरोधः । तेन क्षेत्रात्प्रागुदीच्यां वा सीतायज्ञः शुचौ कृष्टे कर्तव्यः । 'ग्रामे गात् ' वाशब्दः पूर्वोक्तपक्षव्यावृत्तौ । यः कामाकरोति तेन ग्रामे एव कर्त्तव्यः । कुतः उभयथासंप्रयोगात् कृपिं कुर्वतः क्षेत्रे इतरस्य ग्राम इति । केचित्तु ग्रामेवेत्येतत्पक्षान्तरमुपन्यस्तम् उभयं ग्रामः क्षेत्रं च अधिकरणतया संप्रयोक्तुं संबद्धुं शक्यम् । तन्मते कृपिं कुर्वत एव साग्नेरत्राधिकार: ' अविरोधात् ' व्यवस्थिताधिकरणानुष्ठानपक्षे विकल्पपक्षेप्य न्यतरोपादानं न विरोधः स्यादित्यर्थः । ' यत्रश्र 'जुहोति ' पुनर्भूसंस्कारोक्तिः कृष्टेपि प्रात्यर्था इति कर्कोपाध्यायाः, निरग्नेरप्यधिकारं सूचयितुं लौकिकाग्निप्राप्त्यर्थेत्यन्ये । साग्नेरेषामाधिक्यं संभारवदित्यपरे । अग्निस्थापनाद्याज्यभागान्ते विशेषः । तन्मित्रैर्दुमैत्रीहिकाले व्रीहिमिश्रः यवकाले यवमित्रैभैरग्नेः परिस्तरणम् अपरः अप्रकृतः सिद्धस्थालीपाक आसाद्यः तण्डुलानन्तरमुपकल्पनीयवलिपटलकं च ग्रहणे सीतायैयजायैशमायै भूत्यैजुष्टं । प्रोक्षणे त्वा । आज्यभागाविष्वाज्याहुतीर्जुहोतीत्युक्तं ता आह 'pU'thivI'' 'य: स्वाहा' इदमिन्द्राय । यन्मे शतर्कः स्वाहा इदमिन्द्राय । सम्पत्तिवतुस्वाहा' इदमिन्द्राय । 'यस्याणि स्वाहा' इदमिन्द्रपत्न्यै । ' अश्वा.. .. "यात्स्वाहेति ' इदं ध्रुवायै । इतिशब्द: आज्याहुतिसमात्यर्थः । 'स्थाली'' त्या इति' चतस्रः आहुतीः स्थालीपाकस्य । सीतायैस्वाहा इदंसीतायै इत्यादि । ततःसिद्धपाकेन लाङ्गलयोजनदेवताभ्यः अष्टावाहुतयः । इन्द्रायस्वाहा इदमिन्द्राय । पर्जन्यायस्वाहा इदं पर्जन्याय । अश्विभ्यां स्वाहा इदमश्विभ्याम् । मरुद्रथः स्वाहा इदंमरुद्भ्यः । उदला काश्यपाय स्वाहा इदमुदलाकाश्यपाय । स्वातिकार्यैस्वाहा इदं0 सीतायैस्वाहा इदं0 अनुमत्यै स्वाहा इदमनुमत्यै । प्रकृताऽप्रकृतयोरुभयोः स्विष्टकृत् । अग्नये स्विष्टकृतेस्वाहा इदमग्नयेस्विष्टकृते । एताश्च देवताः सीतायज्ञेचेत्यतिदेशादन प्रधानचरुहोमानन्तरं तद्धोमः प्रधानचरुवलिदानानन्तरं बलिदानं च । ' मंत्र "पां एकेषां मते मन्त्रवत् स्वाहाकाररहितं प्रदानं देवतोद्देश्यकं प्रदानम् । तत्र हेतुमाह 'स्वाहा "अते: ' वपट्कारेण व वा स्वाहाकारेणवेत्यादौ वषट्कारसहभावः प्रतीयते प्रकृते च वषट्कारव्यतिरेकस्य svasa'habhUtasvAhAvyatirekavyAptatvAnmaMtravatpradAnamitiprApte आह - विनिवृत्तिः' मन्त्रवत्प्रदानस्येति शेषः । उ पविष्टहोमाः स्वाहाकारप्रदाना जुहोतयैत्युक्तत्वात्पक्षादिप्रभृतीनां जुहोतित्वात्स्वाहाकारेण होम इत्यर्थः । महाव्याहृत्यादिदक्षिणा दानान्तम् स्विकृदन्ते । 'स्तर' रति' स्तरणावशिष्टकुशान् क्षेत्रस्य प्रतिदिशमास्तीर्य तेषु सीतागोभ्यो वलिदानं संस्कृतेन च प्रकृतचरुणा । 'पुरस्ता 'मीममिति' 'प्रकृर्ववत् ' लाङ्गलयोजनवत् प्राक्संस्थमुदकसंस्थं वा वलिकर्म बलिदानम् । तद्यथा । इन्द्रायनमः पर्जन्यायनमः अश्विभ्यांनमः मरुद्भ्योनमः उदलाकाश्यपायनमः स्वातिकायैनमः । सीतायैनमः अनुमत्यैनमः यथा देवतं त्यागाः । 'स्त्रित्वात् ' वृद्धाः स्त्रियो गृह्याः इन्द्रादीन् चलिपटल केनोपयजेरन् । बलिपटलकं च वैणवपानाधिकरणकं कुल्मापोदनम् । कुत आचरितत्वात् । प्राचीनत्रीभिर्लाङ्गलयोजनदेवताभ्यः इन्द्रादिभ्यो बलिदानस्याचरितत्वादित्यर्थः । ततः संस्त्रवप्राशनाद्युपयमनप्रक्षेपान्तम् । 'सस्थियेत्' दश ब्राह्मणान् भोजयेद्दशेति परिशिष्टात् । काण्डसमाप्तिसूचिका द्विरुक्तिः । ततो वैश्वदेवः ॥ 17 ॥ इति श्रीपण्डितनृसिहारमजपण्डित विश्वनाथकृतायां गृह्यसूत्रव्याख्यायां द्वितीयं कांड समाप्तिमगमत् ॥ 2 ॥ 3 I 40
Page #320
--------------------------------------------------------------------------
________________ 254 पारस्करगृह्यसूत्रम् । [ प्रथमा श्रीः ॥ अनाहिताग्नेर्नवप्राशनम् ॥1॥ नव स्थालीपाकथं श्रपयित्वाज्यभागाविष्ट्वाज्याहुती जुहोति । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । ये चत्वारः पथयो देवयाना अन्तराद्यावापृथिवी वियन्ति । तेषां योऽज्या: निमजीजिमा वहात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहेति ॥ 2 ॥ स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्विष्टकृते च स्विष्टम अभित् पृणीहि विश्वांश्व देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धयेआजरन्न आयुः स्वाहेति ॥ 3 ॥ अथ प्राश्नाति । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावशेन समशीमहि त्वा । स नोमयोऽभूः पितो आविशस्त्र शंतोकाय तनुवे स्योन इति ॥ 4 ॥ अन्नपतीयया वा ॥ 5 ॥ अथ यवानामेतमुत्यं मधुना संयुतम् ॥ यवर्ट सरस्वत्या अधिवनाय चकुषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति ॥ 6 ॥ ततो ब्राह्मणभोजनम् ॥ 7 ॥ 1 ॥ ( कर्क: ) - 'अनाशनम् ' व्याख्यास्यत इति सूत्रशेषः । अनाहिताग्निरवैतानिकः । नवप्राशनमिति कर्मणो नामधेयम् । अन्वर्थसंज्ञाकरणाच्च कृत्वैतन्नवं प्राश्यते नाकृत्वा । न चैतदाश्रयणशब्दवाच्यम् अतः पौर्णमास्याममावास्यायामिति नियमो न भवति । औचित्याच्छरद्वसन्तौ तु भवतः ॥ 'नव M''yeti' द्वे प्रतिमन्त्रम् । 'स्थाली' 'मग्ने' इति । अतश्च स्विष्टकृद्धोमस्य पूर्व पश्चाच्च स्विष्टमन इत्याज्याहुतिहोमः । ततो महाव्याहृत्यादि । ' अथ प्राश्नाति ' अग्निः प्रथमः प्राश्नात्वित्यनेन मन्त्रेण । यत्र हुतशेषप्राशनं तत्रायं गुणविधिः । ' अन्न' वा ' प्राशनं कर्तव्यम् अन्नपतिशब्दो यस्यां 'विद्यते यमन्नपतीया छप्रत्ययं ह्यत्र स्मरन्ति । अत्र यवानां प्राशने मन्त्रमाह । 'एतमुत्यमिति' / 'ततो भोजनम्' ॥ प्रथमा कण्डिका ॥ 1 ॥ ( जयराम: ) - (अनाशनम्' वक्ष्यत इति सूत्रशेषः । अनाहिताग्निवैतानिक औपासनिक इति पर्याय: / तस्य नवप्राशनमिति कर्मणो नामधेयम् । अन्वर्थसंज्ञाकरणात्कृत्वैतन्नवमन्नं प्राश्यते नाकृत्वा । नन्वत्र किं नवमात्रं प्रतिषिद्धमुत कतिपयानीत्याशङ्क्य श्यामाकत्रीहियवानामेव नियमो नान्येषाम् । यथाह गृह्यसंग्रहकारः -- नवयज्ञाधिकारस्थाः श्यामाका ब्रीहयो यवाः । नाश्नीयात्तानहुत्वैवमन्येध्वनियमः स्मृतः । ऐक्षवः सर्वशुङ्गाश्च नीवाराश्चणकास्तिलाः । अकृताग्रयणोऽश्नीयान्नैषामुक्ता हविर्गुणा इति । यत्तु श्रूयते नवमात्रप्रतिषेधस्तदाहिताग्निविषयः । शरद्वसन्तयोरेव तद्भवति औचित्यात् । न चात्र पौर्णमास्यादिकालनियमः । अनाग्रयणत्वात् । 'नवर्थस्थालीपाकथं श्रपयित्वा'' * ज्यभागौ इष्ट्वा आज्याहुती द्वे शतायुधायेति द्वाभ्यां मन्त्राम्यां प्रतिमन्त्रम् । अथ मन्त्रार्थः । तत्र द्वयोः प्रजापतिस्त्रिष्टुप् आद्यस्येन्द्रो परस्य विश्वेदेवा आज्यहोमे0 / स इन्द्रः नोऽस्मान् शतं शरदो वर्षाणि
Page #321
--------------------------------------------------------------------------
________________ कण्डिका तृतीयकाण्डम् । अजीजान् जीवयतु । यद्वा नोऽस्मभ्यं धान्यं जनयतु तत्र नः इति तन्त्रम् । तेन नोऽस्माकं दुरितानि दुर्व्यसनानि पापानि वा विश्वा विश्वानि सर्वाणि अतिनेषत् अतिनेष्यति । तस्मै स्वाहा सुहुतमस्तु । किंभूताय शतायुधाय शतमपरिमितान्यायुधानि यस्य तस्मै । तथा शतवीर्याय अपरिमितशक्तये । तथा शतोतये अनन्तलीलाय । तथा अभिमातिषाहे अभिमातयः अरातयः तान्सहते जयतीत्यभिमातिषाद तस्मै 1 / हे सर्वे देवाः ये चत्वारः पथयः पन्थानः देवपितृमनुष्यसर्पाणां मार्गाः देवयाना देवनं क्रीडां संपादयन्तः देवादिभिर्गम्यमाना वा । अन्तरा द्यावापृथिवी द्यावापृथिव्योम्ध्य्स्थाः। पृथ्वीशब्देनात्र पृथ्वीतलं लक्ष्यते । वियन्ति वियत्तुल्याः । अतिनिर्मला इत्यर्थः । यद्वा विविधत्वं यन्ति भिन्नत्वेनेत्यर्थः । तेषां चतुर्णी पथां मध्ये यः पन्था अजीजिमजेयत्वं परैरनभिभवनमिति यावत् । आवहात् आवहेत्प्रापयेत् । तस्मै पथे नोऽस्मान् परिधत्त परिदत्त समर्पयतेत्यर्थः । तं पन्थानमस्मान्प्रापयतेत्यर्थः इह अस्मिन्कर्मणि कृते सति । अनेन कर्मणा प्रतोषं प्राप्येत्यर्थः । किंभूतामजीजिम् । अज्यानि ज्यानिआनिः हानिर्वा तद्रहिताम् । क्षेमेणाभीष्टपदप्राप्तिहेतुमित्यर्थः । युष्मभ्यं स्वाहे. त्युक्तार्थम् 2 / ततश्च स्थालीपाकेनाग्रयणदेवताभ्य इन्द्राग्नी विश्वेदेवा द्यावापृथिवी इत्येताभ्यो हुत्वा जुहोत्याज्याहुति स्विष्टमग्न इति वक्ष्यमाणमन्त्रेण । स्विष्टकृते चेति स्थालीपाकास्विष्टकृद्धोमं विधाय चकारात्पुनरप्याज्याहुतिं स्विष्टमन इत्यनेनैव मन्त्रेण पूर्ववज्जुहोति । स्विष्टमग्न इति मन्त्रेण स्विष्टकद्धोमस्योभयत आज्याहुती भवत इत्यर्थः । विष्टमग्न इत्यस्यार्थः । तत्र प्र्जाप्तिर्विराद्द्ग्निराज्य्होमे0॥ हे अग्ने प्रजापते यत् स्विष्टं स्विष्टकृते हुतं तत् अभि अभितः उभयतः आदावन्ते च पृणीहि पूर्णकुरु । देवः प्रकाशात्मा भवान् विश्वान् सकलपरिवारयुतान् अस्मान् अविष्यत् अवतु । किंभूतान् । पृतनाः सेनाः तद्वत्परिचारकानित्यर्थः । यद्वा । पृतना इति पञ्चम्यर्थे प्रथमा । तेन पृतनाभ्यः शत्रुसेनाभ्योऽस्मानवविति । किञ्च । नोऽस्माकं सुगं सुगम्यम् अचिरादिरूपं पन्यां पन्थानं प्रदिशन् ददेव एहि आगच्छ । नु एवार्थे । किंच नोऽस्मभ्यं ज्योतिष्मत् प्रकाशयुक्तं कीर्तियुक्तमित्यर्थः । अजरम् जरा रोगाद्युपद्रवः तद्रहितमायुद्धर्थेहि चिन्तय । आशंसेत्यर्थः । यद्वा । ध्येहि धेहि देहीत्यर्थः । तदा यकारोऽनर्थकः । तुभ्यं स्वाहेति । अथ महान्याहृतिहोमानन्तरम् प्राश्नाति संस्रवमग्निः प्रथम, इत्यादितन्मेस्योन इत्यन्तेन ऋगद्वयात्मकेन मन्त्रेण । अस्यार्थः । तत्र प्रजापतिः क्रमेणानुष्टपत्रिष्टभौ जाठरोग्निः संस्रवप्राशने विनियोगः । इदं हविरग्निर्जाठरः प्रथमो मुख्यः अनातु भुनक्तु । स एवाग्निः हि यतः यथा यादृशं पावनं पोषणं चेदं हविर्वेद जानाति । अतोऽस्मभ्यमोषधीम्या आरण्याच शिवाः सुखकरीः कृणोतु करोतु । किंभूतः । विश्वचर्षणिः सर्वधान्याधिपः । हे देवाः इन्द्रादयः यूयं नोऽस्मान् प्रति श्रेयः एवं नवान्नप्राशनभवमारोग्यं समनयिष्ट सम्यक् प्रापयत । किंभूतान् भद्रान भन्दनीयान् युष्मत्प्रसादेन नवान्नप्राशनार्हान् । किंच हे पितो अन्न बीहे व्यं त्वत्प्रसादप्राप्तसाम *स्त्वा त्वां समशीमहि सम्यक् संस्कृतमेवाशीमहि अनाम । केन साधनेन त्वया अनुग्राहकेण । त्वत्प्रसाद एव तत्र कारणमित्यर्थः । किंभूतेन त्वया अवशेन पाथेयेन शम्बलेनेत्यर्थः । किंच हे पितो अन्न स त्वमस्माभिरेवं विधिना प्राशितः सन् नोऽस्मान् आविशस्व वलादिहेतुत्वेनास्मत्कुक्षि प्रविशस्व । किंच मयोऽभूः मयः सुखं तद्रूपोऽभूः भव । तथा शं कल्याणाय । शमित्यव्ययम् । तथा तोकाय अपत्याय । तथा तनुवे शरीरावयवपालनाय । स्योनः परिणामेन सुखकरः सेवनीयो वा अभूर्भव । यत्र च हुतशेषप्राशनं तत्रायं गुणविधिः । अन्नपतीयया वा । अन्नपतेन्नस्य नो देहीत्यनयर्चा वा प्राशनं कार्यम् । अन्नपतिशब्दो विद्यते यस्यां सेयमनपतीया छप्रत्ययमत्र स्मरन्ति । तत्र परमेष्ठी वृहती लिङ्गोक्ता स्मिदाहुतौ0| यादृच्छिकोऽयं विकल्पः । अपरे त्वाः-वाशब्दश्चकारार्थे अतः समुन्धय इति । अथ यवानां प्राशने मन्त्रविशेष उच्यते एतमिति । तत्र प्रजापतिर्जगती इन्द्रो यवान
Page #322
--------------------------------------------------------------------------
________________ 316 पारस्करगृह्यसूत्रम् । [ प्रथमा प्राशने0 / उ एवार्थे । एतम् एतत् प्रत्यक्षं त्यं त्यत् परोक्षमन्नं यु मिश्रणे यौति लीयतेऽस्मिन्निति यवः परमात्मा तत्प्राप्तिसाधनत्वादयमपि यवः तं यवं मरुतो देवविशेषाः । सरस्वत्याः सर इत्युदकनाम तद्वत्याः नद्याः अधिवनाय उपरि वनेषु केदारेषु चक्रपुः कृष्टवन्तः । यद्वा । सरोऽस्यामस्तीति सरस्वती पृथिवी तस्या अधि उपरि वनाय संभजनाय । वन संभक्तौ । पञ्चमहायज्ञाद्यर्थमित्यर्थः । किं भूतम् मधुना मधुरसेन संयुक्तं संसक्तम् । अथवा एतं त्वंपदार्थ जीवं त्यं तत्पदार्थ परं ब्रह्म तत् यवं मिश्रीभूतमेकत्वमापन्नं कर्मभूमौ वनाय अतन्निरसनाय चक्रपुः आकृष्टवन्तः उपाददुरित्यर्थः । तत्साधनत्वेन प्रथममिदमपि कर्म चक्रुरिति विवक्षितम् । तत्किमित्यत आह । यत इन्द्रः शतक्रतुः अतः सीरस्य लाङ्गलस्य पतिरासीत् वभूव । मरुतश्व कीनाशा: कृषीवलाः कर्पका इत्यर्थः । सुदानवः शोभनस्य भोगादेर्दानवः दातारः आसन् बभूवुः । तदनेन यवोत्पत्तिः प्रशस्यते ॥ 1 ॥ ( हरिहर: ) - ' अनाशनम् अनाहिताग्निरावसथिकः तस्य नवान्नप्राशनाख्यं कर्म व्याख्यास्यत इति सूत्रशेषः । नवप्राशनमिति संज्ञाऽन्वर्था ततश्चैतत्कृत्वा नवं प्राश्यते नाकृत्वा । मत्र किं नवमात्रनिषेधः उत कतिपयानामित्यपेक्षिते गृह्यसंग्रहकार :- नवयज्ञाधिकारस्थाः श्यामाका व्रीहयो यवाः । नाश्नीयात्तानहुत्वैवमन्येष्वनियमः स्मृतः । ऐक्षवः सर्वशुङ्गाश्च नीवारायणकास्तिलाः । अकृताप्रयणोऽश्नीयात्तेषां नोक्ता हविर्गुणाः । इति । नचास्याग्रयणशब्दवाच्यता । तेन पौर्णमास्यामावस्यायामिति नियमो नास्ति । व्रीहियवपाकोचितत्वात् शरद्वसन्तावाद्रियेते । 'नव N धायेति' नवं शरदि नूतनं त्रीहिमयं वसन्ते नूतनं यवमयं स्थालीपाकं चरुं पक्त्वाऽऽज्यभागयोरन्ते शतायुधायेति ये चत्वार इत्येताभ्यां प्रतिमन्त्रं द्वे आज्याहुती जुहोति । ' स्थाली "मग्न इति ' अथ स्थालीपाकस्य आग्रयणदेवताभ्य इन्द्राग्नी विश्वेदेवा द्यावापृथिवी इत्येताभ्यः प्रत्येकमेकैकामाहुति हुत्वा स्विटमम इत्यन मन्त्रेण स्विष्टकृद्धमात्पूर्वं चकारात् पञ्चाचाज्याहुति जुहोति । मध्ये स्थालीपाकेन सौविष्टकृतम् । ततो महाव्याहृत्यादिप्राजापत्यान्ते ' अथ प्राश्नाति ' अग्निः प्रथम इत्यनेन मन्त्रेण संखवं प्राश्ना - ति । अत्र हुतशेषप्राशने गुणविधिरयं मन्त्रेण । ' अन्नपतीयया वा ' अन्नपतिरिति अन्नं पतिर्देवता यस्याः सा अन्नपतीया ऋक् तया अन्नपतीयया ऋचा अन्नपतेऽन्नस्येत्यादिकया वा विकल्पेन प्राश्नाति । यद्वा अन्नपतिशब्दो यस्यामृचि अस्ति साऽन्नपतीया । ' अथ यत्यमिति ' अथ त्रीहिप्राशनमन्त्राभिधानानन्तरं यवानां प्राशने मन्त्रमाह । एतमुत्यमित्यादि सुदानव इत्यन्वं मन्त्रम् । यवप्राशने पैठीनसिः अग्निमेवोपासीत नान्यदैवतम् । अग्निर्भूम्यामिति विज्ञायते न प्रवसेत् यदि प्रवसेदुक्तमुपस्थानं यजमानस्य प्राशितमनौ जुहुयात् । नवेष्टचामेवौपासनिकस्य । ' ततो ब्राह्मणभोजनम्' / इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र शरदि वसन्ते च अनाहिताग्नेर्नवप्राशनं कर्म भवति तत्र प्र थमप्रयोगे मातृपूजाभ्युदयिके विदध्यात् । आवसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । नवस्थालीपाकं श्रपयित्वा आज्यभागानन्तरमाज्याहुतिद्वयं जुहोति । तद्यथा । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । इदमिन्द्राय0 / ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां योज्यानिमजीजिमाव - हात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहा । इद्ध सर्वेभ्यो देवेभ्यो0 / इन्द्राग्नी विश्वेदेवा द्यावापृथिवी स्थालीपाकेनाग्रयणदेवताः । इन्द्राग्निभ्यां । उपांशु । विश्वेभ्यो देवेभ्यः स्वाहा इदं विश्वेभ्यो देवेभ्यो0 / उपांशु । द्यावापृथिवीभ्या स्वाहा इदं द्यावापृथिवीभ्यां 0 / इति तिस्र आहुतीर्हुवा स्विष्टमग्ने अभितत् पृणीहि विश्वश्व देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्ये - ह्यजन्न आयुः स्वाहेत्यनेन मन्त्रेण आज्याहुतिं जुहोति इदमग्नये इति त्यागः । ततः स्थालीपाकात्, अग्नये स्विष्टकृते स्वाहेति हुत्वा त्यक्त्वा च पुनः स्त्रिष्टमन इत्यादिनाऽऽज्याहुति जुहोति । इदमनय
Page #323
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । 317 इति त्यागः । ततो महाव्याहृत्यादि प्राजापत्यहोमान्तं कृत्वा । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवास्त्वयाऽवशेन समशीमहि त्वा । स नो मयोऽभूः पितो आविशस्व शन्तोकाय तनुवे स्योन इत्यनेन मन्त्रेण संस्रवं प्राभाति । अन्नपतेऽनस्य नो देहीत्यनयर्चा वा प्राश्नाति । यवान्नप्राशने तु एतमुत्यं मधुना संयुतं -यवाः सरस्वत्या अधिवनाय चकृपुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इत्यनेन यवसंस्र प्राश्नाति । ततो ब्राह्मणभोजनमिति । / ॥ 1 ॥ ॥ * // (विश्व0)-'anA"zanaM 'न आहिता अग्नयो गार्हपत्यादयो येनासौ कृतावसथ्यः । तस्य नवस्यासन्नसमयोत्पन्नस्य प्राशनं प्रोच्यत इति सूत्रशेषः । तच्च शरद्धसन्तयोः । यस्मिन्नारयणं कुर्याहतो तदनुसंभवम् । धान्यं तन्नवमित्याहुरवाक्पकं पुरातनम् । प्रावृटकालात्परं (पक्कं?) शरदारयणे नवम् । ऊ वसन्तान्निष्पन्नं वसन्ताग्रयणे नवम् । ब्रीहियागस्य याः काले पक्का ब्रहेण संस्कृताः । शेषा यावेन यागेन यदि यागात्पुरा कचित् । ओषधि भक्षयेत्कांचित्तत्र वैश्वानरः स्मृतः । तथाच ब्रीद्युत्पतिसमानकालोत्पन्नौषधिभक्षणाधिकारो ब्रीह्याग्रयणेन । यवोत्पत्तिसमानसमयोत्पन्नौषधिभक्षणाधिकारो यवाग्रयणेनेति श्रीअनन्तयाज्ञिकाः । तथा--मनुष्यरुपजीव्यानां पशुभिश्च यथायथम् । तृणगुल्मलतापुष्पपत्रादेरप्यभक्षणं याज्ञिकमते । तन्मते प्रियंगुकोद्रवादेरप्यभक्षणम् । एवं चाग्रयणमकृत्वा नवान्नमग्नौ न होतव्यम् । ब्राह्मणेभ्योपि न देयम् । आथर्वणे होमनिषेधात् । तथाहि-अथ योऽहुत्वा नवान्नं प्राश्नीयादग्नौ वा गमयेका तत्र प्रायश्चितिः सोऽग्नये व्रतपतये चरं निर्व्पेदिति। ब्राह्मणेभ्यो दाननिषेधः श्राद्धकल्पे-अयं च दम्पत्योः समो निषेधः । केचितु ब्रीहियवयोरेख यागसाधनतया तयोरेव भक्षणं निषिद्धमाहुः । यागो न क्रियते यैस्तु गोधूमैर्माषकोद्रवैः । तेपामिह भवेदेतत्प्राशनं केचिद् वन् । नवशब्दस्य सामर्थ्यात्सामान्येन मतं त्विदम् । वाक्यशेषविरोधाच यदेतन्न मतं मम । आसन्नो यजमानश्व देवानामेष पठ्यते । तस्मादन्नमदन्त्यस्य यवत्रीह्यादिकं मखे । तस्मात्तदेव वज्य स्यादन्यत्कामं तु भक्षयेदिति । अस्यातिक्रमेऽग्नये वैश्वानराय चर्भवति । अत्रापि प्रथमप्रयोगे मातृपूजाभ्युदयिके भवतः । अन्वारम्भणीयादेवताकश्वरुश्च भवति । अनुष्ठानं च ब्रीहेः शरदन्तर्गतपौर्णमास्यमावास्यायां यावस्य तु वसन्तान्तर्गतायामिति । अग्रोत्पन्नयोत्रीहियवयो:महेतुत्वायतनत्वे(?)'याग्रयणपदवाच्यता नास्तीत्येतद्रिक्तं वचः । अनाग्रयणस्य च पर्वाननुष्ठानमेतदपि बाललालनम् । न विपक्षे क्रियाः स्युः समभिव्याहारादित्येतस्य साधारण्यादिति । कथं कुर्यादत आह-'नवर "वैस्वाहेति ' प्रथमप्रयोगे मातृपूजाभ्युदयिके कृत्वा पूर्ववदन्वारम्भणीयेप्टिदेवताकं चरुं हुत्वा पर्वदिने पुण्येऽह्नि वा व्रीहियवयोरन्यतरेण स्थालीपाकं परिभाषोक्तविधिना अपयित्वा पक्त्वाज्यभागानन्तरं शतायुधायेति द्वाभ्यां मन्त्राभ्यां वे आज्याहुती जुहोति । तत्र विशेषः । इन्द्राग्निभ्यां विश्वेभ्योदेवेभ्यो द्यावापृथिवीभ्यां जुष्टमिति ग्रहणे । प्रोक्षणे त्वाशब्दोऽधिकः । इन्दमिंद्रायेत्याद्यायाः । इदं सर्वेभ्योदेवेभ्य इति द्वितीय्स्याः। 'sthAlI"yuH स्वाहेति ' शतायुधायेत्येतदाहुतिद्वयानन्तरं स्थालीपाकेन आग्रयणस्य देवता इन्द्राग्नी विश्वेदेवा द्यावापृथिव्यः ताभ्यः इद्राग्निभ्यार स्वाहा इदमिन्द्राग्निभ्यां विश्वेभ्योदेवेभ्यः स्वाहा इदंविश्वेभ्योदेवेभ्यः । द्यावाथिवीभ्या5 स्वाहा इदंद्यावापृथिवीभ्याम् । एवं ताभ्यो हुत्वा स्विष्टमग्न इतिमन्त्रेणान्याहुतिं जुहोति । ततः स्थालीपाकात्स्विष्टकृते स्वाहेति हुत्वा त्यक्त्वा पुन:स्विष्टमग्न इति मन्त्रेणाज्याहुति चकाराज्जुहोतीत्यर्थः । स्विष्टकृद्धोमस्योभयत आज्याहुती भवत इत्यर्थः । ' अथप्रा' 'यया वा । ततो महाव्याहृत्यादिप्राजापत्यन्ते नवाहुत्यनन्तरं संस्र प्राश्नात्यग्निः प्रथमः प्राश्नात्विति ऋग्भ्यां मन्त्रेण शतोकायतनुवेस्योन इत्यन्तेन । वा अथवा अन्नपतिशब्दो विद्यते यस्यां सेयमन्नपतीया तया अन्न
Page #324
--------------------------------------------------------------------------
________________ 310 पार्स्क्र्गृह्य्सूत्र्म्। [द्वितीया पतेन्नस्यनोदेहीत्यनयर्चा । प्राशनं संस्रवस्य । 'अथ ya"nava इति' यवाग्रयणे त्वेतमुत्यं मधुनासंयुतमिति मन्त्रेण सुदानव इत्यन्तेन यवानां संस्रवं प्राभातीत्यर्थः । श्यामाकाप्रयणे तु तूष्णीं प्राशनम् । सोमाय जुष्टं गृहामीति ग्रहणे । प्रोक्षणे त्वाशब्दः । सोमाय स्वाहेति स्थालीपाकहोमः । यथादेवतं त्यागः । अन्यद्रीह्याग्रयणवत् । केचितु आज्यभागोत्तरमाज्याहुतिद्वयं स्विष्टकद्धोमात्प्रागुत्तरमाज्याहुतिद्वयमेवमाहुतिचतुष्टयं नेच्छन्ति । 'ततो ब्राह्मणभोजनं ' बहिहोमादिकर्मापवर्गान्ते दश पञ्च वा ब्राह्मणान्माजयेदित्यर्थः । ततो वैश्वदेवः ॥ इति तृतीयस्य प्रथमा कण्डिका ॥ 1 ॥ मार्गशीर्दो पौर्णमास्यामाग्रहायणीकर्म ॥ 1 ॥ स्थालीपाकळ श्रेपयित्वा श्रवणवदाज्याहुती हुत्वाऽपरा जुहोति । यां जनाः प्रतिनन्दन्ति रात्री धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा। संवत्सरस्य प्रतिमा या ताठ रात्रीमुपास्महे । प्रजाई सुवीर्यां कृत्वा दीर्घमायुर्व्यश्नवै स्वाहा । संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वठ सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनाथं शतशारदानां निवात एषामभये वसेम स्वाहेति ॥ 2 ॥ स्थालीपाकस्य जुहोति । सोमाय मृगशिरसे मार्गशीष्य पौर्णमास्यै हेमन्ताय चेति ॥ 3 ॥ प्राशनान्ते सक्तुशेषठ शूर्प न्युप्योपनिष्क्रमणप्रभृत्यामार्जनात् ॥ 4 ॥ मार्जनान्त उत्सृष्टो बलिरित्याह ॥ 5 ॥ पश्चादग्नेः सस्तरमास्तीर्याहतं च वास आप्लुता अहतवाससः प्रत्यवरोहन्ति दक्षिणतः स्वामी जायोत्तरा यथाकनिष्ठमुत्तरतः ॥ 6 ॥ दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्र शमीशाखासीतालोष्ठाश्मनो निधायानिमीक्षमाणो जपति । अयमग्निर्वीरतमोऽयं भगवत्तमः सहस्रसातमः । सुवीर्योऽय: श्रेष्ठये दधातु नाविति ॥ 7 ॥ पश्चादग्नेः प्राञ्चमञ्जलिं करोति ॥ 8 ॥ दैवी नावमिति तिसृभिः सस्तरमारोहन्ति ॥ 9 ॥ ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति ॥ 10 ॥ ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति आयुः कीर्तिईति)यशो बलमन्नाद्यं प्रजामिति ॥ 11 ॥ उपेता जपन्ति । सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु नः शिवा इति ॥ 12 ॥ स्योना पृथिवि नो भवेति दक्षिणपार्वैः प्राकशिरसः संविशन्ति ॥ 13 ॥ उपोदुतिष्ठन्ति उदायुषा स्वायुषो
Page #325
--------------------------------------------------------------------------
________________ कण्डका ] तृतीयकाण्डम् । पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरिति ॥ 14 ॥ एवं द्विरपरं ब्रह्मानुज्ञाताः ॥ 15 ॥ अधः शयीरंश्चतुरो मासान्यथेष्टं वा ॥ 16 ॥ 2 ॥ (कर्कः ) -' मार्ग 'कर्म' कर्तव्यमिति शेषः । ' स्थाली "होति श्रवणाकर्मवदाज्याहुति - द्वयं हुत्वा ततोऽपरा जुहोति । ' यां जनाः प्रतिनन्दन्ति ' एवमाद्याः । ' स्थाली "न्ताय चेति ' / ततः स्विष्टकृदादि । ' प्राशर्जनात् ' श्रवणाकर्मवत्कर्म भवति । ' मार्ज "त्याह ' | परिसमाप्तमाग्रहायणीकर्म । इदमन्यत्कर्मान्तरम् । 'पञ्चाहन्ति ' अग्निमपरेण तृणैः स्रस्तरमास्तीर्य तदुपर्यहतं च वासः आप्लुताः स्नाता अहह्नवाससोऽनुस्रस्तरं प्रत्यवरोहन्ति तेषां च प्रत्यवरोहतां दक्षिणतः स्वामी भवति जाया चोत्तरा यथाकनिष्ठमुत्तरतोऽपत्यानि । ' दक्षिण "जपति ' अयमग्निवरतमोऽयमिति गृहपतिः । ' पञ्चा "रोति' / 'दैवीं हन्ति ' सांप्रतम् । तत्र । ' ब्रह्मा 'हामेति' प्रत्यवरोहन्त्रमिति ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति स्रस्तरमायुः कीत्तिर्यशोवलमित्यनेन मन्त्रेण । ' उपेता जपन्ति सुहेमन्त इति ' ये उपेतास्ते जपन्ति सुहेमन्त इत्यमुं मन्त्रम् । ' स्योना शन्ति ' स्रस्तरम् । 'उपोदुतिष्ठन्ति ' उदायुपा स्वायुषेत्यनेन मन्त्रेण स्रस्तरात् । ' एवं 'ज्ञाताः स्रस्तरमारोहन्ति । [ 'अधः" "थेष्टं वा ' ॥ 2 ॥ ॥ * // // * // 11 % 11 10 319 11 % 11 * ( जयरामः ) - मार्गशीय शुक्लपञ्चदश्यामाग्रहायणीकर्म कर्तव्यमिति सूत्रशेषः । तत्कथम् ? स्थालीपाकमिति । स्थालीपाकश्रपणमाज्यभागहोमोपलक्षणम् । तेनाज्यभागानन्तरमाज्येन अपश्वेतपर्3हान वै श्वेतस्येति मन्त्राभ्यामाहुतिद्वयं श्रवणाकर्मणि यथा तथाऽत्रापि हुत्वा अपराश्चतस्रो जुहोति । यांजना इत्येवमादि वक्ष्यमाणमन्त्रैः प्रतिमन्त्रम् । अथ मन्त्रार्थः । तत्र यां जना इति द्वयोः प्रजापतिरनुष्टुप् रात्रिराज्यहोमे0 / तत्र धेनुरूपेण तावद्रात्रिः प्रस्तूयते । यां रात्रीमायतीमागच्छन्तीं जनाः सन्तः प्रतिनन्दन्ति प्रजाप्यायनदात्रीत्वेनादृत्य हृष्टाः समर्द्धयन्ति । वनादागच्छन्तीम् धेनुमित्र । या च रात्री संवत्सरस्य प्रजापतेः पत्नी यज्ञसंयोगभाग्योपा । पत्युर्नो यज्ञसंयोग इतिस्मरणात् । संवत्सरो वै यज्ञ इतिश्रुतेः । धेनुपक्षे संवत्सरस्य पत्नीत्वं प्रजापालयित्रीत्वेन । स्वाहेत्युक्तार्थम् । सा रात्रिर्नोऽस्माकं सुमङ्गली शोभनकल्याणकर्त्री अस्तु भूयात् 1 ॥ या रात्री संवत्सरस्य प्रतिमा आकृतिर्जायेति यावत् । अद्धों वा एष आत्मनो यज्जायेति श्रुतेः । अहोरात्रे हि संवत्सरस्य शरीरम् । तद्भावभावात् । तां रात्रीमुपास्महे आराधयामः । तत्फलमाह । प्रजां पुत्रादिरूपां सुवीर्यां शोभनैश्वर्या दीर्घमखण्डितमायुश्च व्यभवै प्राप्नवानि । स्वाहेत्युक्तार्थम् 2 ॥ संवत्सरायेति द्वयोर्विरादऋषिः त्रिष्टुप् प्रथमस्य संवत्सरादिपञ्चदेवता द्वितीयस्यार्तव आज्यहोमे 0 हे स्तोतारः भवन्तो याभ्यः संवत्सरादिसंज्ञिकाभ्यः कालविशेषदेवताभ्यो वृहत् महत् यथा तथा नमः नमस्कारं कृणुते कृण्वते हविः समर्पयन्तीत्यर्थः । तासां च प्रसादात्सुमतौ शोभनबुद्धौ वर्तमाना वयं ज्योकू चिरं जीता: दोषाणां दुष्टानां च जेतारः अहताः अनुपहताः स्याम भवेमेति प्रार्थना । किभूतानां यज्ञियानां यज्ञार्हाणाम् 3 ॥ ग्रीष्मो हेमन्तः । उत अप्यर्थे । वसन्तोऽपि । नोऽस्माकं शिवाः कल्याणकृतो भवन्तु । तथा वर्षाः शिवाः सन्तु । शरञ्च नोऽस्माकममया नीरुक् अस्तु । ग्रीष्मादय ऋतवो वृषादिमासद्वयभुजः कालावयवाः तेषा ग्रीष्माद्यधिष्ठातॄणां प्रसादात् वयमेषां संवत्सरादीनां निवाते अनर्दितप्रदेशे आश्रये वा अभये निर्भये वसेम तिष्ठामेत्यपि प्रार्थना । किंभूतानां शतशारदानां वर्षशतसंवन्धिनाम् ॥ 4 ॥ ततः स्थालीपाकस्यावयवेन सोमादिभ्यश्चतुभ्यों नाममन्त्रैः प्रतिमन्त्रम् । ततः स्विष्टकृद्धोमः । प्राशनान्ते सक्शेपं शूर्पे न्युप्य संस्थाप्य निष्क्रमणप्रभृति सक्तभ्यो वलिदानविधिः सर्वोऽप्यामार्ज 1
Page #326
--------------------------------------------------------------------------
________________ 320 परिस्करगृह्यसूत्रम् । [ द्वितीया } नात् श्रवणाकर्मवद्भवति । मार्जनान्ते उत्सृष्टो वलिरित्येवमाह यजमानः समाप्तमिदमाग्रहायणी - कर्म ॥ ॥ अथान्यत्कर्मान्तरम् । तत्राग्निमपरेण तृणैः स्रस्तरमास्तीर्य तदुपर्यहतं च वास आस्तीर्य । आप्लुताः स्नाता: अहतवाससश्च सन्तः स्रस्तरं प्रत्यवरोहन्ति आरोहन्ति । तेषांच प्रत्यवरोहतां दक्षिणतः स्वामी यजमानः । जाया च पत्नी तदुत्तरतः । तदुत्तरतो यथाकनिष्टमपत्यानि भवन्ति । उदपानादिनिधानं त्वष्टार्थम् । आदावनिं पश्यन् गृहपतिर्जपत्ययमग्निरित्यमुं मन्त्रम् । अस्यार्थः तत्र प्रजापतिरनुष्टुप् अग्निस्तदुपस्थाने0 / अयमावसथ्यान्निर्वीरतमः अचिन्त्यशक्तिः भगवत्तमः ऐश्वर्यादिपङ्गुणाश्रयोऽयम् सहस्रं सहन्ते ददतीति सहस्र साहः तेषु तमः नानार्थप्रद्मुख्यः । सुवीर्थः शोभनमेव वीर्य यस्य सोऽयं नौ आवां जायापती सपरिकरौ श्रेष्ठये श्रेष्ठे कर्मणि दधातु स्थापयतु । ततोऽग्नेः पञ्चाद्भागे स्थित्वा प्राभ्वं प्रागग्रमञ्जलिं करोति दैवीं नावमित्यादितिसृभिऋग्भिः तासां क्रमेण प्रजापत्यश्विसरस्वत्य ऋपयो गायत्री छन्दः अदितियोर्मित्रावरुणौ च उपस्थाने0 | एव मञ्जलिं विधाय आरोहन्ति सर्वे । तत्र विधानमाह---यजमानो ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति मन्त्रेण पृच्छति N । प्रत्यवरोहध्वमिति ब्रह्मणाऽनुज्ञाताः स्रस्तरमवरोहन्ति आयुः कीर्त्ति यशो बलमन्नाद्यं प्रजामिति मन्त्रेण । तत्र आसुरी गायत्री लिङ्गोक्ता आरोहणे0 आयुरादि आरोहेम लमेमेति प्रार्थना । उपेता उपनीता जपन्ति सुहेमन्त इत्यमुं मन्त्रम् । तस्यार्थः । तत्राश्वलायन: पतिऋतो जपे0 / नोऽस्माकं सुशोभनो हेमन्तः प्रतिधीयतां संपद्यताम् शिष्टं स्पष्टम् । स्योनापृथिवीति दयाथर्वणो गायत्री पृथिवी शान्तिकरणे0 / अनेन स्रस्तरे स्वपन्ति । तत उप युगपदुतिष्ठन्ति । u: पादपूरणः । उत्तिष्ठन्ति उदायुषेति मन्त्रेण । अस्यार्थः । तत्र गौतमो गायत्री अग्निरुत्थाने0 / उदायुपा दीर्घायुषा । तथा स्वायुषा शोभनजीवितेन उत् उत्कृष्टस्य पर्जन्यस्य वृष्टया । पृथिव्या सप्तभिर्धामभिः श्रेष्ठस्थानैः सह भवामेति प्रार्थना । एवमेवमेव समन्त्रकं द्विरपरं ब्रह्मानुज्ञाताः स्रस्तरारोहादि कुर्युः ॥ 2 ॥ 11 11 11 % 11 ( हरिहर: ) - 'मार्ग कर्म' मार्गशीर्ष्यामाग्रहायण्यां पौर्णमास्यामाग्रहायणीसंज्ञं कर्म भवति ॥ 'स्थाली "जुहोति' यां जना इत्यादि । तत्र चरुं श्रपयित्वा श्रवणाकर्मणि यथा द्वे आज्याहुती जुहोति तथाऽत्र अपश्वेतपदाजहीति द्वाभ्यां मन्त्राभ्यां हुत्वा ततोऽनन्तरमपरा: यां जना इत्यादिभिश्चतस्र आज्याहुतीर्जुहोति । 'स्थाली 'चेति' ततः स्थालीपाकेन सोमायेत्यादिभिश्चतुभिर्मन्त्रैः स्वाहान्तैश्चतस्त्र आन्याहुतीर्जुहोति इति चकारः समुच्चयार्थः । 'प्राशर्जनात् ' ततः स्विष्टकृत्प्रमृति प्राशनान्ते चलिहरणार्थे सक्तशेषं शूपें कृत्वा उपनिष्क्रमणादि आमार्जनात् द्वारदेशे मार्जनं यावत् 1 I कर्म कुर्यात् । 'मार्ज त्याह' मार्जनस्यान्ते अवसाने उत्सृष्टो वलिरिति वचनं ब्रूयान् । CareerhAyaNIkarma // // अथान्यत्कर्माभिधीयते ॥ 'पञ्चा' 'हन्ति' पश्चादग्नेरावसध्यस्य पश्चिमप्रदेशे स्रस्तरं प्रागयैः कुशैः स्रस्तरमास्तीर्य विरचय्य । तच्चास्तरणमग्निशालातो गृहान्तरे युज्यते । अभिशालायां ह्यौपवसध्यरात्रिमन्तरेण शयनप्रतिपेधात् । अहतं च वसनं सकृत्प्रक्षालितं वस्त्रं तदुपरि आस्तीर्येति संवन्धः । आप्लुताः स्नाताः अहते नवे सदशे सकृत्प्रक्षालिते प्रत्येकं वाससी येषां ते अहतवाससः स्वामिप्रभृतयः प्रत्यवरोहन्ति स्रस्तरं निविशन्ते । 'दक्षि रतः कथं प्रत्यवरोहन्ति सर्वेषां दक्षिणतः स्वामी गृहपतिर्भवति तस्योत्तरा जाया पत्नी तस्या उत्तरतः अपत्यानीति शेषः । कथं यथानिष्टं यो यस्मात् कनिष्टः स तदुत्तरत इति । 'दक्षिजपति' अयमग्निवरतम इति । तत्रस्वामी स्रस्तरं प्रत्यवरोक्ष्यन् दक्षिणतोऽग्नेर्ब्रह्माणं यथाविध्युपवेश्य उत्तरत उदपात्रं जलपूर्णभाजनं शमीवृक्षस्य शाखा सीताओष्टं हलपद्धतिभवं मृच्छकलमश्मानं प्रस्तरं निधाय स्थापयित्वा अग्निमीक्षमाणः आवसथ्यं पश्यन् अयमनिरतम इत्येतं मन्त्रं जपति । 'पश्चा' 'सृभिः' अग्नेः पश्चिमतः 1
Page #327
--------------------------------------------------------------------------
________________ तृतीय काण्डम् । 321 कण्डिका ] I स्थित्वा प्रागग्रमञ्जलिं करसंपुटं विदधाति देवी नावभित्यारभ्य मध्वारजार्थं सिसुक्रतू इत्यन्ताभिस्तिसृभिरृग्भिः । ' स्रस्त'''हामेतिं ' स्रस्तरं यथोक्तमारोहन्ति सांप्रतं स्वामिप्रभृतयः पूर्वं यत्प्रत्यवरोह - न्तीत्युक्तं तद्विधानार्थमिदम् । तत्र स्वामी ब्रह्माणमामन्त्रयते पृच्छति । कथं ब्रह्मन् प्रत्यवरोहामेति वाक्येन । 'ब्रह्मा' जामिति' प्रत्यवरोहध्वमिति वाक्येन ब्रह्मणाऽनुज्ञाताः प्रसूताः प्रत्यवरोहन्ति स्रस्तरमधितिष्ठन्ति आयुः कीर्तिरित्यादिमन्त्रेण । अत्र स्त्रीणामपि मन्त्रपाठः ॥ ' उपेता जपन्ति' सुहेमन्तः सुवसन्त इत्यादिकम् । तत्र ये उपेता उपनीतास्ते स्रस्तरमारुह्य सुहेमन्त इत्यादिकं मन्त्र जपन्ति । ' स्योना शन्ति ' स्रस्तरमारुह्य स्योना पृथिवीत्यनेन मन्त्रेण स्वामी जायापत्यानि प्राक् पूर्वस्यां दिशि शिरो येषां ते प्राक्शिरसः दक्षिणापार्श्वः उदङ्मुखाः संविशन्ति स्वपन्ति शेर स्रस्तरोपरीत्यर्थः । ' उपोभिरिति ' उप स्रस्तरसमीपे उदुतिष्ठन्ति उत्थाय उत्तिष्ठन्तीत्यर्थः । उपपद्मनर्थकम् । उदायुषा स्वायुषोत्पर्जन्यस्येत्यादिमन्त्रेण स्रस्तरात् । ' एवं 'ज्ञाताः ' एवमुक्तप्रकारेण ब्रह्मन्प्रत्यवरोहा मेत्यारभ्य उत्थानपर्यन्तं ब्रह्मानुज्ञाताः सन्तो द्विरपरमपरमन्यत्त्रस्तरमारोहन्ति संविशन्ति उत्तिष्ठन्ति च । ' अधष्टं वा अत ऊर्ध्वं चतुरो मासान्पौपादीन् अधः खद्वां व्युदस्य भूमौ शयीरन् गृहपतिप्रमुखाः यथेष्टं वा अथवा इष्टमनतिक्रम्य यथेष्टं यथाकामम् अधो वा खट्टायां वा शयीरन्निति विकल्पः । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । मार्गशीर्ष्या पौर्णमास्यामाग्रहायणीकर्म भवति । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धं विधाय आवसथ्याग्नौ - ह्मोपवेशनादिप्राशनान्ते विशेषः । शूर्पं सक्तूनुल्कामुदपानं दर्वी कङ्कतत्रयमञ्जनमनुलेपनं स्रजचेत्युपकल्पः । तत आज्यभागानन्तरमपश्वेतपदाजहीत्याज्याहुतिद्वयं श्रवणा कर्मवद्धुत्वा अपराश्चतस्र आज्याहुतीर्जुहोति वक्ष्यमाणैश्चतुर्भिर्मन्त्रैः प्रतिमन्त्रम् । तद्यथा । यां जनाः प्रतिनन्दन्ति रात्री धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । इद:- रात्र्यै 0 1 ॥ संवत्सरस्य प्रतिमा या तां रात्रीमुपास्महे । प्रजार्थं सुवीर्यौ कृत्वा दीर्घमायुर्व्यवै स्वाहा । इदः - रात्र्यै0 2 ॥ संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वयः सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । इदं संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय ca0 3 ॥ ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनां शतशारदानां निवात एषामभये वसेम स्वाहा । इदं ग्रीष्माय हेमन्ताय वसन्ताय वर्षाभ्यः शरदे ca0 4 ॥ ततः स्थालीपाकेन चतस्र आहुतीर्जुहोति तद्यथा । सोमाय स्वाहा इदं सोमाय0 मृगशिरसे स्वाहा इदं मृगशिरसे0 / मार्गशीष्यै पौर्णमास्यै स्वाहा इदं मार्गशीष्यै पौर्णमास्यै0 / हेमन्ताय स्वाहा इदं हेमन्ताय0 / ततः स्थालीपाकेन स्विष्टकृतं हुत्वा महाव्याहृत्यादिदक्षिणादानान्ते सक्शेपं शूर्पे न्युयोपनिष्क्रमणप्रभृतिमार्जनपर्यन्तं श्रवणाकर्मवत्कृत्वा मार्जनान्ते उत्सृष्टो बलिरित्युचैर्ब्रूयात् । ततस्तां रात्रीं वत्सान् स्वमातृभिः सह संसृजेत् । इत्याग्रहायणीकर्म ॥ ॥ अथ ' स्रस्तरारोहणम् । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धं विधाय स्रस्तरास्तरण प्रदेशगृहे सर्वमावसथ्याग्निं नीत्वा पञ्चभूसंस्कारपूर्वकं स्थापयित्वा अमेः पश्चिमायां दिशि कुशैः स्रस्तरास्तरणं कुर्यात् । त्रस्त - रास्तरणमग्निशालाया गृहान्तरे युज्यते । अभिशालायामौपवसध्यरात्रिमन्तरेण शयननिपेधात् । तस्योपरि नूतनं सकृत्प्रक्षालितमुदग्दशं वासः संस्तरेत् । अग्निं दक्षिणेन ब्रह्माणमुपवेश्य उत्तरत उदपात्र शमीशाखां सीता लोष्टमरमानं च निधाय स्रस्तरपश्चिमतः स्वामी स्थित्वा तमुत्तरेण पत्नी तामुतरेणापत्यानि यथा कनिष्ठम् । तत्र गृहपतिरग्निमीक्षमाणो जपति अयमग्निवरतमोऽयं भगवत्तमः सहस्रसातमः सुवीर्योऽयं श्रेष्ठये दधातु नावित्येतं मन्त्रम् । ततः पश्चादनेः प्राञ्चमञ्जलिं करोति । देवीं नाव स्वरित्रामनागसमित्यादिमध्वारजार्थं सिसुक्रतू इत्यन्ताभिस्तिसृभिऋग्भिः । ततो 41
Page #328
--------------------------------------------------------------------------
________________ 322 पारस्करगृहासूत्रम् । [ द्वितीया ब्रह्मन् प्रत्यवरोहामेति ब्रह्माणमामन्त्र्य प्रत्यवरोहध्वमिति ब्रह्मणा प्रत्यनुज्ञाताः सर्वे स्नाता: अहतवासस 'आयु: कीर्तिर्यशो बलमन्नाद्यं प्रजामित्यनेन मन्त्रेण स्त्रस्तरमारोहन्त्यधितिष्ठन्ति स्त्रियोऽपि मन्त्रेण । तमारुह्य तेषु ये उपनीतास्ते सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु शिवा इत्यमुं मन्त्रं जपन्ति । अथ स्योना पृथिवीत्यनयच स्वामिप्रभृतयः स्त्रिय उपनीता अनुपनीताश्च सर्वे यथोक्तक्रमेण दक्षिणपार्श्वः प्राक्शिरसः संविशन्ति स्त्रपन्ति । तत उदायुपा स्वायुपोस्पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरित्यनेन मन्त्रेणोत्तिष्ठन्ति सर्वे । ततः स्रस्तरादुत्तीर्य ब्रह्मानुमन्त्रण प्रत्यवरोहणोंपेतजप संवेशनोत्थानानि वारद्वयमेव कुर्युः । तत आरभ्य चतुरो मासान् सर्वेऽधः शयीन कामतो वा शय्यायाम् । पुनरावसथ्यं पञ्चभूसंस्कारपूर्वकं स्वस्थाने स्थापयेत् । इति स्रस्तरारोहणम् । मुख्यकाले यदावश्यं कर्म कर्तुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो भवेत् ॥ 1 ॥ आ सायमाहुतेः कालात्कालोऽस्ति प्रातराहुतेः । प्रातराहुतिकालात्माक कालः स्यात्सायमाहुतेः ॥ 2 ॥ पौर्णमासस्य कालोऽस्ति पुरा दर्शस्य कालतः । पौर्णमासस्य कालात्प्राक् दर्शकालोऽपि विद्यते ॥ 3 ॥ वैश्वदेवस्य कालोऽस्ति प्राक् प्रधासविधानतः । प्रघासानां च कालः स्यात्साकमेधीयकालतः ॥ 4 ॥ स्यात्साकमेधकालोऽप्या शुनासीरीयकालतः । शुनासीरीयकालोऽपि आ वैश्वदेवकालतः ॥ 5 ॥ श्यामाकैत्रीहिभिश्चैव यवैरन्योन्यकालतः । प्राग्यष्टुं युज्यतेऽवश्यं नत्वत्रायणात्परः ॥ 6 ॥ दक्षिणायनकाले वा पश्विज्या चोत्तरायणे । अन्योन्यकालतः पूर्वं यष्टुं युक्त उभे अपि ॥ 7 ॥ एवमागामियागीय मुख्य कालादधस्तनः । स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः ॥ 8 ॥ यद्वाऽऽगामिक्रिया मुख्यकालस्याप्यन्तरालवत् । गौणकालस्तमिच्छन्ति केचित्प्राक्तनकर्मणि ॥ 9 ॥ गौणेष्वेतेपु कालेषु कर्म चोदितमाचरेत् । प्रायश्चित्तप्रकरणे प्रोक्तां निष्कृतिमाचरेत् ॥ 10 ॥ प्रायश्चित्तमकृत्वाऽपि गौणकाले समाचरेत् । नित्येष्टिमग्निहोत्रं च भारद्वाजीयभाष्यतः ॥ 11 ॥ मुख्यका हि मुख्यं चेत्साधनं नैव लभ्यते । तत्कालद्रव्ययोः कस्य मुख्यत्वं गौणताऽपि वा ॥ 12 ॥ मुख्यकालमुपाश्रित्य गौणमप्यस्तु साधनम् । न मुख्यद्रव्यलोभेन गौणकालप्रतीक्षणम् ॥ 13 ॥ एकपक्षगतो यावान् होमसंघो विपद्यते । पक्षहोमविधानान्तं हुत्वा तन्तुमतीं यजेत् ॥ 14 ॥ ॥ 2 ॥ ( विश्व0 ) ( मार्गणीकर्म ' कर्तव्यमिति शेषः । ' स्थाली "होति ' अत्रापि मातृपूजाभ्युदयिके कृत्वा ब्रह्मासनास्तरणादिपरिभाषोक्तविधिना स्थालीपाकं पक्त्वा । तत्र विशेष. पात्रासादनानन्तरं सक्तशेषत्यासादनम्, उल्काधारश्च उदपात्रं, दव, कङ्कतत्रयमञ्जनानुलेपन जश्च । स्थालीपाकग्रहणे सोमाय मृगशिरसे मार्गशीष्यैपौर्णमास्यै हेमंताय जुष्टं गृह्णामि । प्रोक्षणे त्वाशब्दः । ततः श्रवणाकर्मवदाज्यभागानन्तरम् अपश्वेतपदा --- नवैश्वेतस्येतिमन्त्राभ्यामाज्याहुती हुत्वाऽपराश्चतस्र आज्याहुतीर्जुहोति । तासां मन्त्रानाह ' यांजनाः "सेमस्वाहेति ' इदं रात्र्यै 2 ॥ इदं संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सरायवत्सराय 3 ॥ इदं ग्रीष्मायहे - मन्ताय वसंताय वर्षाभ्यः शरदे 4 ॥ स्छाली. चेति ' स्वाहान्तैरेभिश्चतुर्थ्यन्तैः प्रतिमन्त्रं होमः । त्यागास्तु इदंसो मायेत्यादि यथादैवतम् । ' प्राशर्जनात् ' ततः स्विष्टकृदादिदक्षिणादानान्ते सक्तशेषं शूर्पे प्रक्षिप्योपनिष्क्रम्य वहि:शालायाः स्थण्डिलमुपलिप्येत्यादि द्वारदेशमार्जयन्तआपोहिष्ठेतितिसृभिरित्यन्तं श्रवणाकर्मवत् । स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादित्येतद्वर्जम् । 'मार्जत्याह ' तत उत्सृष्टो बलिरिति प्रेषमुच्चार्य व्हिमादिब्राह्म्न्न्भोज्ञान्त्म्। तदनन्तरं वैश्वदेवः । आग्रहायणीचेतिसूत्रादस्तमिते वत्ससंसर्गः । इत्याग्रहायणीकर्म ॥ ॥ स्वस्तरारोहमाह पश्चावासः ' आस्तीर्येत्यनुषङ्गार्थचकारः । तत्र मातृपूजाभ्युदयिके कृत्वा सायमा परिचर्यानेः प्रतीच्यां कौशं स्रस्तरं प्रागुदग 1 1
Page #329
--------------------------------------------------------------------------
________________ fusar ] तृतीयकाण्डम् । 323 " वास्तीर्य तदुपरि अहतं वासश्च तथैवास्तीर्येत्यर्थः । वैश्वदेवात्प्राक् । आरोहणं च दम्पत्योः गर्भरूपाणां च । कीदृशा इत्यत आह 'आप्लुरत: ' आप्लुताः कृतस्नानाः स्नानं चाद्भि: (हि) / सकृद्धौतं नवं श्वेतं सदृशम् यन्न धारितं । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् । यत्तु अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयंभुवेति । शस्तं स्यात्तद्विवाहादौ तावत्कालं न सर्वदेति । तेन सकृद्धौताद्युक्तलक्षणे अहते वाससी येषां ते तादृशाः । उत्तरत इत्यनेन प्रत्यवरोहन्तीत्यस्यान्वयः । कि कृत्वा प्रत्यवरोहन्तीत्यत आह ' दक्षिधाय ' इति । अनुज्ञादानस्य चेतनसाध्यतां प्रतीत्यैतद्दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्रितम् । दक्षिणत्वं चाग्न्यपेक्षया । उत्तरत्वमपि । उदपात्राद्यदृष्टार्थम् । ' अग्नितुनाविति ' जपश्च स्वामिनः । पश्चा" सृभिः ' अग्नेः पश्चाद्भागे संहताभ्यां हस्ताभ्यां प्रागग्रमञ्जलिं करोति देवींनावमिति तिसृभिरर्द्धकण्डिकाभिः स्वस्तय इत्यन्ताभिः तेन साद्वैककण्डिकयाऽञ्जलिं करोतीत्यर्थः । < स्रस्तरमा - रोहन्ति' कथमत आह 'ब्रह्मा' वलमिति' प्रत्यवरोहध्वमित्यनुज्ञादानम् । मन्त्रपाठश्च दम्पत्योरुपनीतकुमाराणां च । 'उपे "शिवाइति' आयुः कीर्तिमितिमन्त्रेणारूढाः संजातोपनयनाः यजमानपुत्राः सुहेमंत इत्यादिमन्त्रं जपन्ति । ' स्योना शन्ति' संविशन्ति स्वपन्ति । कीदृशाः प्राक् पूर्वं शिरो येषां ते । स्वामित उत्तरस्यां जाया ततो यथाकनिष्ठमुत्तरतोऽपत्यानि स्वपन्ति । पुनः कथं ? दक्षिणपार्थैः । उत्तराभिमुखा इत्यर्थः । स्योनापृथिविनोभवेति मन्त्रेण संहितास्थेन । अत्रापि दम्यत्योरुपनीतानां च मन्त्रपाठः । पत्नीव्यतिरिक्तस्त्रीणां मन्त्राभावः । 'उपोमभिरिति तत उदायुषेतिमन्त्रेण युगपत् उतिष्ठन्ति । स्तरोपविष्टा उत्थानेनावरोहन्तीत्यर्थः । ' एवं ज्ञाताः ' एवमुक्तप्रकारेण ब्रह्मन्प्रत्यवरोहामेत्यारभ्य प्रत्यवरोहध्वमित्यनुज्ञाता उदायुषेत्युत्थानान्तं द्विर्वारमपरं स्रस्तरारोहणमवरोहणान्तं कर्म कुर्वन्ति । 4 अधः सान्' चैत्रीपौर्णमासीपर्यन्तम् अधः खट्टां व्युदस्य ' यथेष्टं वा ' शयीरन्नित्यनुषङ्गः वाशब्दो विकल्पार्थः । तदनन्तरं वैश्वदेवः ॥ इतिस्रस्तरारोहः ॥ तृतीयस्य द्वितीया ॥ 2 ॥ J ऊर्द्धमाग्रहायण्यास्तिस्रोऽष्टकाः ॥ 1 ॥ ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति ॥ 2 ॥ apUpamAOsazAkairyathAsaMkhyam // 3 // प्रथमाऽष्टका पक्षाष्टम्याम् ॥ 4 ॥ स्थालीपाकथं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । त्रिशत्स्वसार उपयन्ति निष्कृतठे समानं केतुं प्रतिमुञ्चमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्य सहन्त देवा. हन्ताऽसुराणामभवच्छचीभिः स्वाहा ॥ अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एत्त्। भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त
Page #330
--------------------------------------------------------------------------
________________ 324 पारस्करगृह्यसूत्रम [तृतीया स्वाहा । पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनुपञ्च । पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्धारधिलोकमेकळं स्वाहा ॥ ऋतस्य गर्भ: प्रथमा व्यूषिष्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैका सवितैकां नियच्छतु स्वाहा ॥ या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराखं समास्वाहा ॥ शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्निकतुः । समानमर्थ स्वपस्यमाना बिभ्रती जरामजरौष आगाः स्वाहा ॥ ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति ॥ 5 ॥ स्थालीपाकस्य जुहोति शान्ता पृथिवी शिवमन्तरिक्षठ शन्नो द्यौरभयं कृणोतु । शन्नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यश्नवै स्वाहा । आपो मरीचीः परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । भूतं भविष्यदकृन्तद्विश्वमस्तु मे । ब्रह्माभिगुप्तः सुरक्षितः स्याळं स्वाहा ॥ विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्ज प्रजाममृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु नः स्वाहेति च ॥ 6 ॥ अष्टकायै स्वाहेति ॥ 7 ॥ मध्यमा गवा ॥ 8 ॥ तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्य इति ॥ 9 ॥ श्वोऽन्वष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत् ॥ 10 ॥ स्त्रीभ्यश्वोपसेचनं च कर्तेषु सुरया तर्पणेन चाञ्जनानुलेपनऊं सजश्च ॥ 11 ॥ आचार्यायान्तेवासिभ्यश्वानपत्येभ्य इच्छन् ॥ 12 ॥ मध्यावर्षे च तुरीया शाकाष्टका ॥ 13 ॥ ॥ 3 ॥ // 7 // (कर्कः)-'ऊर्ध्व "टकाः भवन्तीति suutrshepH। संस्कारश्चायं स्मर्यते गौतमादिभिः सककरणं चास्याभ्यासाश्रवणात् । अष्टकास्तिस्रो भवन्ति । ता आह 'ऐन्द्री' 'ज्येति' वक्ष्यति च मध्या वर्षे च तुरीयाऽष्टकेति । तद्धितान्तेन निर्देशाप्रत्यष्टकं तदैवत्यो होमो यथा स्यादिति । इदानीं तत्साधनभूतं द्रव्यमाह ' अपू' 'सख्यम्' अपूपा मण्डकाः । मांसं मध्यमा गवेति वक्ष्यति । शाकं कालशाकम् । अस्स्त्त्काद्व्ये। 'प्रथ' 'म्याम् आग्रहायणीसमनन्तरं पक्षाष्टम्यां भवतीति shessH। 'स्थाली" - होति' त्रिशत्वसार उपयन्तीत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । 'स्थाली "होति । शान्ता पृथिवीत्येवमादिभिर्मन्नैः प्रतिमन्त्रं चतस्रः । ततोऽपूपेनेन्द्राय स्वाहेत्येकाहुतिः । उभयो. सकागास्विष्टकदादि । 'मध्यमा गवा' मध्यमाष्टका पौपस्य कृष्णाष्टम्यां सा च गवा भवति । तस्याश्च कल्प उपरिणा
Page #331
--------------------------------------------------------------------------
________________ तृतीयकाण्डम् । 325 कण्डिका ] द्रक्ष्यति । 'तस्यै वपां जुहोति' वह वपां जातवेद इत्यनेन मन्त्रेण । पुनरवदानहोमो विश्वेभ्यो देवेभ्यः स्वाहेति । ' श्वोऽन्व'''ज्ञवत् ' श्वस्तनेऽहनि सर्वास्वष्टकासु पार्श्वसन्धिसन्ययोर्मी समादाय परिवृते पिण्डपितृयज्ञवत्कर्म भवति । इयांस्तु विशेषः । ' स्त्रीभ्यश्च ' ददाति । 'उपसेचनं च कर्पूषु सुरया' अयं च स्त्रीपिण्डसंनिधौ अवटेषु सुरयोपसेचनम् तर्पणेन च तर्पयेत् । तर्पणशब्देन सक्तवोऽभिधीयन्ते । 'ऽअञ्जनानुलेपनथं स्रजच' स्त्रीपिण्डेषु ददाति । ' आचा" इच्छन् ' ददाति । 'मध्या "प्रका भवतीति शेषः ॥ 3 ॥ 1 " * ॥ ( जयरामः ) - अष्टकाः भवन्तीति शेषः । संस्कारश्चायं स्मर्यते गौतमादिभिः । सकृत्करणं चास्य अभ्यासस्याश्रवणात् । ता आह ऐन्द्रीत्यादि । वक्ष्यति च मध्यावर्षे च तुरीया शाकाष्टकेति चतुर्थ्या निर्देशम् । तद्धितान्तेन निर्देश: प्रत्यष्टकं तद्देवत्यो होमो यथा स्यादिति । इदानीं तत्साधनभूतं द्रव्यमाह अपूपमिति । अपूपो मण्डकः, मांसं मध्यमागवेति वक्ष्यति, शाकं कालशाकम् अष्टकाद्वये । प्रथमाष्टका आग्रहायणीसमनन्तरपक्षाष्टम्यां भवतीति शेषः । आज्यभागौ हुत्वेत्यवसरज्ञापनम् । तत्राज्याहुतिपूक्तमन्त्राणां त्रि-शदित्यादिदशानां प्रजापतिस्त्रिष्टुप् अष्टम्या अनुष्टुप् लिङ्गोक्ता आज्यहोमे0 / अष्टकायास्तदधिष्ठात्री देवतायात्रिंशत्तिययः स्वसारो भगिन्यः । ताश्चाष्टकाया उप समीपं यन्ति गच्छन्ति हविर्भागग्रहणाय । मुख्यत्वादृष्टकायास्तद्द्द्वारा ता अपि प्राप्नुवन्तीत्यर्थः । किंभूताः । निष्कृतं शुद्धं समानं तुल्यं केतुं चिह्नं चन्द्रादिरूपं प्रतिमुञ्चमानाः धारयन्त्यः । ऋतून हेमन्तादीन् तन्त्रते संभूय विस्तारयन्ति । पुनः किंभूताः । कवयः क्रान्तदर्शनाः । प्रजानतीः पूर्वकाल स्वरूपं जानानाः । छादनात् व्यापकत्वाच्छन्दो वत्सरः तस्य मध्ये परियन्ति आवर्त्तन्ते । कीदृश्यः भाखती: दीप्तिमत्यः । ताभ्यः स्वाहा सुहुतमस्त्विति सर्वत्र समानम् 1 ॥ या रात्री ज्योतिष्मती आप्यायनद्वारा ओजआदिकर्त्री नक्षत्रप्रचुरा वा । देवी देवतारूपा संसारचक्रे क्रीडन्तीति वा । नभ आकाशं प्रतिमुञ्चते आवृणोति एतेन स्वरूपं व्याख्यातम् । सूर्यस्य व्रतानि दिवसोचितकर्माण्यप्यावृणोति न प्रवर्त्तन्त इत्यर्थः । यस्यां राज्यां पशवो गवादयः अस्या मातुः पृथिव्या उपस्ये उपरिस्थितं वस्तु विशेपेण पश्यन्ति । द्यौः पिता पृथिवी मातेति श्रुतेः । किं भूताः पशवः । नानारूपाः विडालाद्यनेकभेदभिन्नाः । जायमाना उत्पद्यमाना अपि । जन्मदिनमारभ्येत्यर्थः 2 ॥ एकाष्टका चतुर्थी या वर्षासु प्रसिद्धा सा तप्यमाना तपसा शास्त्रविहितधर्मेण गर्भं श्रेयःप्राप्त्युपायविशेषरूपमिन्द्रं परमैश्वर्ययुक्तं महिमानं महान्तमप्रतिहतमित्यर्थः जजान जनितवती तेन गर्भेण देवा इन्द्राद्या दस्यून्प्रतिपक्षान् व्यसहन्त पराजितवन्तः । यद्वा । तान् विशेषेण स्वप्रहारमसहन्त असहायन्त । अन्तर्भूतोऽत्र णिच् वोद्धव्यः । यश्च गर्भः शचीभिः स्वनुष्ठितकर्मभिः असुराणामपकारिणां शत्रूणां हन्ता हिंसकोऽभवत् अभूत् । शचीति कर्मणो नामधेयं गणे पठ्यते 3 ॥ या माध्याः पौर्णमास्या उपरिष्टादष्टका तत्राष्टमी ज्येष्ठया संवध्यते । साऽप्येकाष्टकेत्याचक्षते । अथाष्टका स्वभगिनी: प्रत्याह । हे रात्र्यः यूयमात्मगुणैः कृत्वा अनुजां कनीयसीमपि मामनानुजां न अनुजा अननुजा तामनानुजां दीर्घच्छान्दसः ज्येष्ठामकर्त्त कृतवत्यः । अहं च सत्यं युष्मत्कृतमुपकारं यथार्थ वदन्ती कीर्त्तयन्ती सती एतत् अनानुजात्वमन्विच्छे शिरसि धारये । यथाऽस्य यजमानस्य सुमतौ शोभनमतिप्रदाने भूयासं भवेयम् । तथा यूयमप्येवंविधा भवत । किंतु युष्मान्प्रति ब्रवीमि । वो युष्माकं मध्ये अन्या रात्रयः अन्यां रात्रीमति अतिक्रम्य मा प्रयुक्त प्रतिपक्षा भूत्वा यजमानकार्य मा विच्छेदयन्तु । मिथोऽनुरागिण्यो भूत्वा यजमानकार्य संसाधयन्त्वित्यर्थः 4 ॥ अभूदित्यादिना पुनस्ता: प्रत्याह । हे भगिन्यः मम सुमतौ शोभननिष्ठायां वर्तमानोऽयं यजमानः विश्ववेदाः सर्वधनोऽभूत् भवतु । विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य सः । किंच प्रतिष्ठां सम्यस्थितिमु
Page #332
--------------------------------------------------------------------------
________________ 326 पार्स्क्र्गृह्य्सूत्र्म्। [तृतीया स्कष वा आष्ट अश्नुताम् । गाधं चामिलापजातमर्थम् अविदत् विन्दतु । हिशब्द एवार्थे । भूयासमित्यायुक्तार्थम् 5 ॥ याः पञ्च रात्रीः व्युष्टीः उपसोऽनुगताः तत्स्वरूपमाह । पञ्चदोहाः यजमानस्याधिकारादिरूपा दोहा दोह्या यासां ताः । तथा गां संवत्सरामिकाम् । पश्चनानी संवत्सरपरिवत्सरेदावत्सरेद्वत्सरवत्सराख्याम् । अथवा नन्दा भद्रा च सुरभी सुशीला सुमनास्तथेति शिवधर्मे प्रतिपादितनाम्नीम् । यस्याः पञ्च ऋत्तवोऽनुगता वत्साः । किंच । दिशः पूर्वाद्या ऊर्ध्वान्ताः पञ्चदशेन स्तोमेन क्लुप्ताः समर्थीकृताः । समानमूनीः समानस्तुल्यो मूर्द्धा मस्तको यासां ताः । मूर्द्धा चादित्यः । एकमधिलोकं लोकस्य पृथिव्याख्यस्य अधि उपरि द्वितीयान्तानुपाकर्तुं प्रथमान्ताः पदार्थाः कर्मार्थ कॢप्ताः । ताभ्यः स्वाहेत्युक्तार्थम् 6 ॥ या रात्रिः रतस्य यज्ञस्य सत्यस्य वा ब्रह्मणो वा गर्भ आश्रयः कारणं वा । प्रथमा आद्या । सायंपातरित्यादिप्रथमत्वनिर्देशात् । व्युपिपी अन्धकारमपनयन्ती । एका कृष्णा । अपां जलानां महिमानं महत्वं चन्द्रादिरूपं विभर्ति धारयति पुष्णाति वा या चैका सूर्यस्य रवेः निष्कृतेपु निन्नेपु अस्तमयेषु चरति व्यवहरति । एका च शुक्ला धर्मस्य आतपस्य निष्कृतेपुं चरति । तामेकां सविता नियच्छतु सुखदात्री करोतु । अष्टकाविशेषणं वा सवम् 7 ॥ सैवाष्टका रानिधेनुरूपेण स्तूयतेऽनुष्टुभा । या प्रथमा अष्टका रात्रिः व्यौच्छत् विपाशितवती । उच्छी विपाशे । सा रात्रिः यमे नियमे कृते सति धर्मराजे वा धेनुः पयस्विनी गौरभवत् अभूत् । श्राद्धादिरूपहविःसंपादनद्वारा यमस्याप्यभीष्टं प्रादादित्यर्थः । सा नोऽस्माकं पयस्विनी अभीष्टदात्री भूत्वा उत्तरामुत्तरामुत्तरोत्तरां समां वर्ष यावज्जीवमस्माकं पुत्रपशुप्रामधनादिकामान् धुक्ष्व पूरयत्वित्यर्थः । पुरुपव्यत्ययश्छान्दसः 8 ॥ या रात्रिः शुक्रा शोचिष्मती ऋषमा वर्षणशीला श्रेष्ठा वा । नमसा नभसि स्थितेन ज्योतिषा सहागात् आगता । अतो विश्वरूपा नानारूपा । तदेवाह । शवली कवुरा शुक्लकृष्णारुणवर्णभेदेन । अग्निकेतुः होमार्थमुद्धृतोऽग्निः केतुः प्रकाशकः चिन्हें तिलको वा यस्याः सा । अग्निर्मन्दप्रकाश उपःकाले सूर्यतेजःसम्भेदाद्वा भवति । समान तुल्यमर्थ प्रयोजनं शोभनतया अपस्यमाना संपादयन्ती । उपःकाले पुण्यकर्माणि क्रियन्त इति यजमाने जरां निर्दुष्टदीर्घजीवन विभ्रती धारयन्ती । हे अजरे उपः त्वमागाः आगताऽसि । अजरे इति विशेषणं सर्वदैकरूपत्वात् । यजमानविशेषणं वा 9 ॥ अथोपोरूपाया रात्रेः स्तुतिद्वारेण स्वरूपनिरूपणमाह । इयमुपा आगात् आगता । किंभूता ऋतूनां वसन्तादिषण्णां प्रथमा मुख्या पली पालयित्री । उषःकालाहतोः प्रवृत्तिर्भवतीति प्रथमत्वम् । पत्नी भार्या वा । प्रस्तुभिः सह संघानात् । अन्हां वासराणां नेत्री प्रापयित्री । उषसो दिनानामाविर्भावात् । तथा प्रजानां जनित्री सवित्री । निद्रापगमेन जागरणधर्मत्वात् । एकैच सती बहुधा प्रकारेण व्यौच्छत् प्राकाशत । अनेन कर्तुर्धर्मत्वात् या एवंरूपा सा त्वं स्वयमजीर्णा सती अन्यत्सर्व प्राणिजातं जरयसि वयोविहीनं करोषि यातायाताभ्यां वयसोपचयाद्वा । अथवा रविरश्मिकदम्बप्रसारेण स्वयं जीर्णा सती अन्यत्सर्वं निमेषादि संवत्सरान्तकालावयवजातं जरयसि अपनयसि । तथाच यास्क:--राने रयिता जारः सूर्य इति 10 ॥ ततः स्थालीपाकेन शान्तापृथिवीत्यादिना मन्त्रचतुष्टयेन चतस्र आहुतयः क्रमेण । अथ म्न्त्रार्थ्ः। तत्र त्रयाणा प्रजापतिः पङ्किलिलोक्ता होमे0 / शान्ता सुखस्वरूपा पृथिवी नोऽस्माकममयं कृणोतु करोतु । तथा शिवं मङ्गलमन्तरिक्षम् तथा शं सुखरूपा चौरपि कृणोतु । तथा दिशः प्राच्याद्याः प्रदिशोऽवान्तरदिशः आदिशः सर्वा नोऽस्माकं शं कृण्वन्तु । हे अहोरात्रे युवां शं कृणुतं कुरुतम् । एषां प्रसादादीर्घमायुर्व्यश्नवै प्राप्नुयाम् 1 ॥ आपो जलानि मरीचीः मरीचयः मे मम देहगेहादि सर्व परिपान्तु रक्षन्तु । धाता अपां धारयिता समुद्रः सिन्धुः मे इति पदं तन्त्रमतः सर्वत्र संबध्यते । तेन मे मम पापं वृजिनमपहन्तु दूरीकृत्य नाशयतु । कीदृशं पापं तदेव प्रपञ्चयति । भूतं व्यतीतं भवि
Page #333
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । 327 व्यदागामि तत् विश्वं सर्व पापमकृन्तत् छिनत्त्विति यावत् । कृती छेदने । यद्वा भूतं दक्षादिपु व्यतीतं भविष्यञ्च तेष्वेव वर्तमानमभीष्टं धनादिनिकरं विश्वं सर्वमकृन्तत् अनवच्छिन्नं करोतु । तत एतैरनुगृहीतस्य मे ब्रह्म वेदः अभिगुप्तः शूद्रश्रवणादिनाऽनुपहतोऽस्तु । ततोऽभिगुप्तेन वेदेनाहं सुरक्षितः । धर्मानुष्ठाने निष्पत्यूहः स्यां भवेयम् । सर्वैर्वा सुरक्षितः 2 ॥ विश्वेदेवास्त्रयोदश । आदित्या द्वादश । वसवोऽष्टौ । रुद्रा एकादश । मरुतो देवविशेषा एकोनपञ्चाशत् । एते नोऽस्माकं गोतारो रक्षितारः सन्तु भवन्तु । परमेष्ठी प्रजापतिश्च मयि ऊर्जमन्नं प्राणवलं वा प्रजां पुत्रादिरूपाममृतममरणधर्मत्वं परमानन्दं वा । तथा दीर्घमायुश्चिरं जीवितं च धातु सुस्थितं करोतु 3 ॥ अष्टकायै स्वाहेति चतुर्थीमाहुति हुत्वाऽपूपेनेन्द्राय स्वाहेत्येकामाहुति हुत्योभयोः स्विष्टकृत् । इति प्रथमाष्टका ॥ * ॥ मध्यमाष्टका पौपस्य कृष्णाष्टम्याम् । सा च गवा गोपशुना भवति । तस्याश्च कल्पमुपरिष्टाद्वक्ष्यति । तस्यै वपां नाभिस्थचर्मविशेषं जुहोति वहवपामितिमन्त्रेण । तस्यार्थः । तत्रादित्यस्तिष्टुप् जातवेदा वपाहोमे0 / वह प्रापय शेषं स्पष्टम् । पुनरवदानहोमो विश्वेभ्यो देवेभ्यः स्वाहेत्येकाहुतिकः । वैश्वदेवीति संशब्दनात् । श्वः सर्वासामष्टकानां श्वस्तनेऽहनि अन्वष्टकासु पार्श्वसक्थिसन्ययोमौसमादाय परिवृते सर्वत आच्छादिते आवसथ्यागारे पिण्डपितृयज्ञवल्कर्म भवति । iyA~stu विशेषः स्त्रीभ्यश्च स्त्रीभ्यश्वापि पिण्डान्दाति । कर्तेषु स्त्रीपिण्डसमीपखातगर्तेषु सुरया विहितमद्येन तर्पणेन च तर्पणहेतुभिः सक्तुभिरुपसेचनं स्त्रीपिण्डेषु । अञ्जनानुलेपनस्रजश्च ददाति । आचार्याय तथाऽन्तेवासिभ्यः शिष्येभ्योऽनपत्येभ्य इच्छया ददाति । मध्यावर्षे च तुरीया शाकाष्टका भवतीति शेषः ॥ ॥ 3 ॥ * (हरिहरः)-U.."ष्ष्टकाः । ऊर्ध्वमुपरि आग्रहायण्याः मार्गशीर्ष्याः पूर्णिमायाः तिस्त्रः अष्टकाः त्रीणि अष्टकाख्यानि कर्माणि भवन्ति । तानि च सकृत् संस्कारकर्मत्वात् । कुतः संस्कारकर्मतेतिचेत् सुमन्तुगौतमादिभिः 'अष्टकाः पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति पाकयज्ञसंस्था: ' इत्यादिना अष्टकादीनां संस्कारत्वेन स्मरणात् । ननु संस्कारकर्मणामपि पञ्चमहायज्ञपार्वणस्थालीपाकपार्वणश्राद्धानां कुतोऽसकृरकरणम् । अभ्यासश्रवणान् । तथाहि अहरहः स्वाहा कुर्यादाकाष्ठादित्यादिना पञ्चमहायज्ञादीनां मासि मासि वोशनमिति श्राद्धस्य पक्षादिष्विति बहुवचनात् स्थालीपाकस्य । न तथाऽष्टकानामभ्यासः श्रूयते येन ताः पुनः पुनरनुष्टीयेरन् । एवंच सति चत्वारिशसंस्कारकर्मणां मध्ये येषामभ्यासः श्रूयते तान्यसकृद्भवन्ति इतराणि तु सकृदिति निर्णयः । ' ऐन्द्री "संख्यम् । एवमष्टकाकर्माणि कर्तव्यत्वेनाभिधाय तत्र च द्रव्यदेवतापेक्षायां द्रव्याणि देवताश्चाभिधत्ते । तत्र प्रथमा ऐन्द्री इन्द्रो देवता अस्या इति .ऐन्द्री इन्द्रदैवत्येत्यर्थः । द्वितीया वैश्वदेवी विश्वेदेवा देवता अस्या इति वैश्वदेवी विश्वेदेवदेवत्येत्यर्थः । तृतीया प्राजापत्या प्रजापतिर्देवता अस्या इति प्राजापत्या प्रजापतिदैवत्येति यावत् । चतुर्थी पित्र्या पितरो देवता अस्या इति पित्र्या पितृदेवत्येत्यर्थः । अपूपश्च मांसं च शाकश्च अपूपमांसशाकास्तैः अपूपमांसशाकैः यथासंख्यं यस्याः या यथासंख्या तामनतिक्रम्य यथासंख्यं यजेतेत्यध्याहारः । एतदुक्तं भवति प्रथमायामपूपेनेन्द्रं यजेत द्वितीयायां मध्यमागवेति वक्ष्यमाणत्वात् गोमांसेन विश्वान् देवान् तृतीयायां शाकेन प्रजापतिमिति । अन तिस्र उपक्रम्य पित्र्येत्यनेन चतुर्थ्या अभिधानमयुक्तमिति चेत् n। उपक्रान्तानां तिसणां देवताभिधानावसरे चतुर्थ्या अपि देवताया आचार्यस्य बुद्धिस्थत्वात् तद्भिधानं न दोषः । अत्राष्टकाशब्दः कर्मवचनोऽपि कालोपलक्षकः । यथा वानी पौर्णमासी वृधन्वती अमावास्येत्यत्र कर्माभिधायकौ पौर्णमास्यमावास्याशब्दो कालस्याप्युपलक्षकौ । अन्यथा आग्रहायण्या ऊर्व तिस्रोऽष्टका इत्यनेन प्रतिपद्येवाष्टकाकर्मप्राप्तिः स्यात् । तस्मादष्टकाशब्देन अष्टम्युपलक्ष्यते । तथाच श्रुतिः । द्वादशपौर्णमास्यो द्वादशाष्टका द्वादशामावास्या इति । आश्वलायनस्मृतिश्च ।
Page #334
--------------------------------------------------------------------------
________________ 328 पार्स्क्र्गृह्य्सूत्र्म्। [तृतीया हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति । एवमष्टकाकर्मसु द्रव्यदेवते अभिधायेदानी. मुद्देशक्रमेण तदितिकर्तव्यतामाह । 'प्रथ "होति' त्रिशस्वसार इत्यादि । प्रथमा आद्या अष्टका अष्टकाख्यं कर्म भवतीति शेपः । कदा पक्षाष्टम्याम् । अत्र सौरादिभेदेन मासानामनेकत्वादटम्योऽप्यनका इति किमाससंवन्धिन्यामष्टम्यामष्टकानामधेयं कर्मति संदेहापत्तौ पक्षाष्टम्यामित्याह । पक्षेऽपरपक्षे पौर्णमास्या अर्ध्वमिति वचनसामर्थ्यात् पक्षाष्टमी कृष्णाष्टमी न पुनः सौरसावननाभ माससंबन्धिनी तेपां शुक्लकृष्णपक्षत्वाभावात् । तस्यां पक्षाष्टम्याम् । कथं, स्थालीपाकं चहें अपयित्वा उक्तविधिना संसाध्य आज्यभागी आहुतिविशेषौ हुवा दशान्याहुतीः त्रिशस्वसार इत्यादिभिर्दशमिमन्त्रैः प्रतिमन्त्रं जुहोति । 'स्थाली' 'शान्ता पृथिवीत्यादि । स्थालीपाकस्य चरोर्जुहोति शान्ता पृथिवीत्यादिभिश्चतुभिर्मन्त्रैश्चतस्त्र आहुतीर्जुहोति प्रतिमन्त्रम् । अत्र ऐन्द्री प्रथमाऽष्टकेति प्राधान्यमिन्द्रस्योक्तम् । अपूपेत्यनेन हविपः । यागावसरश्च नोक्तः सूत्रकृता, अतः संदेहः कुत्र क्रियतामिति । किंतावत्याप्तं साधनत्वात्प्रधानत्वादाज्यभागानन्तरं क्रियतामिति । n। तत्र आध्यभागाविष्ठाऽऽज्याहुतीर्जुहोतीति सूत्रकृताऽऽज्याहुतिविधानात् । तर्हि तदन्तेऽस्तु । न । तत्रापि स्थालीपाकस्य जुहोतीत्याज्यहोमानन्तरं स्थालीपाकहोमविधानात् । तस्मादनन्तरमेव युज्यते । ततः अपूपेन इन्द्राय स्वाहेत्येकामाहुति जुहुयात् । एवमुत्तरत्रापि । एवं प्रथमाप्टकेतिकर्तव्यतामनुविधायाधुना इयमेवोत्तरास्वप्यष्टकास्त्रितिकर्तव्यता इसभिप्रेत्य एतासां विशेषमात्रमनुविधत्ते मध्यमागवेत्यादिभिः सूत्रैः । मध्यमा तिमृणां द्वितीयेत्यर्थः । सा च गवा गोपशुना कर्तव्या इति सूत्रशेषः । अत्राचार्येण यद्यपि गोपशुरुक्तस्तथापि ' अस्वग्ये लोकविद्विष्टं धर्ममप्याचरेन तु' इति स्मरणात् , तथा 'देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च । समुद्रयानस्वीकारः कमण्डलुविधारणम् । महाप्रस्थानगमनं गोपशुश्च सुराग्रहः ॥ अग्निहोत्रहवण्याश्च लेहो लीडापरिग्रहः । असवासु कन्यासु विवाहश्च द्विजातिपु ॥ वृत्तस्त्राध्यायसापेक्षमघसंकोचनं तथा । अस्थिसञ्चयनादूर्ध्वमनस्पर्शनमेव च ॥ प्रायश्चित्ताभिधानं च विप्राणां मरणान्तिकम् ॥ संसर्गदोषः पापपु मधुपर्के पशोर्वधः । दत्तौरसेतरेपां तु पुत्रत्वेन परिग्रहः । शामित्रं चैव विप्राणां सोमविक्रयणं तथा । दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको । कलौ युगे विमान्धर्मान् वानाहुर्मनीषिणः । ' इति स्मरणात् । gopazorasvaya'tvAllokavidviSTatvAtkalau विशेषतो वर्जनीयत्वाचन गवालम्भः कर्तव्यः । कि तु अनिपिद्धपश्वन्तरेणावश्यकर्तव्याप्टकादिकर्म निर्वर्तनीयम् । तस्यै "पितृभ्य इति । तस्यै इति षष्ठीस्थाने चतुर्थी । तस्याः गोर्वपां वहवपामित्यनेन मन्त्रेण जुहोति पुनर्विश्वेभ्यो देवेभ्यः स्वाहेत्यवदानानि जुहोति । शेपं पशुकल्पं पशुश्चेदाप्लाव्येत्यादिना उपरिष्टावक्ष्यति । रूपं कालोऽनुनिर्वापः अपणं देवता तथा । आदौ ये विधृताः पक्षास्त इमे सर्वदा स्मृताः । इत्येतस्य संहितासु अदर्शनात् । समूलत्वे त्वनुनिळपादिसमभिन्याहारेण औतमात्रविषयत्वात् । वस्तुतस्तु नान्यस्य तन्ने प्रततेऽन्यस्य तन्त्रं प्रतीयत इति प्रायिकम् , सान्तपनीयाधिकरणेऽन्यतन्त्रमध्येऽग्निहोब्रदर्शनात् । zvo'nva"vat' श्वः अष्टम्यामुत्तरेयुः अन्वष्टकासु अष्टका अनु पश्चाद्भवन्तीत्यन्वष्टकाः तासु सर्वासां चतसृणामष्टकानां कर्म भवतीति शेषः । केन द्रव्येणेत्यत आह । पार्श्वसक्थिसव्याभ्याम् । पार्श्व च सक्थि च पार्श्वसक्थिनी ते च सव्ये च पार्श्वसक्थिसव्ये ताभ्यां पार्श्वसक्थिसन्याभ्याम् । अत्र तुल्याधिकरणविशेषणीभूतस्य सन्यशब्दस्योत्तरपदवं छान्दसम् । परिवृते सर्वतः प्रच्छादिते आवसथ्याग्निसदने । इतिकर्तव्यतापेक्षायामाह पिण्डपितृयज्ञवत् । अपराहे पिण्डपितृयज्ञ इत्याद्युक्तपिण्डपितृयज्ञविधिना । 'स्त्रीभ्यश्च पिण्डपितृयज्ञवत् इत्यनेन पितृपितामहप्रपितामहानामत्र पिण्डदान प्राप्तं ततोऽधिकमुच्यते स्त्रीभ्यः मातृपितामहीपतितामहीभ्यः पिण्डान्दद्यादिति चकारण
Page #335
--------------------------------------------------------------------------
________________ कण्डका ] तृतीयकाण्डम् । 329 2 समुच्चीयते । अत्र सामान्योऽपि स्त्रीशब्दः पित्रादिसंनिधानात् मान्त्रादिपरे ऽवसीयते । ' उप 'स्रजव ' न केवलं स्त्रीभ्यः पिण्डान्दद्यात् किं तु उपसेचनं च कुर्यात् । कया सुरया मद्येन । कासु कर्पूषु अवटेषु न केवलं सुरया तर्पणेन च तर्पयत्यनेनेति तर्पणसाधनं सक्त्वादि तेन । चकार उपसेचनक्रियासमुच्चयार्थः करणाधिकरणयोश्चेति ल्युडन्तोऽत्र तर्पणशब्दः । त्रैककुदं सौवीराञ्जनमिति प्रसिद्धं तदलाभे लौकिकं कज्जलम् अनुलेपनं सुगन्धिद्रव्यं चन्दनादि, स्रजः अप्रतिषिद्धसुरभिपुष्पमालाः । चकारो दद्यादिति क्रियासमुच्चयार्थः । 'आचा' 'च्छन्' यदि कामयेत तदा आचा र्याय अन्तेवासिभ्यश्च शिष्येभ्यः पिण्डान् दद्यात् । यदि ते अनपत्याः स्युः । मध्या एवमष्टकान्त्रयं सामान्यतो विशेषतञ्चानुविधाय पित्र्येत्युद्देशक्रमप्राप्तां विशेषतश्चतुर्थीमष्टकामाह मध्या मध्ये वर्षे वृष्टिकाले प्रोष्ठपद्या उर्ध्वमष्टमीत्यर्थः । तुरीया चतुर्थी शाकाष्टका शाकेन कालशाकान्येन निर्वर्त्य अष्टका शाकाष्टका । इति सूत्रार्थः ॥ ॥ अथाष्टकाकर्मपद्धतिः । तत्र मार्गशीर्ष्या उ कृष्णाष्टम्यां मातृपूजापूर्वमाभ्युदयिकश्राद्धं विधाय आवसध्यामौ कर्म कुर्यात् । केषांचिन्मते अष्टकाकर्मसु आभ्युदयिकं नास्ति । नाष्टकासु भवेच्छ्राद्धमिति वचनात् । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । तण्डुलानन्तरं पूर्वमौपासनाभिसिद्धस्यैवापूपस्यासादनं प्रोक्षणं च प्रोक्षणकाले । तत्राज्यभागान्तं कर्म कृत्वा त्रि-शत्स्वसार इत्येवमाद्या दशाहुतीर्हुत्वा स्थालीपाकेन शान्ता पृथिवीत्यादिभि - चतुर्भिर्मन्त्रैश्चतत्र आहुतीर्हुत्वा अपूपादिन्द्राय स्वाहेत्येकामाहुतिं दत्त्वा स्थालीपाकादपूपाश्च स्विष्टकृते जुहोति । तद्यथा आज्यभागानन्तरं त्रि-शत्स्वसार उपयन्ति निष्कृतः समानं केतुं प्रतिमुभ्वमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा इदं स्वसृभ्यो0 / ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा इद-रात्र्यै0 / एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः स्वाहा इदमष्टकायै0 / अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामतिमाप्रयुक्त स्वाहा । इदुध रात्रीभ्यो 0 अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्या - मतिमाप्रयुक्त स्वाहा । इदध-रात्रीभ्यो 0 / पश्चव्युष्टीरनुपञ्चदोहा गां पञ्चनाम्नी मृतवोऽनुपश्च । पञ्चदिशः पञ्चदशेन कुप्ताः समानमूर्ध्नरधिलोकमेकं स्वाहा । इदध - रात्रीभ्यो0 / ऋतस्य गर्भः प्रथमा व्युषिष्य - पामेका महिमानं विभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैका सर्वितैकां नियच्छतु स्वाहा । इद:- रात्र्यै0 / या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती घुक्ष्त्रोत्तरामुत्तरार्थं समार्थं स्वाहा ॥ इदह * रात्र्यै0 ॥ शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबलीरग्निकेतुः । समानमर्थ9 स्वपस्यमाना विभ्रती जरामजर उप आगात्स्वाहा । इदः - रात्र्यै0 | ऋतूनां पत्नी प्रथमेयमागादहां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्सा जीर्णा त्वं जरयसि सर्वमन्यत्स्वाहा । इद - रात्र्यै0 ॥ 10 ॥ अथ स्थालीपाकेनाहुतीश्वतस्रः शान्ता पृथिवीत्यादिभिश्चतुर्भिर्मन्त्रैर्जुहोति प्रतिमन्त्रम् । तद्यथा । शान्ता पृथिवी शिवमन्तरिक्ष शं नो द्यौरभयं कृणोतु । शं नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यनवै स्वाहा । इदं पृथिव्यै अन्तरिक्षाय दिवे दिग्भ्यः प्रदिग्भ्य भादिग्भ्योऽहोरात्राभ्यां ca0 / आपो मरीची: परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । 'भूतंभविष्यदकृन्तद्विश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्यार्थस्वाहा । इदमयो मरीचिभ्यो धात्रे समु द्राय ब्रह्मणे ca0 / विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्जे प्रजाममृतं दीर्घमायुः प्रजापतिर्मय परमेष्ठी दधातु नः स्वाहा । इदं विश्वेभ्य आदित्येभ्यो वसुभ्यो देवेभ्यो रुद्रेभ्यो मरुद्भ्यः प्रजापतये परमेष्टिने ca0 / अप्रकायै स्वाहा इदमकायै । अथ अपूपादेकाहुतिः । I 42
Page #336
--------------------------------------------------------------------------
________________ 330 पारस्करगृह्यसूत्रम् । [. तृतीया इन्द्राय स्वाहा इदमिन्द्राय0 / स्थालीपाकादपूपाश्च स्विष्टकृत् । ततो महाव्याहृत्यादिप्राजापत्यान्तं होमं विधाय प्राशनादि समापयेत् । श्वोऽन्वष्टकाकर्मावसथ्याग्नावेव । तत्र नित्यवैश्वदेवानन्तरमपराहे प्राचीनावीती नीवीबन्धनं कृत्वा दक्षिणामुखः परिवृतेऽग्निसमीपे अग्नेरुत्तरत उपविश्य आनेयादिदक्षिणान्तमप्रदक्षिणमग्निं दक्षिणायैः कुशैः परिस्तीर्य अग्नेः पश्चिमतो दक्षिणसंस्थानि पात्राण्येकैकश आसादयति । तद्यथा । स्रुचं चरुस्थालीं वा स्रुक्पक्षे तु स्रुगनन्तरं चरुस्थाली मुदकमाज्यं मेक्षणं स्पयमुदपात्रं सकृदाच्छिन्नानि क्रीतयोर्लव्धयोर्वा छागस्य पार्श्वसनोर्मासं सुरां सतून जनमनुले - पनं स्रजः सूत्राणि च । ततः पार्श्वसक्योर्मंसं ऋक्ष्णमणुराश्छित्वा प्रक्षिप्तासादितोदकायां चरुस्थाल्यां प्रक्षिप्याग्नावधिश्रित्याप्रदक्षिणं मेक्षणेन चालयित्वा शृतमांसमासादितेन घृतेनाभिघार्य दक्षिणत उद्वास्य पूर्वेणाग्निमानीयोत्तरतः स्थापयेत् । ततः सव्यं जान्वाच्य मेक्षणेन मांसमादाय अग्नये कव्यवाहनाय स्वाहेत्येकामाहुतिं हुत्वा इदमन्नये, कव्यवाहनायेति त्यागं विधाय पुनर्मेक्षणेन, मांसमादाय सोमाय पितृमते स्वाहेति द्वितीयामाहुतिं हुत्वा इदं सोमाय पितृमत इति त्यागं विधाय मेक्षणमग्नौ प्रास्याग्नेर्दक्षिणतः पञ्चाद्वा दक्षिणामुख उपविश्य सव्यं जान्वाच्य भूमिमुपलिप्य तन्त्र स्फ्येन अपहता असुरारक्षायंसि वेदिषद इति मन्त्रेण लेखां दक्षिणसंस्था मुल्लिख्य तथैव द्वितीयाम् । उदकमुपस्पृश्य ये रूपाणीत्युल्मुकं प्रथमलेखामे निधाय तथैव द्वितीय्लेखाये। उदकमुपस्पृश्य उद्पात्रमादाय प्रथम लेखायां पितृतीर्थेनामुकसगोत्रास्मत्पितरमुकशर्मन्नवनेनिक्ष्वेत्येवं पितामहप्रपितामहयोरवनेजनं दत्त्वा द्वितीय लेखायामेवमेवामुक सगोत्रे ऽस्मन्मातरमुकिदेवि अवनेनिक्ष्वेत्येवं पितामप्रपितामह्योरवनेजनं दत्त्वा सकृदुपमूललूनानि दक्षिणायाणि बहींषि लेखयोरास्तीर्य तत्राव जनकमेणा मुकसगोत्रास्मत्पितरमुकशर्मन्नेतत्ते मांसं स्वधा नम इति मांसपिण्डं दत्त्वा पितामहप्रपितामहयोश्चैवं प्रदायापरलेखायाममुकसगोत्रे ऽस्मन्मातरमुकि देवि एतत्ते मांसं स्वधा नम इति मांसपिण्डं दत्त्वा पितामहप्रपितामह्योरप्येवं पिण्डद्वयं प्रदाय प्रतिपिण्डदानम् इदं पित्रे इदं पितामहाय इदं प्रपितामहाय दई मात्रे इदं पिताम इदं प्रपितामह इति त्यागान् विधाय इच्छया स्त्रीपिण्डसमीपेऽवनेजनसकृदाच्छिन्नास्तरणपूर्वकमनपत्येभ्य आचार्यायान्तेवासिभ्यश्च यथाक्रमं मांसपिण्डान् दद्यात् । चकारादन्येभ्योऽपि सपिण्डादिभ्यो दद्यात् । स्त्रीपिण्डसंनिधौ अवदत्रयं खात्वा तेषु अमुकसगोत्र मुकि देवि सुरां पित्रस्वेत्येकत्रावटे सुरां प्रसिच्य तथैव पितामहप्रपितामह्योरितरयोरवयो सिच्य सक्तूनादायामुकसगोत्रेऽमुकि देवि तृप्यस्वेति मातृप्रभृतिभ्यः सक्तून्प्रत्यचटं प्रक्षिप्य ततस्तथैवाजस्वेति मातृप्रभृतिभ्योऽञ्जनं दत्त्वा अनुलिम्पस्वेत्यनुलेपनं च दत्त्वा त्रजोऽपि नहास्वेति जो दवा अत्र पितर इत्यर्द्धर्च जपित्वा पराडावृत्य वायुं धारयन्नातमनादुदङ्मुख आसिखा तेनैवावृत्यामीमदन्तेत्यर्द्धर्षं जपित्वा पूर्ववदवनेज्य नीवी विस्रस्य नमो व इति प्रतिमन्त्रमञ्जलिं करोति । गृहान्न इत्याशिषं प्रार्थ्य एतद् इति प्रतिपिण्डं सूत्राणि दत्त्वा ऊर्जमिति पिण्डेष्वपो निषिच्य पिण्डानुत्थाप्य उषायामवधायावत्राय सकदाच्छिन्नान्यग्नौ प्रास्योल्मुकं प्रक्षिप्योदकं स्पृष्ट्वाऽऽचम्य आ ष्टक्यं श्राद्धं कुर्यात् । उषा तान्नमयी मृन्मयी वा । शिल्पिभ्यः स्थपतिभ्यश्च आददीत मतीः सदा । मांसान्नाषा चयनोषा पशूषा पिण्डपितृयज्ञोषा । इति प्रथमाष्टका ॥ ॥ पौष्या ऊर्ध्व कृष्णाष्ट* म्यां द्वितीयाष्टका वैश्वदेवी । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा आवसध्यामौ -कर्म कुर्यात् । तत्र ब्रह्मोपवेशनं प्रणीताप्रणयनं परिस्तरणं च विधाय पात्राण्यासादयेत् । पवित्रच्छेदनानि पवित्रे द्वे प्रोक्षणी पात्रमाज्यस्थाली द्वे चरुस्थाल्यौ संमार्गकुशाः उपयमनकुशाः समिधः स्रुवः आज्यं, - अरन हस्तमाच्यौ वपाश्रपण्यौ शाखाविशाखे, अष्टका चरुतण्डुलाः हस्तमात्रं वारणं शूलं पशुभ्रपणार्थमुषा ताम्रमयी मृन्मयी वा पाशुकचरुतण्डुलाश्वेत्येतानि । अथोपकल्पनीयान्युपकल्पयन्ति ।
Page #337
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । लक्षशाखा पलाशशाखा त्रिहस्तप्रमाणा, व्याममात्री कौशी त्रिगुणरंशना, उपाकरणतृणम् , एक दर्भतरुणं, द्विगुणरशना कौशी व्याममात्री, पशुश्छागः, पान्नेजनी उदकपूर्णा स्थाली, असिः शस्त्रम् , हिरण्यशकलानि षद्, पृषदाज्याथै दधि चेति । ततः पवित्रकरणादिप्रोक्षणान्ते विशेषः । विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति पाशुकचरुतण्डुलानां प्रोक्षणम् । आज्यनिर्वापानन्तरमष्टकाचरुपाने तण्डुलान्प्रक्षिप्य पाशुकचरुपाने तण्डुलप्रक्षेपं कुर्यात् । ततो ब्रह्माज्यं स्वयमष्टकाचरुं अन्यः पत्नी वा पाशुकचरं युगपदग्नौ उदक्संस्थमधिश्रयन्ति । ततः पर्यनिकरणादि प्रोक्षण्युत्पवनान्तं यजमान एव कुर्यात् । अथाग्नेः पश्चाद्दक्षिणत आरभ्य उदक्संस्थाः प्रागप्राः कुशास्तरणोपरि ग्लमशाखा आस्तीर्याग्नेः प्रादक्षिण्येन पुरस्ताद्गत्वा पलाशशाखामग्निकुण्डलप्नामुदङ्मुख उपविष्टः- वितस्तिमात्रं निखाय त्रिगुणरशनामादाय प्रादक्षिण्येन पलाशशाखां त्रिवेष्टयति । अयोपाकरणतृणेनविश्वेभ्यो देवेभ्य उपाकरोमीति पशुमुपाकरोति शरीरे स्पृशति । ततो द्विगुणरशनया शृङ्गमध्ये तूष्णीं दक्षिणकर्णाधस्तानाति । ततो विश्वेभ्यो देवेभ्यो नियुनज्मीति पलाशशाखायां पशुं नियुनक्ति । ततः प्रोक्षणीरादाय ब्रह्मन्हविः प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य OM प्रोक्षेति ब्रह्मणाऽनुनातो विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति पशुं प्रोक्ष्य प्रोक्षणीजलं पशोरास्य कृत्वा शेषं पशोरवस्तादुपोक्षति सिञ्चति । अथ यथागतमागत्य स्वासने उपविश्योपयमनकुशानादाय समिधोऽभ्याधाय पर्युक्ष्य ब्रह्मणाऽन्वारब्ध आधारौ हुत्वा आज्यलिप्तेन सुवेण ललाटे अंसयोः ओण्योश्च पशुं समनक्ति अञ्जनं करोति । ततोऽसिमादाय सुवेणैव संयोज्यासिसुवामाभ्यां पशोललाटमुपस्पृशति । ततोमेरुल्मुकमादायोत्थाय प्रदक्षिणं परिगच्छन् पशुमाज्यं शाखामग्निं त्रिःपर्यग्निकृत्वोल्मुकमग्नौ प्रास्य तावत्प्रतिपरीत्याप्रादक्षिण्येनागत्य आस्तृततृणद्वयमादाय पशुं शिरस उन्मुच्य कण्ठे बद्धवा पलाशशाखात उन्मुच्य रशनया वामकरण धृत्वा दक्षिणेन वपाश्रपणीभ्यामन्वारब्धमुदङ्नयति । तत्रैकं तृणं भूमौ धृत्वा तस्मिन्प्रत्यकशिरसं प्राशिरसं वा उदक्पादं पशुं निपात्य स्वासने उपविशति यजमानः । अपरः कश्चिन्मुखं संगृह्य संज्ञपयति । संज्ञप्यमाने यजमानः पूर्णाहुतिवदाज्यं संस्कृत्य स्वाहा देवेभ्य इत्येकामाहुति हुत्वा इदं देवेभ्य इति त्यक्षा संज्ञने देवेभ्यः स्वाहेति तेनैवाज्येन द्वितीयामाहुति हुत्वा इदं देवेभ्य इति त्यक्त्वा अपराः पञ्चाहुतीस्तूष्णीं जुहोति इदं प्रजापतये इति त्यागः पञ्चसु । तत उत्थाय पशुं मोचयित्वा वपाश्रपणीभ्यां नियोजी त्यजति । ततः पानेजनीमादाय पशोः प्राणान्स्वयमेव शुन्धति । तद्यथा । पानेजनीजलमादाय मुखं दक्षिणोत्तरे नासिके दक्षिणोत्तरे चक्षुषी दक्षिणोत्तरौ कौ~ नामि मेळू पायुमेकीकृत्य पादांश्च क्रमेण शुन्धति । शेषं पशोः पश्चानिषिञ्चति । ततः पशुमुत्तानं कृत्वा नाभ्यग्रे उदगग्रं तृणं निधायासिधारया तृणमभिनिधाय छिनत्ति । अथ द्विधाभूतस्य तृणस्य मूलमादाय उभयतो लोहितेनाङ्क्त्वा निरस्य वपामुत्सिति । ततो वपाश्रपण्यावादाय प्रोणीति ततश्छिनत्ति वपां तां च प्रक्षाल्याग्नेरुत्तरतः स्थित्वा प्रतप्य शाखाग्न्योरन्तरेणाहृत्याग्नेदेक्षिणतः स्थित्वा वपां अपयति । अप्यमाणां च सुवेणाज्यं गृहीत्वाऽभिधार्य प्रत्याहृत्य ब्रह्माणं प्रदक्षिणीकृत्य स्वासने उपविश्य सुवेणाज्यं गृहीत्वा वपायां प्राणदानं कृत्वा प्लक्षशाखायामासाद्यालभते । ततो ब्रह्मान्वारन्ध आज्यभागौ हुत्वा त्रिशस्वसार इति दशाहुतीरनन्वारन्धो हुत्वा अष्टकाचरुणा शान्तापृथिवीत्यादिचतुभिर्मन्त्रैश्चतस्र आहुती त्वा वपाहोमाय वामहस्तस्थे सुवे आज्यमुपस्तीर्य हिरण्यशकलमवधाय वपां द्विधाऽवदाय गृहीत्वा पुनर्हिरण्यशकलमवधाय द्विरमिघार्य वहवपां जातवेदः पितृभ्य इति प्राचीनावीतिनो दक्षिणामुखस्य वपाहोमः । इदं पितृभ्य इति त्यागः ईं जातवेदस इति वा त्यक्त्वा यज्ञोपवीती भूत्वोदकं स्पृष्टा वपापण्यौ विपर्यस्ते अग्नौ प्रास्य पशुं विशास्ति । तद्यथा । हृदयं जिह्वां कोडं सन्यबाहुं पार्चे यकृत् वृक्को गुदमध्यं दक्षिण
Page #338
--------------------------------------------------------------------------
________________ 332 पारस्करगृह्यसूत्रम् । [ तृतीया 1 श्रोणिमिति सर्वावदानपक्षे । दक्षिणबाहुं गुदतृतीयाणिष्टं सव्यश्रोणिमिति व्यङ्गानि स्विष्टकृद्रव्याणि । यदा त्रीणि तदा हृदयं जिह्वां क्रोडमिति त्रीणि । पश्चावदानपक्षे हृदयं जिह्वां क्रोड सव्यबाहुं पार्श्वे इति पञ्चावद्यति खण्डयति । तस्मिन्पक्षे शेपान् स्विष्टकृतेऽवद्यति । ततोऽवदानानि प्रक्षाल्य शूलेन हृदयं प्रत उपामनावधिश्रित्य अवदानानि प्रक्षिपति स्वल्पमुदकं च । ततखिः प्रच्युते हृदयमुपरि कृत्वा पृषदाज्येन हृदयमभिवार्येतराण्यवदानानि त्र्यङ्गवर्जितानि आज्येनाभिघारयति । अथोषामुद्वास्यावदानान्युधृत्य कस्मिंश्चित्पात्रे हृदयादिक्रमेण उदक्संस्थानि निधाय स्रुवेणाज्यमादाय हृदयादीनां त्र्यङ्गवर्जितानां क्रमेण प्राणदानं कृत्वा शाखाग्न्योरन्तरेणाहृत्य प्रक्षशाखासु हृदयादिक्रमेणोदकूसंस्थान्यासादयति । ततस्त्र्यङ्गवर्जितान्यालभते । अथ प्रधान होमार्थ स्स्रुवेणाज्यमुपस्तीर्य हिरण्यशकलमवधाय हृदयादिभ्यः क्रमेण द्विद्विरवदाय स्रुवे क्षित्वा स्थालीपाकाच सकृदवदायोपरि क्षित्वा तदुपरि हिरण्यगकलं दत्त्वा सकृदभिधार्य विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयात् । इदं विश्वेभ्यो देवेभ्य इति त्यक्त्वा स्विष्टकृदर्थ स्रुवमुपस्तीर्य हिरण्यशकलं दत्त्वा त्र्यतेभ्यो द्विद्विरवदाय स्रुवे कृत्वा चरुद्वयाब सकृत्सकृदवदाय हिरण्यशकलमवधाय द्विद्विरभिघार्य अग्नये स्विष्टकृते स्वाहेति जुहुयात् इदमन्नये स्विष्टकृते इति त्यागः । असर्वावदानपक्षे प्रधानावदानशेषाविष्टकृद्धोम, इति विशेषः । ततो महाव्याहृत्यादिप्राजापत्यान्ता नवाज्याहुती हुत्वा ब्रह्मान्वारव्यो हुत्वा संस्रवं प्राश्य ब्रह्मणे पश्वङ्गं दक्षिणां दद्यात् । ततः स्मृत्यन्तरोक्तं पञ्चविंशतित्राह्मणभोजनं च दद्यात् । अस्यैव पशोः सव्यपार्श्वसक्थिभ्यामपरदिनेऽन्वष्टकाकर्म पूर्ववत् । माध्या ऊर्ध्वं कृष्णाष्टम्यां तृतीयाष्टका प्राजापत्या । सा यथा प्रथमाष्टका । तत्र अपूपस्थाने कालशाकचरुं तदग्निसिद्धमेवामा - दनकाले आसाद्य प्रोक्षणकाले प्रोक्षयेत् । ततोऽपूपयागस्थाने प्रजापतये स्वाहेति कालशाकं जुहुयात् । शेषं समानम् । कालशाकालाभे वास्तुकम् । अन्येद्युः पूर्ववदन्वष्टकाकर्मेति । प्रोष्ठपद्या ऊर्ध्व कृष्णाष्टम्यां चतुर्थी पित्र्या शाकाष्टका । सा च प्रथमाष्टकावत् । एतावान् विशेषः । चरुस्थालीद्वयं तण्डुलानन्तरं कालशाकमासादयेत् । कालशाकचरुसंबद्धमासादनादि होमान्तं कर्म प्राचीनावीती दक्षिणामुखः कुर्यात् । अन्यथज्ञोपवीती पूर्वाभिमुखः । कालशाकचरुसंबद्धं कर्म कृत्वोदकमुपस्पृशेत् । अपूपहोमस्थाने पितृभ्यः स्वाहेति शाकचरोरेकामाहुतिं जुहुयात् । प्रातरन्वष्टका कर्म पूर्ववदिति ॥ 3 ॥ (विश्व0 ) - (ऊर्ध्वष्टकाः भवन्तीतिशेषः । विद्यमानत्वेपि चतुर्थ्यात्रिषु कृष्णपक्षेषु क्रमेणानुष्ठीयमानत्वात्तिस्र इत्युक्तम् । यद्वा स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानर्हत्वात्तिस्र इत्युक्तिः । अष्टति कर्मनामधेयं तच पञ्चमहायज्ञपक्षादिवदावृत्तिकर्म संस्कारकर्मत्वात् । नचाभ्यासाश्रवणान्न तथेति वाच्यं शाङ्खायनसूत्रे नत्वेवेत्येवकारतुशब्दाभ्यामष्टकाप्रतियोगिका वृत्तेर्नियमितत्वात् । नच शाखान्तरीयत्वात्तदकिंचित्करमिति वाच्यम् । उपवीतपरिधानमन्त्रादेरपि शाखान्तरीयत्वादकिंचित्करतापत्तेरित्यलम् । अत्रापि मातृपूजाभ्युदयिके प्रथमप्रयोगे भवतः । केचिन्नेच्छन्ति । आरंभश्चोर्ध्वमात्रहाण्या इति सूत्रणान्मार्गशिरकृष्णाष्टम्यामेव । तेन तत्र शरीरसमयाद्यशुद्धिप्रयुक्ताऽनारम्भेऽकान्तरकाले तच्छुद्धावपि तदनारम्भ इत्यवसीयते । समयमुक्त्वा तासां द्रव्यदेवते आह 'ऐन्द्री "संख्यं ' पित्र्या चतुर्थी तां वक्ष्यति । अपूपो मण्डकः, mA~sa मध्यमा गवेति वक्ष्यति, शाकं कालशाकम् । यथासंख्यं पित्र्यां विहाय यथाक्रमं द्रव्यदेवतासंबन्धः । देवतानिरूपणं चतुर्थ्यां कृतम् । द्रव्यसमयौ वक्ष्येते । ' प्रथमा 'होति' आग्रहायण्यनन्तरमासदलपक्षस्याष्टम्यां प्रथमाष्टका भक्तीत्यर्थः । कथमत आह स्थालीपाकः श्रपयित्वाज्यभागाविवाज्याहुतीर्जुहोति । तत्र विशेषः । पात्रासादने कर्मरिका चरुस्थाली पिष्टं तण्डुलाः, अपूपग्रहणे इन्द्रायजुष्टं [ पिष्टमया पूपः । ] चरु *
Page #339
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । 333 I 1 ग्रहणे पृथिव्यै अंतरिक्षायदिवेदिग्भ्यः प्रदिग्भ्यआदिग्भ्योऽहोरात्राभ्यामद्भ्योमरीचिभ्यो धात्रेसमुद्रायब्रह्मणेविश्वेभ्योदेवेभ्य - आदित्येभ्यो वसुभ्यो देवेभ्योरुद्रेभ्योमरुद्भ्यः प्रजापतये परमेष्ठिनेऽप्रकायैजुष्टं गृह्णामि / प्रोक्षणे त्वाशब्दः / आज्याधिश्रयणानन्तरं कर्षरिकामधिश्रित्य तत्रापूपं स्याप्य चरुचिश्रित्य पर्यनिकरणादि / शेषं परिभाषावत् / तत आज्यभागानन्तरं दशाज्याहुतीर्वेक्ष्यमाणैर्मन्त्रैर्जुहोतीत्यर्थः / तानाह / ' त्रिर् श मन्य स्वाहेति ' त्यागास्तु / इदं त्रिशस्त्रसृभ्यः 1 इदं राज्यै 2. त्रिषु इदमष्टकायै 3-5 पंचसु इदं रात्र्यै 6-10 / आद्याष्टकाया इन्द्रदेवताकत्वादिन्द्रायस्वाहेत्यपूपहोम: / इदमिन्द्राय / केचित्तु स्थालीपाकहोमानन्तरमपूपहोममाहुः । 'स्थाली "कायैस्वाहेति' शान्तापृथिवीत्यादिचतुर्भिर्मन्त्रैश्चतत्र आहुतीः स्थालीपाकस्य जुहोतीत्यर्थः / त्यागास्तु इदं पृथिव्यै अन्तरिक्षाय दिवे दिवेभ्यः प्रदिग्भ्य आदिग्भ्योऽहोरात्राभ्यां च // 1 // इदमयोमरीचिभ्यो धात्रेसमुद्राह्मणे च / इविश्वेभ्यो देवेभ्यआदित्येभ्योवसुभ्यो देवेभ्योरुद्रेभ्यो मरुद्भ्यः प्रजापतये (परमेअ) च / 3 इदमष्टायै / उभयोः स्विष्टकृन् / महाव्याहृत्यादिवाह्मणभोजनान्तं ततो वैश्वदेवः / इच्छयाष्टकाश्राद्धं, केचिन्नेच्छन्ति (1) // इति प्रथमाष्टका / क्रमेण मध्यमाकर्तव्यतामाह ' मध्यमा गवा' कर्तव्यतां वक्ष्यति पशुचेदाप्लाव्येत्यादिना / गोपशुश्च सुराग्रह इति गोपशोर्निषिद्धत्वात्कलो छागः / तदभावे चरुः / ' तस्यैतृभ्यैति चतुर्थी पष्ठययें तस्या इत्यर्थः / वपावदानात्प्रागुपरिप्राच्च हिरण्यशकलोपस्ताराभ्यां पञ्चावत्तत्ता संपाद्या / होमचाऽपसव्येन सव्यं जान्वाच्य पितृतीर्थेन वहचपामित्यस्य पैतृकत्वात् / पशोः कर्त्तव्यतां वदिष्यति / चरुपक्षे विश्वेभ्यो देवेभ्यः स्वाहे - त्यपूपवच्चरुहोमः / इदं विश्वेभ्योदेवेभ्यः / तत द्वितीयस्थालीपाकहोमादि / अन्यत्सर्वे प्रथमाष्टकावन् / श्रप्यमाणस्य मण्डमुद्धृत्य स्रुवेणापसव्येन वपाहोमः / इदं पितृभ्यः / ' श्वोन्ववन् सर्वासामष्टकानां श्वः उत्तरेद्युः / तदर्थमाह अन्वष्टकासु अष्टकायाः पञ्चात्क्रियमाणाः अन्त्रष्टकाः तासु / पार्श्वे च सक्थि च पार्श्वसक्थिनी ते च ते सव्ये च पार्श्वसक्थिसव्ये ताभ्यामन्वष्टकाख्या क्रिया कर्तव्येत्यर्थः कुत्रेत्यत आह परिवृते आवसध्यगृहे सर्वत आच्छादिते / कथं स्यादत आह पिण्डपितृयज्ञवन् / पदार्थक्रमश्चायम् / अपराह्ने परिवृतस्थस्यान्नेः वैश्वदेवानन्तरं परिस्तरणं ततोऽपसव्येन नीवीबन्धनम् / होमवर्जमपसव्येन दक्षिणाभिमुखेन / पात्रासादने स्रुग्वा ? | असिना पार्श्वसक्शो: मांसानिच्छि त्वा आसादयेत् / सुरादिपञ्चकम् / चरुपक्षे तण्डुलाः / चरुग्रहणवत् मांसग्रहणश्रपणादि / कण्डननिष्पवनादि न भवति / तेनोलूखलादेरासादनाभावो मांसपक्षे / अन्यत्सर्वे पिण्डपितृयज्ञवदित्यनेनादिष्टपिण्डपितृयज्ञवदतिदिष्टम् / विशेषमाह ' स्त्रीभ्यश्च ' मातृपितामहप्रपितामहीभ्यः पित्रादिभ्यः पिण्डदानानन्तरं पिण्डदानसमुच्चयार्थश्चकारः / ' उप 'नच ' न केवलं खीभ्यः पिण्डदानमपितु कर्षुषु सुरया तर्पणेन चोपसेचनम् / काण्डहरीतकीगुडरसेन च सुरा / तर्पणं सक्तुभिः / त्री पिण्डेभ्यः पश्चात्कर्षवः दैव्यें प्रादेशमिताः चतुर्भिरङ्गुलैर्विस्तृता: / अङ्गुलखाताः / तेषु सुरायाः सक्तूनां चासेकः / प्राक्सूत्रसंप्रदानसमुच्चयार्थं आद्यचकारः / सुरासक्त्रोः समुच्चयार्थी द्वितीयञ्चकारः / प्रयोगस्तु-गोत्रे मातः अमुकिदेवि सुरां पिवस्व / मातृद्वयं चेत् पिवेयां, वह्नयश्चेत्पिवध्वमिति दक्षिणसंस्थं प्रत्यवटप्रक्षेपे प्रयोगः / एवं तृप्यस्वतृप्येयांतृप्यध्वमिति प्रत्यवढं मातृपितामहप्रपितामहीभ्यः सक्तून् क्षिपेत् / ' अञ्ज जश्च ' स्त्रीपिण्डेषु प्रतिपिण्डमञ्जनं सौवीराचनमभावे लौकि कम् / अनुलेपनं चन्दनादि / स्रजः पितृप्रियपुष्पमालाः / चकारः दद्यादितिकियासमुच्चयार्थः / प्रयोगस्तु -- गोत्रे मात: अमुकिदेविदे अञ्चस्व / अश्वेथाम् / अवध्वं / एवं पितामहप्रपितामहीभ्याम् । अनुलिम्पत्र । अनुलिम्पेथाम् अनुलिम्पध्वम् / स्रजोऽपिनह्यस्व / स्रजोपिनह्येथाम् / स्रजोपिनह्यध्वम् / अत्रपितरैत्यादि उल्मुकप्रक्षेपान्तं पिण्डपितृयज्ञवत् / ' आचा' 'इच्छन् ' पिण्डदानं 1 3
Page #340
--------------------------------------------------------------------------
________________ 334 [ चतुर्थी कुर्यादिति शेषः । आचार्यादिभ्यो मान्त्रादिभ्यः पिण्डदानानन्तरमवटखननात्याक्पिण्डदानं ध्येयम् । अनुकम्प्याऽनुक्तसमुच्चयार्थश्वकारः । तृतीया कालशाकेन । प्रजापतयेजुष्टं । प्रजापतये स्वाहेति प्रधानहोमः । शेषं प्रथमाष्टकावत् । एवं मार्गशिरपौषमाघकृष्णाष्टमीपु क्रमेण तिस्रः अष्टका भवन्तीत्यु क्तम् । यद्यपि चतुर्थ्या अपि देवता उक्ता तयापि मध्यमा गवेत्युक्तेर्द्वयोर्मध्यमत्व प्रसक्तिन्युदासाय चतुर्थी पृथक्सूत्रयति । ' मध्याष्टका ' वर्षे संवत्सरे चैत्रादिरूपे फाल्गुनान्ते । मध्या संवत्सर मध्ये भाद्रपदापरपक्षेऽष्टम्यां तुरीया चतुर्थी कालशाकेनाष्टका शाकाष्टका कर्तव्येति शेषः । केचित्तु वर्षे वृष्टिकाले मध्या वृष्टिकालमध्यवर्तिनीत्याहुः । तन्मते व्याख्यानभेदेपि व्याख्येयाऽभेद इति द्रष्टव्यम् । तृतीयायाः शाकसाधनत्वदाढर्थाय चतुर्थ्यां शाकसाधनत्वोक्तिः स्वतन्त्रस्य नियोगपर्यनुयोगानर्हत्वादिति । अत्रापि कालशाकचरोरपसव्येन ग्रहणप्रोक्षणादि । पितृभ्यो जुष्टमिति । दशान्याहुति हो - मानन्तरमपसन्येन पितृभ्यः स्वाहेति कालशाकचरुहोम: / इदं पितृभ्यः । अन्यत्सर्वं प्रथमाष्टकावत् । एवं चतस्र अष्टका अन्वष्टका श्रोता: / तासु द्रव्यदेवताव्यतिरिक्तविशेषाभावो मांसामावे । अष्टकानन्तरमन्वष्टकाश्राद्धं सर्वत्र । तृतीयस्य तृतीया ॥ 3 ॥ पारस्करगृह्यसूत्रम् अथातः शालाकर्म ॥ 1 ॥ पुण्याहे शालां कारयेत् ॥ 2 ॥ तस्या अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति ॥ 3 ॥ स्तम्भमुच्छ्रयति इमा मुच्छ्रयामि भुवनस्य नाभिं वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाइयमानाः । आत्वा कुमारस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदघ्नः कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्यम् । अश्वावद्गोमदूर्जस्वत् पर्ण वनस्पतेरिव । अभिनः पूर्यतार्थं - रयिरिदमनुश्रेयो वसान इति चतुरः प्रपद्यते ॥ 4 ॥ अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाक N श्रपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्माणमामन्त्रयते ब्रह्मन् प्रविशामीति ॥ 5 ॥ ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये शिवं प्रपद्य इति ॥ 6 ॥ आज्य संस्कृत्ये हरतिरित्याज्याहुती हुत्वाऽपरा जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोष्पते प्रतरणो न एधि गयरफानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव 1 ऋचमिति पाठः ।
Page #341
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । पुत्रान्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोपते शग्मया सठन्सदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिः सदा नः स्वाहा । अमीवहा वास्तोष्पतेविश्वारूपाण्याविशन् । सखा सुशेव एधि नः स्वाहेति ॥ 7 ॥ स्थालीपाकस्य जुहोति । अग्निमिन्द्रं बृहस्पति विश्वान्देवानुपह्वये सरस्वती च वाजी च वास्तु मे दत्त वाजिनः स्वाहा । सर्पदेवजनान्त्सर्वान् हिमवन्तठसुदर्शनम् । वसुंश्च रुद्रानादित्यानीशानं जगदैः सह । एतान्त्सवन्प्रिपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । पूर्वाह्नमपराह्न चोभी मध्यंदिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवी महापथाम् । एतान्त्सर्वान्प्रपद्ये. 'ऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥ कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । धातारं च विधातारं निधीनां च पतिठ सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । स्योन: शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती । सर्वाश्व देवताः स्वाहेति ॥ 8 ॥ प्राशनान्ते कास्ये संभारानोप्यौदुम्बरपलाशानि ससुराणि शाडलं गोमयं दधि मधु घृतं कुशान्यवांश्वासनोपस्थानेषु प्रोक्षेत् ॥ 9 ॥ पूर्व सन्धावभिमृशति । श्रीश्च त्वा यशश्च पूर्व सन्धौ गोपायेतामिति ॥ 10 ॥ दक्षिणे संधावभिमृशति । यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति ॥ 11 ॥ पश्चिमे संधावभिमृशति । अन्न च त्वा ब्राह्मणाश्च पश्चिमे सन्धौ गोपायेतामिति ॥ 12 ॥ उत्तरे संधावाभिमृशति । ऊच त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति ॥ 13 ॥ निष्क्रम्य दिश उपतिष्ठते । केता च मा सुकेता च पुरस्तागोपायेतामित्यनिर्वं केतादित्यः सुकेता तौ प्रपद्ये ताभ्यां नमो. - 'स्तु तौ मा पुरस्ताद्गोपायेतामिति ॥ 14 ॥ अथ दक्षिणतो गोपायमानं च मारक्षमाणा च दक्षिणतो गोपायेतामित्यहवै गोपायमान रात्री र. . क्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति ॥ 15 ॥ नगेश्वरमिति पात्थ्ः। ब्राह्मणवेति पात्थ्ः।
Page #342
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [चतुर्थी अथ पश्चात् दीदिविश्व मा जागृविश्व पश्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्ती प्रपद्ये ताभ्यां नमोऽस्तु तौ मा pshcaadropaayetaamiti||16|| अथोत्तरतोऽस्वप्नश्च मानवद्राणश्वोत्तरतो गोपायेतामिति चन्द्रमा वा a. खप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोस्तु तो मोत्तरतो गोपायेतामिति ॥ 17 ॥ निष्ठितां प्रपद्यते धर्मस्थूणा राज श्रीस्तूपमहोरात्रे द्वारफलके । इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मे किंचिदस्त्युपहूतः सर्वगणसखायसाधुसंवृतः । तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इति ॥ 18 ॥ ततो ब्राह्मणभोजनम् ॥ 19 ॥ 4 ॥ 7 // (कर्कः)- अथाकर्म ' व्याख्यास्यते इति सूत्रशेपः । शालाशब्देन गृहमभिधीयते । ' पुण्यायेत् । पुण्याहग्रहणमुद्गयनापूर्यमाणपक्षयोरनादरार्थम् । ' तस्या "स्वाहेति । तस्याः शालायाः यो योऽवटस्तं तमभिजुहोति । अवटसंस्कारत्वात्प्रत्यवर्ट होमः । चत्वारो ह्यवटा मूलस्तम्भानां प्रसिद्धा इति स्तम्भशालायाम् । धवलगृहे चतुर्पु कोणशिलास्थानेषु होमः स्तम्भस्थानीयस्वाच्छिलानाम् । 'स्तम्भ' 'ऽमुच्छ्रयति' इमामुच्छ्रयामीत्येभिर्मन्त्रैः 'पूर्यतारयिरिदमनुश्रेयो वसानः' इत्येवमन्तैः । इति चतुरः' एवं चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु शिलान्यास एतैर्मन्त्रैः । अभ्यनिकम्य' बहिनिष्क्रमणं तु प्रोक्षण्युत्पवनीयोपयमनकुशादानात्पूर्व भवति । द्वार शामीति' शालायामभ्यन्तरतोऽग्निमुपसमाधाय ब्रह्मोपवेशनं चोदपात्रावसरविधित्सया । प्रणीतानां ह्यधिकमेतत् । स्थालीपाकपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्मन्प्रविशामीति ब्रह्माणमामन्त्रयते । 'ब्रह्मानुज्ञातः प्रविशति' ऋचं प्रपद्ये इत्यनेन मन्त्रेण । 'आयर्छन "होति वास्तोष्पते प्रतिजानीहि0 इत्येभिर्मन्त्रैः प्रतिमन्त्रम् । आज्यटः संस्कृत्येत्यवसरविधित्सया आज्याहुतीनामुच्यते । तत आघारादि । 'स्थालीपाकस्य जुहोति अग्निमिन्द्रमित्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । ततः विष्टकृदादि । 'प्राश...क्षेन् । प्राशनोत्तरकालं कास्ये भाजने संभारानावपेत् । औदुम्बरपत्राणि ससुराणि सक्षीराणि । सह सुरयेत्यपरे । शाब्बलं दूर्वा गोमयं दधिमधुघृतं कुशान्यवांश्च वैरासनोपस्थानेषु प्रोक्षणं करोति । आसनानि जयन्तीनागदन्तकादिस्थानानि । उपस्थानानि देवतास्यानानि तानि च वास्तुशास्त्रे ज्ञेयानि । 'पूर्व संधावभिमृशति 'श्रीश्च त्वा यशश्चेत्यनेन मन्त्रेण । संधिशब्देन कुड्योऽभिधीयते । 'दक्षिणे संधावमिमृशति यज्ञश्च त्वा दक्षिणा चेत्यनेन मन्त्रेण । 'पश्चिमे संघावभिमृशति । अन्नं च त्या ब्राह्मणाश्चेत्यनेन मन्त्रेण । ' उत्तरे संधावभिमशति । अव त्वा सूनुताचेत्यनेन मन्त्रेण । ' निष्क्रम्य दिश उपतिष्टते केताच मा सुकेता ca0 इत्येभिर्मन्त्रैः निगदव्याख्यातमेतत् । 'निष्ठिता प्रपद्यते । धर्मस्थूणाराजमित्यनेन मन्त्रेण |-निस्स्त्तितां परिसमाप्तां शालां प्रविशति । ' ततो ब्राह्मण भोजनम् ॥ 4 ॥ (जयरामः)-'अथातः शालाकर्म वक्ष्यत इति सूत्रशेषः । शाला गृहमित्यनर्थान्तरम् । साच पुण्याहे कार्या । पुण्याहग्रहणं चोदगयनापूर्यमाणपक्षयोरनादरार्थम् । तस्याः शालायाः यो योऽवटस्तंतमभिजुहोति । अवटसंस्कारत्वात्प्रत्यवर्ट होमः । स्तम्भशालायां चत्वारोऽवटा मूलस्तम्भानाम् ।
Page #343
--------------------------------------------------------------------------
________________ कण्डिका तृतीयकाण्डम् । धवलगृहे तु चतुर्पु कोणशिलास्थानेषु होमः । स्तम्भस्थानीयत्वाच्छिलानाम् । तत्र होममन्त्रः अच्युतायेति । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् इन्द्रोऽवटहोमे0 / अच्युताय अप्रच्युतस्वरूपाय । भौमाय भूनागायेति । इमामुच्छ्रयामीत्येवमादिमन्त्राणां विश्वामित्रः क्रमेण त्रिष्टुप्पतिजगत्यनुष्टुभः स्तम्भोच्छ्रयणे0 / इमां स्थूणां शालाधाररूपामुच्छ्रयामि उत्थापयामि । किंभूताम् । भुवनस्य भूर्लोकस्य भुवनैकदेशवर्तिनो गृहस्य वा नामिमाधारं वसोर्द्धारां वसुनो धनस्य धारां मृति धरित्री वा । वसूनां गोमहिघ्यश्वस्वर्णरत्नादिविविधधनानां प्रतरणी प्लावनीं प्रसारिणीमिति यावत् । इहैव अत्रैव स्थूणायां शालां गृहं निमिनोमि स्थापयामि । कीदृशीं शालां ध्रुवां स्थिराम् । इयं च शाला क्षेमे निरुपद्रवे प्रदेशे घृतं सुखमुक्षमाणा सिञ्चन्ती अस्मान्प्रापयन्ती तिष्ठतु स्थित भवतु । हे शाले त्वमन्वावती अश्वयुक्ता गोमती गोयुक्ता सूनृतावती प्रियसत्यवाक्यवती उच्छ्रयस्व उत्थिता भव । किमर्थ ? महते सौभगाय भाग्योदयाय । हे शाले त्वा त्वामधिष्ठाय शिशुराक्रन्दतु वालकः क्रीडोत्थहासशब्दं करोतु । जातावेकवचनम् । अथवा वालाः क्रीडार्थम्परस्परमाह्वयन्तु । तथा धेनवः प्रसूताः गावोऽप्रसूताश्च वाश्यमानाः आक्रन्दन्तु इति क्रियां विपरिणमय्य संवन्धः । आ त्वा त्वामाश्रित्य तरुणः समर्थः कुमारो वटुः आक्रन्दतु वेदघोषं करोतु । एवं वत्सः स्तनन्धयः स्तनपानार्थमाक्रन्दतु मातरमाह्वयतु जगदैरनुगै रक्षकैः सह । तथा परिसुतः उत्सिञ्चन् कुम्मो दनः कलशोऽन्यैरृध्यादिकलशैः सह उप मत्समीपे पूर्णशब्दं करोतु । एतैर्युक्ता भवेत्यर्थः । पुनरपि तां स्तुत्वा प्रार्थयते क्षेमस्येति । हे शाले सुभगे सुन्दरि सुसमृद्धे वा त्वं नोऽस्मभ्यं रयिं धनं देहि । अस्मासु धारयेति वा । किंविशिष्टा त्वं ? क्षेमस्य रक्षणस्य पत्नी स्वामिनी । वृहती स्वरूपेण गुणैश्च महती । सुवासाः शोभनवस्त्रादिसमृद्धा शोभनवसतिर्वा । किंच नोऽस्मभ्यं सुवीर्य शोभनां शक्तिं पुष्कलप्रजाहेतुं वा धेहि । रयिविशेषणं वा । दानादिसुशक्तियुक्तं धनं देहीत्यर्थः । किंच भो शाले नोऽस्मान् अभि अभितः अस्मासु सर्वभावेन रयि धनं पूर्यताम् पूर्ण क्रियताम् धनेनास्मान्पूरयेत्यर्थः । किंविशिष्टा रयिः । अश्वावत् अश्ववती । गोमत् गोम्ती। ऊर्जवत् रसवती विस्तृता वा । वनस्पतेः पर्णमिव । यथा वनस्पतेः पर्णानि वसन्तादौ पूर्यते तथा । एकत्वमत्र जात्या । यद्वा अश्वावदित्यादीनि पर्णविशेषणानि । अनावन अश्वव्यवहारयोग्यमित्यादि । इदं स्थानं वसानः अधिवसन् अहं पूर्यताम् पूर्षे पूर्णो भवानीत्यर्थः । अधिवसाने मयि रयि पूर्यतामिति वा ॥ 1 ॥ इति शब्द उभयत्र संवव्यते तन्त्रत्वात् । इति चतुरः एवं चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु शिलान्यास एवैतेन मन्त्रेण । ब्रह्मोपवेशनग्रहणं तूदपात्रावसरज्ञापनार्थम् । प्रणीताभ्योऽधिकमेतत् । प्रविशेति ब्रह्मानुज्ञातः प्रविशति ऋतमितिमन्त्रेण । तदर्थः सुगमः । तत्र परमेष्ठी यजुः शाला तत्प्रवेशे0 ऋतं सत्यभूतं त्वां प्रपद्ये प्राप्नोमि । एवं शिवं कल्याणरूपं त्वां प्रपद्ये । आज्य संस्कृत्येत्यवसरविधानार्थमाज्याहुतीनाम् । तत आधारादि । अपराश्चतस्रो वास्तोष्पते इत्यादिच्तुर्भिर्म्न्त्रैः। तदर्थः । तत्र वास्तोष्पते इत्यादिचतसृणां वशिष्ठस्त्रिष्टुपू इन्द्रो नवशालायामाज्यहोमे0 / वसतेर्निवासकर्म इतिनिरुताद्वास्तुर्गृहम् । तस्य वास्तोः पते स्वामिन इन्द्र । वास्तोष्पति!ष्पतिरितीन्द्रपर्यायः । अस्मान् रक्षितुं प्रतिजानीहि प्रतिज्ञा कुरु । अरीकुर्वित्यर्थ. / कथं स्वावेशः सुष्टुप्रवेशो नोऽस्माकं भवा भव । दीर्घश्छान्दसः । अस्मानुत्तमान्विधाय प्रवेशयेत्यर्थः । किंच अनमीवः अमीवं पापं रोगो वा त्द्विरोधी। किंच । यत्किचिद्वयं त्वा त्वाम् ईमहे प्रार्थयामहे । तद्वस्तुजातं प्रापय्य नोऽस्मान् जुपस्व प्रीणयस्व प्रीयस्खेति वा । प्रार्थयानानस्मान्प्रीणयित्वा त्वमपि प्रीतो भवेत्यर्थः । किंच । नोऽस्माकं द्विपदे मनुष्यवर्गाय शं सुमडलस्वरूपो भव । चतुष्पदे पशुवर्गाय शं सुखस्वरूपो भव । स्वाहाकारो मन्त्रावसानज्ञापनार्थः प्रदर्शितः सर्वत्र । हे वास्तोष्पते त्वं नोऽस्माकं प्रतरणः आपन्निस्तारकः एधि भव । किभूतानाम् । गोभिर्गवादिमिशिफैः
Page #344
--------------------------------------------------------------------------
________________ 338 पार्स्क्र्गृह्य्सूत्र्म्। [चतुर्थी अश्वेभिरश्वादिभिरेकशफैर्युक्तानाम् । किच हे इन्द्र परमेश्वर गयस्फानः प्राणवर्द्धकश्चैधि । प्राणा वै गया इति श्रुतेः । किच ते तव सख्ये मैत्र्यां सति वयमजरासः अक्षीणसंपदः स्याम भूयास्म । पुत्रान्प्रति पितेव वर्तमानस्त्वं नोऽस्मान्प्रति जुपस्व प्रीतोभव । हे वास्तोष्पते तव शग्मया सुखरूपया । शिवं शग्ममिति सुखनामनी । संसदा सभया सक्षीमहि संवध्येमहि वयम् । पच समवाये । किंभूतया रण्वया शास्त्रीय रणनमुपन्यासं कुर्वाणा रण्वा तया । गातुमत्या यज्ञवत्या त्रयीप्रधानया वा । त्वं च नोऽस्मान् योगे अलब्धलामे उत अपि क्षेमे लन्धरक्षणे निमित्ते वरं यथा स्यात्तथा पाहि रक्ष । हे इन्द्रानुचराः यूयं नोऽस्मान्स्वस्तिभिः अभीष्टफलैः सदा पात आप्याय्य रक्षत । / 3 ॥ हे वास्तोपते इन्द्र त्वम् अमीवहा पापरोगपीडादिनाशको यतः अतो नो ऽस्माकं सखा इहामुत्र चन्धुरेधि भव । किं कुर्वन् । विश्वा विश्वानि ब्रह्मादिस्तम्बपर्यन्तानि रूपाणि शरीराण्याविशन् प्रविशन् सर्वशरीरिरूपेणास्मासु अनुकूलो भवेत्यर्थः । किंभूतः सुशेवः शोभनसुखहेतुः । अग्निमिन्द्रमित्यादिपण्णां विश्वामित्रोऽनुष्टुप् लिङ्गोक्ता होमे0 अमग्न्यादीन्देवान हविर्ग्रहणाय उपह्वये मत्समीपमाहयामि । न केवलमेतान् । सरस्वती वाचं वाजीमन्नमयी सीता च । हे अग्न्यादयो देवा यूयमागत्य मे मह्यं वास्तु गृहं दत्त दर्दू मदायत्तं कुरुतेत्यर्थः । किंभूताः वाजिनः अन्नवन्तः वेगवन्तो वा । अनेनोत्तरमन्त्रा अपि व्याकृताः । विशेषास्तूच्यन्ते । एतान्सादीनुपह्वये इत्यनुपङ्गः । उपहय च तान्प्रपद्ये शरणं व्रजेऽहम् । जगदैरनुचरैः सह वर्तमानान् । तत्र व्युष्टामुपसं देवीं द्योतनात्मिकां महापथामनेकमागी वहुमुखामित्यर्थः । इदं वास्तु स्योनं सुखसेन्यं सुखरूपत्वात् शिवं कल्याणरूपं शान्तं वा वास्तु गृहं मह्यं हे ब्रह्मप्रजापती वेदब्रह्माणौ युवां दत्तं प्रयच्छतम् । हे सर्वा देवताः यूयमपि चकारादत्तेति क्रियाविपरिणामः । स्वाहेति प्रागुक्तम् । कांस्ये कास्यपात्रे संभारान् उदुम्बरस्येत्यौदुम्बरपलाशादीन ओप्य संस्थाप्य । तत्रौदुम्वरपत्राणि ससुराणि क्षीरेण सुरया वा पृक्तानि । तैरुपहारैश्वासनानि गजदन्तादिनिर्मितानि उपस्थानानि देवतायतनादीनि च प्रोक्षेत् । आसनान्युपस्थानानि च वास्तुशास्त्रप्रसिद्धानि शालाभवान्येव । पूर्वसंधौ कुड्यादौ अभिमृशति स्पृशति श्रीश्वत्वेति मन्त्रेण । तस्यार्थः । तदादिचतुर्णा प्रजापतिर्यजुलियोक्ताः स्पर्शने । हे शाले त्वा त्वां पूर्व संधौ श्रीलक्ष्मीः यशः कीर्तिश्च गोपायेतां रक्षेताम् । एवमुत्तरत्रापि व्याख्येयम् । ऊर्छ तेजः प्राणनम् । सूनृता शोभनवान् । निष्क्रम्य गृहाद्वहिनिर्गत्य दिश उपतिष्ठते स्तौति केताचमेत्यादिभिर्मन्त्रैः प्रतिमन्त्रम् । तदर्थः सुगमः । तत्र चतुर्णा प्रजापतिस्त्रिष्टुप् लिड्डोक्ता उपस्थाने0 / गोपायेतामित्येतत्पदावृत्तिर्गोपनस्याभीष्टत्वेनात्यादरसूचनार्था । निष्ठिता निष्पन्नां प्रपद्यते प्रविशति धर्मस्थूणाराजमितिमन्त्राभ्याम् । तदर्थः । तत्र द्वयोब्रह्मा जगतीवृहत्यौ लिङ्गोक्ता प्रवेशने0 / धर्मस्थूणाराजं धर्मयुक्तं स्थूणाराज महती स्थूणां श्रीस्तूपं लक्ष्मीस्वरूपम् । चलदण्डिकारूपस्त्रीयुक्तम् । अगारे हि स्तूपो वध्यते । स्तूप इत्यरुषाभिधानम् । अहोराने तहेवते द्वारफलके द्वारकपाटे लोकालोकरूपत्वात् इन्द्रस्य इमे गृहाः इन्द्रदेवतात्वात् वसुमन्तः धनिनः वरूथिनः रक्षकाः बहुप्रजासो वा तानेतानहं प्रपद्ये अधिवसामि । प्रजया पुत्रादिरूपया सह पशुभिर्गोमहिष्यादिभिश्च सह । यत्किंचिन्मे मम वस्त्वस्ति तेन सह वास्तोष्पतिनोपहूतः सन् हे शाले त्वा त्वां याचे। किम् । नोऽस्मान् गृहान् गृहस्थान्प्राप्य सर्वे देवा इमे गृहा वा अरिष्टवीराः अरिष्टा निराधिव्याधयो वीराः पुत्रादयो येभ्यस्तथा सन्तु सर्वतः सर्वभावेन । किंभूतोऽहम् । सर्वगणसखायसाधुसंवृतः सर्वैर्गणैः परिवारैः सखायैर्मित्रसमूहैः साधुतया अन्यैः साधुभिवों संवृत आश्रितः । तत इत्युक्ताथम् ॥ 4 ॥ (हरिहरः)- अथा'""कर्म । अथान्वष्टकाकर्मानन्तरं यत आवसथ्याधानादीनि कर्माणि
Page #345
--------------------------------------------------------------------------
________________ फण्डिका] तृतीयकाण्डम् । शालाग्निसाध्यान्यनुविहितानि शालाकरणं च नोक्तम् अतो हेतोः शालाकर्म शालाया गृहस्य क्रिया व्याख्यास्यत इति सूत्रशेषः । तद्यथा । ' पुण्यायेत् ' पुण्यं शुभं मलमासवालवृद्धास्तमितगुरुशुऋगुर्वादित्यसिंहस्थगुरुक्षयमासदिनव्यहक्रूरग्रहाक्रान्तमुक्तभोग्यनक्षत्रादिदोषरहितं ज्योतिःशास्रादिनोक्तगृहारम्भविहितमासपक्षतिथिवारनक्षत्रयोगकरणमुहूर्तचन्द्रतारावललग्नादिगुणान्वितमहः पुण्याहं तस्मिन्पुण्याहे शालां गृहं कारयेत् निर्मापयेत् । पुनः पुण्याहग्रहणं तूदगयनशुक्लपक्षयोरनियमार्थम् । शालां कारयेदित्युक्तम् । तच्च शालाकरणं देशमन्तरेण न संभवति इति सामान्यतो देशे प्राप्तेयन्नाम्नातं स्वशाखायां पारक्यमविरोधि यत् । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् । इतिवचनात् पारस्कराचार्येणानुक्तमपि गोभिलगृह्यसूत्रोक्तदेशविशेषमविरोधादपेक्षितत्वाचात्र लिखामः । तद्यथा । कीदृशे देशे शालां कारयेत् । समे लोमशे अविभ्रंशिनि प्राचीनप्रवणे उदपवणे वा अक्षीराकण्टकाकटुकौषधिवितते विप्रस्य गौरपांसौ क्षत्रियस्य लोहितपांसौ वैश्यस्य कृष्णपांसौ, वास्तुशास्त्रमते वैश्यस्य पीतपांसौ शूद्रस्य कृष्णपांसौ, स्थिराघाते एकवणे अशुष्क अनूपरेऽमरौ मैरुनिर्जलो देशः । अकिलिने ब्रह्मवर्चसकामस्य दर्भयुक्ते वलकामस्य वृहत्तृणयुते पशुकामस्य मृदुतृणयुते शादासम्मिते मण्डलद्वीपसंमिते वा । स्वयंखातश्च भवति वा । यशस्कामस्य बलकामस्य च प्रागद्वारा पुत्रपशुकामस्योदगद्वारा सर्वकामस्य दक्षिणद्वारां न प्रत्यगद्वारा मुख्याद्वारसंमुखान् द्वाररहितां पूर्वादितः प्रदक्षिणक्रमेणाश्वत्थप्लक्षवटौटुम्बरवृक्षवर्जितां कारयेत् ॥ भवनस्य पूर्वादौ वटौदुम्बराश्वत्थप्पक्षाः सार्वकामिकाः । विपरीतास्त्वसिद्धिदा इति मत्स्यपुराणे । तथा कण्टकी क्षीरवृक्षश्च आसन्नः सफलो द्रुमः । भार्याहानि प्रजाहानि फुर्वन्ति क्रमशस्तथा । नछिन्द्याद्यदि तानन्यानन्तरे स्थापयेच्छुभान् । पुन्नागाशोकबकुलशमीतिलकचम्पकान् । दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपम् । जम्बीरपूगपनसद्रुममचरीमिर्जातीसरोजशतपत्रिकमल्लिकाभिः । पुनारिकेलकदलीदलपाटलाभिर्युक्तं तदन्न भवनं श्रियमातनोति । 'तस्या' 'ऽस्वाहेति तस्याः शालाया अवटं स्तम्भारोपणार्थ खातमभिमुखेन जुहोति, अच्युताय भौमाय स्वाहेति मन्त्रेण । अत्रावटमित्येकवचनमन्येषां त्रयाणामुपलक्षणार्थ संस्कार्यत्वाविशेषात् ग्रहं संमार्टीतिवदेकवचनम् । अक्टाश्चत्वारः कुत इति चेत् धवलगृहस्य स्तम्भशालारूपस्य च चतुषु कोणेषु चत्वारो मूलस्तम्भा भवन्ति, ते च शिलामुच्छ्रीयन्ते शिलाश्वावटेष्विति च्त्वार्ः। अतश्चतुर्षु कोणेषु आग्नेयादिषु चत्वारोऽवटा भवन्ति तेष्वेवाज्येन होमः । ' स्तम्भ 'ऽमीति' स्तम्भमुछ्यति उत्थापयति अवटे मिनोतीत्यर्थः । केन मन्त्रेण । इमामुच्छ्रयामीत्यादिश्रेयोवसान इत्यन्तेन मन्त्रेण चतुरः । ततोऽनेनैव मन्त्रेण नैरत्याद्यवटेपु चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु चतुर्यु कोणेपु शिलान्यास एव भवति अनेनैव मन्त्रैण । 'प्रपद्यते । ततः शालां प्रपद्यते प्रविशति । 'abhynt''shaamiiti'| अभ्यन्तरतः अर्द्धनिष्पन्नायाः शालाया मध्ये अग्निमावसथ्यमुपसमाधाय पञ्चभूसंस्कारपूर्वकं स्थापयित्वा दक्षिणतः अग्नेर्दक्षिणपार्श्वे ब्रह्माणमुपवेश्य उत्तरतः अग्नरुत्तरप्रदेशे उदपात्रं जलपूर्ण ताम्रादिभाजनं प्रतिष्ठाप्य निधाय । अत्र पुनर्ब्रह्मोपवेशनमुदपात्रप्रतिष्ठापनावसरविज्ञापनार्थम् । स्थालीपाकं चरु अपयित्या यथाविधि पक्त्वा ब्रह्माणं प्रथममृत्विजमामन्त्रयते संबोधयति । कथं, ब्रह्मन्प्रविशामीति । 'ब्रह्मा"'पद्य इति' तत आमन्त्रितेन ब्रह्मणा प्रविशस्वेत्यनुज्ञातः प्रसूतः प्रविशति, ऋचं प्रपद्ये शिवं प्रपद्य इति मन्त्रेण शालां प्रपद्यते । 'आज्यठी 'होति' वास्तोष्पत इत्यादि। अत्र प्राप्तमप्याज्यसंस्कारविधानमाधारादाक् इहरतिरिति आज्यस्य होमप्राप्त्यर्थम् । आज्यसंस्कारानन्तरं पर्युक्षणान्ते इहरतिरित्यादि इह स्वधृतिः स्वाहेत्यन्तेन मन्त्रेणैकाम् । उपसृजमित्या 1 सतृणे इत्यर्थः । 2 द्वीपमुन्नतमाख्यातं शादा चैवेष्टकाः स्मृताः । किलिन सज्जलं प्रोक्तं दूरखातोदको म्रू।
Page #346
--------------------------------------------------------------------------
________________ ध्य पारस्करगृह्यसूत्रम् । [ चतुर्थी दिसुदीधरत्स्वाहेत्यन्तेन मन्त्रेण द्वितीयामाहुति हुत्वा वास्तोष्पत इति चतसृभिरृग्भिरपराश्चतस्त्र आन्याहुतीर्जुहोति । तत आघारावाज्यभागौ हुत्वा । 'स्थाली "त्यादि' ततः स्थालीपाकस्य चरोरग्निमिन्द्रमित्यादिभिः षड्भिर्मन्त्रैः षडाहुतीः प्रतिमन्त्रमेकैकां जुहोति । 'प्राश' 'ऽप्रोक्षेत्' ततः स्विष्टकृदादिसंस्रवप्राशनान्ते कांस्ये कांस्यमये पात्रे संभारान् वक्ष्यमाणानोप्य कृत्वा औदुम्बरपत्राणि ससुराणि सक्षीराणि शाङ्खलं दुर्वागोमयमरोगिण्यादिगोः शकृत् दधि मधु घृतं यवान् निगदव्याख्यातान् आसनानिच उपस्थानानि च आसनोपस्थानानि वास्तुशास्त्रोपदिष्टानि तेषु प्रोक्षेत् उदुम्बर पलाशादिसंभारैस्तान्यभिषिञ्चेदित्यर्थः । तत्रासनानि नागदन्तादिमयस्थानानि उपस्थानानि देवतास्थानानि । ' पूर्वे संधावभिमृशति ' श्रीश्च त्वेति । ततः शालायाः पूर्वे संधौ अभिमृशति पुर्वसंधिप्रदेशमालभते श्रीच त्वेति मन्त्रेण । एवं दक्षिणे सन्धौ यज्ञस्य त्वेति मन्त्रेण । तथैव पश्चिमे संन्धौ अन्नं च त्वेति । तद्वदुत्तरे सन्धौ ऊर्कुचत्वेति । 'निष्क' ' 'ठते' एवं शालायाः पूर्वादिसंधीनभिमृश्य वहिर्निष्क्रम्य दिशः प्राचीप्रमुखाश्चतस्रः केता च मा सुकेता चेत्यादिभिश्चतुर्भिर्मन्त्रैः प्रदक्षिणक्रमेण प्रतिमन्त्रमुपतिष्ठते स्तौति । 'निष्ठितां प्रपद्यते धर्मस्थूणेति' निष्ठितां निर्मितां संपूर्णामिति यावत् । प्रपद्यते प्रविशति धर्मस्थूणेत्यादिसन्तु सर्वतैत्यन्तेन मन्त्रेण । ' ततो ब्राह्मणभोजनम्' इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ शालाकर्मोच्यते । तत्र पुण्याहे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा पूर्णाहुतिवदाज्यं संस्कृत्य स्तम्भस्थानावटेषु चतुर्षु प्रत्यवटमाग्नेयकोणादारभ्य अच्युताय भौमाय स्वाहेत्यनेन मन्त्रेणैकैकामाज्याहुतिं जुहुयात् । इदमच्युताय भौमायेति प्रत्याहुति त्यागः । अथ होमक्रमेणावटेषु तूष्णीं शिला: स्थापयित्वा तदुपरि ' इमामुच्छ्रयामि भुवनस्य नाभिं वसोर्द्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः । आत्वा कुमारतस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदनः कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो घेहि सुभगे सुवी - र्यम् । अश्वावद्गोमदूर्जस्वत्पर्ण वनस्पतेरिव । अभिनः पूर्यतारयिरिदमनुश्रेयो वसान ' / इत्यनेन मन्त्रेण होमक्रमेणैव चतुर्षु अवटेषु चतुरः स्तम्भानुच्छ्रयति मिनोति । स्तम्भाभावेऽनेनैव मन्त्रेण प्रत्यवटं शिलां स्थापयेत् । अर्द्धनिष्पन्नायां शालायां तन्मध्यप्रदेशे पश्चभूसंस्कारपूर्वकमावसथ्यानिं स्थापयित्वा ब्रह्माणमुपवेश्याग्नेरुत्तरत्त उदपात्रं प्रतिष्ठाप्य प्रणीताप्रणयनं विधाय कुशकण्डिकापूर्वकं चरुं श्रययित्वा प्रोक्षण्युत्पवनान्ते वहिर्निष्क्रम्य द्वारसमीपे गृहाभिमुखं स्थित्वा ब्रह्मन्प्रविशामीति ब्रह्माणमामन्त्र्य प्रविशस्वेति ब्रह्मणानुज्ञात ऋतं प्रपद्ये शिवं प्रपद्य इति मन्त्रेण शालां प्रविशेत् । अथ स्वासने उपविश्य उपयमन कुशादानसमिदाधानपर्युक्षणानि कृत्वा इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहेत्ये कामाज्याहुतिं जुहुयात्, इदमग्नय इति त्यागं विधाय, उपसृजं धरुणं मात्रे धरुणो मातरं धयन् । रायस्पोपमस्मासु दीधरत्स्वाहेति मन्त्रेण द्वितीयामाज्याहुतिं जुहोति । इदमग्नय इति त्यक्त्वा अपराश्चतस्त्र आज्याहुतीर्जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः यत्वेमहे प्रतितन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहेत्येकाम् इदं वास्तोष्पतये0 / वास्तोष्पते प्रतरणो न एवि गयरफानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति तन्नो जुपस्व स्वाहेति द्वितीयाम् इदं वास्तोष्पतये 0 / वास्तोष्पते शग्मया सह सदा ते सक्षीमहि रण्या गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभिः सदा नः स्वाहेति तृतीयाम् इदं वास्तोष्पतये 0 अमीवहा वास्तोष्पते विश्वारूपाण्याविशन् । सखा सुगेव एधि नः स्वाहेत्यनेन चतुर्थी जुहुयात् इदं वास्तोष्पत्य इति चतुसृषु त्यागः । तत आधारावाज्यभागौ हुत्वा चरुणा अग्निमिन्द्रमित्यादिभिः पभिर्मन्त्रैः पडाहुतीर्जुहुयात् । तद्यथा । अग्निमिन्द्रं वृहस्पतिं विश्वान्देवानुपह्वये । सरस्वतीं च वाजी I 340
Page #347
--------------------------------------------------------------------------
________________ 341 कण्डका ] तृतीयकाण्डम् । च वास्तु मे दत्त वाजिनः स्वाहेति प्रथमा । इदमग्नये इन्द्राय वृहस्पतये विश्वेभ्यो देवेभ्यः सरस्वत्यैः वाज्यै ca0 / सर्पदेवजनान् सर्वान् हिमवन्तः * सुदर्शनम् । वसूंश्च रुद्रानादित्यानीशानं जगदै । सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति द्वितीयाम् । इदं सर्पदेवजनेभ्यो हिमवते' सुदर्शनाय वसुभ्यो रुद्रेभ्य आदित्येभ्य ईशानाय जगदेभ्यश्च0 / पूर्वाह्नमपराहं चोभौ मध्यंदिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवीं महापथाम् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति तृतीयाम् । इदं पूर्वाह्वायापराह्नाय मध्यन्दिनाय प्रदोपायार्द्धरात्राय व्युष्टायै देव्यै महापथायै ca0 / कर्तारं च विकर्तारं विश्वकर्माणमोषधीश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति चतुर्थीम् । इदं कर्त्रे विकत्रे विश्वकर्मणे ओषधिभ्यो वनस्पतिभ्यश्च 0 / धातारं च विधातारं निधीनां च पतिः सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहेति पञ्चमीम् । इदं धात्रे विधात्रे निधीनां पतये ca0 / स्योनः- शिवमिदं वास्तु मे दत्तं ब्रह्मप्रजापती । सर्वाश्वदेवताः स्वाहेति पष्ठीम् । इदं ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यश्च0 / ततः स्थालीपाकेन स्त्रिष्टकृतं हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवान् प्राश्य ब्रह्मणे दक्षिणां दत्वा कांस्यपात्रे ऽनुपहते सक्षी - राण्यौदुम्बरपर्णानि दूर्वागोमयदधिमधुघृतकुशयवांश्च संभारान्कृत्वा आसनानि नागदन्तस्थानानि उपस्थानानि च देवतास्थानानि प्रोक्षेत् तैः पत्रादिसम्मारै: / अथ पूर्वे संधौ, श्रीश्च त्वा यशश्च पूर्वे संधौ गोपायेतामिति मन्त्रेणाभिमर्शनं करोति । ततो दक्षिणे संधौ, यज्ञस्य त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति । अथानन्तरं पश्चिमे सन्धौ, अन्नं च त्वा ब्राह्मणश्च पश्चिमे संघौ गोपायेतामिति । अथोत्तरे संधौ, ऊर्कुच त्वा सूनृता चोत्तरे संधौ गोपायेतामिति । अथ गृहान्निष्क्रम्य वक्ष्यमाणमन्त्रैर्यथालिङ्गं दिश उपतिष्ठते । केता च मा सुकेताच पुरस्ताद्गोपायेतामित्यग्निर्वै केतादित्यः सुकेता तौ प्रपद्येताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेतामिति मन्त्रेण प्राचीं दिशमुपस्थाय, अथ दक्षिणतः, गोपायमानं च मा रक्षमाणा च दक्षिणतोगोपायेतामित्यहर्वै गोपायमानध:: रात्री रक्षमाणा ते प्रपद्येताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति दक्षिणां दिशमुपस्थाय, अथ पश्चाद्दीदिविश्व मा जागृविश्व पश्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद्गोपायेतामिति मन्त्रेण पश्चिमामुपस्थाय, अथोत्तरतः, अस्वप्रश्च मानवद्राणश्चोत्तरतो गोपायेतामिति चन्द्रमा वा अस्वप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मोत्तरतो गोपायेतामिति मन्त्रेणोत्तरामुपतिष्ठते । ततः समाप्तायां शालायां ज्योतिर्विदुपदिष्टे पुण्येऽहनि ' प्रवेशे नववेश्मन 'इतिवचनान्मातृपूजाभ्युदयिकश्राद्धे विधाय ब्राह्मणैः कृतस्वस्त्ययनो मङ्गलतूर्यगीतशान्तिपाठेन सजलकलशत्राह्मणपुरःसरः शुक्कुमाल्यानुलेपनस्तादृशसकलपुत्रपौत्रकलत्रादिसमेतः सुशकुनसूचिताभ्युदयस्तोरणाढ्यां शालां द्वारेण प्रविशति । धर्मस्थूणाराज श्रीस्तूपमहोरात्रे द्वारफलके इन्द्रस्य गृहावसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मेकिंचि - दस्त्युपहूतः सर्वगणसखायसाधुसंवृत्तः तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इत्यनेन प्रविशेत् । ततो ब्राह्मणभोजनम् ॥ इति शालाकर्म ॥ 4 ॥ ॥ * ॥ ( विश्व0 ) - ' अथातः शालाकर्म ' वक्ष्यतैति सूत्रशेष: ' पुण्यायेत्' शिल्पिभिरिति शेषः । अत्रापि मातृपूजाभ्युदयिके । ' तस्या 'हेति ' पूर्णाहुतिवदाज्यं संस्कृत्य देवस्यत्वेत्यभ्रिमादाय शालाया आग्नेयनैरृत्यवायव्यैशानेषु क्रमेणेदमह रक्षसामित्यवटान्खात्वा प्राचः पांशून्प्रक्षिप्य परिस्तरणपूर्वकं प्रत्यवटं स्रुवेणाभिजुहोति । मन्त्रमाह -- अच्युताय भौमायस्वाहेति । इदमच्युतायभौ - मायेति त्यागः । ' स्तंभ 'सानैति' इमामुच्छ्रयामीत्यादिना श्रेयोवसानैत्यन्तेनाग्नेयकोणावटे स्त म्भमुच्छ्रयति । उच्छ्रितं यथा स्यात्तथा मूलांशं स्तंभस्य क्षिपतीत्यर्थः । स्तम्भाभावे शिलाविन्यासः ।
Page #348
--------------------------------------------------------------------------
________________ 342 पारस्करगृह्यसूत्रम् । [ पञ्चमी " / चतुर: ' मन्त्रा इत्यर्थः । चतुर्णामेकमन्त्रता । तथाचानेनैव मन्त्रेण नैरृत्यवायव्यैशान्यावटेषु त्रीन्स्तंभानुच्छ्रयति । प्रत्यवटं स्तम्भोच्छ्रयणे मन्त्रावृत्तिः । यथा चतुर इतिपृथक्सूत्रं, प्राक्सूत्रे मन्त्रकरणकस्तम्भोच्छ्रयणमुक्त कियत्संख्यास्त इत्याकाङ्क्षायामेतत् । ' प्रपद्यते ' प्रविशति । शालायामिति - शेषः । ' अभ्य' 'पद्य इति ' ब्रह्मासनमास्तीर्येत्येतन्मात्रमपवदितुं दक्षिणतो ब्रह्माणमुपवेश्येत्युक्तम् । उदपात्रस्थापननिरुक्तिश्च प्रणीताप्रणयनप्राक्कालिकप्रणीतेतरोदपात्रस्थापनार्था । नव्यत्वाच्छालायां प्रागावसथ्यस्यासत्वादद्भिस्थापनोक्तिः । क्रमश्च पदार्थानाम् । पात्रासादनादौ कांस्ये संभारः । सक्षीराण्यौदुम्बरपत्राणि दूर्वा पल्लवा गोमयं दधि मधु घृतं कुशा यवा आज्यस्थालीद्वयम् । ग्रहणे अम्मय इन्द्राय बृहस्पतये विश्वेभ्योदेवेभ्यः सरस्वत्यै वाजिभ्यः सर्पदेवजनेभ्यो हिमवते वसुभ्यो रुद्रेभ्य आदित्येभ्य ईशानाय जगदेभ्यः पूर्वाह्नायाऽपराहाय मध्यंदिनाय प्रदोषार्द्धरात्राय व्युष्ट्यैदेव्यै महापथायै क विक विश्वकर्मणे षधीभ्यो वनस्पतिभ्यः धात्रे विधात्रे निधीनांपतये ब्रह्मणे प्रजापतये सर्वाभ्यो देवताभ्यो जुष्टं गृहामि । प्रोक्षणे त्वाशब्दः । प्रकृताज्यस्थाल्यामाज्यनिर्वापः । अन्यत्सर्व प्रकृतिवत् । एवं स्थालीपाकर अपयित्वा भिघार्योद्वास्य शालाया वहिर्निष्क्रम्य द्वारसमीपे स्थित्त्रा ब्रह्माणं विलोकयन् प्रार्थयते ब्रह्मन्प्रविगामीति, प्रविशस्वेत्यनुज्ञातो ब्रह्मणा ऋतं प्रपद्ये शिवंप्रपद्य इतिप्रविशति । ततः प्राणदानादिपर्युक्षणान्ते । ' आज्य धिनः स्वाहेति ' ततः द्वितीयामाज्यस्थाल्यां निरुध्याज्यमधिश्रित्येत्यादि पूर्णाहुत्तिवदाव्यं संस्कृत्येहरतिरुपसृजन्नितिद्वाभ्यां कण्डिकाभ्यां द्वे आज्याहुती हुत्वा इदमग्नय इतित्यक्त्वा इदंपशुभ्य इति वा । ततो वास्तोष्पत इति चतसृभिरृग्भिरपराश्चतस्र आहुतीः प्रत्यृचं जुहोतीत्यर्थः । इद्वास्तोष्पतये इति चतसृषु त्यागः । ततो द्वितीयाज्येनाधारयोराज्यभागयोव होम: / 'स्थाली' 'ऽस्वाहेति' एभिः पभिर्मन्त्रैः प्रतिमन्त्रं स्थालीपाकेन षडाहुतीर्जुहोति । त्यागास्तु-इदमग्नय इन्द्राय वृहस्पतये विश्वेभ्योदेवेभ्यः सरस्वत्यैवाजिभ्यश्च 1 ॥ इदं सर्पदेवजनेभ्यो हिमवतेवसुभ्योरुद्रेभ्यआदित्येभ्यईशानायजगदेभ्यश्व 2 / / इदं पूर्वाह्नाया पराहा यमध्यंदिनायप्रदोपायार्द्धरात्रायव्युष्टयै देव्यैमहापथायैच 3 ॥ इदं कर्त्रेविकर्षेविश्वकर्मणे ओपथीभ्योवनस्पतिभ्यश्च 4 ॥ इदंधात्रे विधात्रेनिधीनांपतये च 5 ॥ इहं ब्रह्मणे प्रजापतये सर्वाभ्योदेवताभ्यः 6 ॥ ' prAza"prokSet' विष्ट कृद्धोमादिदक्षिणादानान्तं प्राशनान्तं तस्मिन् संजाते कांस्ये पात्रे, सुरा क्षीरं, शाडुलं दूर्वा पल्लवाः, आस्यते येषु रम्येषु तानि मञ्चकपीठादीनि आसनानि उपस्थीयते सुखाद्यर्थे येषु तुलारामादीनि आसनानि । उपस्थानानि च मञ्चकदोलादीनि । तेपु प्रोक्षेत् तेषां प्रोक्षणं कुर्यादित्यर्थः । ' पूर्वे "येतामिति ' पूर्वा प्राची तस्यां वर्तमानो यो दिगन्तरसंधिः तस्मिन्नाग्नेयकोण इत्यर्थः । नचैशानकोणः कुतो नेति वाच्यम् । उत्तरसूत्रे दक्षिणदिक्संघेः सूत्रणात्प्रादक्षिण्याव्यवधानयोश्च न्याय्यत्वात् । ' दक्षिणेऽऽयेतामिति ' संधिपदव्याख्यापूर्ववत् । अन्यत्स्पष्टम् । 'निक "येतामिति : निगद्व्याख्याता चतुःसूत्री । 'निष्ठिर्वत इति निष्ठितां निष्पन्नां प्रपद्यते प्रविशति 'धर्मस्थूणाराजमिति मन्त्राभ्यां प्रवेशनं च सहिरण्यस्य पूर्णोदकुम्भसहितस्य पुण्याहे वेदघोपादिब्राह्मणाशीर्वादपुरस्सरं गृहपतेः । ततः ब्राह्मणेभ्यो दक्षिणां दत्त्वा स्वस्तिवाच्या शिपः प्रतिगृह्य - बर्हिहोमादि त्राह्मणभोजनान्तम् । ' ततो जनं ' कर्मापवर्गे एकस्मै भोजनं दत्त्वा पुनः कर्मसा या दश पएअ वा विप्रान्भोजयेत् । तृतीयस्य चतुर्थी ॥ 4 ॥ अथातो मणिकावधानम् ॥ 1 ॥ उत्तरपूर्वस्यां दिशि यूपवदवटं खात्वा कुशानास्तीर्याक्षतानरिष्टकां ( सुमनसः कपर्दिकान् ) चान्यानि चाभिमङ्गलानेइ तस्मिन् मिनोति, मणिकर्ट समुद्रोऽसीति ॥ 2 ॥ अप
Page #349
--------------------------------------------------------------------------
________________ 343 host ] तृतीयकाण्डम् । आसिञ्चति । आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं c। रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गुणते वयोधादिति ॥ 3 ॥ आपोहिष्ठेति च तिसृभिः ॥ 4 ॥ ततो ब्राह्मणभोजनम् ॥ 5 ॥ ॥ 5 ॥ ( कर्क: ) - ' अथाधानं ' व्याख्यास्यत इति शेषः । मणिकशब्देनालिञ्जरोऽभिधीयते तस्यावस्थानं स्थापनम् । 'उत्तर द्रोऽसीति ' / शालायामेवोत्तरपूर्वस्यांदिशि यूपवदवटं खात्वा तस्मिन्कुशानास्तीर्य अक्षतानरिष्टकांश्चान्यानि चाभिमङ्गलानिऋद्धिवृद्ध्यादीनि तस्मिन्मिनोति मणिकं समुद्रोऽसीत्यनेन मन्त्रेण शंभूरित्येवमन्तेन । एवमन्तता कथं ज्ञायते । वक्ष्यति ह्युपरिष्टान्मयोभूरित्यनुवाकशेषेणेति । ' अप आसिञ्चति ' आपो रेवतीरित्यनेन मन्त्रेण । ' आपो ऽसृभिः ' अप आसिभ्वति । ततो ब्राह्मणभोजनम् ॥ 5 ॥ ( जयरामः ) - अथ मणिकस्य अलिञ्जरस्यावधानं स्थापनम् । वक्ष्यत इति सूत्रशेषः । अग्नेरुत्तरपूर्वस्यामीशान्यां दिशि । यूपवदिति देवस्यत्वेत्यभ्यादानम् । आद्दे नारीत्यवटखननम् । तत्र कुशास्तरणम् । अक्षतादीनां च प्रक्षेपः । तत्र मङ्गलानि ऋद्धिवृद्ध्यादीनि । तस्मिन्नवटे मणिकं मिनोति स्थापयति । समुद्रोऽसीत्यादिना शंभूरित्यन्तेन मन्त्रेण । एतदन्तता मयोभूरित्यनुवाकशेषेणेति वक्ष्यमाणत्वात् । आपोरेवतीरिति मन्त्रेण आपोहिष्ठेत्यादितिसृभिश्चापस्तत्रासिञ्चति प्रक्षिपति । तस्यार्थः । आपो रेवतीरिति परमेष्ठी त्रिष्टुप् आपोऽपामासेचने0 / हे आपः यूयं रेवती: धनवत्यः 'हि यस्मात् इत्थं वस्त्र: वसुनो धनस्य क्षयथा निवास भूताः स्थ भवथ । किंच भद्रं श्रेष्ठं क्रतुं यज्ञं विभृथ घारयथ । अमृतं रसं ब्रह्म वा फलं वा विभृथ धारयथ । किंच रायो घनस्य स्वपत्यस्य शोभनापत्यस्य पत्नीः स्वामिन्यो यूयं तद्दातुं समर्था इत्यर्थः । तत् युष्मत्स्वरूपं गृणते स्तुवते सरस्वती देवी वय आयुरघात् दधातु ददात्वित्यर्थः ॥ ॥ 5 ॥ I ( हरिहर : ) - ' अथा "धानम् ' / अथ शालाकर्मानन्तरं यतः शालायां मणिकेन भवितव्यमतो मणिकावधानं वक्ष्यत इति सूत्रशेषः । ' उत्तर द्रोऽसीति । तत्र शालाया उत्तरपूर्वस्यामै - शान्यां दिशि यूपवत् अभ्यादानपरिलेखनपूर्वकमवढं मणिकवुनावस्थानपर्यन्तं गर्त्तं खात्वा निखाय ततः प्राचः पांसूनपोह्यावटस्योपरि प्रागमान् दीर्घान् कुशानास्तीर्य स्मृत्वा अक्षातान्यवान् अरिष्टकफलानि अन्यानि च सुमङ्गलानि ऋद्धिवृद्धिसिद्धार्थकादीनि तान्यथास्तीर्य ओप्य चकारः समुच्चयार्थः । तस्मिन्नवटे मणिकमुदकधानी मिनोति स्थापयति " समुद्रोसि नभस्वानार्द्रदानुः शंभूः" इत्येतावता मन्त्रेण । ' अप' M'vatIriti ' तस्मिन्मणिके अप अशूद्राहृतनद्याद्युदकमासिञ्चति प्रक्षिपति आपोरेवतीरितिमन्त्रेण । ' आपो सृभिः ' आपोहिष्ठा मयोभुव इत्यादिभिस्तिसृभिरृग्भिः पुनमणिके सकृदप आसिभ्वति । ततो ब्राह्मणभोजनम् । इतिसूत्रार्थः ॥ ॥ अथ पद्धतिः । नतो मणिकावधाननिमित्तमातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा अग्नेरीशानप्रदेशे ' देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । आददे नार्यसि ' / इति मन्त्रेणाभ्रिमादाय ' इदमहः-रक्षसां ग्रीवा अपि कृन्तामीत्यवटं भाण्डानुमानं परिलिख्य उदकं स्पृष्टा गर्त्त खात्वा प्राच: पांसूनपास्य कुशानास्तीर्य अक्षतानरिष्टकान् ऋद्धिवृद्धिहरिद्रादूर्वासितसर्षपादिमङ्गलद्रव्यं निक्षिप्य तदुपरि 'समुद्रोऽसि नभस्वानादानुः शंभूरित्येतावता मन्त्रेण मणिकमवढे निधाय, ततः आपोरेवती: क्षयथाहि वस्त्रः ऋतुं च भद्रं विभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नी सरस्वती तद्गुणते वयोधादित्यनेन मन्त्रेण । तथा आपोहिष्ठामयो भुव इत्यादितृचेन च सकृन्मणिके अप आसिञ्चति । ततो ब्राह्ममेकं भोजयेत् । इति मणिकावधानम् ॥ I
Page #350
--------------------------------------------------------------------------
________________ 344 6 पारस्करगृह्यसूत्रम् । [ षष्टी ( विश्व0 ) - ' अथातोमणिकावधानं ' वक्ष्यते इति सूत्रशेषः । मणिकः शरावाकृतिरुदयात्रम् । एतच्चावसथ्याधानानन्तरं तहिन एव भवति । प्रत्यहीयहोमसाधनी भूतपञ्चमहायज्ञपाकपर्युक्षणादेर्मणिकोदकसाध्यत्वात् । ऋषेः स्वातन्त्र्यादिह सूत्रणम् । अत्रादौ मातृपूजापूर्वकमाभ्युदयिकं श्राद्धमग्नौकरणसहितम् । अतऊर्ध्वमपि क्रियमाणसर्वाभ्युदयिक श्राद्धेऽनौकरणं भवति । तद्धोमश्चावसथ्ये सव्येन दैवत्वाद्धोमस्य । होमशेषस्य पितृपात्रे पिण्डे च प्रक्षेपः श्राद्धकल्पात् । अपरे तु । अग्न्यभावे तु विप्रस्येत्यादिवाक्यानुरोधान्निरग्नेरप्यनौकरणमिच्छन्ति । आचार्यमते तु सान्निध्याभावः । तथाच होमवगृहीताग्नेरेव विप्रकराद्यधिकरणनिर्देशः । नच सूत्रा तदर्थसिद्धेर्वाक्यानर्थक्यम् । एवकारस्याधिकरणान्तरनिषेधकत्वात् । कथं कर्त्तव्यमत आह । 'उत्त'' खात्वा' ऐशान्यामग्नेः । यूवदन देवस्यत्वेत्यभ्रिमादायावढं परिलिखतीद्महमिति । उदकस्पर्शः । प्राचः पांसूद्रापः । ' कुशा'' 'लानि ' कुशान्प्रागग्रानुद्गप्रान्वास्तीर्यावटे । अक्षतान्यवान् अरिष्टकफलानि अन्यानि अभिमङ्गलानि ऋद्धिवृद्धिकारीणि । कपर्दकान् पुष्पाणि सर्वोपधीदूर्वाशमीपत्रसर्षपादीनि अवटे प्रक्षिप्येत्यर्थकञ्चकारः । तस्मि' 'द्रोसीति' तस्मिन्नवटे मणिकं मिनोति स्थापयति समुद्रोसी...योत्यारभ्य शंभूरित्यन्तेन मन्त्रेण भ्वन्तता च मयोभूरित्यवाकशेषेणेतिवक्ष्यमाणत्वात् । ' अप धाइति ' मणिक इति शेषः । ' आपो ऽसृभिः ' मणिके अप आसिञ्चतीति समुच्चयार्थश्वकारः । ' ततो'' 'जनं' पञ्च ब्राह्मणान् भोजयेदित्यर्थः । पात्रजलादेर्भशोषादौ समंत्रकं तत्तदावर्तते । ब्रह्मणभोजनं त्वनेः पुनराधाने । तृतीयस्य पश्चमी ॥ 5 ॥ अथातः शीर्षरोगभेषजम् ॥ 1 ॥ पाणी प्रक्षाल्य भ्रुवौ मिमार्ष्टि । चक्षुर्म्यां श्रोत्राभ्यां गोदानाच्छुबुकादधि । यक्ष्म शीर्षण्यठरराटाद्दिवृहामीममिति ॥ अर्द्ध चेदवभेदक विरूपाक्ष श्वेतपक्ष महायशः । अथो चित्र - पक्ष शिरो मास्याभिताप्सीदिति ॥ 3 ॥ क्षेम्यो ह्येव भवति ॥ 4 ॥ 6 ॥ ( कर्क: ) - 'अथा 'जम् ' व्याख्यास्यते । 'पाणी' 'मार्ष्टि' पाणिभ्यामेव चक्षुर्भ्यामित्यनेन मन्त्रेण । अर्द्ध चेत् शीर्षरोगेण गृह्यते अवभेद इत्यनेन मन्त्रेण भ्रुवि मार्जनम् । एवंच कृते क्षेम्य एव भवति ॥ 6 ॥ 11 11 11% 1 ( जयरामः ) -- अथातः शिरोरोगस्य भेजषं निवर्तकम् वक्ष्यत इति सूत्रशेषः । प्रक्षालिताभ्यां पाणिभ्यां सन्यासव्याभ्यां भ्रुवोः सव्यासव्ययोर्यथाक्रमं मार्जनं युगपत् चक्षुर्भ्यामिति मन्त्रेण । तस्यार्थः । तत्र परमेष्ठी अनुष्टुप् वायुरपाकरणे0 / चक्षुराद्यङ्गेभ्यः अधि सकाशादिमं यक्ष्मं रोगविशेषम् शीर्षणि भवं शीर्षण्यं विवृहामि पृथक्करोमि निराकरोमीत्यर्थः । तत्र गोदानं शिरोदेशः । शुचुक चिबुकम् । रराटं ललाटम् अर्द्ध चेच्छीर्ष रोगेण गृह्यते तदापि पाणी प्रक्षाल्य पीडित पार्श्ववर्तिना हस्तेन तद्भ्रुमार्जनमवभेदकेति मन्त्रेण । तस्यार्थः तत्र प्रजापतिरनुष्टुप् विरूपाक्षः अपाकरणे 0 / अव अवाचीनं कृत्वाऽद्धं भेदयति विदारयति इति हे अवभेदक विरूपे विकृते अक्षिणी यस्मादिति है विरूपाक्ष । श्वेतपक्षेत्यादीन्यन्वर्थसंवोधनानि । भो एवं भूत शिरोरोग अस्य रोगिणः शिरः मा तासीत् । त्वत्प्रसादात् तापयुक्तं माभूत् । यद्वा भवानस्य शिरो मा संतापयत्विति । इत्येवङ्कृते हि निश्चितं क्षेम्य: क्षेमार्होऽयं भवति । एतेनार्द्धशीर्परोगस्वरूपं प्रतिपादितम् ॥ 6 ॥ 1 ( हरिहर: ) - ' अथा जम्' अथ मणिकावधानानन्तरं यतः शिरोरोगवान् किंचित्कर्म कर्तुं न शन्कोति अतो हेतोः शीर्षणि मूर्द्धनि रोगस्तस्य भेषजं प्रतीकारः वक्ष्यत इति सूत्रशेपः । ॥ * ॥
Page #351
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । 345 'पाणी' 'मीममिति । यदि स्वस्य परस्य वा पीडा भवति तत्र पाणी स्वकीयौ हस्तौ प्रक्षाल्य अद्भिरवनेज्य भ्रुवौ युगपत्ताभ्यां पाणिभ्यां विमार्टि प्रोक्षति । अन्यस्य वा स्वयं करोति चक्षुभ्र्ष्यामित्यादिविवृहामीममित्यन्तेन मन्त्रेण । 'अर्द्ध..'ताप्सीदिति' अर्द्धचेत् शीर्प व्यथते तदा पूर्ववत्पाणी प्रक्षाल्य दक्षिणेन पाणिना यदि शिरसो दक्षिणभागे रुक् तर्हि दक्षिणां वामे वामाम् अवभेदकेत्यादिना मास्याभिताप्सीदित्यन्तेन मन्त्रेणैकां ध्रुवं विमार्टि । 'क्षेम्यो ह्येव भवति । हि ततः क्षेभ्यः शिरोरोगरहित एवासौ भवतीति ॥ 6 ॥ ॥AUM॥ (विश्व0)-' अथा 'षजं ' वक्ष्यत इति सूत्रशेषः । कथमत आह 'पाणी'"ममिति' दक्षिणोत्तरौ पाणी प्रक्षाल्य ताभ्यां दक्षिणोत्तरे भ्रुवौ यथाक्रमं विमार्टि चक्षुर्ष्यामितिमन्त्रेण युगपत् । एतञ्च स्वपरसाधारणम् । 'अर्द्ध' 'प्सीदिति ' अर्द्धचेच्छीर्ष रोगेण पीड्येत तदा पूर्ववत्पाणी प्रक्षाल्य पीडितद्रूपार्श्ववर्तिना हस्तेन तद्भूप्रोन्छनमवभेदकेतिमन्त्रेण । 'क्षेम्यो ह्येव भवति । क्षेभ्यः शिरोरोगरहितः । तृतीयस्य षष्ठी ॥ 6 ॥ उतूलपरिमेहः ॥ 1 ॥ स्वपतो जीवविषाणे स्वं मूत्रमासिच्यापसलवि त्रिः परिषिञ्चन्परीयात् । परि त्वा गिरेरह परिमातुः परिस्वसुः परिपित्रोश्च भ्रात्रोश्च सख्येभ्यो विसृजाम्यहम् । उतूल परिमीढोऽसि परिमीढः क गमिष्यसीति ॥ 2 ॥ स यदि भ्रम्यादावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयात् । परि त्वा ह्वलनो ह्वलनिवृत्तेन्द्रवीरुधः ॥ इन्द्रपाशेन सित्वा मह्यं मुक्त्वाऽथान्यमानयेदिति ॥ 3 ॥ क्षेम्योद्येव भवति ॥ 4 ॥ 7 ॥ (कर्कः)-'उतूलपरिमेहः । उतूलो दास उच्यते । तस्य भ्रमणशीलस्य वशीकरणाय परिमेहः परिषेकः क्रियते । 'स्वपतो "रीयात् । परि त्वागिरेरहं0 इत्यनेन मन्त्रेण । खपतो दासस्य जीवतः पशोर्विषाणे स्वं मूत्रमासिच्यापसव्यं तमेव त्रिः परिषिञ्चपरीयात् परित्वा गिरेरित्यनेन मन्त्रेण । ' स यदि 'हुयात् । स यदि पुनर्धम्यादेव ततो दावाग्निमुपसमाधाय आगन्तुकस्वाञ्चतुर्दशाहुतिकान्ते घृताक्तानि कुशेण्ड्वानि जुहुयात् परित्वाह्वलनोबलमित्यनेन मन्त्रेण । एवं कृते क्षेम्य एव भवति ॥ 7 ॥ ॥ * ॥ (जयरामः )-उतूलो विवशो दासः तस्य परिमेहो वशीकरणायाभिषेकः । वक्ष्यतैति सूत्रंशेषः । स्वपतो दासस्योपचारः । जीवतः पशोर्विपाणे शृङ्गे स्वं मूत्रमासिच्य तेनैव दासमपसलवि अप्रदक्षिणं परिषिञ्चन् त्रिवार परीयात्परिभ्रमेत् परित्वेतिमन्त्रण । तस्यार्थः । तत्र प्रजापतिरनुष्टुप् वायु : सेचने0 / भो उतूल वा त्वां गिरेः पर्वतादपि परि आकृष्य विशिष्टतया सृजामि मय्यनुरक्तं करोमि मात्रादिभ्यश्च । तत्र भगिनीभ्रात्रोर्मातापिनोश्चेति षष्टयौ पञ्चम्यर्थे । परिशब्दावृत्तिमन्त्रशक्तिदाआय, सख्येभ्यः सखिभावमापन्नेभ्योऽपि । परिमीढः मन्त्रशक्त्या सेचनरूपैः पाशैर्वद्ध इत्यर्थः । शिष्टं स्पष्टम् । एवं परिमीढोऽपि । पुनर्यदि भ्रम्यात्तदोपायान्तरमाह । दावाग्निमुपस्थान्य । आगन्तुत्वाचतुर्दशाहुत्यन्ते घृताक्तानि कुशेण्ड्वानि कुशकुण्डलानि त्रीणि जुहुयात् परित्वाह्वलनैतिमन्त्रेण । तस्यार्थः । तत्र परमेष्टी अनुष्टुप् इन्द्रो होमे0 / भो हल चञ्चल इन्द्रस्य ईश्वरस्य वीरुधः पाशात् सेवकः स्वामिभक्तः स्यादित्येवंरूपात् परि समन्ततो निवृत्त निर्गत्य स्थितः, atha 1 apasalameveti paatth.|
Page #352
--------------------------------------------------------------------------
________________ 346, पार्स्क्र्गृह्य्सूत्र्म्। [अष्टमी अतः त्वा त्वां हलनो ज्वलनोऽयमग्निरिन्द्रपाशेन तेनैव सित्वा बद्धा अन्यं तव मनसि स्थित्तमनर्थकारि भूतविशेपं मुक्त्वा मोचयित्वा मह्यं मामाश्रयितुमानयेत् आनयतु । मदायत्तं करोत्विस्यर्थः । यद्वा ह्वलनिर्वायुः । वृत्ता वर्तिता रक्षिता इन्द्रवीरुधो वेदा येन सः । सशब्दस्य(1)वाय्वात्मकत्वात् एवं भूतो वायुश्चेति योज्यम् । तत्पक्षे त्वेति दासविशेपणमुपक्रान्तत्वात(1) / शेपं समानम् ॥ 7 ॥ (हरिहरः)-'उतूलपरिमेह.' उतूलस्य दुर्विनीतस्य दासस्य परि समन्तात् मेहः सेचनं वशीकरणाभिषेक इति यावत् , कर्म कथ्यते । तद्यथा । ' स्वप' ' 'ध्यसीति । यदा स दासः स्वपित्ति तदा गवादः पशोः जीवतो विपाणे शृङ्गे स्वं मूत्रमासिच्य सिक्त्वा तस्य स्वपतो दासस्य अपसलवि अप्रादक्षिण्येन विपाणस्थ मूत्रं परि समन्तासिञ्चन् उक्षन् त्रिः त्रीन् वारान् परीयात् परिभ्रमेत् परित्वा गिरेरित्यादिकगमिष्यसीत्यन्तेन मन्त्रेण । ' स यदि "येदिति । स दासो यदि अस्मिन्कर्मणि कृतेऽपि भ्रम्यात् स्वेच्छया विचरेत् तदा तदश्यार्थमिदं कर्मान्तरं कुर्यात् । तद्यथा । पञ्चभूसंस्कारपूर्वकं दावाग्निं वनदहनं स्थापयित्वा ब्रह्मोपवेशनादिपर्युक्षणान्ते आधारावाज्यभागौ महान्याहतिसर्वप्रायश्चित्तप्राजापत्यस्विष्टकृदन्ताश्चतुर्दशाहुती?त्वा कुशेण्ड्वानि कुशानामिण्ड्वानि कुण्डलाकाराणि घृताक्तानि त्रीणि परित्वेत्यादिअथान्यमानयेदित्यन्तेन मन्त्रेण सकृदेव जुहुयात् । इदमिन्द्रायेति त्यागः । ततः संस्रवप्राशनादि ब्रह्मणे दक्षिणादानान्तं कर्म कुर्यात् । क्षेम्यो ह्येव भवति । अस्मिन्कर्मणि कृते हि स्फुट क्षेम्यः वश्य एव दासो भवति संपद्यते ॥ इत्युतूलदासवश्यकर्म । / 7 / / सप्तमी कण्डिका ॥ * ॥ ॥ * ॥ (विश्व0)-'उतूलपरिमेहः । उतूलः दुर्विनीतो दासः । तस्य परिमेहः वशीकरणं वक्ष्यात इति सूत्रशेप: 'स्वपतो' 'ज्यसीति' स्वपतः दासस्य वक्ष्यमाणः परिषेकः । कथं कुर्यादत आह जीवविपणे जीवतः छागस्य विषाणे दक्षिणे [ वामे ] स्वं मूत्रमासिच्य तेन मूत्रेण दासमपसलवि अप्रदक्षिणं परिषिश्चन् त्रिः वारत्रयं परीयात्परिभ्रमेत्परित्वेतिमन्त्रेण । उदकस्पर्शः । वारत्रयमितरथावृत्तिः । 'सयदि येदिति । एवं परिमीढोपि स दासादिदि भ्रान्तः स्यात्तदोपायान्तरमाह । उप लिप्त उद्धत्तावोक्षिते दावाग्निमुपसमाधाय ब्रह्मासनास्तरणादिचतुर्दशाहुत्यन्ते कुशेण्डानि कुशकुण्डलानि त्रीणि घृतेनाक्तानि परित्वाह्वलन इति मन्त्रेण सुवेण जुहुयात् । ततः संस्रवप्राशनादि ब्राह्मणभोजनान्तम् । 'क्षेम्यो ह्येव भवति । पश्योऽभ्रान्तश्च भवतीत्यर्थः ॥ 7 ॥ तृतीयस्य सप्तमी ॥ शूलगवः ॥ 1 ॥ स्वयः पशव्यः पुत्र्यो धन्यो यशस्य आयुष्यः ॥ 2 ॥ औपासनमरण्यर्छ हत्वा वितान: साधयित्वा रौद्रं पशुमालभेत ॥ 3 ॥ साण्डम् ॥ 4 ॥ गौर्वा शब्दात् ॥ 5 ॥ वपाळ श्रपयित्वा स्थालीपाकमवदानानि च रुद्राय वपामन्तरिक्षाय वसा स्थालीपाकमिश्रान्यव. दानानि जुहोत्यग्नये रुद्राय शर्वाय पशुपतये उग्रायाशनये भवाय महादेवायेशानायेति च ॥ 6 ॥ वनस्पतिस्विष्टकृदन्ते ॥ 7 ॥ 8 ॥ दिग्व्याघारणम् ॥ 9 ॥ व्याधारणान्ते पत्नीः संयाजयन्तीन्द्राण्यै रुद्राण्यै शाप्यै भवान्या अग्निं गृहपतिमिति ॥ 10 ॥ लोहितं पालाशेषु कूर्चेषु 'रुद्रायसेनाभ्यो बलिठ हरति यास्ते रुद्र पुरस्तात्सेनास्ताम्य एष बलिस्ता.
Page #353
--------------------------------------------------------------------------
________________ कण्डिफा] तृतीयकाण्डम् । 347 भ्यस्ते नमो यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्र पश्चात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोत्तरतः सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते रुद्राधस्तात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नम इति ॥ 11 ॥ ऊवध्यं लोहितलिप्तमग्नौ प्रास्यत्यधो वा निखनति ॥ 12 ॥ अनुवांतं पशुभवस्थाप्य रुदैरुपतिष्ठते प्रथमोत्तमाभ्यां वाऽनुवाकाभ्याम् ॥ 13 ॥ नैतस्य पशोमिठ हरन्ति ॥ 14 ॥ एतेनैव गोयज्ञो व्याख्यातः ॥ 15 ॥ पायसेनानर्थलुप्तः ॥ 16 ॥ तस्य तुल्यवया गौर्दक्षिणा ॥ 17 ॥ 8 ॥ / (कर्कः)-'शूल' 'ऽयुष्यः शूलगवाख्यं कर्म स्वर्गादिभिः कामैः पर्यायेण संवच्यते, नहि युगपत्सर्वकामानामुत्पत्तिसंभवः । तत्कर्माभिधानायाह 'aupA"sANDam ' औपासनमग्निमरण्यं नीत्वा विहरणं कृत्वा रुद्रदेवत्यं पशुमालभेत साण्डम् । साण्डशब्देनानपुंसक उच्यते तस्यचान्वयाच्छागपरिहरणप्राप्तौ गौर्वा शब्दादित्याह । गौरेव स्यान्न छागः । कुत एतन् । शूलगव इति गन्दादेव । 'वपाळं."नि च विहृतपणपरिप्राप्तौ सत्यां सहापणार्थोऽयमारम्भः । विहृतं श्रपणं कथमितिचेचोदकपरिप्राप्त्या |आज्यासाद्नोत्त्र्काल्म्न्येस्सां पशूनां शाखानिखननं हि प्राप्तम् । उत्तराधारान्ते च पशुसमक्षनादि वपादीनां विहतमेव श्रपणं प्राप्तमतो बचनात्सहापणमुच्यते । 'rudrA"vasAM, जुहोतीति शेषः । 'स्थाली' 'शानाय' इत्येभिर्मन्त्रैः । ततो वनस्पतिहोमः, स च यथाष्टः पृपवाज्येन । 'स्विष्ट 'ऽरण' कर्तव्यमिति शेषः । तच वसया, यथा अग्नीषोमीये दृष्टम् । 'व्याधापति एत एव मन्त्राः । अपराग्नी पत्नीसंयाजहोमः । तथैव दृष्टत्वात् । ततो महाव्याहृत्यादि । 'लोहितं "रति यास्ते रुद्र पुरस्तात्सेना0 इत्येवमादिभिर्मन्त्रैः । 'javavyaM"Tate ' अनुवातमिति न प्रतिवातम् । 'pratha"bhyAm / उपतिष्टते । वाशब्दो विकल्पार्थः । नैतरन्ति' मांसमिति ! 'एते. ख्यात्ः। 'पायसेन असौ भवति । 'अनर्थलुप्तः पायसमात्रसाधनत्वे पाशुको योऽर्थस्तेनालुमो भवति । एतदुक्तं भवति । पायसेन देवतामात्रेज्येति । 'तस्य "क्षिणा' ॥ 8 ॥ * * (जयरामः )-शूलगव इति कर्मनामधेयम् । स्वर्ग्य इति स्वर्गादिकामैः पर्यायेण संवच्यते । नहि युगपत्सर्वकामोत्पत्तिसंभवः । वक्ष्यत इति सूत्रशेषः । औपासनम् आवसथ्याग्निमरण्यं नीला तत्र वितानं साधयिला आवसध्याग्नेराहवनीयदक्षिणाग्न्योरुद्धरणं कृत्वा रुद्रदेवलं पशुं साण्डमनपुंसकमालभेत । तस्य चान्वयाच्छागस्य प्राप्तौ गौर्वा । वा शब्द एवार्थे । गौरेव न छागः । कुतः । शब्दाच्छ्लगव इति वचनात् । वपां अपवित्वेति विद्वतश्रपणे प्राप्ते सहापणार्थोऽयमारम्भः । विह्रतपणं कथमिति चेत् । चोदकपरिप्रात्याऽऽज्यासादनोत्तरकालमन्येषाम् पशूनां गाखानिखननं प्राप्तम् उत्तराधारान्ते च पशुसमचनादि । वपादीनां विडते शामित्राग्नावबर्3हानानां वपायाचाहवनीय एवश्रपणं प्राप्तम् । अतोऽत्र वचनात्सहश्रपणमुच्यते । रुद्राचेत्यादौ जुहोतोति शेव' / अबदानानि चरुमिश्राण्यग्न्यादीशानान्तेभ्यो जुहोत्येभिरेव नाममन्त्रैः । ततो वनसतिहोमः पृपवाज्येन तेनैव दृष्टत्वात् । [ ततो वनस्पतिहोमः पृपर्3हाज्येन । ] ततः विष्टकृत हुत्वा द्विशां व्याधारणं कर्तव्यमिति सूत्रशेपः । तञ्च वसया भवति । यथाऽग्नीषोमीये । पनीसंयाजा अप्यतै ममन्त्रैरपराग्नौ । तत्र
Page #354
--------------------------------------------------------------------------
________________ 348 पारस्करगृह्यसूत्रम् ! [ अटमी दृष्टत्वात् । ततः प्राशनान्ते पशुना तुल्यवयस्कं गां दत्त्वा लोहितं पत्रो रक्तं पालागेपु पलागपत्रेषु कूर्चेषु च कुशासनेषु बलित्वेन ददाति यास्तेकद्रेत्यादिपद्भिर्मन्त्रैः प्रतिमन्त्रम् । तदर्थः सुगम । ते तुभ्यं चेति योज्यम् । तत्र पण्णां परमेष्टी यजुः रुद्रो बलिहरणं0 / उवद्धयं पुरीपाधानं पोटीतिप्रसिम् आहवनीये प्रक्षिपति अनुवातं वाताभिमुखं पशुमवशिष्टं पशुशरीरम् । रुद्रैः रुद्राध्यायान्नातमन्त्रैः तौति । प्रथमोत्तमौ आद्यन्तौ ताभ्या वा । पशोग्त्र मांसमिति शेषः । एतेनैव विधानेन गोयज्ञः क विशेषः । असौ च पायसेन चरुणा अनर्थलुमा भवति । पायसेन लवदेवतामात्रेज्येत्यर्थः । तस्य शूल पर्वयसा तुल्यवया गौर्दक्षिणा देया ॥ 1 ॥ 8 ॥ ॥ * // " ( हरिहर: ) - शूल ग्रुप्यः अथ स्वर्गादिकामस्य शूलगवाख्यं कर्म यागविशेषमनुविधास्यन्नाह शूलगव इति । म च स्वर्ग्यः स्वर्गीय हितः पाव्यः पशुभ्यो हितः पुत्र्यः पुत्रेभ्यो हितः धन्यः धनाय हितः यत्रस्यः यशसे हितः आयुष्यः आयुपे हितः । अयमर्थः । यदा यजमानः स्वर्ग पशुपुत्र नयायुपामन्यतमकामो भवति तदाऽनेन वाख्येन यागेन यजेत । अनेककामाना युगपदत्पत्त्यसंभवान् । ' औपा'"साण्डम् ' औपासनमावस' याग्निमरण्यमटवी नीत्वा तत्र वितानं त्रेतानिविन्यासं साधयित्वा शुल्वोक्तप्रकारंण विरचय्य रौद्रं रुद्रो देवता अम्येतिरौद्रं तं पशु छागं आलभेत सञ्जपयति । कथं भूतं साण्डम् अण्डाभ्यां मह वर्तत इति साण्डस्तम् अनपुंसकमित्यर्थः । ' गौर्वा शब्दात् ' वाशब्दः पशुव्यावृत्तौ । नैव छागः पशू रौद्रः अपितु साण्डो गौः कुतः, गव्दात् शूलाव इत्येतस्माच्छन्द्वात् । ' वपा नायेति ' वपां पक्त्या स्थालीपाकमत्रदानानि च हृदयादीनि सहैव श्रपयित्वा । ननु पशुतन्त्रे विहृत्य शामित्रेऽग्नाववदानश्रवणं वपाश्रपणं चाहवनीये दृष्टम् । अन तन्माभूदिति सहश्रपणमुच्यते स्थालीपाकमवदानानि चेति । तत्र रुद्राय वपां जुहोति अन्तरिक्षाय वसां जुहोति, अत्र जुहोतीत्युभयत्राध्याहारः । स्थालीपाकमिश्राण्यवदानानि । अवदान होमावसरे हृदयादीन्यवदानानि म्यालीपाकेन चरुणा संयुतानि जुहोति ननकृत्वः अग्नये स्वाहेत्येवमादिभिर्नवभिर्मन्त्रैः प्रतिमन्त्रमग्नौ प्रक्षिपति । कथम् । अग्नये स्वाहा 1 / रुद्राय स्वाहा 2 / शर्वाय स्वाहा 3 | पशुपतये स्वाहा 4 / उग्राय स्वाहा 5 / अगनये स्वाहा 6 / भवाय स्वाहा 7 / महादेवाय स्वाहा 8 | ईशानाय स्वाहा 9 ॥ यथामन्त्रं त्यागाः । ' वन रणम् ' वनस्पतिश्च विष्ट - कृच्च वनस्पतिस्विष्टकृतौ तयोरन्तः वनस्पतिस्त्रिष्टकृदन्तः तस्मिन् दिशां व्याघारणं कर्तव्यमिति सूत्रशेषः । तत्तु व्याघारणं वसयैव भवति । तत्र वनस्पतिहोमः स्विष्टकृद्धो मादर्वाक् पृपदाज्येन भवति, पौ तथात्वात् । स्विष्टकृद्धोमश्च सर्वावदानपक्षे त्र्यङ्गेभ्यः असर्वावदानपक्षे तेभ्य एवावशिष्टेभ्यः । अत्र सूत्रे व्याधारणमेत्र निबद्धम्, तत्र द्रव्यदेवतापेक्षाया सर्वपशुप्रकृतिभूतानीपोमीये दर्शनात् वसाद्रव्यं दिगो देवता व्याघारणधर्मतया लभ्यते । ' व्याघा "तिमिति व्याधारणं दिगामभिघारणं तस्यान्ते अवसाने पत्नीः पञ्च वक्ष्यमाणाः संयाजयन्ति जाघन्या पश्वङ्गेन । कथम्, इन्द्राण्यै रुद्राण्यै इत्यादिपश्चभिर्मन्त्रैः स्वाहाकारान्तैः प्रतिमन्त्रम् । 'लोहितं हरति यास्ते रुद्रेत्यादि ततो महाव्याहृत्यादि । लोहितं तस्यैव पगो रुधिरं पालाशेषु पलागपत्रेषु कूर्चेपु आसनेषु प्राकृसंस्थेषु उदक्संस्थेपुवा, रुद्राय - सेनाभ्यः रुद्रायदेवतायै सेना: रुद्रायसेना: अलुक्समासः ताभ्यो वलिमुपहारं हरति ददाति यास्तैत्यादिभिः पभिर्मन्त्रैः पट्सु पालाशकूर्चेषु प्रतिमन्त्रमेकैकम् । 'ऊत्रध्यं "नति' अवध्यं पुरीषावानं पोटीति प्रसिद्धम् । लोहितेन रक्तेन लिप्तं संसृष्टं लोहित लिप्तमग्नौ आहवनीये प्रास्यति प्रक्षिपति अधोभूमौ वा निखनति निदधाति । 'अनुकाभ्याम्' अनुवातं वातमनु लक्षीकृत्य वाताभिमुखमित्यर्थः पशुमवशिष्टं पशुशरीरमवस्थाप्य निधाय रुदै नमस्तैत्यध्यायानात रुद्रमन्त्रैरुपतिष्ठते स्तौति । यद्वा प्रथमोत्तमाभ्यामनुवाकाभ्या मन्त्रसमुदायाभ्याम् । तत्र प्रथमोऽनुवाको नमस्त इत्यारभ्य पोडशः, .. ॥ * ॥
Page #355
--------------------------------------------------------------------------
________________ 349 अनुसर् ] तृतीयकाण्डम् । उत्तमोऽन्तिमः द्रापे अन्धसस्पतैत्यारभ्य विंशतिकण्डिकात्मक: / 'नैतरन्ति' एतस्य रौद्रस्य पशोइति ग्रामं न हरन्ति ग्रामं प्रति न नयन्ति याज्ञिकाः, किंतु अरण्य एवोत्सृजन्ति । एते ख्यातः ' एतेनैव शूलगवेनैव यज्ञेन गोयज्ञो गोयज्ञनामधेयो यागो व्याख्यातः कथितः । तत्र द्रव्यविशेषमाह । 6 'पाय' 'लुप्तः पायसेन पयसा संसिद्धेन चरुणा अनर्थलुमः शूलगवप्रधानदेवताहोमलो परहितः । ' तस्य "क्षिणा ' तस्य शूलगवपशोर्वयसा तुल्यं समं वयो जन्मातिक्रान्तंकालो यस्य गोः स तुल्याअर् गौ: गोपुङ्गवः दक्षिणा परिक्रयद्रव्यं ब्रह्मणे देयमिति सूत्रार्थः ॥ ॥ अथ प्रयोगः । स्वर्गपशुपुत्रधनयशआयुष्कामानां शूलगवपशुबन्धो विहितः, तत्र मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा औपासनाग्निमादायारण्यं गच्छेत् । तत्र शुचौ देशे गार्हपत्यायतनं सप्तविंशत्यङ्गुलं वृत्तं विधाय तन्म ध्यनिखातशङ्कोरष्टौ एकादश द्वादश वा स्वकीयपदा प्राचीं दिशं गत्वा तदन्ते शङ्कं निखाय तयोः शंकोरुभयतः पाशां रज्जुं प्रसार्याहवनीयायतनं रचयेत् । तद्यथा । यावत्प्रमाणा रज्जुः स्यात्तावाने - वागमो भवेत् । आगमार्द्धे च शंकुः स्यात्तदर्द्धे च निरञ्छनमिति शुल्ववचनानुसारेण । अत्रायं रचनाप्रकारः । पूर्वस्माच्छोर्द्वादशाङ्गुष्ठपर्वपरिमितं देशं पूर्वतः पश्चिमतश्च परित्यज्य तत्र शंकुद्रयं निखाय चतुर्विंशत्यङ्गुलां रज्जुं परिमाय तावतीमेवाधिकां गृहीत्वा उभयतः पाशवतीं कृत्वा तस्या रज्जोरागमार्द्धे शंकुस्थानं सूत्रादिनाऽङ्कयित्वा अपरागमार्द्धे निरञ्छनं आकर्षणसूत्रगुणमोप्य पूर्वार्द्धापरार्द्धान्तयोः कोः तस्या रज्जोः पाशद्वयं निक्षिप्य निरन्छनेन गुणेन दक्षिणत आकृष्य शंकुस्थाने शंकुं निखनेत् । ततस्तामेव रज्जुमुत्तरतो नीत्वा तथैवाकृष्य शंकुस्थाने अपरं शंकुं निखनेत् । अथ रज्जोः पाशौ परिवर्त्य पूर्ववन्निरछनगुणेन दक्षिणत आकृष्य शंकुत्थाने शंकुन्निखाय पुनस्तामेव रज्जुमुत्तरतो नीत्वा तथैवाकृष्य गंकुस्थाने शंकुं निखनेत् । एवं चतुरस्रं चतुर्विंशत्यङ्गुलायामविस्तारमाहवनीयायतनं संपद्यते । ततो गार्हपत्याहवनीयान्तरालसंमितां रज्जुमागमय्य तां च षड्गुणां सप्तगुणां वा विधाय षष्ठांशं सप्तमं वा तत्राधिकं निक्षिप्य प्रसार्य त्रिगुणीकृत्य अपरवितृतीये शंकुत्थानज्ञानार्थमङ्कयित्वा गार्हपत्याहवनीयमध्यगतयोः शंकोः पाशौ प्रतिमुच्य गार्हपत्यायतनादक्षिणत आकृष्य अपरवितृतीयाङ्के कुं निखाय तस्मिन् शङ्कौ अन्यं रज्जुपाशं प्रतिमुच्य षोडशाङ्गुलानि परिमाय वृत्तं मण्डलं विरचय्य तन्मध्यमशङ्कोश्चत्वार्यङ्गुलान्युत्तरतः परित्यज्य तत्र पूर्वापरायतां मण्डलसंमितां रज्जुं निपात्य रेखा मुल्लिखेत् । एवं धनुषाकृति दक्षिणाग्न्यायतनं संपद्यते । तथा तामेव रज्जुं परिवर्त्याहवनीयादुत्तरतो वितृतीयेनाकृष्य वितृतीयस्थाने उत्करं कुर्यात् । एवं वितानं साधयित्वा तेषु पञ्चभूसंस्कारान्कृत्वा गाईपत्यायतने औपासनाग्निं संस्थाप्य मृन्मयेन पात्रेण गार्हपत्यैकदेशमादायाहवनीयायतने आहवनीयं प्रणयेत् । एवमेव गार्हपत्याद्दक्षिणाग्निम् । आहवनीयस्य दक्षिणतो ब्रह्मासनमास्तीर्य गूलावेन रौद्रेण पशुनाऽहं यक्ष्ये तत्र मे ब्रह्मा भवेति सुत्राह्मणं प्रार्थ्य भवामीति तेनोक्त आसने तमुपवेश्य उत्तरतः प्रणीताः प्रणीय पवित्रच्छेदनानि पवित्रे प्रोक्षणीपात्रं वज्रमन्तर्द्धानतृणं चेत्येतानि पञ्च आसादयेत् । ततः रज्जुं शंकुं शम्यामभ्रि पुरीपाहरणमुदकं सिकताः आच्छादनवस्त्रमित्यष्टौ उपकल्पयेत् । ततः पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य वज्रमन्तर्द्धानतृणं च प्रोक्ष्य प्रोक्षणीं निधाय वज्रमादाय वेदि मिमीते स्फ्येन । आहवनीयस्य दक्षिणतः प्राचीं त्र्यरनिं पश्चिमतश्चतुररत्निमुत्तरतस्यरत्निं पूर्वतश्च यरनिमिति एवं परिमितां वेदिं त्रिभिः कुशैः परिसमुह्य उत्तरतो वज्रेणोत्करं परिलिख्य तदन्तिके वज्रं निधाय तदुपरि वेदितृणं कृत्वा सतृणं वज्रमादाय दक्षिणहस्तेन सव्ये पाणावाधाय दक्षिणेनालभ्य तेन वज्रेण पृथिवीमात्मानं वा संस्पृशन् वेद्यामुद्गमं तृणं निधाय तदुपरि तेन प्रहृत्य तदमेण पुरीपमादाय वेदिं प्रेक्ष्य पुरीषमुत्करे कृत्वा पुनस्तथैव प्रहृत्य पुरीपमादाय वेदिं प्रेक्ष्या - मुं पुरीमुत्करे करोति, एवमेव द्वितीयं करोति, पुरीपकरणान्ते दक्षिणोत्तराभ्यां पा
Page #356
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [अष्टमी णिभ्यामुत्करेऽभिन्यासं करोति ततस्तृतीयं प्रहरणादि तथैव चतुर्थ कृत्वा ब्रह्मन् पूर्व परिग्रहं परिग्रहीष्यामीत्यामन्त्रितेन ब्रह्मणा परिगृहाणेत्यनुज्ञातः स्येन वेदि दक्षिणतः प्राची परिगृह्य पश्चिमत उदीचीमुत्तरतः प्राची परिगृह्णाति । अथ वेद्यां प्राचीस्तिस्रो लेखा उल्लिख्य अनामिकाङ्गुष्ठाभ्यां दक्षिणाप्रभृतिभ्यो लेखाभ्यः पृथक् पृथक् पुरीपमादायोत्करे प्रक्षिप्य क्रमेण लेखाः संमृशति । तत्रैते वेदिमानादिपदार्थाः स्वकर्तृका मन्त्ररहिताश्च, ऋत्विगन्तराभावात्समानायाभावाच । अथाह्वनीयस्य पुरस्तादुत्तरवेदिस्थाने पञ्चभूसंस्कारान्कृत्वा पूर्वार्द्ध शकुं निखाय द्वात्रिंशदडलां शम्यामादाय चतुरस्रामुत्तरवेदि गम्यामानीं मिमीते, ततस्तथैव शम्यया उत्तरवेदेरुत्तरतश्चात्वालं मिमीते । तद्यथा पश्चादुदीची शम्यां निपात्य स्येन तावती लेखामुल्लिख्य तथैव पुरस्तादुदीची दक्षिणतः प्राची उत्तरतः प्राची शम्यां निपात्य लेखामुल्लिखेत् । एवं चतुरस्रशम्याप्रमाणं चात्वालं संपद्यते । ततश्चात्वालमध्ये स्पयाग्रेण प्रहृत्य पुरीषमादायोत्तरवेदौ शङ्कुसमीपे प्रक्षिप्यामिन्यासं विधाय पुनरेवं द्विरपरं प्रहृत्य पुरीपमादायोत्तरवेदौ प्रक्षेपमभिन्यासं च कृत्वा चतुर्थवेलायामध्या चात्वालं खात्वा यावता पुरीषेण शम्यामात्री उत्तरवेदिरूर्द्धा पूर्यते तावत्पुरीष पुरीषाहरणेन चात्वालादादाय प्रक्षिपेत् । एवमुत्तरवेदि रचयित्वा मध्ये प्रादेशमात्री चतुरस्रां नाभिं कृत्वा प्रोक्षणीभिः प्रोक्ष्य सिकतामुपकीर्य वाससाऽऽच्छादयति । अथ गार्हपत्ये पूर्णाहुतिवदाज्यं संस्कृत्य पञ्चगृहीतं गृहीत्वा आज्यप्रोक्षण्याआह्वनीये सोपयमनीकाधिशते इध्मस्थाग्नीनुद्यम्य उत्तरवेदिसमीप गत्वा पुरस्तात्पश्चादक्षिणत उत्तरश्चोत्तरवेदि प्रोक्षणीभिः प्रोक्ष्य प्रोक्षणीशेषमुत्तरवेदेराग्नेयकोणसमीपे बहिर्वेदी निनीय पञ्चगृहीतेनाज्येन नाभि व्यापारयति कोणे हिरण्यं पश्यन् । यथा पूर्ववदक्षिणस्यां सक्त्या आधार्योत्तरापरस्यां ततो दक्षिणापरस्यां ततः पूर्वोत्तरस्यां मध्ये चाभिधार्य शेषमान्यं सुवे उद्यम्योर्द्धमुत्क्षिपति । ततो नाभिं पौतुदारवैः परिधिभिः परिदधाति । तद्यथा प्रथममुद्गप्रेण पश्चिमतः ततः प्रागण दक्षिणतः ततः प्रागप्रेणोत्तरतः । ततो नाभिमध्ये गुल्गुलसुगन्धितेजनं वृष्णेस्तुकाः शीर्षण्याः तदभावेऽन्या निदधाति । तदुपरि उपयमनीगतमग्निं स्थापयति उपयमनी च तत्समीपे निवपति चात्वाले वा, प्रणीयमानमग्निं ब्रह्माऽनुगच्छति । ततो यजमानः प्रणीता उत्तरवेदेहत्तरेण कुशासने प्रणीयाहवनीयं परिस्तीर्य गार्हपत्यं च पात्राण्यासादयति । आज्यस्थाली संमार्गकुशाः संनहनावच्छादनानि परिधयः उपयमनकुशाः समिधः सुवः आज्यं वपाश्रपण्यौ चरस्थाली शूलमुखा तण्डुलाः दक्षिणार्थ तुल्यक्या गौश्चेति । अथोपकल्पनीयान्युपकल्पयति । वर्हिः प्लक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतृणम् द्विगुणरशना गोपशुः असिः पानेजनीः दधि हिरण्यशकलानि षद पलाशपत्राणि चेति । तत आसादनक्रमेण पात्राणि प्रोक्षति । रुद्राय त्वा जुष्टं प्रोक्षामीति तण्डुलान् प्रोक्षति आज्यस्थाल्यामाज्यं निरुप्य गार्हपत्येऽधिश्रित्य पर्यग्निकुर्यात् । ततो वेदि मध्यसंगृहीतामध्या खात्रा ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य परिगृहाणेति ब्रह्माणाऽनुज्ञातः पूर्ववत्स्फ्येन दक्षिणपश्चिमोत्तरतो वेदिं परिगृह्यानुमार्टि । आहवनीयमपरेण प्रोक्षणीरासाद्य प्रणीतोदकेन पाणी अवनिज्य प्रणीतानां पश्चिमतः प्रागनं स्फ्यं निधाय तदुपरि इध्मावर्हिषी आसादयति । ततः स्रुवं प्रतप्य सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् । आज्यमुद्रास्य प्रोक्षणीनामपरेण कृत्वोत्यूयावेक्ष्य प्रोक्षणीरुत्पूय वेदिं प्रोक्ष्य बहिश्च प्रोक्ष्य प्रोक्षण्येकदेशेन बहिर्मूलानि सिक्का बर्हिवित्रस्य संनहनं च विस्रस्य दक्षिणस्यां वेदिश्रोणी निधाय संनहनावच्छादनैरवच्छाद्य वेदि स्तृणाति । तद्यथा बर्हिः पुलकं त्रिधा विभज्य प्रथमं भागं दक्षिणेनोत्थाप्याङ्के कृत्वा द्वितीयं भागं दक्षिणेनोत्थाप्याङ्के कृत्वा तृतीयभाग दक्षिणेनोत्थापितं सव्येन संगृह्याकस्थितं प्रथमभागं दक्षिणेनादाय वेद्या स्तृणात्युदरसंस्थम, तथैव द्वितीयं भागं दक्षिणेनोत्याग्याके कृत्वा सव्ये स्थितं दक्षिणेनादायाकगयेतं सव्येन
Page #357
--------------------------------------------------------------------------
________________ तृतीय काण्डम् । 351 का 1 गृह पूर्वस्तृतबर्हिर्मूलानि द्वितीयवर्हिर्भागायैश्छादयन् स्तुत्वा तृतीयभागं दक्षिणेनादाय स्पयोपग्रहेण तथैव स्तृणाति पश्चादपवर्गम्, तदुपरि लक्षशाखाः स्तृणाति । अथाहवनीयं कल्पयति । ततो मध्यमदक्षिणोत्तरान्परिधीन् आहवनीये परिदधाति, आहवनीयमवेक्ष्य अग्रेणाहवनीयं परीत्य पलाशशाखां निखनति तां त्रिगुणरशयना त्रिः परिव्ययति तत्र शकलमुपगूहति, रुद्राय त्वोपाकरोमीत्युपाकरणनृणेन पशुमुपाकरोति । ततो द्विगुणरशयना अन्तराशृङ्गं पशुं बद्धा रुद्राय नियुनज्मीति शाखायां नियुनक्ति । अथ रुद्राय त्वा जुटं प्रोक्षामीति पशुं प्रोक्षणीभिः प्रोक्ष्य शेषमास्ये उपगृह्याधस्तादुपोक्षति । तत उपयमनकुशानादाय समिधोऽभ्याधाय प्रोक्षणीभिः पर्युक्ष्य पूर्वाधारमाघार्य उत्तराघारान्ते सुवाण ललाटांसश्रोणिपु पशुं समनक्ति । ततः स्रुवाप्राक्ताभ्यां स्वर्वसिभ्यां पशोर्ललाटमुपस्पृशति । स्वरुमवगुह्य असिमेकतो घृतेनाभ्यज्य निदद्यात् । अथ चात्वालस्योत्तरतः स्पयेन शामित्राय परिलिख्याहवनीयस्योल्मुकेन पश्वाज्यशामित्रदेशशाखा चात्वालाहवनीयान् पर्यग्निकुर्यात् त्रिः । पुनरुल्मुकमाहवनीये प्रक्षिप्य तावत्प्रतिगच्छेत् पुनराहवनीयादुल्मुकमादाय पशुं कण्ठे वा वपापणीभ्यामन्वारभ्य उदङ्नयेत् । तत्र वेदितृणद्वयमादाय शामित्रे उल्मुकं निधाय शामित्रस्य पश्चादेकं तृणमास्तीर्य तत्र पशुं प्राकुशिरसं प्रत्यशिरस मुदशिरसमुदपादं वा निपात्य अवाश्यमानं मुखं संगृह्य तमनेन शामित्रेण संज्ञपयति, सत्यन्यस्मिन्पुरुषे शमितरि यजमान आहवनीयं प्रत्येत्य पूर्णाहुतिवदाज्यं संस्कृत्य स्वाहा देवेभ्य इत्येकामाज्याहुतिमाहवनीये हुत्वा संज्ञप्ते पशौ देवेभ्यः स्वाहेति तेनैवाज्येनापरां हुत्वा तूष्णीमपराः पञ्च जुहोति । अथ वपाश्रपणीभ्यां नियोजनी चात्वाले प्रास्य पान्नेजनीभिः पशोः प्राणशोधनं स्वयमेव करोति । तद्यथा । मुखं नासिके चक्षुषी द्वे कर्णौ द्वौ नाभि मेढ्रं पायुं संहृत्य पादान् एकैकं पान्नेजनीजलेन स्पृशति, शेषेण शिरःप्रभृति कर्णपर्यन्तं पुनस्तथैततोऽङ्गानि निषिच्य शेषं पशोः पश्चाद्भागे निषिश्वति । तत उत्तानं पशुं कृत्वा नाभ्यप्रे तृणं निधाय घृताभ्यक्तासिधारयाऽभिनिधाय सतॄणां त्वचं छित्वा तृणमूलमुभयतो लोहितेनातवा तृणं भूमौ निरस्य तदुपरि स्वयं पादौ कृत्वा पुनरागत्योपविश्य वपामुत्खिद्य वपापणीभ्यां प्रोर्णय छित्त्राऽऽज्येनाभिघार्य प्रक्षाल्य पशुं विशास्ति । हृदयादीनि सर्वाणि त्रीणि वा पञ्च वा यथाकाममवदानान्यवद्य जाघनी चावद्य श्वभ्रे अवध्यमवधाय लोहितं चावधाय चरौ तण्डुलानोप्य वां शामित्रे प्रतप्य आहवनीयस्योत्तरतः स्थित्वा आहवनीये च प्रतप्य शाखाग्न्योरन्तरेणाहृत्य दक्षिणतः स्थित्वा स्रुवेणाज्येनाभिघारयन् श्रपयति गार्हपत्ये स्थालीपाकम् । शामित्रे हृदयाद्यवदानानि प्रत तत्र हृदयं शूले चरुं पर्यनिकृत्वा वपामभिघारयति, अथ त्रिः प्रच्युते पशोर्हृदयमुपरि कृत्वा पृषदाज्येन हृदयमभिधार्यं इतराण्यवदानान्याज्येन सर्वाणि च व्यङ्गवर्जमभिधार्य स्थालीपाकमुद्वास्य उखांच वपाया अड्डानां च प्राणदानं कृत्वा वपादीनि क्रमेणासाद्य अङ्गानि शाखाग्न्योरन्तरेणाहृत्य वेद्या' मासाद्य वपामवदानानि चालभ्य ब्रह्मणाऽन्वारब्ध आज्यभागौ हुत्वा वपाहोमार्थं स्रुर्वे आज्यमुपस्तीर्य हिरण्यशकलमवधाय वर्षां गृहीस्खा पुनर्हिरण्यशकलं दत्त्वा द्विरभिघार्य रुद्राय स्वाहेति वपां जुहोति, पापण्यौ विपर्यस्ते चाग्नौ प्रास्यति, तत उखातो वसां गृहीत्वा अन्तरिक्षाय स्वाहेति जुहुयात् । अथावदान होमार्थे खुवे आज्यमुपस्तीर्य हिरण्यशकलमवधाय हृदयाद्यङ्गेभ्यः प्रत्येकं द्विद्विरवदाय वे क्षित्वा स्थालीपाकाच सकृदवदाय क्षित्वा उपरि हिरण्यशकलं दत्त्वा सकृदभिघार्य असर्वाणि चेत् क्षताभ्यङ्गं कृत्वा अग्नये स्वाहेति जुहोति । एवं पुनः स्रुवे उपस्तरणहिरण्यशकलावधानद्विर्द्विः प्रधानावदानग्रहणसकृत्स्थालीपाकावदानहिरण्यशकलावधानाभिधारणानि कृत्वा अग्नये रुद्राय शर्वाय पशुपतये उग्राय अशनये भवाय महादेवाय ईशानायेत्येतैनाममन्त्रैः स्वाहाकारान्तैरेकैकस्मै जुहोति । एवमग्न्यादयो नव प्रधानहोमाः संपद्यन्ते । ततः पृषदाज्येन वनस्पतये स्वाहेति होमं विधाय स्विष्ट -
Page #358
--------------------------------------------------------------------------
________________ 352 परिस्करगृह्यसूत्रम् [ अष्टमी कृद्धोमा स्रवमुपस्तीर्य हिरण्यशकलं दत्त्वा सर्वावदानपक्षे त्र्यङ्गेभ्यो द्विद्विरवदाय असर्वावदानपक्षे तेभ्य एव प्रधानार्थेभ्यो द्विद्विखदाय सकृच्चरोरखदाय हिरण्यशकलमवधाय द्विद्विरभिघार्य अग्नये स्विष्टकृते स्वाहेत्यग्नेरुत्तरप्रदेशे जुहुयात् । यथामन्त्रं सर्वत्र त्यागाः । ततः स्रुवेण वसां गृहीत्वा आहवनीयस्य पुरस्ताद्दिशः स्वाहा इदं दिग्भ्यः । दक्षिणतः प्रदिश: स्वाहा इदं प्रदिग्भ्यः । पश्चिमत आदिश: स्वाहा इदमादिग्भ्यः । उत्तरतो विदिशः स्वाहा इदं विदिग्भ्यः । मध्यत उद्दिश: स्वाहा इदमुद्दिग्भ्यः । पूर्वार्द्ध दिग्भ्यः स्वाहा इदं दिग्भ्यः । ततो जाघनी गृहीत्वा गार्हपत्यं प्रत्येत्य जाघन्याः स्रुवेणावायावदाय इन्द्राण्यै स्वाहा इदमिन्द्राण्यै रुद्राण्यै स्वाहा इदं रुद्राण्यै शर्वाण्यै स्वाहा शर्वाण्यै भवान्यै स्वाहा इदं भवान्यै अग्नये गृहपतये स्वाहा इदमग्नये गृहपतये, एताः पञ्च पत्नीसंयाजाहुतीर्जुहुयात् । तत आहवनीये महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवं प्राश्य शूलगवपशुना तुल्यवयसं वृषं ब्रह्मणे दक्षिणां दद्यात् । ततः पलाशपत्रेषु पसु प्राकृसंस्थेषु उदक्संस्थेपु वा पशुलोहितेन " यास्ते रुद्र पुरस्तात्सेनास्ताभ्य एप वलिस्ताभ्यस्ते नमः । यास्ते रुद्र दक्षिणतः सेनास्ताभ्य एष चलिस्ताभ्यस्ते नमः । यास्ते रुद्र पश्चात्सेनास्ताभ्य एष वलिस्ताभ्यस्ते नमः । यास्ते रुद्रोत्तरतः सेनास्ताभ्य एप वलिस्ताभ्यस्ते नमः । यास्ते रुद्रोपरिष्टात्सेनास्ताभ्य एव बलि स्ताभ्यस्ते नमः । यास्ते रुद्राधस्तात्सेनास्ताभ्य एप बलिस्ताभ्यस्ते नमः । इदं रुद्राय सेनाभ्य इति सर्वबलिषु त्यागाः । ऊवध्यस्य लोहितलिप्तस्याग्नौ प्रक्षेपणमधस्तान्निखननं वा कृत्वा अनुवा पशुमवस्थाप्य रुद्राध्यायेन नमस्त इत्यादिना अस्य प्रथमोत्तमाभ्यामनुवाकाभ्यां वा रुद्रानुपस्थाय उदकमुपस्पृशेत् । एतस्य पशोर्मंसं ग्रामं नानयेत् । इति समाप्तः शूलगवः ॥ ॥ अथ गोयज्ञपद्धतिः । तत्र विहितमातृपूजाभ्युदयिकश्राद्धः स्वर्गपशुपुत्रधनयश आयुष्यफलानामन्यतमफलकाम औपासनमरयं नीत्वा तत्र परिसमूहनादिभिः संस्कृतायां भूमौ स्थापयेत् । तत्र ब्रह्मोपवेशनान्ते विशेषः । सक्षीरं प्रणयनं कृत्वा पायसं अपयित्वा आज्यभागाविष्टा शूलप्रावदेवताभ्यः अग्निरुद्रशर्वपशुपत्युप्राग निभवमहादेवेशानेभ्यः स्वाहाकारान्तैर्नामभिश्चतुर्थ्यन्तैर्नवभिर्मन्त्रैः पायसेन प्रत्येकं जुहुयात् । ततः पायसादेव स्विष्टकृते हुत्वा महाव्याहृत्यादिप्राजापत्यहोमान्ते संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दद्यात् ॥ इति गोयज्ञपद्धतिः ॥ 8 ॥ 1 (विश्व0 ) - ' शूल आयुष्य: ' स्वर्ग्यः स्वर्गाय हितः । एवं पशुभ्यो हितः । धनाय हितः । यशसे हितः । आयुषे हितः । तथाच स्वर्गादेरुपायः शूलगव इत्यर्थः । विचित्र कार्यस्यानेकसामग्रीनियम्यत्वात्प्रत्यभिलाषं शूलगवावृत्तिः । यत्तु तन्त्रोत्पत्तिर्बाध्यत इति तन्न । समानकालीनाने - कसामग्रीवशादनेककार्याणामपि समानसमयोत्पत्तिकत्वात् । अत्रापि प्रतिप्रयोगं मातृपूजाभ्युदयिके भवतः । अत्रापि कथं वा स्यादत आह ' औपा शब्दात् ' आवसथ्यमरण्ये नीत्वा तत्र दुर्ग * पौर्णमासेष्टिवद्गार्हपत्यादिखरसाधनम् । गार्हपत्ये पश्चभूसंस्कार पूर्व कमावसथ्यस्थापनं तत आहवनीये दक्षिणा च पञ्चभूसंस्कारान्कृत्वा तयोरुद्धरणम् । आहवनीयं दक्षिणेन ब्रह्मासनास्तरणं, प्रणीता - प्रणयनं, पात्रासादनं, पवित्रच्छेदनानि श्रीणि, पवित्रे द्वे, प्रोक्षणीपात्रम्, अन्तर्द्धानतृणं, वज्रः, शम्या च, रज्जुशंकुमुद्गरादि उत्तरवेदिसाधनं, पुरीषाहरणपात्रं, उदकं, सिकताः, आच्छादन कुशा, तत. पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य वज्रान्तर्द्धानतृणशम्यानां प्रोक्षणम् । ततो गार्हपत्याने प्रोक्षणीनिधानम् । ततो वेदमानं पशुवत् । चतुररत्निः पञ्चात्तिर्यक् पडरनिर्मध्ये प्राची त्र्यरत्निः पुरस्तात्त र्यक् । अत्र साधनोपायभूतश्लोकः । व्यरत्नी लक्षणं कुर्यादद्धे सार्द्धत्रये तथा । अर्द्धरनौ ततः सार्द्धं वेदः स्यात्पाशुकी शुभा । [ अयं पाशाऽविपर्यासेन साधनोपायः । ] प्रकारान्तरमपि । नवारसितारज्जुर्लक्षिता पदस्वतः परम् । अद्धेऽद्धे त्रिषु पाशः स्यात्पशुवेदे : प्रसाधनमिति ॥ सहसाध
Page #359
--------------------------------------------------------------------------
________________ तृतीयकाण्डम् । 353 कण्डका ] 'ना ( नि?दि) दर्शपौर्णमासवेदिवत् अत्र सर्व मन्त्ररहितं कर्त्तव्यम् / वेदिपरिसमूहनम् उत्करकरणं सतृणवत्रादानादि सतृणपुरीषस्योत्करे प्रक्षेपान्तं पूर्वपरिग्रहः, वेद्यां त्रिरुलेखनं, हरणं संमर्शनम् / अत्र स्वकर्तृकमेव सर्वम् / ततः शम्यां स्पयं चादाय पूर्वोकसंचरं परित्यज्य चात्वालमानादि उत्तरवेदिच्छादनान्तं पशुवत् कात्यायनोक्तं तूष्णीम् / ततः गार्हपत्ये पूर्णाहुतिवदान्यं संस्कृत्य पञ्चगृहीता (?) निप्रणयनमुपयमन्युपनिवपनान्तं तूष्णी कात्यायनोक्तम् / प्रणीयमानेऽग्नौ ब्रह्मासनमनुनेतव्यम् प्रणीतापि उत्तरवेदिकाहवनीयादुत्तरतः स्थास्या / तत आहवनीयगार्हपत्ययोः परिस्तरणम् / पात्रासादनम् / आज्यस्थाली प्रोक्षणीपात्रमत्रिः, अन्यैरवच्छादन कुशाः, संमार्गक्कुशाः परिधयः उपयमनकुशाः समिधः स्रुवः आज्यं वपाश्रपण्यौ चरुस्थाली साण्डोवृषभः उखा तण्डुलाः, दक्षिणार्थे तुल्यवया गौ: बर्हिः लक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतणं द्विगुणरशना शासः पान्ने - जनी: दधि हिरण्यशकलानि पलाशपत्राणि षट् / आज्यनिर्वाणः / रौद्रस्य पशोर्विहितत्वाद्गोपशोश्च कलौ निषेधाञ्चरुकर्तव्यताश्रयणे त्वाज्यनिर्वापानन्तरं चरुग्रहणं रुद्रायजुष्टं गृहामीति / प्रोक्षणे त्वाशब्दः / ततः पर्यभिकरणम् ततोऽभ्याखननोत्तरपरिग्रहादिवपाश्रपणान्तं पशुपक्षे / चरुपक्षे तु मण्डेन पाहोमः / हिरण्याभावे घृतम् / अन्ये पशुधर्मा न भवन्ति / स्मार्त्तपशुधर्मान्वक्षति / ' वपाठः श्रपयित्वास्थालीपाकमवदानानिच ' स्थालीपाकावदानेषु श्रपणानुकर्षणार्थश्चकारः / स्थालीपाकश्च पशुपुरोडाशस्थानापन्नः / होमानन्तरं तद्ग्रहणम् अग्नयेरुद्रायशर्वायपशुपतयौ प्रायाशनयेभवायमहादेवायेशानायजुष्टंगृह्णामि / प्रोक्षणे त्वाशब्दः / न च समानदेवताकत्वात्पशुपुरोडाशयो रौद्र एव स्थालीपाक इति वाच्यम् / देवताभ्य इति शांखायनसौत्र वहुत्वसामर्थ्यादशेषदेवताकीर्त्तनस्य स्थालीपाकेषु न्याय्यत्वात् / कलौ पशोरनादरणे रौद्रश्चरुः / आज्यनिर्वापानन्तरं तद्ग्रहणम् / प्रोक्षणं च / श्रपणं गार्हपत्ये / तत उपयमनकुशादानादि उत्तराधारानन्तरं पशुसमञ्जनम् तदनु शामित्रोल्लेखनम् / आहवनीयोल्मुकेन त्रिः पर्यग्निकरणम् / इतरथावृत्ति: / उल्मुकस्याहवनीये प्रक्षेपः / ततः पुनः सव्येनोल्मुकमादाय केन चिन्नीयमानस्य पशोर्वपापणीभ्यामन्वारम्भः / शामित्रेनिनिधानम् तृणास्तरणादि वपामुत्खिद्य प्रक्षाल्य पशुविशसनम् / हृदयाऽद्यवदानग्रहणम् त्रीणि पश्च वा / वपाया: शामित्रे प्रतपनादि / अन्तरा शाखाग्न्योराहरणम् / उखायां शामित्रे रौद्रपशुभ्रपणम् / शूले प्रवृद्य हृदयश्रपणम् / पर्यग्निकरणं चरोः / त्रिः प्रच्युते हृदयमुपरि कुर्यात् / पृषदाज्येन हृदयाभिचारः अन्येषामाज्येन / चरुं वपामङ्गान्युद्रास्य शाखाग्न्योरन्तरा समानयेत् / प्राणदानं कृत्वा वेद्यामासादनम् / आलम्भनम् / तत: आज्यभागौ / 'रुद्रा' 'वसां' जुहुयादिति शेषः / कात्यायनोक्तप्रकारेण वपावदानम् / रुद्राय स्वाहेति वपाहोमः / इदं रुद्राय / अन्तरिक्षाय स्वाहेति बसाहोमः / इदमन्तरिक्षायेति त्यागः / 'स्थाली "नायेति' चरुमिश्रितपश्ववदानहोमः / आदौ स्रुवमभिघार्य प्रतिमांसं द्विर्द्विरवदानम् / स्थालीपाकस्य सकृत् / पुनरभिघारणम् / वपावद्धिरण्यम् / नवाहुतयः / प्रयोग: अग्नये स्वाहा इदमग्नये / रुद्रायस्वा0 इदंरुद्राय / शर्वाय स्वाहा इदंशर्वाय / पशुपतये स्वाहा इदं पशुपतये / उग्रायस्वाहा इदमुग्राय / अशनये स्वाहा इदमशनये / भवायस्वाहा इदंभवाय । महादेवायस्वाहा इदमहादेवाय / ईशानायस्वाहा इदमीशानाय । 'वन' M'raNaM' पृषदाज्येन वनस्पतये स्वाहा इदंवनस्पतये । अद्वेभ्यः स्थालीपाकाञ्च स्विष्टकृत् / अग्नये स्विष्टकृतेस्वाहा इदमग्नये स्विष्टकृते / एवं वनस्पतिहोमस्त्रिष्टकृद्धोमयोरन्ते दिग्व्याघारणं वसया / दिशः स्वाहा इदंदिग्भ्यः / प्रदिशः स्वाहा इदंप्रदिग्भ्यः / आदिशः svA0 इदमादिग्भ्यः / विदिशः स्वाहा इदंविदिग्भ्यः / उद्दिशः स्वाहा इदमुद्दिग्भ्यः ( दिग्भ्यः ? दिशः ) स्वाहा इदं दिग्भ्यः / पडाहुतयः प्रागाद्यारभ्य प्रादक्षिण्येन चतस्रः / अन्ते द्वे मध्ये पूर्वार्द्धे च / एवं षट् / 'व्याघा "तिमिति ' दिग्भ्यः स्वाहेत्यादिव्याधारणान्ते जाघन्या गार्हपत्ये पत्नीसंयाजाः पञ्च चतुरवत्तेन / तद्यथा / 45
Page #360
--------------------------------------------------------------------------
________________ 254 पारस्करगृह्यसूत्रम् । [ नवमी 1. इंद्राण्यैस्वाहा इदर्भिद्राण्यै । रुद्राण्यैस्वाहा इदंरुद्राण्यै । शर्वाण्यैस्वाहा इदंशर्वाण्यै । भवान्यैस्वाहा इदंभवान्यै । अग्नयेगृहपतये स्वाहा इदमप्रयेगृहपतये । नात्रसंस्रवः । ततोमहाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीराहवनीये होतव्याः । ततः संस्रवप्राशनादिदक्षिणादानान्तम् । 'लोहि "रति ' रुद्रदेवताभ्यः सेनाभ्यः रुद्रसेनाभ्यः । रुधिरेण बलिदानविधानाद्विशसनकाले तद्रक्षणम् । पालाशपत्रनिर्मितेषु पात्रेषु कुशेषु च यथालिङ्गं प्रादक्षिण्येन प्रतिदिशं बलिहरणम् । वलिद्वयमुत्तरतः प्राक्संस्थमथवा प्राक्पश्चात् । बलिदानमन्त्रानाह ' यास्ते नम इति ' कुशानास्तीर्य तत्र पालाशेषु वलिदानं यास्ते रुद्रपुरस्तात्सेनेति प्रतिमन्त्रम् । इदंरुद्रेभ्यः पुरस्तात्सेनाधिपत्येभ्यः । इदं रुद्रेभ्यो दक्षिणतः सेनाधिपत्येभ्यः । इदं रुद्रेभ्यः पश्चिमतः सेनाधिपत्येभ्यः । इदंरुद्रेभ्य उत्तरतः सेना0 / इ उपरिष्टात्सेनाधिपत्येभ्यः । इदंरुद्रभ्योऽधस्तात्सेनाधिपत्येभ्यः । बर्हिहमादित्राह्मणभोजनान्तम् । ' ऊ नन्ति ' अग्नौ आहवनीये । ' अनु 'काभ्यां ' अनुवातं वायुम् अनुलक्षीकृत्य पशुमवशिष्टं पशुशरीरम् । रुद्रैः रुद्राध्यायान्नातमन्त्रैः उपतिष्ठते स्तौति । पक्षान्तरमाह - प्रथमेति । प्रथमोत्तमौ ब्राद्यन्तौ ताभ्यां प्रथमः षोडशर्चः । द्रापेऽअन्धसैत्यारभ्य विंशतिकण्डिकात्मक उत्तमः । नैतस्य पशोग्रम हरन्ति । एतस्य पशोर्मासं ग्रामं प्रति नाहरन्तीत्यर्थः । तत आचम्य गार्हपत्यमादाय गृहमागत्यावसथ्यखरे स्थापयेदिति शूलगवः । ' एते ख्यातः ' एतेनैव शूलगवकर्तव्यताकलापेन गोयज्ञः मधुपर्काचेनादौ क्रियमाणः । तस्यापीतिकर्तव्यताकलाप उक्त इत्यर्थः । विशेषमाह । ' पाय लु सः अत्रापि मातृपूजाभ्युद्धिके । परिसमूहनाद्याज्यभागान्ते विशेषः । आसादने तण्डुलानन्तरं पयः । चरुग्रहणप्रोक्षणेऽग्न्यादीशानान्तेन । आज्यभागान्ते शूलगवदेवताभ्यो होमः पूर्ववत् । विष्ट - कृदादिब्राह्मणभोजनान्तं पूर्ववत् । तदनन्तरं वैश्वदेवः । शूलगवेऽत्रापि शूलगावदेवताहोमातिरिक्ता निरर्थका इतिकर्तव्यता लुप्यत इत्यर्थः । 6 तस्य "क्षिणा ' आलभ्यमानपशोर्वयसा तुल्यवया गौर्दक्षिणा देया । एवमाचार्यादौ गृहागते आसनमाहार्येत्यादि कुरुतेत्येवमन्तं कृत्वा परिसमूहनाद्याज्यासादनान्ते । वपाश्रपण्यौ शूलमुखा स्थाली तण्डुलाः पृक्षशाखा त्रिगुणरशना उपाकरणतुणं द्विगुणरशना गोपशुः त्रिगुणरशना पान्नेजनीः असिः हिरण्यशकलानि दधि वहिः संस्रवपात्रं दक्षिणायें तुल्यवया गौ: / शूलगवदेवताभ्यश्चरु ग्रहणम् । पवित्रकरणादि । वर्हिस्तरणानन्तरं प्रक्षशाखास्तरणम् । शाखानिखननादिप्रधानहोमान्तं शूलगववत् । आचार्यार्चने बार्हस्पत्यः पशुः । A. व्यभागानन्तरं वृहस्पतये स्वाहेतिवपाहोम: / स्थालीपाकमिश्राङ्गहोम: वृहस्पतये स्वाहेति । वनस्पतिहोमादि ब्राह्मणभोजनान्तम् । विवाहे प्राजापत्यः पशुः । एवं सर्वत्र पशुपु देवतामात्रे विशेषः । अष्टमीकण्डिका ॥ 8 ॥ अथ वृषोत्सर्गः ॥ 1 ॥ गोयज्ञेन व्याख्यातः ॥ 2 ॥ कार्तिक्यां पौर्णमास्या रेवत्यां वाश्वयुजस्य ॥ 3 ॥ मध्येगवां सुसमिद्धमनिं कृत्वाज्य संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् ॥ 4 ॥ पूषा गा अन्येतु नः पूषा र्क्स्स्त्व्त्ः। पूषा व्याजर्ठ सनोतु नः स्वाहा, इति पौष्णस्य जुहोति ॥ 5 ॥ रुद्रान् जपित्वैकवर्ण द्विवर्ण वा यो वा यूथं छादययि यं वा यूथं छादयेद्रोहितो चैव स्यात्सर्वाङ्गैरुपेतो जीववत्सायाः पयस्विन्याः पुत्रो यूथे च रूपरिवत्तमः स्यात्तमलंकृत्य यूथे मुख्याश्चतस्रो वत्सतर्यस्ता
Page #361
--------------------------------------------------------------------------
________________ 355 तृतीयकाण्डम् । कण्डिका] श्वालंकृत्य एतं युवानं पति वो ददामि तेन क्रीडन्तीश्वरथ प्रियेण ॥ मा नः साप्तजनुषाऽसुभगा रायस्पोषेण समिषा मदेमेत्येतयैवोत्सृजेरन् ॥ 6 ॥ नभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण ॥ 7 ॥ सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्भोजयेत् ॥ 8 ॥ पशुमप्येके कुर्वन्ति ॥ 9 ॥ तस्य शूलगवेन कल्पो व्याख्यातः ॥ 10 ॥ ॥ 9 ॥ (कर्कः)-अथ वृस्सोत्स्र्ग्ः। व्याख्यास्यत इति सूत्रशेषः । 'गोय' 'ख्यातः । एतदुक्तं भवति पायसेन शूलगवदेवताभ्यो होमः । कार्तिक्यां पौर्णमास्यां रेवत्यां वाश्वयुज्यां पौर्णमास्यामेव कर्तव्यः । वाशब्दो विकल्पार्थः: / ' मध्ये "न्त्रम् ' आज्यं संस्कृत्येतिग्रहणं प्रागाधारहोमादप्याहुतयो यथा स्युरिति । तत आधारादि, पुनः पायसेन शुलगवदेवताभ्यो होमः । 'pUSA"hoti । तस्य च अपणानुपदेशात्तद्भूतस्योपादानम् । तत उभयोः सकाशास्विष्टकृत् व्याहृत्यादि च । ततो रुद्रान्वा ' वृपमुत्सृजेत् । 'यो वा 'येत् । यो नाम महत्त्वेन गोयूथं छादयति यो वा तेनैव छाद्यते । लघुरित्यर्थः । रोहि""स्यात् । रोहित एव वा भवति । यथोक्तो वेति विकल्पः । 'सर्वाडैरुपेतः । अन्यूनाङ्ग इत्यर्थः । जीववत्सायाः पयस्विन्याः पुत्रो भवेत् । 'यूथे."कृत्य' रुङ्मालादिभिः पतिं वो ददामीत्येतमुत्सृजेत् । 'nabhya"zeSeNa / वत्सतरीणां मध्यस्थो नभ्यस्थ इत्युच्यते । इदमन्यत्कर्मान्तरमधुनोच्यते । ' सर्वा "ख्यातः । शूलगववत्सर्वं कर्तव्यमित्यर्थः ॥ (जयरामः)-'अथ वृषोत्सर्गः कर्मविशेषः, वक्ष्यत इति सूत्रशेषः । व्याख्यात इति पायसेन शूलगवदेवताहोमः कथितः । स च कार्तिक्यामाश्वयुज्यां वा पौर्णमास्यां भवति । रेवत्यामिति तद्विशेषणं फलातिशयार्थम् । आज्यं संस्कृत्येतिग्रहणमाघारहोमादपि प्रागाज्याहुतयः स्युरिति । तत आघारावाज्यभागौ हुत्वा पायसेन शूलगवदेवताहोमः ततः पूषागा इत्येकाहुतिः पिष्टचरोः । संख्याऽनुपदेशात् । स च अपणानुपदेशासिद्ध एवासाद्यते । अथ मन्त्रार्थः । तत्र परमेष्ठी गायत्री पूषा पिष्टहोमे0 / pRA सूर्यो नोऽस्माकङ्गाः धेनूरिन्द्रियाणि च अन्वेतु अनुगृहातु । अर्वतः अश्वान् प्राणान् वा रक्षतु । वाजमन्नं सनोतु ददातु । पूषाशब्दावृत्तिरादरार्था । ततः पायसपौष्णाभ्यां विष्टकृते हुत्वा प्राशनान्ते रुद्रान् रुद्रमन्त्रान् जपित्वा यो वा महत्त्वेन यूथाच्छादकः तेनैव वा लघुत्वेन छाद्यते । रोहितः लोहित एव स्याद्वा । यथोक्तो वेति विकल्पः । सर्वाङ्गैरुपेत इत्यन्यूनाधिकाङ्ग इत्यर्थः । जीववत्सायाः पुत्र इत्यादिगुणो यः स्यात्तमलंकृत्य संगादिभिः यूथे प्रधानाश्चतस्रो वत्सतरीचालंकृत्योत्सृजेत् एतमिति मन्त्रेण । तस्यार्थः तत्र प्रजापतिस्त्रिष्टुप् गाव उत्सर्गे0 / भो वत्सतर्यः एतं वृषम् पतिं भर्तारं वो युष्मभ्यं ददामि । तेनानेन प्रियेण सह क्रीडन्त्यो यूयं चरथ चरत खच्छन्द विहरतेति यावत् । तृणानि खादतेति वा। नोऽस्माकं स्थाने साप्तजनुषा सप्तजन्मसंबद्धन पत्या सह असुभगा मा भवतेति शेषः । वयमपि युष्मत्प्रसादाद्रायस्पोषेण धनादिपुल्या सम्यग्भवेन इषा भन्नेन च मदेम तृप्याम । एतया ऋचा वत्सं वत्सतरीश्चोत्सृजेरन् । नभ्यस्थं वत्सतरीमध्यस्थम् । इदं कर्मान्तरम्-सर्वासामिति यावत्यः स्वीया गावस्तावतीनाम् । एकं पशुम् । पायसप्राशनं च कुर्वन्ति तस्य कल्पो व्याख्यातः शूलगववत्सर्वं कर्तव्यमित्यर्थः ॥ 9 ॥ ॥AUM॥ (हरिहरः)-अथ वृषोत्सर्ग: / अथ शूलगवानन्तरं वृषोत्सर्गः वृषस्य वक्ष्यमाणस्योत्सर्ग उत्सर्जनं वक्ष्यत इति सूत्रशेषः । स च कामाधिकारात्फलस्य वाऽनमिधानात् किं विश्वजिन्न्यायेन
Page #362
--------------------------------------------------------------------------
________________ 356 पारस्करगृह्यसूत्रम् । [नवमी 6 स्वर्गफलः कल्प्यते उत पूर्वोकशूलगवानन्तराभिधानात्तत्फल इति संदेहः । तत्र विश्वजिन्न्यायस्य सर्वथाऽश्रुतफलकर्मविपयत्वान्नान्न प्रवृत्तिः । कुतः संनिधिश्रुतस्य शूलगवफलस्य स्वर्गादेरत्रान्वययोग्यत्वात्, तस्मादयमपि पशुः स्वर्गपशुपुत्रधनयश आयुष्कामस्यैवेत्यभिप्रेत्याह 'गोयज्ञेन व्याख्यात: ' स च गोयज्ञेन गवा रौद्रेण पशुना यज्ञः गोयज्ञस्तेन व्याख्यातः गोयज्ञसाध्यफलेतिकर्तव्यतावानित्यर्थः । ततश्चास्मिन्नपि स्वर्गपशुपुत्रधनयश आयुष्कामस्याधिकारः । स कदा कर्तव्य इत्यपेक्षायामाह 1 ' कार्ति'''जस्य ' कार्तिक्यां पूर्णिमायामाश्विनस्य रेवत्यां रेवतीनक्षत्रे वा कर्तव्य इति सूत्रशेपः । शास्त्रान्तरेतु चैच्यामाश्वयुज्यां वेति कालान्तरमुक्तम् । ' मध्ये ऽमन्त्रम् ' मध्ये गवां गोष्ठे पञ्चभूसंस्कारपूर्वकमावसथ्याग्निं सुसमिद्धं प्रन्वलितं कृत्वा आज्यं संस्कृत्य पर्युक्षणान्ते इहरतिरित्यादिभिः पड्भिर्मन्त्रैः प्रतिमन्त्रं पडाज्याहुतीर्जुहोति । अत्र मध्येगवामिति देशविशेषनियमानुविधानात् देशान्तरस्येह यागानङ्गत्वम् । ' पूपा होति ' पौष्णस्य पूपा देवता अस्येति पौष्णस्तस्य चरोः पूपागा इत्यादिमन्त्रेण सकृज्जुहोति होमसंख्यानभिधानात् तस्य च श्रपणानुपदेशात् सिद्ध एवोपादीयते । अयं पौष्णश्चरुः पिष्टमयो भवति । कुतः तस्माद्यं पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्तीति श्रुतेः । रुद्रान् "जेरन् ' रुद्रान्नमस्त इत्यध्यायान्नातान् जपित्वा जपवर्मेण पठित्वा, अत्र शूलगवातिदेशप्राप्तोऽपि रुद्रजपविधिः प्रथमोत्तमानुवाकजपविकल्पनिवृत्त्यर्थः जपावसरज्ञापनार्थो वा । तन्न । अपूर्व एवायम् जप्यत्वेनाप्राप्तत्वात् । प्रकृतौ हि रुद्राणां पशूपस्थाने करणत्वेन विहितत्वात् । एक एव शुक्लादिवर्णो रूपं यस्य स एकवर्णः तम् । अथवा द्वौ वर्णो यस्य स द्विवर्णः तं वृपम् । एवं वर्णविशेपनियममभिधायाधुना वृपस्य परिमाणविशेपनियममाह । यो वृषो यूथं कृत्स्नं वर्ग छादयति स्वपरिमाणेनाथः करोति तं वा यं वृपं यूथं वर्गञ्छादयेत् अधः कुर्यात् तं वा यूथादधिकपरिमाणं वा न्यूनपरिमाणं वेत्यर्थः । रोहितो लोहित एव वा यः स्यात्, एवकारेण लोहितस्य एकवर्णद्विवर्णाभ्यां प्राशस्त्यमुच्यते, पुनः कीदृक् ? सर्वैरङ्गैरुपेतः समन्वितः न पुनहीनाङ्गोऽधिकाङ्क्षो वा, तथा जीवाः प्राणवन्तो वत्साः प्रसूतिर्यस्याः सा जीववत्सा तस्या गोः पुत्रः । तथा पयः क्षीरं बहुलं विद्यते यस्याः सा पयस्विनी तस्या गोः पुत्रः । तथा यूथे वर्गे विपये रूपमस्यास्तीति रूपस्वी अतिशयेन रूपस्त्री रूपस्वित्तमः वृपः स्यात् तमुक्तगुणविशिष्टं वृषमलंकृत्य वस्त्रमाल्यानुले पहे मपट्टिकाप्रैवेयक - ण्टादिभिर्वृषोचितभूपणैर्भूपयित्वा न केवलं वृपमात्रं ताव वत्सतरीरप्यलंकृत्य, कीदृशीः या. यूथे स्ववर्गे मुख्याः गुणैः श्रेष्ठा वत्सतर्यः कति चतस्रः चतुःसंख्योपेतास्ताः, एतं युवानमित्येतयर्चा उत्सृजेरन् त्यजेयुः । नभ्य" पेण' नभ्यस्थं वत्सतरीणां मध्ये तिष्ठन्तमभिमन्त्रयते आभिमुख्येन मन्त्रैः स्तौति । केन मयोभूरभिमावाहि स्वाहेत्यारभ्य स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकोषेणेति वृपो - त्सर्गसूत्रार्थः ॥ ॥ अथ पायसप्राशनं नाम कर्मान्तरम् । ' सर्वा "जयेत् ' यस्य यावन्त्यो गावः दोग्यः सन्ति स तासां सर्वासां पयसि दुग्धे पायसं परमान्नं अपयित्वा पक्त्वा ब्राह्मणान् त्रिप्रभृतीन् यथाशक्ति भोजयेत् तर्पयेत् । ' पशु "ख्यातः ' एके आचार्याः पशुमपि छागं च कुर्वन्ति आलभन्ते उक्तविधिना पायसश्रपणपूर्वकं ब्राह्मणान् भोजयन्ति च तस्य पशोः शूलगवेन शूलप्रावाख्येन कर्मणा कल्पः इतिकर्तव्यताकलापो व्याख्यातः कथितः । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । तत्र स्वर्गादीनामन्यतमफलप्राप्तिकामः कार्तिक्यां पौर्णमास्यामाश्वयुजस्य रेवत्यां वा शास्त्रान्तराञ्चैत्र्यामाश्वयुज्यां वा मातृपूजापूर्वकमाभ्युदयिक श्राद्धं कृत्वा गोष्ठे गत्वा गवां मध्ये पञ्चभूसंस्कारान् कृत्वा - वयानं स्थापयेत् । प्रणीताप्रणयनकाले ऽप्रणीतापात्रमध्ये पिटादिना अन्तर्द्धानं विधाय मूलदेगे पयः इतरत्र जलं प्रक्षिप्य प्रणयेत् । तण्डुलानन्तरं पौष्णं पिष्टमयं चरुं सिद्धमेवासादयेतं, प्रणीतेन पयसा पायसं अपयेत्, पर्युक्षणान्ते सुसमिद्धेऽग्नौ 'इहरतिः स्वाहा 1 इह '
Page #363
--------------------------------------------------------------------------
________________ कण्डिका तृतीयकाण्डम् । रमध्वः स्वाहा 2 इहधृतिः स्वाहा 3 इहस्वधृतिः स्वाहा 4 उपसृजं धरुणं मात्रे धरुणो मातरं धयन्स्वाहा 5 / रायस्पोषमस्मासु दीधरस्वाहा 6 / इदमग्नये इति पसु त्यागाः। एवं षडाहुतीर्हत्वा आज्यभागान्ते पायसेन शूलावदेवताभ्योऽग्न्यादिभ्य ईशानान्ताभ्यो नवाहुतीः प्रत्येक हुत्वा पिष्टचरोः पूषागाअन्वेतुनैत्यादिसनोतुनैत्यन्तेन स्वाहाकारयुतेन मन्त्रेणैकामाहुति हुत्वा इदं पूष्णे इति त्यागं विधाय पायसपौष्णाभ्यां स्विष्टकृते हुत्वा महाव्याहृत्यादिहोमसंस्रवप्राशनान्ते पूर्णपानवरोरन्यतरं ब्रह्मणे दक्षिणां दद्यात् । अथ नमस्तेरुद्रमन्यव इत्यारभ्यासमाप्ते रुद्राक्षपित्वा एकवर्णादिगुणविशिष्टं वृषभं चतसृभिर्वत्सतरीभिः सहितं वस्त्रमाल्यानुलेपहेमालंकारादिभिरलंकृत्य एतं युवानमित्यादिसमिषामदेमेत्यन्तया ऋचा उत्सृजेरन् । ततो वत्सतरीमध्ये स्वं वृषभ मयोभूरभिमावाहि स्वाहेत्यारभ्य स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकशेषेणाभिमन्त्रयते । इति वृषोत्सर्गः । अन्न यत्प्रेतकृत्यं तदन्योक्तं लिख्यते । तत्र प्रेतपित्रादिगतनानाविधसमुचितस्वर्गादिफलकामस्य स्वगतपुण्यातिशयाशोकमोक्षगतिकामस्य वाऽधिकार्ः। तत्र प्रथमसंवत्सराभ्यन्तरे कृतसपिण्डीकरणस्याकृतसपिण्डीकरणस्य च मातृस्थापनपूजनाभ्युदयिकाद्धानि न भवन्ति । सूतकान्तद्वितीयमहरेवास्य परं वृषोत्सर्गस्य कालो न कार्तिक्यादिः । प्रथमसंवत्सरे काम्यकर्माभ्युदयिकयोरनधिकारात् । कुतः । तथैव काम्यं यत्कर्म वत्सरात्प्रथमावृते । इतिवचनात् । सूतकान्ते द्वितीयेऽहनीति यद्वचनं तत्तथैव काम्यं यत्कर्मेति वचनं वाधित्वैव प्रवर्तते अनन्यविषयत्वात् । कार्तिक्यादिवचनं तु संवत्सरोतरकालीनकार्तिक्यादौ संकोच्यम्, अन्यथा वाधसापेक्षत्वाभ्यां वैपन्यापत्तेः । ततश्च संवत्सरानन्तरं कार्तिक्यादिकाले पित्रादिगतनानाविधतृप्त्यादिकामेन क्रियमाणो वृषोत्सों मातृस्थापनपूजनश्राद्धपूर्वक एव कर्तव्यः । तस्य च कार्तिकीचैव्याश्वयुजीरेवत्यः कालाः । अथ फलश्रुतिः-उत्सृष्टो वृपभो यस्मिन् पिवत्यथ जलाशये । शृङ्गेणोल्लिखते भूमि यन्न कचन दर्पितः । पितृणामन्नपानं तत्तत्प्रमृत्युपतिष्ठते । वृपोत्सर्गाहतेनान्यत्पुण्यमस्ति महीतले । तथा । वृषभस्य तु शब्देन पितरः सपितामहाः । आवर्तमाना दृश्यन्ते स्वर्गलोके न sNshyH। जले प्रक्षिप्य लागूळ तोयं यद्धरते वृषः । दशवर्षसहस्राणि पितरस्तेन तर्पिताः । कुलात्समुद्धृता यावच्छृते तिष्ठति मृत्तिका । भक्ष्यभोज्यमयैः शैलैः पितरस्तेन तर्पिताः । गवां मध्ये यदा चैष वृपभः क्रीडते तु यत् । अप्सरौघसहस्रेण क्रीडन्ति पितरस्ततः । लागूलमुद्यमं यावत्तीयेपु क्रीडते तु सः । अप्सरोगणसंधैश्च क्रीडन्ति पितरः सदा । सहस्ररत्नपात्रेण कनकेन यथाविधि । तृप्तिः स्याद्या पितॄणां वै सा वृषेण समोच्यते । एतानि चार्थवादफलानि समुचितान्येव कामनाविषयः । अथ वृषस्वरूपम्-जीववत्सायाः पयस्विन्याः पुत्रो मुखपुच्छपादेषु सर्वशुक्लो नीलो लोहितो वा वृषः । तथा-उन्नतस्कन्धककुद् ऋजुलाङ्गुलभूषणः । महाकटितटस्कन्धो वैडूर्यमणिलोचनः । प्रवालगर्भशृङ्गानः सुदीर्घजुवालधिः । नवाष्टदशसंख्यैस्तु तीक्ष्णाप्रैर्दशनैः शुभैः । मल्लिकाख्यश्च मोक्तव्यस्तथा वर्णेन ताम्रकः । कपिलो वृषभः श्रेष्ठो ब्राह्मणस्य प्रशस्यते । श्वेतो रक्तच कृष्णश्च गौरः पाटल एव च । तथा-पृथुकर्णो महास्कन्धः सूक्ष्मरोमा च यो भवेत् । रक्ताक्षः कपिलो यश्च रक्तशृङ्गगलस्तथा । श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते । स्निग्धवर्णेन रक्तेन क्षत्रियस्य प्रशस्यते । काञ्चनाभेन वैश्यस्य कृष्णः शुद्रस्य शस्यते । यस्य प्रागायते शृङ्गे स्वमुखाभिमुखे स्दा। सर्वेपामेव वर्णानां स वै सर्वार्थसाधकः । तथा-मार्जारपादः कपिलस्तथा कपिलपिङ्गलः । श्वेतो मार्जारपादः स्यात्तथा मणिनिभेक्षणः । तथा-गौरतित्तिरिकृष्णतित्तिरिसन्निभौ । तथा-आकर्णमूलात श्वेतं यस्य मुखं स नान्दीमुखः । विशेषतो रक्तवर्णः । तथा-यस्य जठरं श्वेतवर्ण पृष्ठं च स समुद्रनामा । अतसीवों जघन्यः । तथा-भूमौ कर्षति लाशूलं पुनश्च स्थूलवालधिः । पुरस्तादुन्नतो नीलः स श्रेयान्वृपभः स्मृतः । तथा रक्तशृङ्गाग्रनयनः श्वेतदन्तोदरस्तथा । प्रवालसदृशास्येन वृषो
Page #364
--------------------------------------------------------------------------
________________ 358 पारस्करगृह्यसूत्रम् । [ नवमी 1 9 धन्यतरः स्मृतः । एते सर्वे धनधान्यविवर्द्धनाः । तथा चरणाप्रमुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्णश्च तन्नीलमिति निर्दिशेत् । तथा- - लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर विपाणाभ्यां स वृषो नील उच्यते । तथा नीलाधिकारे-- एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् । मुक्त्वा न शोचेन्मरणं महात्मा मोक्षे मतिं चाहमतो विधास्ये । इति । गाथाऽपि तदर्थेयम् । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृपमुत्सृजेत् । मथ वर्जनीया वृषाः - कृष्णताल्वोष्ठदशना रुक्षशृङ्गशफाञ्च ये । आसक्तदन्ता हस्वाश्च व्यानभस्मनिभाश्च ये । ध्वांक्षगृप्रसवर्णाश्च तथा मूषकसंनिभाः । कुजाः काणाश्च खञ्जाश्च केकराक्षास्तथैव च । अत्यन्तवेतपादाश्च उद्भ्रान्तनयनास्तथा । नैते नृपाः प्रमोक्तव्या गृहे धार्याः कथंचन । उपादेयश्च वृषस्त्रिहायन: तथा वत्सतर्योऽपि चिहायन्य एव्। अथ स्नात आचान्तः प्रेतपुत्रादिरन्यो वा होता ब्रह्मा च तत्रान्यपक्षे OM अद्यामुकमासीयामुकतिथौ पित्रादिगतस्वर्गकामो वृषोत्सर्गमहं करिष्ये इति प्रतिज्ञाय अद्य कर्तव्ये वृपोत्सर्गहोमकर्मणि भवान्मया निमन्त्रितः । तथैव होमकर्मणि कृताकृतावेक्षकत्वेन मया भवान्निमन्त्रित इति वस्त्रचन्दनताम्बूलादिभिः होतृब्रह्माणौ वृणुयात् । ततः स्वयं गवां मध्ये गोष्ठे पञ्च भूसंस्कारान्कृत्वा आवसथ्याग्निं स्थापयेत् । होतृब्रह्मप्रणीतानामासनदानम् । ब्रह्माणमुपवेश्य प्रणीतासु क्षीरोदकप्रणयनम् । उदकमात्रप्रणयनमिति केचित् । आज्यं तण्डुलाः पौष्णः पिष्टमयः सिद्ध एव चरुः । होतुवस्त्रयुगं सुवर्णकांस्यादिदक्षिणा च । ब्रह्मणः पूर्णपात्रं वरो वा दक्षिणा । प्रोक्षण्युदकेन पात्रप्रोक्षणम्, पवित्रस्य च प्रणीतासु निधानं प्रणीतेन पयसा यथाविधि पायसचरुश्रपणम्, उद्वासनादि, प्रोक्षण्युदकेन पर्युक्षणान्तमाज्येन इहरतिरित्याद्या: पडाहुतयः इदमनय इति पदत्यागाः । तत आधारावाज्यभागौ, ततः पायसेनाग्नय इत्यादीशानान्तः शूलगवदेवताभ्यो होमः । ततः पिष्टचरुणा पूपा गा अन्वेतु नः पूपा रक्षत्वर्वतः । पूषा वाज:- सनोतु नः स्वाहेत्येकाहुतिः पूष्णे । ततः पायसपिष्टच - रुभ्यां स्त्रिष्टकृद्धोमः । ततो भूराद्या नवाहुतयः संस्रवप्राशनम् । दक्षिणान्ते रुद्रान् जपित्वा एकस्मिन्पार्श्वे चक्रेणापरस्मिन् शूलेन वृपभमङ्कयित्वा वत्सतरीर्वृपं च हिरण्यवर्णेति चतसृभिः शंनोदेवीरिति च स्नापयित्वा लोहघण्टिकानूपुरकनकपट्टादिभि: पञ्चाप्यलंकृत्य वृषभस्य दशिणे कर्णे जपेत् । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या स मां रक्षतु सर्वत इति ॥ तत उत्सर्गः ' OM अद्यामुकमासीयामुकतिथौ 0, एतं युवानं पतिमित्यादिसमिषामदेमेत्यन्तेनैव । पारस्करेण एतयैवोत्सृजेरन्निति एवकारेणान्यनिषेधात् । तथाच ऋगर्थः । हे वत्सतयों वो युष्माकं एतं वृषं युवानं तरुणं पतिं भर्तारं ददामि त्यजामीत्यर्थः । हे वत्सतय यूयमपि न मयोपयोक्तव्याः, किंतु तथा त्यक्ताः सत्य उपवनेषु अनेन प्रियेण पत्या सह कीडन्ती. क्रीडन्त्यः चरथ स्वच्छन्दं भ्रमत चरत तृणानि खादतेति वा । चर गतिभक्षणयोः । नोऽस्माकं गृहेषु साप्तजनुषा सप्तजन्मपर्यन्तं असुभगा मा चरत, किच युष्मत्प्रसादाद्वयं रायस्पोषेण धनपुष्ट्या इषा अन्नेन च संमदेम सम्यक् तृप्येम, इत्याशंसा । तदुक्तम् -- ततः प्रमुदितास्तेन वृपभेण समन्त्रिताः । वनेषु गावः क्रीडन्ति वृषोत्सर्गप्रसिद्धि ॥ ततो वत्सतरी मध्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण । ततो यवतिलयुतं जलं पित्रा - दिभ्यः पितृतीर्थेन दद्यादनेन मन्त्रेण । स्वधा पितृभ्यो मातृभ्यो वन्धुभ्यञ्चापि तृप्तये । मातृपक्षाश्च ये केचिद्ये चान्ये पितृपक्षजाः । गुरुश्वशुरवन्धूनां ये कुलेषु समुद्भवाः । ये प्रेतभावमापन्ना ये चान्ये श्राद्धवर्जिताः ॥ वृषोत्सर्गेण ते सर्वे लभन्तां तृप्तिमुत्तमाम् । दद्यादनेन मन्त्रेण तिलाक्षतयुतं जलम् । उत्सृष्टान्नोपयुञ्जीत स्वामी चान्योऽपि मानव इति । ननु यथा वापीकूपतडागादावुत्सर्गे कृते पर - मिव स्वीकारिते निरिष्टिक ( ? ) तज्जलगोचरतया सर्वेषामौपादानिकं स्वत्वं भवति, तथेहापि त्यक्तानां वृपादीनां केनचिदप्यस्वीकृतानां निरिष्टिकानामौ पादानिकं स्वत्वं कुतो न भवति तत्राह नैवाज्यं न I
Page #365
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । 359 च तत्क्षीरं पातव्यं केनचित्कचित् । न वायोऽसौ वृषश्चैपामृते गोमूत्रगोमये इति ॥ ततश्च यथेष्टविनियोगनिषेधान्मतिस्तोकत्वेन(?)किंचिदप्युपादानं कार्यम् । ननु औपादानिकस्वत्वानन्तरं विक्रीय कपर्दिकादानमप्यस्त्विति चेन्न । नवाह्य इत्यस्य विनियोगमात्रोपलझणत्वात् विक्रयस्यापि यथेष्टविनियोगरूपत्वात् , किंतु गोपशुविक्रयस्य निषेधश्रुतेः कथं तदर्थमुपादानम् । उल्लचितमर्यादो विक्रय करोत्विति चेत् , तस्योच्छृङ्खलत्वेन हेयत्वात् , शास्राण्यनधिकृत्य शाखाप्रवृत्तेः (1) संकल्पविरोधाच्च, तथाह्यनेन प्रियेण वनेष्वनवच्छिन्नकालं चरथेति संकल्पो नतु परोपेतं गोबलीवर्दरूपं मुन्य्च्तामिति(?)| वाप्यादौ तु सर्वभूतानि स्नानपानावगाहनादि यथेष्टमिह कुर्वन्त्वित्येतावानेव संकल्पः । यदि तु वत्सतरीणामपत्यानि केनचिदुपादाय दोह्यन्ते तदाऽस्य न दोषः । तत्पर्यन्तमेव दोहनवाहननिषेधवाक्यस्य तात्पर्यात् भवेद्वचनमिति न्यायाच ॥ ॥ अथ पायसप्राशनं नाम कर्मान्तरं प्रकरणैक्यात्स्वर्गाधन्यतमकामस्याभिधीयते । तत्र कालविशेषानभिधानात्प्रकृतोत्सर्गकाल एव गृह्यते । ततश्च वृषोत्सर्गविहितकार्तिक्याद्यन्यतमसमये मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वाऽऽवसथ्याग्नौ स्वकीयानां सर्वासां गवां दोग्ध्रीणां पय आदाय तत्र पयसि तण्डुलान्प्रक्षिप्य पायसं अपयित्वा त्रिप्रभृतीन् यथाशक्ति यथासंभवं ब्राह्मणान्भोजयेत् । अथवा शूलगवविधिना छागं पशुं च कुर्यादिति पायसप्राशनम् ॥ एष वृषोत्सर्गविधिः स्वर्गादिकामस्यौपासनानौ साग्नेर्भवति । यः पुनः प्रेतगतस्वर्गादिफलसाधनभूतो ब्राह्मणादीनां वर्णानामेकादशत्रयोदशषोडशैकत्रिंशत्तमेष्वस्ति वृपोत्सर्गः स्मृत्यन्तरे विहित , तत्रापि द्विजातीनां साग्निनिरनीनां काण्वमाध्यंदिनशाखानुसारिणां लौकिकाग्निनाऽनेनैव विधानेन कर्तव्यो मातृपूजाभ्युदयिकश्राद्धं विना । प्रेतसपिण्डानां प्रथमेऽन्दे काम्याभ्युदयिकयोनिषेधात् । शूद्रस्य तु मन्त्रवर्ज क्रियामात्रम् । निरग्नीनां तु स्वर्गादिकामानां कार्तिक्याद्यन्यतमकाले लौकिकाग्नौ कर्तव्यो भवतीति विशेषः । अत्र केचिदाहुः-एकादशेऽन्हि संप्राप्ते यस्य नोत्सृज्यते वृषः । प्रेतत्वं हि स्थिरं तस्य दत्तैः श्राद्धशतैरपि, इत्यादिस्मृतिवचनात् , क्षत्रियवैश्यशूदैरप्येकादशेऽहयेव आशौचमध्ये नियतकालीनत्वाद्वषोत्सर्गः कर्तव्य इति । तद्युक्तम् । अत्र प्रकरणे एकादशाहादिशब्दा आशौचसूतकान्तकालोपलक्षकाः । अन्यथा 'अहन्येकादशे नाम ' तथा 'आनन्त्यात्कुलबर्माणामायुषश्च परिक्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ' इत्यादिभिर्वचनैर्नामकरणसपिण्डनादिक्रिया क्षत्रियादीनामशुद्धावेवापद्येत । न तदिष्यते । शुचिना कर्म कर्तव्यमिति कर्माधिकारे शुद्धेरपेक्षितत्वात् , सा च शुद्धिः क्षत्रियादीनां त्रयोदशे षोडशे एकत्रिंशत्तमे दिने भवति । तस्मादेकादशाहादिशब्दाः सूतकान्तमुपलक्षयन्ति ॥ 9 ॥ * ॥ ॥AUM|| (विश्व0)ओयज्ञातिदिष्टशूलगवधर्मातिदेशार्थमाह ' अथ वृपोत्सर्गः' उच्यत इति शेषः । अत्रापि स्वर्गपुत्रपशुधनायुःकीर्तिकामानामधिकारः । ' गोय.'ऽख्यातः ' पायसेनाऽनयेरुद्रायेत्यादिशूलगवदेवतोद्देश्यकहोमो भवतीत्यर्थः । समयमाह -- kArti"jasya । कार्तिक्यां पौर्णमास्यामाश्वयुजस्य वा पौर्णमास्यां भवतीत्यर्थः । रेवत्यामित्याश्वयुज्यां फलातिशयार्थम् । अत्रादौ मातृपूजाभ्युदयिके । 'मध्ये ऽकृत्वा ' गोपदं विशेषणम् । उपलक्षणमित्यन्ये । सुसमिद्धमित्येतद्भसंस्कारनिवृत्त्यर्थ, भूसंस्कारा भवन्तीत्यन्ये । अयं च वृषोत्सर्गः मृतस्य सूतकान्ते प्रेतत्वनिवृत्तये आवश्यकः । सच साभेर्दाहदिनादेकादशाहे । निरमेस्तु मरणदिनात् । तत्रादौ विष्णुपूजनतत्तपणे । तत्र प्रयोगः-विधिवत्स्नात्वा प्राणानायम्य देशकालौ संकीर्त्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थं वृषोत्सर्गयोग्यताप्राप्त्यर्थ विष्णोः पूजनपूर्वकं तर्पणमहंकरिष्ये इति संकल्प्य कार्य पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव । अनेनामुकप्रेतस्य प्रेतत्वनिवृत्तिरस्तु । वृषोत्सर्गयोग्यताप्राप्तिरस्तु । इतिविष्णुतर्पणम्
Page #366
--------------------------------------------------------------------------
________________ 360 पार्स्क्र्गृह्य्सूत्र्म्। इनवर्म // // अथ वृषोत्सर्गः // तत्र देशकालावुच्चार्याऽमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाहादियोग्यताप्राप्त्यर्थं वृपोत्सर्ग करिष्य इति संकल्प्य मध्ये गवां संस्कृतप्रदेशे सुसमिद्धमग्नि कृत्या ईशाने रुद्रकलशस्थापनम् / ततोऽग्नेर्दिग्विदिक्ष्वष्टौ कलशान स्थापयेत् / ततस्तेषां प्रतिष्ठा / ततो दक्षिणतो ब्रह्मासनमास्तीर्येत्यादि सक्षीरं प्रणीताप्रणयनम् / चरुग्रहणे अग्नयेरुद्रायशर्वायपशुपतयौग्रायाशनयेभवायमहादेवायेशानायजुष्टं गृह्णामीति / ततः पूष्णे जुष्टंगृहामीति पिष्टग्रहणम् / आचार्यमते तु पौष्णश्वरुरायः / पायसश्वरुद्वितीयः / विपरीतमेतदिति देवयाज्ञिकाः / अन्येपि / ' Ajya"juhoti' प्रतिमन्त्रम् / ततः पर्युक्षणान्ते पुनराज्य संस्कृत्य इहरतिरिति षड्जुहोति / आधारहोमात्मागाज्याहुतिप्रज्ञप्त्यर्थमाज्यसंस्कारोक्तिः / इहरतिः स्वाहा / इहरमध्वंस्वाहा / इहधृतिः स्वाहा / इहस्त्रबृतिः स्वाहा / इदंपशुभ्यैति त्यागाः / इहरतिः पशुदैवतमित्युक्तेः उपसृजं धरुणं मात्रे धरुणो मातरंधयस्वाहा / रायस्पोषमस्मासुदीपरत्स्वाहा / इदमनय इति त्यागौ। उपसृजनुष्णिगाग्नेयीत्युक्तेः / तत आधारावाज्यभागौ / ततः पायसचरुहोमः / अग्नये स्वाहा / रुद्रायस्वाहा / शर्वायस्वाहा / पशुपतयेस्वाहा / उग्रायस्वाहा / अग्नयेस्वाहा / भवायस्वाहा / महादेवायस्वाहा / ईशानायस्वाहा / इदंपूर्वकाः स्वाहाशून्या मन्त्रा एव त्यागाः / प्रत्याहुत्युदकस्पर्शः / ततः पूषाऽऽहोति सनोतुनैत्यनन्तरं स्वाहाकारप्रयोगः / इदंपूष्णे इतित्यागः / ततः पायसपोष्णाभ्यां स्विष्टकृते हुत्वा त्यक्त्वा च / 'रुद्रंजपित्वा' ततः रुद्रं जपित्वा रुद्रकलशे रुद्रमावाह्य गन्धमाल्यादिभिः संपूज्य नमस्त इत्यादिरुद्राध्यायं जपिवेत्यर्थः / ततः पुराणप्रसिद्धिस्थापिताऽएकलशार्द्धन वृषस्य स्लपनं / चतुर्मिः कलशैश्चतसृणां वत्सतरीणां स्लपनम् एकवचेद्वत्सतरी तदा चतुर्भिस्तस्या एव स्लपनम् / एते च कलशस्थापनस्लपने गरुडपुराणादालोच्ये / कीदृशस्य वृषस्योत्सर्ग इत्यपेक्षायामाह 'एक' 'स्यात् ' यः वृपःमहत्वलघुत्वाद्यूयस्य छादको वा छायो वा रोहितः आरक्तः एकद्विवर्णादिविकल्पः / तमलंकृत्य लगादिभिः सौव्र्न्न्भ्ण्गादिभिरित्य्न्ये। 'यूथे "कृत्या स्त्रीधार्य्व्स्व्माल्यादिभिः। सुवर्णशृङ्गादिभिरित्यन्ये / अस्मिन्नवस(रेर)प्राचं वैवाहिकं होममिच्छन्त्येके / ततो वृषवत्सतरीभिः अग्नेः प्रदक्षिणां कारयित्वा वत्सतरीणां मध्ये वृष स्थाप्य / अयं गावो मया दत्तः सर्वासां पतिरुत्तमः / तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः / इत्युक्त्वाऽयस्कारमाहूय वामे चक्र दक्षिणे त्रिशूलं कारयेत् / एवं तप्तायसेन अङ्कयित्वा रुद्रकलशस्थोदकेन तं स्न्प्येत्। या काचित्पुत्रकामा सा वृषस्याऽधस्तात्स्नानं करोति काम्ये वृषोत्सर्गे / ततः पुनर्वृषं संपूज्याऽधेत्यादिदेशकालौ स्मृत्वा काम्ये कामनोल्लेखः नित्ये तु प्रेतस्य प्रेतत्वनिवृत्तय इत्युल्लिख्य पुच्छमादायाऽमुं वृषं रुद्रदैवतं यथाशक्त्यलंकृतं गन्धाधर्चितमुत्सृजामीति संकल्प्य पुच्छे पुरुषसूकेन प्रेतनाना च नर्पण, काम्ये तु तर्पणं पौराणिकैर्मन्त्रैर्गयाशीर्षवद्दक्षिणखुरे पिण्डदानं च / एतं."जेरन् / एतंयुवानमिति सव्येन हस्तेन पुच्छमादाय दक्षिणहस्तेन सहिरण्याः सतिलाः सकुशाः अप आदायामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाहश्राद्धयोग्यताप्राप्त्यर्थमुत्सृजामि इत्युक्त्वा सहिरण्यं सतिलमुदकं भूमौ क्षिपेत् / ' nabhya"peNa' समीपस्थो नभ्यस्थः तं मयोभूरित्यारभ्य सूर्यः स्वाहेत्यनेनाभिमन्त्रणम् / ततः धर्मस्त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा / तवोत्सर्गादिमं प्रेतं समुद्धर भवार्णवात् / मातृपक्षाश्च ये केचिद्ये चान्ये पितृपक्षतः / गुरुश्वशुरवन्धूनां कुले येषां स्मुद्भ्व्ः। प्रेतभावं समापन्ना ये चान्ये श्राद्धवर्जिताः / वृषोत्सर्गेण ते सर्वे लभन्तां तृप्तिमुत्तमाम् / वृषप्रार्थना / ततो दक्षिणस्कन्धेत वृषस्यैशानी दिशं प्रति प्रेरणम् यथेष्टं पर्यटेति मन्त्रेण / ततः स्विष्टक्तद्रोमादिब्राह्मणभोजनान्तम् / अनन्तरं वैश्वदेवः / इदानीं पाक्यज्ञान्तरमाह-सर्वा 'येत् / यावत्यः स्वीया गावः तावतीना सर्वासामित्यर्थः / अस्य प्राशितपदवाच्यत्वात्पञ्चमहायज्ञादि पाकान्तरेण कार्यम् 'पशुमप्येके कुर्वन्ति' उक्तविधिना पायसेन ब्राह्मणभोजनानन्तरं पशु चैके कुर्वन्तीत्यर्थः / अस्य पाकयज्ञस्योत्तराङ्गपशुः
Page #367
--------------------------------------------------------------------------
________________ 361 ण्डिका तृतीयकाण्डम् । कल्पिकः । तन्मते क्रियावाहुल्यात्फलबाहुल्यम् । केचित्तु पशोः प्रधानत्वेपि नियतसमयकर्तव्यत्वं तक्षायणयज्ञवदित्याहुः । स कथं स्यादत आह 'तस्य "ख्यातः' तस्य पशोः कल्पः कर्त्तव्यताकलापः । नवमीकण्डिका । / 9 ॥ अथोदककर्म ॥ 1 ॥ अद्विवर्षे प्रेते मातापित्रोराशौचम् ॥ 2 ॥ शौचमेवेतरेषाम् ॥ 3 ॥ एकरात्रं त्रिरात्रं वा ॥ 4 ॥ शरीरमदग्ध्वा निखनन्ति ॥ 5 ॥ अन्तःसूतके चेदोत्थानादाशौर्छ सूतकवत् ॥ 6 ॥ नात्रोदककर्म ॥ 7 ॥ द्विवर्षप्रभृति प्रेतमाश्मशानात्सर्वेऽनुगच्छेयुः ॥ 8 ॥ यमगाथां गायन्तो यमसूक्तं च जपन्त इत्येके ॥ 9 ॥ यापेतो भूमिजोषणादिसमानमाहितानेरोदकान्तस्य गमनात् ॥ 10 ॥ शालाग्निना दहन्त्येनमाहितश्चेत् ॥ 11 ॥ तूष्णी प्रामाग्मिनेतरम् ॥ 12 ॥ संयुक्तं मैथुनं वोदकं याचेरन्नुदकं करिष्यामह इति ॥ 13 ॥ कुरुध्वं मा चैवं पुनरित्यशतवर्षे प्रेते ॥ 14 ॥ कुरुष्वमित्येवेतरस्मिन् ॥ 15 ॥ सर्वे ज्ञातयोऽपोभ्यवयन्त्यासप्तमात्पुरुषाद्दशमाहा ॥ 16 ॥ समानग्रामवासे यावत्संबन्धमनुस्मरेयुः ॥ 17 ॥ एकवस्त्राः प्राचीनावीतिनः ॥ 18 ॥ सव्यस्यानामिकयाऽपनोद्यापनः शोशुचयमिति ॥ 19 ॥ दक्षिणामुखा . निमज्जन्ति ॥ 20 ॥ प्रेतायोदकठः सकृत्प्रसिञ्चन्त्यञ्जलिनाऽसावेतत्त उदकामेति ॥ 21 ॥ उत्तीर्णाच्छुचौ देशे शाडुलवत्युपविष्टांस्तत्रैतानपवदेयुः ॥ 22 ॥ अनवेक्षमाणा ग्राममायान्ति रीतीभूताः कनिष्ठपूर्वाः ॥ 23 ॥ निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्योदकमग्निं गोमयं गौरसर्षपांस्तैलमालभ्याश्मानमाक्रम्य प्रविशन्ति ॥ 24 ॥ त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन karma ku(yurvintiona praku (varin ? vanti) // 25 // क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमासम् ॥ 26 ॥ प्रेताय पिण्डं दत्त्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम् ॥ 27 ॥ मृन्मये ताऊं रात्री क्षीरोदके विहायसि निदध्युः प्रेतात्रस्ताहीति ॥ 28 ॥ त्रिरात्र शावमाशौचम् ॥ 29 ॥ दशरात्रमित्येके ॥ 30 ॥ न स्वाध्यायमधीयीरन ॥ 31 ॥ नित्यानि निवर्तेरन्वैतानवर्जम् ॥ 32 ॥ शालाग्नौ चैके ॥ 33 ॥
Page #368
--------------------------------------------------------------------------
________________ 362 पारस्करगृह्यसूत्रम् । [ दशमी अन्य एतानि कुर्युः ॥ 34 ॥ प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् ॥ 35 ॥ रात्रौ चेदादित्यस्य ॥ 36 ॥ प्रवेशनादि समानमितरैः ॥ 37 ॥ पक्षं द्वौ वाऽऽशौचम् ॥ 38 ॥ आचार्ये चैवम् ॥ 39 ॥ मातामहयोश्च ॥ 40 ॥ स्त्रीणां चाप्रत्तानाम् ॥ 41 ॥ प्रत्तानामितरे कुर्वीरन् ॥ 42 ॥ ताश्च तेषाम् ॥ 43 ॥ प्रोषितश्वेप्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासीरन् ॥ 44 ॥ अतीतश्चेदेकरात्रं त्रिरात्रं वा ॥ 45 ॥ अथ कामोदकान्यविश्वशुरसखिसंबन्धिमातुलभागिनेयानाम् ॥ 46 ॥ प्रत्तानां च ॥ 47 ॥ एकादश्यामयुग्मान्ब्राह्मणान्भोजयित्वा मासवत् ॥ 48 ॥ प्रेतायोद्दिश्य गामप्येके नन्ति ॥ 49 ॥ पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवांश्चेत् ॥ 50 ॥ निवर्तेत चतुर्थः ॥ 51 ॥ संवत्सरं पृथगेके ॥ 52 ॥ न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः ॥ 53 ॥ अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् ॥ 54 ॥ पिण्डमप्येके निपुणन्ति ॥ 55 ॥ ॥ 10 // (कर्कः)- अथोदककर्म ' व्याख्यास्यत इति सूत्रशेपः । उदककर्मग्रहणेन च आशौचादियमनियमयोरुपलक्षणम् । सर्वमेतत्र व्याख्यास्यत इति । अद्वि' 'रात्रं वा । नेतरेआं सपिण्डानामिति गृह्यकारमतमेतत् । स्मृत्यन्तरे तु सर्वसपिण्डविषयत्वेनैव तदभिहितम् । ऊनद्विवार्षिक प्रेतं नियुर्वान्धवा वहिः । अलंकृत्य शुचौ भूमावस्थिसञ्चयनादृते । नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रिया । अरण्ये काष्टवत्त्यक्त्वा क्षपेयुरुयहमेव तु । एतत्तु सर्वसपिण्डविषयत्वेनाभिहितम् । ते ह्याशौचाहा' इति । अस्थिसञ्चयनाभावानुवाद एव , नहि निखनने सति तत्संभवति, अपिच संचयनं वैतानिकस्यैव विहितम् , तेनेतरस्य उपदेशातिदेशयोरभावादप्राप्तिरेव । तत्रैकरात्रविधानमपि । नृणामकृतचूडानामशुद्धिनेंशिकी स्मृता । निर्वृत्तचूडकाना तु त्रिरात्राच्छुद्धिरिष्यते । वयोवस्थाविशेपेण चैतद् व्यवस्थानं द्रष्टव्यम् । तथाचाह-दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा वान्धवाः सर्वे सूतके च तथोच्यते । दन्तजननमवधित्वेन धर्म सूत्रकार आह । एवञ्च सति प्रार दन्तजातान्नैशिक्यशुद्धिः उर्वं तु त्रिरात्रमिति । अन्यदपि सद्यःशौचमानातम् । वाले प्रेते च संन्यासे सद्यःशौचं विधीयत इति । एतच्च प्राड्नामकरणाद् द्रष्टव्यम् । नामकरणं हवधित्वेन दर्शयति । नात्रिवर्षस्य कर्तव्या वान्ध्वैरुद्क्क्रिया। जातदन्तस्य वा कुर्युनानि वाऽपि कृते सतीति नामकरणमवधित्वेनाभिहितम् । अतस्ततः प्राक् सद्यः शौचम् । दन्तजननात्याक् नैशिक्यशुद्धिः ऊ तु त्रिरात्रमिति । कृतचूडस्यापि प्रागुपनयनात् त्रिरात्रम् । तत्किमथै द्वित्रिरात्रग्रहणं ? कृतचूडस्य ऊनद्विवापिकस्य च । यदूनद्विवार्पिकस्य त्रिरात्रग्रहणं तदग्निदाहोदकदानयोर्विकल्पेन । ऊर्ध्वं तु नियम इति । कुत एतदिति चेत् । येनैवमाह । द्विवर्पप्रभृतिप्रेतमाश्मशानात्सर्वेऽनुगच्छेयुरिति । एतच्च पुंविषयम् । येन स्त्रीविषयमन्यद्ववचनान्तरम् |खीन्नाम्स्ण्स्कृतानां तु व्यहाच्छुध्यन्ति वान्धवाः । यथोक्तेनैव कल्पेन
Page #369
--------------------------------------------------------------------------
________________ 363 fusar ] तृतीयकाण्डम् । 1 शुध्यन्ति तु सनाभय इति । तथा । अप्रौढायां तु कन्यायां सद्यः शौचं विधीयते । अप्रौढा चाकृतचूडोच्यते । तथा अहस्त्वदत्तकन्यास्विति वयोवस्थाविशेषेण च सर्ववर्णविषयमाशौचम् । नात्र वर्णविशेषोऽवस्थातुं शक्यते इति । ' शरीनन्ति ' ऊनद्विवार्षिकं प्रेतम् । गृह्णकारमतमेतत् । मानवे तु विकल्पेन दाहोऽपि भवतीत्युक्तमेव । 'अन्तः वत्' अन्तः सूतके चेदिति । अन्तः सूतके चेत्पुनः सूतकमापद्यते । आ उत्थानादशुद्धिः पूर्वस्यैव सूतकाशौचस्य उत्थानेनोत्तरस्य शुद्धिः । अन्तःशावाशौचं च सूतकवद् द्रष्टव्यम् । यदुक्तं भवति -- अन्तःशावाशौचे चेत् शावाशौचान्तरमापतति तस्यापि पूर्वेणैव शुद्धिः । तथाच गौतमाचार्यः । तचेदन्तः पुनरापतेत शेषेण शुध्येरन्निति । तच्छन्देन च समानजातीयग्रहणात्सूतकोपनिपाते, नतु विजातीये । तच्छन्दोपादानसामर्थ्यात् । शङ्खोऽपि चाह अथ चेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिवसैः शुद्धयेत । अहः शेषे सति द्वाभ्यां प्रभाते तिसृभिरिति वर्णयन्ति । मरणस्योपक्रान्तत्वात् अन्तः सूतके चेद्वालस्य मरणमापद्येत । आ उत्थानादाशौचं सूतकवद्भवति माभूद्वालत्वात्सद्यः शौचमिति । ' नात्रोदककर्म : अत्रशब्देन ऊनद्विवार्षिकस्य ग्रहणम् । तस्योदककर्म न भवति । उदकदानप्रतिषेधाच्च दाहोऽपि न भवति । संनियोगो ह्यनयोः स्मृत्यन्तरेऽपि । नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । ' द्विवच्छेयुः सर्वशब्दः सपिण्डविषयः सर्वेऽनुगच्छेयुरिति । 'यम'' "त्येके ' गाथा छन्दोविशेषः । यमसूकं तु प्रसिद्धमेव । ' यद्यु नातू ' यद्युपनीतः प्रेतो भवति ततो भूमिजोपणाद्याहिताग्निविधानेन तुल्यमा न्तस्य गमनात् । ' शाला चेत् ' एनं प्रेतं शालाग्निनाऽऽवसथ्येन दहन्ति यद्यसावाहितः । 'तूष्णीं 'रम् ' इतरमकृतावसथ्यं ग्रामाग्निना तूष्णीं दहन्ति । तूष्णीमिति च मन्त्रनिवृत्त्यर्थम् । ' संयु.'मह इति ' संयुक्तः प्रसिद्ध एव । मैथुनस्यैकदेशे श्यालके प्रसिद्धः । तमुदकं याचन्ते उदकं करिष्यामह इत्यनेन मन्त्रेण । 'कुरु प्रेते ' पृष्टः प्रतिवचनं कुरुध्वं माचैवं पुनरित्यशतवर्षे प्रेते । कुरुध्वमेवेतरस्मिन् । शतवर्षप्रभृति कुरुध्वमिति प्रतिवचनम् । 'सर्वे ऽमाद्वा ' ज्ञातयः । सपिण्डाः " समानोदकाच सर्व एवापोऽभ्यवयन्ति । 'समारेयुः ' समानग्रामवासे तु यावदपि संबन्धः स्मर्यते अमुष्मिन्नन्वये संबध्यामह इति तावन्तोऽभ्यवेयुः । ' एक 'ज्जन्ति ' तूष्णीमेव, अपनोदने मन्त्रः । " प्रेता'' 'कमिति ' असावेतत्त इत्यनेन मन्त्रेण । 'उत्ती देयुः उदकादुत्तीर्णान्सतः शाङ्खवति प्रदेशे उपविष्टानपवदेयुरन्ये लोकयात्रिकाः । प्रेतगुणव्याख्यानेनापवादः । ' अन 'पूर्वाः ' पश्चादनवलो - कयन्तः पङ्क्तिव्यवस्थानेन कनिष्ठमग्रतः कृत्वा ग्राममागच्छन्ति । ' निवे ऽशन्ति ' निवेशनस्य गृहफकिस्य द्वारे पिचुमन्दस्य निम्बस्य पत्राणि विदश्य दन्तैः खण्डयित्वा तत आचम्य उदकादीन्यालभ्याश्मानमाक्रम्य प्रविशन्ति । ' त्रिरा र्वन्ति ' न कारयन्तीत्यर्थः । ' क्रीत्वा ग्राहम् ' दिवाग्रहणं रात्रिप्रतिषेधार्थम्, त्रिरात्रमयं धर्मः, अवनेजनदानप्रत्यवनेजनेपु नामग्राहं गृहीत्वा नामेत्यर्थः ur3हका 1 मांसं पिण्डं दत्त्वा ततो भोजनम् । 'मृन्म'' 'स्नाहीति' मृन्मये पात्रे तामेवैकां रात्रीं क्षीरोदके कृत्वा विहायसि आकाशे निदध्युः प्रेतात्र स्त्राहीत्यनेन मन्त्रेण । 'त्रिरात्री 'मेके' एके च दशरात्रमेक च 'त्रिरात्रमेके च एकरात्रं शावाशौचमिच्छन्ति । एवं हि स्मृत्यन्तरे । दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक् संचयनादस्थां त्र्यहमेकाहमेव वा । एतच्चोपनयनप्रभृतिषु द्रष्टव्यम् । पूर्वं हि वयोवस्थाविशेषेणाभिहितम् । व्यवस्थया च विकल्पोऽयं वृत्तस्वाध्यायापेक्षया । वृत्तनिमित्तानि चाध्यापनतदर्थज्ञानानुष्ठानानि । तत्रैकगुणसंयोगेऽर्वाक् संचयनादाशौचम् । गुणद्वययोगात्र्यहः । गुणत्रययोगे एकाह इति । अपरे एकीयशब्दात्सद्यः शौचमिच्छन्ति, यदा गुणत्रययोगो भवति वृत्तिसंअतेर् त्र्यकाहिको वेति तदा सद्यः शौचं भवति स्मृत्यन्तरात् । 'न स्वारन् ' येषां यावादाशौचम् । प्रातिस्त्रिकाचैतेऽशौचकल्पाः न सूतकाशौचवत्सर्वेषां saheti । tatra hi janane'pyevameva
Page #370
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् [ दशमी म्यान्मातापित्रोस्तु सूतकम् / सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिरिति / अपरे दशाहस्यैवातिदेशो न चतुरहव्यहैकाहानाम् / कुत एतत् / संचयनकल्पन व्यवधानात, अपिच सर्वकल्पातिदेशे सति मातुरप्येकाहेन शुद्धिः प्राप्नोति / तञ्च नेष्यते / येन पितुम्यहमागौचविधानं वैजिकादभिसंवन्धादनुरुन्ध्यादधं व्यहमित्यनेन पितुरभ्यहेन शुद्धिर्मातुश्चैकाहेनेति विरोधः / कयं-रजस्तत्राशुचि नेयं तच्च पुंसि न विद्यत इति / तस्मादपि शाहस्यैवातिदेशः / गावं चानपेक्ष्यैवमेव स्यादिति, एवंसति जननेऽप्येवमेव स्यादिति सपिण्डानां दशाहः / मातापित्रोश्च सूतकमित्यनेन मातापित्रोदेगाहः / सूतकं मातुरेव स्यादित्यनेन मातुरेव दशाहः / अत्र पक्षत्रितये व्यवस्था युक्तरूपा भवति / सपिण्डानां निर्गुणत्वेन दशाहः वृत्तवत्त्वे पुनः सति मातापित्रोरेव दशाहः / वृत्तवत्वं मातुरेव दशाहो भवति / अस्मिंच पक्षे वैजिकादभिसंबन्धादित्यनेन पितुस्व्यहनियम इति व्यवस्था न्याय्या / शावागौचेऽपि दशाहादीनां व्यवस्थैव न्याय्येति / यत्पुनरुक्तम्-उपस्पृश्य पिता शुधिरिति तटाचेतसो वचनादग्निहोत्रार्यमेव न संव्यवहारार्थम् / तेन सूतकाशौच पक्षत्रयश्रवणात्तत्र नैवं व्यवस्था युक्तेति / शावे पुनर्वृत्तापेक्षया प्रातिस्विकैत्र शुद्धिरिति / 'नित्या वर्जम्' नित्यानि कर्माणि निवर्तन्ते वैतानिकानि वर्जयित्वा / वैतानिकानि अग्निहोत्रादीनि / ' शालाग्नौ चैके / एके आचार्याः शालाग्निकानां निवृत्तिमिच्छन्ति / एके नेति / यदा चानिवृत्तिस्तदान्य एतानि कुर्युन स्वयमिति / 'प्रेत "नात् 'प्रेतस्पर्शिनः सपिण्डाः ग्रामं न प्रविशन्ति नक्षत्रदर्शनादर्वाच / 'रात्रौ' 'त्यस्य' रात्रौ चेत्येतः स्यात् आदित्यदर्शनादाक् न प्रविशेयुः / ' प्रवे'"मितरैः / सपिण्डैः प्रवेशनादि तुल्यं भवति / 'पर्ख 'चम्' प्रेतस्पर्शिनामिति केचित् / तत्पुनरनुपपन्नम् नहि प्रेतस्पर्शनमात्रेणेयन्तं कालमाशौचं युक्तम् / तस्माद्वर्णान्तरविषयमेवैतत् / पक्षं वैश्यस्य द्वौ शहस्य वाशब्दाद् द्वादशाहानि क्षत्रियस्य / तथाच स्मृत्यन्तरम्-शुध्येद्विप्रो दशाहेन द्वादशाहेन क्षत्रियः / वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति / 'आचार्ये चैवम् आचार्ये प्रेते एवमेवोदकदानादि कर्तव्यम् / 'मातामहयोश्च' चशब्दादेवमेवेति / द्विवचनं मातामापेक्षया / 'स्त्रीणां "नाम्' एपैवेतिकर्तव्यता कार्या। 'प्रत्ताऽऽपामिति' इतरगन्देन येभ्यः प्रत्तास्ते उच्यन्ते ता अपि च तेषां कुर्वन्ति / 'प्रोपि "मिसीरन्' अथ यदि प्रोपितश्चेत्मेयात् अवणकालप्रभृति कृतोदकाः सन्तः आशौचकालोपमासीरन् / 'atI'traM वा' आशौचकालातिक्रमणे सति एकरात्रं त्रिरात्रं वा / तथाच स्मृत्यन्तरम्--अतिकान्ते दगाहे तु त्रिरात्रमशुचिर्भवेत् / संवत्सरे व्यतीते तुस्पृष्ट्वैवापो विशुध्यति / एकरात्रं तुस्मृत्यन्तरात् अन्यापिस्मृतिः-संवत्सरे व्यतीते तु स्पृष्दैवापो विशुध्यति / 'अथका "यानाम् एषामिच्छयोदकदानम् 'प्रत्तानां च ' स्त्रीणामिच्छयेति / एका नन्ति' एकादशेऽहनि अयुग्मान् ब्राह्मणान् भोजयिवेति श्राद्धमभिधीयते / तच्च मांसवत् कार्यम् / मांसं च प्रेतायोद्दिश्य / गामप्येके नन्ति / एके आचार्याः प्रेतोद्देशेन गां मारयन्ति / प्रेतोद्देशवचनात् शाखापशुरयम् / तमालभ्य तन्मांसेन आद्धं कुर्वन्ति / तचोपरिष्टाद्वक्ष्यति / नद्यन्तरे नावं कारयेन्नवेति / पिण्डः श्वेत् / एतदेव पिण्डकरणमापतितम् / अत्रच पितृणां प्रथमः प्रेतो भवति तत्प्रभृति तहानमित्यर्थः / स यदि पुत्रवान्भवति ततस्तत्प्रभृति दानमधिकृतविपयमिति / अधिकृतपुत्रेण च पुत्रवत्वं, एतदधिकारश्चाग्निमत्त्वे सति, तेनाग्निमतः पुत्रस्य पार्वणमेव भवति / तच्च सपिण्डीकरणानन्तरम् / एकोद्दिष्टं वनविकृतविषयमिति / सपिण्डीकरणे च पितृप्रभृतित्रिभ्यो दानम् / 'निव'''तुर्थः / चतुर्थस्य निवृत्तिः / त्रिपु पिण्डः प्रवर्तते इति श्रुतेः / 'संव "गेके' एके आचार्याः संवत्सरं पृथगेकस्यैव पिण्डदानमिच्छन्ति / किंकारणंम् ? येन संवत्सरे सपिण्डीकरणमिति स्मयते / नचासपिण्डीकृतस्येतरैः सह दानं युज्यते / अन्वर्थसंज्ञा पा सपिण्डीकरणमिति / सहपिण्डक्रिया सपिण्डीकरणम् / तेन संवत्सरं यावत्पितुः
Page #371
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् / प्रेतस्य पृथक् पिण्डदानमिच्छन्त्येके / एवं च संवत्सरे सपिण्डीकरणस्मृतिरनुगृहीता भवति / एवं प्राप्त आह 'न्यायस्तु ' तु शब्दः पक्षव्यावृत्ती, नैतदेवम् / संवत्सरं यावत्पृथग्दानमिति, येन संवत्सरस्मृत्यनुग्रहन्यायेनैतत्परिकल्प्यते तत्र विरोधः / नच श्रुतिविरोधे न्यायो युक्तः / 'न चतु: "ति' हि श्रुतिविरोधः / पृथक्त्वे क्रियमाणे चतुणी पिण्डनिर्वपणाधिकारो भवति पृथक् प्रेतस्यामावास्यायां चाधिकृतस्य पार्वणमिति श्रुतिविरोधः / तेनाधिकृतपुत्रस्यैकोद्दिष्टं न भवत्येव / अनधिकृतस्य तु संवत्सरादूर्ध्वमेकोहिष्टम् / 'अह' - 'द्यात् / संवत्सरं द्विजे / एतदेव च तस्य भवति / न पिण्डनिर्वपणमिति / त्रिभ्यो दानप्रसङ्गात् / यच्च प्रेतस्य स्मर्यते-मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् / प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि / एतच सपिण्डीकरणामागेकोद्दिष्टम् / ऊर्ध्वञ्च पार्वणमिति / यथा च मनुः-असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु / अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तुं निर्वपेदिति / यावत्सपिण्डता न क्रियते तावदेव तत्कर्म / तथा चाह-सहपिण्डक्रियायां तु कृतायामस्य धर्मतः / अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति / सपिण्डक्रियोत्तरकालमनयैव सहपिण्डक्रियया कार्यम् पिण्डनिर्वपणं सुतैः / केचित्त्वधस्तनश्लोकोपात्तमावृतमनथैवावृत्तेति अनेनानुवर्तयन्ति / तत्पुनरनुपपन्नार्थमुपरितनश्लोकारम्भसामर्थ्यात् / अनारव्धेऽपि हि तस्मिन्नेकोद्दिष्टं लभ्यत एव द्विजातेः संस्थितस्य अदैवंभोजयेच्छ्राद्धमित्यनेन / अधस्तनश्लोके च विशेषणार्थ vaakyprsnggH। असपिण्डक्रियाकर्मेति / द्विजातेः संस्थितस्येत्येवमादिनैव पादत्रयेणार्थस्य सिद्धत्वात् / यत्पुनरुच्यते अतऊ वर्षे वर्षे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादित्येकत्वविशिष्टस्याभिधानादेकत्वविशिष्टस्यैव दानमिति ! तन्न / नपत्रैकत्वमुपादीयमानविशेषणं येन विवक्षितप्रेतोद्देशेन दानविधानम् / तस्मादविवकत्वस्य, यथा स्मृत्यन्तरेऽभिहितं तथैव देयमिति ! प्रेतायोद्दिश्य गामध्येके नन्तीति शाखापश्वभिधानम् / तेन प्रसङ्गेन यावन्तोऽया पश्वादयस्तत्कर्मव्याचिख्यासया इम्भिधीय्ते॥10॥ (जयरामः)-'अथोदककर्म' वक्ष्यत इति सूत्रशेषः / उदककर्मग्रहणं चाशौचादियमनियमोपलक्षणार्थम् / अद्विवर्षे ऊनद्विवर्षे प्रेते मृते मातापित्रोरेकरात्रं त्रिरात्रं वा, एतत्तु गृह्यकारमतम् / स्मृत्यन्तरेतु सर्वसपिण्डविषयत्वेनाभिहितम् / तद्यथा-ऊनद्विवार्षिकं प्रेतं निदध्युन्धिवा वहिः / अलंकृत्य शुचौ भूमावस्थिसञ्चयनाहते / नास्य कार्योऽग्निसंस्कारोनापि कार्योदकक्रिया / अरण्ये काष्ठवत्यक्त्वा क्षपेयुखहमेव त्विति / अस्थिसंचयनाभावोऽनुवाद एव / नहि खनने तत्संभवः / अपिच संचयनं वैतानिकस्यैव विहितं नत्वन्यस्य / उपदेशातिदेशयोरभावात् / एकरात्रादिविधानमपि अकृतकृतचूलत्वेन व्यवस्थापनीयम् / नृणामकृतचूलानामशुद्धिनइंशिकी स्मृता / निर्वृत्तचूलकानां तु त्रिरात्राच्छुद्धिरिष्यते, इति वचनात् / तथा दन्तजननमप्यवधित्वेनाभिहितम्-दन्तजातेऽनुजाते च कृतचूडे च संस्थिते / अशुद्धा वान्धवाः सर्वे सूतके च तथोच्यत इति वचनात् / एवं च सति प्राग्दन्तजननान्नैशिक्यशुद्धिः ऊर्ध्वं तु त्रिरात्रमपि / अन्यदपि सद्यःशौचमानातम् / वाले प्रेते च संन्यस्ते सद्यः शौचं विधीयत इति / एतत्प्राङ् नामकरणाद् द्रष्टव्यम् / यतः / नात्रिवर्षस्य कर्तव्या वान्धवैरुदकक्रिया / जातदन्तस्य वा कार्या नाम्नि वाऽपि कृते सतीति नामकरणमवधित्वेनाभिहितम् / अतो नामकरणाग्राक् सद्यः शौचम् / तत ऊर्व दन्तजननात्प्राङ् नैशिक्यशुद्धिः / तत ऊर्ध्वं प्रागुपनयनात्रिरात्रम् / अत्रच कृतचूडस्यापि प्रागुपनयनात्रिरात्रमेव / तर्हि किमर्थ द्वित्रिरात्रग्रहणं कृतचूडस्याद्विवार्षिकस्य चेति / तत्राह-यदूनद्विवार्षिकस्य त्रिरात्रग्रहणं तदग्निदाहोदकदानयोर्विकल्पेन / ऊर्ध्वं तु नियमेनेति / कुत एतत् / येनैवं वक्ष्यति द्विवर्पप्रभृतिप्रेतमाश्मशानात्सर्वेऽनुगच्छेयुरिति / एतच्च पुरुषविषयम् , स्त्रीविषयस्यान्यवचनान्तरस्य सद्भावात् / तदाह-स्त्रीणामसंस्कृतानां तु व्यहाच्छुप्यन्ति वान्धवाः / यथोक्तेनैव कल्पेन शुष्यन्ति तु सनाभय इति / संस्कारश्चात्र
Page #372
--------------------------------------------------------------------------
________________ 366 पार्स्क्र्गृह्य्सूत्र्म्। [दशमी वाग्दानम् / तथा-अप्रौढायां तु कन्यायां सद्यः शौचं विधीयत इति / अप्रौढा चात्राकृत्चूद्दोच्य्ते। तथा अहस्त्वदत्तकन्यास्विति / एतदुक्तं भवति-अकृतचूडासु स्त्रीषु सद्यः शौचम् / चूडाकरणादूर्व वाग्दानात्प्रागेकाहः / तत उपरि विवाहात्माकू त्रिरात्रमिति / एतच्च वयोवस्थाविशेषेण सर्वव साधारणमवसेयम् / नचान वर्णविशेषोऽवसातुं शक्यत इति / ऊनद्विवार्षिकस्य शरीरमदग्ध्वा निखनन्तीति गृह्यकारमतम् / मनुना तु विकल्पेन दाहोऽभिहितः / तेनात्रापि विकल्पोऽवसेय इति / अन्नाशौचशब्देन वर्णाश्रमविहितकर्मानुष्ठानसंकोचावस्थोच्यते तत्रापि विशेषो वृत्तस्वाध्यायापेक्षवृतिसंकोचनिमित्तो व्याख्यास्यते / अन्तःसूतके सूतकमध्ये चेत्सूतकान्तरमापद्येत तदा उत्थानान् आ puurvotyaanpryntmshuddhiH| पूर्वस्यैव सूतकाशौचस्योत्थानेनोत्तरस्यापि शुद्धिरित्यर्थः / आशौचं शाव सूतकवद् द्रष्टव्यम् / पूर्वशावशुद्धयोत्तरशावस्यापि शुद्धिरित्यर्थः / तथाह गौतमः--तच्चेदन्तः पुनरापतेत्तच्छेषेण शुध्येरनिति / तच्छन्देनात्र समानजातीयं गृह्यते / सूतकोपनिपाते नतु विजातीयेऽपि / वच्छन्दोपादानसामर्थ्यात् / शङ्खश्च-अथचेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिनैः शुध्येताहशेपे सति द्वाभ्यां प्रभाते तिमृभिरिति / अपरे त्वन्यथा वर्णयन्ति / मरणस्योपक्रान्तत्वात् / अन्तः सूतके चेद्वालस्य मरणमापद्येत तदा आसूतकस्योत्थानादाशौचं सूतकवद्भवति / माभूदालत्वात्सद्यः शौचमिति / अत्र ऊनद्विव उदककर्म उदकदानं न भवति / उदकदानप्रतिषेधादाहोपि निरस्तः, संनियोगित्वात् / संनियोगो ह्यनयोः स्मृत्यन्तरेऽभिहितः-नास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति / सर्व इति सर्वशन्दः सपिण्डविपयः / तेन ते सर्वेऽनुगच्छेयुः / श्मशानग्रहणादाहमपि च कुर्युः / यमगाथां छन्दोविशेषम् / यमसूक्तं तु प्रसिद्धमेव / यदि उपेतः उपनीतः प्रेतः स्यात्तदा भूमिजोषणादि आ उदकान्तस्य गमनात्सर्वमाहिताग्निविधानेन तुल्यं कार्यम् / शालाग्निना आवसथ्येन एनं प्रेतं दहन्ति यद्यसौ प्रेत आहितः कृतावसथ्याधानः / इतरमकृतावसथ्यं प्रामाग्निना लौकिकेनाग्निना तूष्णीं मन्त्रं विनैव दहन्ति / संयुक्तः संवन्धादिना / मिथुनस्यैकदेशलक्षणया मिथुनशब्दवाच्यायाः पत्न्याः भ्राता श्यालक इत्यर्थः / तं वा उदकम् उदकदानाज्ञां प्रार्थयेरन् / उदकं करिष्यामह इतिमन्त्रेण / पृष्टप्रतिवचनं कुरुध्वं मा चैवं पुनरिति / इतरः शतवर्षप्रभृतिकः तस्मिन्प्रेते कुरुष्वमित्येव प्रतिवचनम् / ज्ञातयः सपिण्डा आसप्तमात्पुरुषात् समानोदकाश्चादशमात्ते सर्व एव अपोऽभ्यवयन्ति जलं प्रविशन्ति / समानग्रामे एकत्र वासे यावत्संवन्धः स्मर्यते अमुस्मिन् वयं संवध्यामह इति तावन्तोऽपोऽभ्यवेयुः / अपनः शोशुचघमित्यघापनोदनमन्त्रः / असावेतत्त इति मन्त्रेण जलाखलिदानम् / असौस्थाने प्रेतनामादेशः / उदकादुत्तीर्णान् सतः शावलं हरिततृणं तद्वति प्रदेशे उपविष्टानपरे लोकयात्रिका अपवदेयुः प्रेतगुणानुख्यापनेन तच्छोकमपाकुर्युः / अनवेक्षमाणाः पश्चादनवलोकयन्तः / रीतीभूताः पतिव्यवस्थाः कनिष्टमग्रतः कृत्वा ग्राममागच्छन्ति / निवेशनं गृहं तस्य द्वारि पिचुमन्दस्य निम्बस्य पत्राणि विदश्य दन्तैः खण्डयित्वाऽऽचम्योदकादीन्यालभ्याश्मानमाक्रम्य गृहं प्रविशन्ति / त्रिरात्रं ब्रह्मचारिणो भवन्ति / अधः आस्तृतभूशायिनश्च / नच किंचित्कर्म स्वयं कुर्वन्ति, नचान्यान्प्रकुर्वन्ति, कारयन्तीत्यर्थः / दिवाग्रणं त्रिरात्रप्रतिषेधार्थम् / पिण्डदानं चावनेजनदानप्रत्यवनेजनेषु नामग्राहं नाम गृहीत्वेत्यर्थः / भोजनं च पिण्डदानसमनन्तरम् / मृन्मये पात्रे तामेकां रात्रि क्षीरोदके व्यवहिते निधाय तत्पात्रमाकाशे स्थापयेयुः प्रेतात्र नाहीत्येतावता मन्त्रेण / त्रिरात्रमित्यादावेकरात्रमपीच्छन्ति एके / दशाहं शावमाशौचं सपिण्डेपु विधीयते / अर्वाक संचयनादस्यां व्यहमेकाहमेव चेति स्मृतेः / एतच्चोपनयनप्रभृति द्रष्टव्यम् / वयोवस्थाविशेषेण हि पूर्वममिहितम् / व्यवस्थया च विकल्पोऽयं वृत्तस्वाध्यायापेक्ष: / वृत्तनिमित्तानि चाध्ययनतदर्थज्ञानानुष्टानानि / तत्रैकगुणसंयोगेऽर्वाक् संचयनाशाहमाशौचम् / गुणद्वययोगे व्यहम् / गुणत्रययोगे एकाह
Page #373
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् / 367 मिति / अपरे त्वेकीयशब्दात्सद्यः शौचमिच्छन्ति / यदा गुणत्रययोगो भवति वृत्तिसंकोचश्व व्याहिक ऐकाहिको वा भवति तदा सद्यः शौचमिति स्मृत्यन्तरम् / येषां यावदाशौचं ते तावत्स्वाध्यायं वेदं नपठेयुः / नच पाठयेयुः / एते चाशौचविकल्पाः प्रातिस्विकाः / नतु सूतकाशौचवत्सर्वेषां सहेति / तत्र हि-जननेऽप्येवमेव स्यान्मातापित्रोस्तु सूतकम् / सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः / इत्यनेन दशाहस्यातिदेशो न चतुरहत्र्यहैकाहानाम् / कुत एतन् / संचयनकल्पेन व्यवधानात् / अपिच / सर्वकल्पातिदेशे मातुरप्येकाहेन शुद्धिः प्राप्नोति / तच्च नेष्यते / येन बैजिकादभिसंवन्धादनुरुन्ध्यादघं व्यहमिति पितुस्यहेण शुद्धिर्मातुश्चैकाहेनेति विरोधः / कथम् ? रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति / तस्मादपि दशाहस्यैवातिदेशः / शावं वाऽनपेक्ष्यैवमेव स्यादिति व्याख्येयम् / एवं च सति जननेऽप्येवमेव स्यादिति सपिण्डानां दशाहम् / मातापित्रोश्च सूतकमिति तयोश्च दशाहम् / सूतकं मातुरेव स्यादिति मातुश्च दशाहम् / अत्र पक्षत्रयेऽपि व्यवस्था युक्तरूपा भवति / तामाह सपिण्डानां निर्गुणत्त्वे दशाहम् / वृत्तवत्त्वेऽपि पित्रोश्च दशाहम् / पितुरप्यतिवृत्तवत्त्वे मातुरेव हशाहं भवतीति / अस्मिश्च पक्षे-वैजिकादभिसंवन्धादनुरुन्ध्याद, त्र्यहमिति पितुस्न्यहनियम इति व्यवस्था न्याय्या / शावाशौचेऽपि दशाहादीनां व्यवस्था च न्याय्येति / यत्पुनरुक्तम् ' उपस्पृश्य पिता शुचिः; इति तदग्निहोत्राथै नतु व्यवहारार्थम् / तेन सूतकाशौचे पक्षत्रयस्याश्रवणात्तत्र नैवं व्यवस्था युक्तेति / शावे पुनर्वृत्ताद्यपेक्षया प्रातिस्विकैव शुद्धिरिति / नित्यानि स्मार्तानि कर्माणि निवर्तेरन् / वैतानान्यग्निहोत्रादीनि वर्जयित्वा / एके आचार्याः शालाग्नौ कर्मनिवृत्तिमिच्छन्ति, एके नेति विकल्पः / यदा चानिवृत्तिस्तदाऽन्य एतानि कुर्युन स्वयम् / प्रेतस्पर्शिनः सपिण्डा ग्रामं न प्रविशेयुनक्षत्रदर्शनादाक् दिवामरणे / रात्रौ चेप्रेतः स्यात्तदादित्यस्य दर्शनार्वाक न प्रविशेयुः / इतरैरसपिण्डैस्तुल्यं प्रवेशनादि भवति / पक्षं द्वौ पक्षौ वेति प्रेतस्पर्शिनामाशौचमिति केचित् / तन्न / नहि प्रेतस्पर्शनमात्रेणैवेयन्तं कालमाशौचस्य युक्तत्वम् / तस्माद्वर्णान्तरविषयमेवैतत् / पक्षं वैश्यस्य / द्वौ पक्षौ शूद्रस्य / वाशब्दात द्वादशान्यहानि क्षत्रियस्य / शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः / वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यतीति वचनात् / आचार्य च प्रेते एवमेवोदकदानादि कर्म भवति / मातामहीमातामहयोश्च चकारादेवमेव / स्त्रीणां चादत्तानामेवमेवेतिकर्तव्यता भवति / प्रत्तानामितरे येभ्यो दत्तास्ते कुरिन् / ता अपि तेपां कुर्वीरन् / अथ यदि प्रोषितः प्रेयान्नियेत तदा तच्छ्रवणकालप्रभृति कृतोदकाः सन्त आशौचकालशेपमाशौचविधानेनासीरन् / आशौचकालोऽतीतश्चेदेकरानं त्रिरात्रम् / वाशब्दात्सद्यःशौचमपि / अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् / संवत्सरे व्यतीते तु स्पष्दैवापो विशुद्ध्यतीति वचनात् / एकरात्रं तु-अयने समतिक्रान्ते त्वेकाहाच्छुद्धिरिष्यत इति स्मृत्यन्तरात् / ऋत्विगादीनामिच्छयोदकदानम् / प्रत्तानां च स्त्रीणामिच्छयैव / एकादश्यामेकादशेऽहनि अयुग्मान् त्रिप्रभृतीन् ब्राह्मणान्भोजयेदिति श्राद्धोपलक्षणम् / तच्च श्राद्धं मांसवत्कार्यम् / मांसं च प्रेतोद्देशेनैके आचार्या गां नन्ति आलभन्ते प्रेतोद्देशवचनात्तदीयम् / शाखापशुरयम् / तमालभ्य तन्मासेन श्राद्धं कुर्वीत / तच्चोपरिष्टावक्ष्यति नद्यन्तरे नावं कारयेन्नवेति / एतदेव पिण्डकरणमापतितम् / तत्र च पितृणां प्रथमः प्रेतो भवति तत्प्रभृति दानम् / स यदि पुरवान्भवति तदा अधिकतविषयमेतत् / अधिकृतपुत्रेण पुत्रवत्त्वम् / एतदधिकारश्चाग्निमत्त्वे सति भवति / तेनाग्निमतः पुत्रस्य पार्वणमेव / तच्च सपिण्डीकरणानन्तरम् / एकोद्दिष्टं वनधिकृतविषयमिति / सपिण्डीकरणे च कृते पितृप्रभृतित्रिभ्यो दानं चतुर्थस्य तु निवृत्तिः / त्रिपु पिण्डः प्रवर्तत इति स्मृतेः / संवत्सरमेके आचार्याः पृथगेकस्यैव पिण्डदानमिच्छन्ति / कुत एतत् / यतः संवत्सरे सपिण्डीकरणं स्मयते, न
Page #374
--------------------------------------------------------------------------
________________ 368 पारस्करगृह्यसूत्रम् / [दशमी चासपिण्डीकृतस्येतः मह पिण्डदानं युज्यत इति / अन्वर्थसंबा खेपा यत्सपिण्डीकरणमिति / सहपिण्डक्रिया सपिण्डीकरणम / तेन संवत्सरं यावपितुः प्रेतस्य पृथक् पिण्डदानमिच्छन्त्येके / एवं च संवत्सरसपिण्डीकरणस्मृतिरनुगृहीता भवति / एवं प्राप्त आह 'न्यायस्तु ' तुगन्दः पक्षव्यावृत्तौ / नेतदेवं संवत्सरं यावत्पृथग दानमिति / येन संवत्सरस्मृत्यनुप्रहन्यायेनैतत्परिकल्प्यते तच्च विरुद्धम् / नच श्रुतिविरोधे न्यायो युक्तः / कोऽसौ विरोकः / न चतुर्थः पिण्डो भवतीति श्रुतेः / पृथक् क्रियमाणे चतुर्णा पिण्डनिर्वपणाधिकारो भवति / पृथक् प्रेतस्य / अमावास्यायां चाधिकृतस्य पार्वणमिति श्रुतिविरोधः / तेनाधिकृतस्य पुत्रस्यैकोदिष्टं न भवत्येव / अनविकृतस्य तु संवत्सरादूर्ध्वमेकोहिष्टमिति / अस्मै प्रेतायाथे प्रामाणायान्नं प्रत्यहं दद्यात्संवत्सरम् / कुम्भं च दद्यात् / एके आचार्याः पिण्डनिर्वपणमपीच्छन्ति / एतथानधिकृतविपयम / अधिकृतस्य तु पार्वणमेव भवति नैकः पिण्ड इति / यञ्च संवत्सरे सपिण्डीकरणस्मरणं तदूर्वसंवत्सरानास्त्येवेति परिज्ञापयितुं, (तस्मात्) प्रागपि भवति / सपिण्डीकरणं प्रकृत्य सूत्रकार आह / यदा वा वृद्धिरापद्यत इति / वृद्धी ह्याभ्युदयिक कार्यम् / तचासपिण्डीकृतस्य न भवति / अतः संवत्सरात्मागपि भवत्यनधिकृतस्य / तथाच स्मृत्यन्तरम् / अनि संवत्सराद्यस्य सपिण्डीकरणम्, भवेत् / तस्याप्यन्नं सोदयुम्भं दद्यात्संवत्सरं द्विज इति / एतदेव च तस्य भवति न पिण्डनिर्बपणमिति / त्रिभ्यो दानप्रसङ्गात् / अधिकृतपुत्रस्य तु द्वादशाह एवेत्युक्त. मेव / यच्च प्रेतस्य स्मयते / मृतेऽहनि तु कर्तव्य प्रतिमासं तु वत्सरम् / प्रतिसंवत्सरं चैवमाद्यमेकादोऽहनि इति / तदेतत्सपिण्डीकरणाव्यागेकोहिष्टम् / अवं तु पार्वणमेव / तथा च मनुः-असपिण्डक्रियाकर्म द्विजातेः संस्थितस्य च / अदेवं भोजयेन्द्राद्धं पिण्डमेकं तु निर्वपेदिति / यावत्सपिण्डता न क्रियते तावदेव तकर्तव्यमिति / तथाचाह-सहपिण्डक्रियायां तु कृतायामन्यधर्मतः / अनौवावृता कार्य पिण्डनिर्वपणं मुतरिति / सपिण्डक्रियोत्तरकालमनयैव पिण्डक्रियया पिण्डनिवपणं सुतैः कार्यम् / केचित्तु अधस्तनश्लोकोपात्तमावृतमनयैवावृतेत्यनेनानुवर्तयन्ति / तत्पुनरनुपपन्नार्थम् / उपरितनश्लोकारम्भसामर्थ्यात् / अनारब्धेऽपि तस्मिन्नेकोद्दिष्टं लभ्यत एव, द्विजातेः संस्थित्तस्य तु, अदैव भोजयेच्छ्राद्धमित्यनेन / अधस्तनलोके च विशेषणार्थ वाक्यप्रसङ्गः / सहपिण्डक्रियाकर्मेति द्विजातेः संस्थितस्येत्येवमादिनैव पादत्रयेणार्थम्य सिद्धत्वात् / यत्पुनरुच्यते अत ऊर्ध्व वर्षे व प्रेतायानं दद्यात् यस्मिन्नहनि प्रेतः स्यादिति, तदेकत्वविशिष्टस्याभिधानादेकत्वविशिष्टस्य भवति / तन्न / नह्यत्रैकत्वमुपादीयमानं विशेपणम् / येन प्रेतोदेशेन दानविधानमेव विवक्ष्यते / तस्मादविवक्षकत्वस्य / यथा स्मृत्यन्तरेऽभिहितं तथैव देयमिति // 10 // (हरिहरः)-'अथोदकर्कर्म' अथ पुरुषसंस्कारकर्मक्रमप्राप्तमुदककर्म उदकेन जलेन कर्म क्रिया अञ्जलिदानमित्यर्थः / वक्ष्यत इति सूत्रशेपः / उपलक्षणमेतत् / येनाशौचादियमनियमा अपि वक्ष्यन्ते / 'अद्विरात्रं वा द्वे वर्षे वयो यस्य स द्विवर्षः न द्विवर्पः अद्विवपस्तस्मिन् प्रेते प्रकपेण इतो गतः प्रेतो मृतः तस्मिन्निमित्ते माता च पिता च मातापितरौ तयोर्मातापित्रोराशौचमशुद्धि. वर्णाश्रमविहितकर्मानुष्ठानसंकोचावस्थेति यावत् / इतरेषां मातापितृभ्यामन्येषां शौचमेव नाशुद्धि / पित्रोः कियन्तं कालमाशौचम् एकरात्रमेकमहोरात्रम् / अथवा त्रिरात्रम् / अयं विकल्पः प्रेतस्याकतकृतचूडत्वेन व्यवस्थितः / इतरेपा सद्यःशौचमिति गृह्यकारस्यैव मतम् / स्मृत्यन्तरे तु तेषामप्याशी. चस्य विहितत्वात् आदन्तजननात्सद्य इत्यादिना / यञ्च पुंस उपनयनात्याक् स्त्रियाश्च विवाहात्प्राक् वयोवस्थाविशेषेण सद्यएकरात्रत्रिरात्रादिकमाशौचमुक्तं तत्सर्ववर्णसाधारणम् / विशेषावगमस्याशक्यत्वात् / 'zarI'nanti / ऊन द्विवर्पस्य प्रेतस्य शरीरं कुणपमदग्ध्वा अग्निदाहमकृत्वा निखनन्ति गर्ने प्रक्षिपन्ति / 'अन्तः 'कवत्' वैद्यदि अन्तः सूतके सूतकस्य जनननिमित्ताशौचस्य अन्तर्मध्ये उत्या
Page #375
--------------------------------------------------------------------------
________________ सुसर् ] तृतीयकाण्डम् । 369 नातू आ उत्थानं सूतकान्तं यावत् आशौचं जननाशौचान्तरमापतति तदा सुतकवत् पूर्वसूत कशेपेणैवोतरस्य शुद्धिः । यद्वा अन्तर्मध्ये सूतके सूतकान्तरे जाते उत्थानात् शुद्धिः आशौचं मरणाशौचं सूतकवत् । मरणाशौचमध्ये मरणाशौचे जाते पूर्वशेषेणोत्तरस्य शुद्धिरित्यर्थः । एतच्च सपिण्डविषयम् । मातापित्रोस्तु विशेषः । मातरि पूर्वमृतायां यद्याशौचमध्ये पिता त्रियेत तदा पितृमरणनिमित्ताशैऔचान्ते शुद्धिः । यदा पुनः पितरि मृते माता म्रियेत तदा पितृमरणनिमित्ताशौचान्तात्पक्षिण्यन्ते द्वादशमहरान्ते शुद्धिः । किंच यदि सूतके रात्रिमात्रावशिष्टे सूतकान्तरमापद्येत शावे वा रात्रिमात्रावशिष्टे शावान्तरमापद्येत तदा व्यहमधिकं वर्द्धते । यदि पुनर्याममात्रावशिष्टे सूतके शावे वा सूतकं शावं वा सजातीयमापतति तदा त्र्यहमधिकं वर्द्धते । तथा च स्मृतिः --मातर्यये प्रमीतायामशुद्धौ म्रियते पिता । न पूर्वशेषाच्छुद्धिः स्यान्मातुः कुर्याच्च पक्षिणीम् । रात्रिशेषे व्यहाच्छुद्धिर्यामशेषे शुचित्र्यहात् इति । अन्ये तु इदं सूत्रमन्यथा व्याचक्षते । अन्तः सूतके चेद्यदि वालस्य मरणमापद्यते तदा आ उत्थानादाशौचमशुद्धिः सूतकवद्भवति नत्वाशौचनिवृत्तिः । बालमरणनिमित्ताशौचस्याल्पकालीनत्वेन बहुकालीनजनननिमित्ताशौ चशोधनासमर्थत्वात्, यतः समानजातीयस्य समानकालीनस्यैव पूर्वोत्पन्नस्य अन्तरापतितस्य वा शोधकत्वम् । ' नानोदककर्म ' अत्र ऊनद्विवार्षिके प्रेते उदक कर्म उदकाञ्जलिदानं न भवति । ' द्विवर्षत्येके ' द्विवर्ष द्विवर्पवयस्कः तत्प्रभृतिस्तदादिर्यः प्रेतः तमाश्मशानात् श्मशानावधि सर्वे सपिण्डा अनुगच्छेयुः पश्चाद्वजेयुः । श्मशानानुगमनविधानात् दाह उपलक्ष्यते । श्मशानशब्देन हि प्रेतदाह भूमिरुच्यते । तस्माद्दाहमपि कुर्युः दाहसंनियोगशिष्टमुदकं च दद्युः । एके आचार्याः यमगाथां यमदैवत्यायामृचि गीतं साम गायन्तः पठन्तः, तथा यमसूक्तं यमदैवत्यानामृचां समुदायं सूक्तशब्दवाच्यं जपन्तोऽनुगच्छेयुरित्याहु: / 'यशु "नात्' यदि उपेतः उपनीतः प्रेतः स्यात् गृह्येओक्तसंस्कारेपु तस्याधिकारात् वैतानिकस्य च मन्त्रब्राह्मणकल्पसूत्रेषु पृथक् संस्कारान्नानात् तदा भूमिजोपणादिकर्म समं तुल्यं केन आहिताग्नेः कर्मणा यथा आहिताग्नेः औपासनिकस्य भवति किंपर्यन्तम् आ उदकान्तस्य उदकसमीपस्य गमनात्, एतदुक्तं भवति - यद्युपनीतः प्रेतो भवति तदाऽस्याहिताग्नेर्भूमिजोषणादि उदकाञ्जलिदानपर्यन्तं कर्म यथाभवति तथैव कुर्यादिति । 'शाला' 'चेत्' चेद्यद्यसौ प्रेत आहितः कृतावसथ्याधानः स्यात् तदैनं प्रेतं शालाग्निना औपासनेन दहन्ति पुत्रादयः । ' तूष्णीं तरम्' तूष्णीं मन्त्रवर्ज ग्रामाग्निना लौकिकेन पावकेन इतरमकृतावसथ्याधानं दहन्तीत्यनुषङ्गः । ' संयुह इति ' संयुक्तं केन चित् यौनेन संवन्धेन संवद्धम् । मैथुनः मिथुनस्यैकदेशलक्षणया मैथुनशब्दवाच्याया भार्यायाः भ्राता श्याल इत्यर्थः तं वोदकं जलं याचेरन् प्रार्थयेरन् उदकं करिष्यामह इत्यनेन मन्त्रेण । ' कुरु प्रेते ' एवं पृष्टः संयुक्तः श्यालो वा प्रतिब्रूयात् । किं कुरुष्वं मा चैवं पुनरिति । क अशतवर्षे प्रेते शतवर्षेभ्योऽर्वाक् मृते सति । ' कुरु "स्मिन् ' इतरः शतवर्षप्रभृतिः तस्मिन्मृते कुरुध्वमित्येव एतावदेव प्रतिब्रूयात् न मा चैवं पुनरिति । ' सर्वे "माद्वा ' ज्ञातयः सपिण्डाः समानोदकाश्च सर्व एव अपोऽभ्यवयन्ति स्नानार्थे नद्यादेर्जलं प्रविशन्ति, किं यावत् आसप्तमात्पुरुषात् सप्तमं पुरुषमभिव्याप्य यावन्तः सपिण्डाः दशमाद्वा दशमं पुरुषमभिव्याप्य वा यावन्तः समानोदकाश्च तावन्त इत्यर्थः । ' समारेयुः ' समाने एकस्मिन् ग्रामे वास अवस्थानं समानग्रामवासः तस्मिन् सति यावत्संबन्धम् यदवधिसंवन्धः सापिण्ड्यं समानोदकत्वं सगोत्रत्वं वा अनुस्मरेयुः अस्मिन्पुरुषे वयं संवन्ध्यामहे इति जानीयुः तावन्त: अपोभ्यवयन्ति इति संबन्धः ॥ ' एक 'ज्जन्ति' कथमित्यपेक्षायामाह - एकं परिधानीयमेव वस्त्रं येषां ते एकवस्त्रा: / तथा प्राचीनावीतिन: प्राचीनावीतं विद्यते येषां ते प्राचीनावीतिनः कृतापसन्या इत्यर्थः । तथाभूताः सन्तः सन्यस्य वामस्य पाणेरनामिकया 47
Page #376
--------------------------------------------------------------------------
________________ 370 पार्स्क्र्गृह्य्सूत्र्म्। [दशमी उपकनिष्ठिकया जलमपनोद्य अपनः शोशुचयमित्येतावता मन्त्रेणापसार्य दक्षिणामुखाः याम्यदिगभिमुखा निमन्जन्ति युगपत्सकृत्लान्ति । 'प्रेता""कमिति प्रेताय मृताय उदकं जलं सकृदेकवारं अनलिना प्रसिञ्चन्ति शुद्धायां भूमौ प्रक्षिपन्ति, कथम् असौ अमुकप्रेत एतत्ते उदकमित्यनेन मन्त्रप्रयोगेण । ' uttI"deyuH ' उत्तीर्णान जलाद्वहिनिर्गतान् शुचौ देशे मूत्रपुरीपभस्मतुपामारास्थ्याद्यशुचिद्रव्यरहिते देशे भूभागे, पुनः कीदृशे शाहलवति गाडलं हरिततृणमस्ति यस्मिन्निति शासलवास्तस्मिन् शावलवति उपविष्टानासीनांस्तत्र तदा अन्ये लोकयात्रिकाः सुहृदः एतान् प्रेतस्य पुत्रादीनपवदेयुः प्रेतगुणानुकथनेनेतिहासपुराणादिविचित्रकथाभिः संसारासारताख्यापनेन तान् शोकरहितान् कुर्युः । 'ana''pUrvAH । अनवेक्षमाणाः पश्चादनवलोकयन्त; रीतीभूताः श्रेणीभूताः पडीभूताः कनिष्टपूर्वाः कनिष्ठो लघीयान् पूर्व अग्रिमो येषां ते स्वस्वकनिष्टानुसारिण इत्यर्थः । ग्राममायान्ति आगच्छन्ति । 'निवे ऽशन्ति ' निवेशनस्य प्रेतपतिकस्य गृहस्य द्वारे पिचुमन्दस्य निम्बस्य पत्राणि छदान विदश्य दन्तैरवखण्ड्य आचम्य स्मार्त्ताचमनं विधाय उदकं जलमग्निं द्वारि घृतं तथा गोमयमानै सर्पपान् गौरान तैलं तिलसंभवमेतानि प्रत्येकमालभ्य स्पृष्ट्या अश्मानं प्रस्तरमाक्रम्य पादेनालभ्य प्रविशन्ति गृहम् ॥'विरा' रन् । त्रीण्यहोरात्राणि यावद्ब्रह्मचारिणः अकृ. तस्त्रीप्रसर्3AH अधः खदान्यतिरेकेण शेरत इत्येवंशीला अधाशायिनः किंचन किमपि कर्म गृहव्यापारादि लौकिक स्वयं न कुयुः न प्रकुरिन् अन्यैरपि न कारयेयुः । अन्तर्भूतोऽत्र णिच् ज्ञेयः । 'क्रीत्वा 'ग्राहम् ' क्रीत्वा मूल्येनान्नं गृहीत्वा लब्ध्वा वा अयाचितमन्यतः प्राप्य दिवैव दिवसे एव न रात्रौ अभीयुः मुखीरन् । किभूतममांसं मांसवर्जितम् , किं कृत्वा प्रेताय पिण्डम् , अवयवपूरक दत्वा । कथं नामग्राहं प्रेतस्य नाम गृहीत्वा, कुत्र अवजनदानप्रत्यवनेजनेषु अवनेजनं च दानं च प्रत्यवनेजनं च अवनेजनदानप्रत्यवनेजनानि तेपु त्रिरात्रमयं धर्मः । 'मृन्म' हीति' मृन्मये शराबादौ पात्रे कृत्वा ता यस्मिदिने प्रेतोऽभूत् तत्संवन्धिनी रात्री क्षीरं च उदकं च क्षीरोदके दुग्धपानीये पा. त्रैकवचनसामर्थ्यादेकीकृते विहायसि आकाशे निध्युः स्थापयेयुः । कथं प्रेतात्र नाहीत्यनेन मन्त्रेण । विज्ञानेश्वराचार्यास्तु द्रव्यद्वयनिधानसामर्थ्यात् द्वयोः पात्रयो देन निधानं मन्यन्ते, मन्त्रंचोहति प्रेतात्र स्नाहि पित्र चेदमिति । 'bira"tyeke ' एवं प्रेतस्य भरणदिने पुत्रादीनां कृत्यमभिधायाशौचकालनिर्णयार्थमाह । त्रिरात्रं त्रीण्यहोरात्राणि कालावनोरत्यन्तसंयोगे इत्युपपदविभक्तिद्धितीया, तेन संततमाशौचमशुचित्वम् । एके आचार्या मन्वाय उपनयनप्रभृति दशाहं दशाहोरात्राणि म्न्य्न्ते। अत्र प्रकरणे अहःशब्दोरात्रिशब्दश्च अहोरात्रोप्ल्क्स्स्न्न्प्र्ः। एके त्रिरात्रमेके दशरात्रं चेति व्यवस्थितं वृत्तिस्वाध्यायापेक्षया । यथाह-एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । ज्यहाकेवलवेदस्तु निर्गुणो दशभिर्दिनैरिति । एतदपि वृत्तिसंकोचे व्यवस्थापकम् । तद्यथा यदा व्यहेकोऽश्वस्तनिको वा स्वाध्यायाग्निसंपन्नो भवति तदा तस्य वृत्तिसंपादनाय सद्यः शौचं भवति । यदातु कुशूलकुम्भीधान्यः केवलस्त्राध्यायसंपन्नश्च तदाऽस्य त्रिरात्रम् । यदा पुनर्दशरानकुटुम्बवृत्तिपर्याप्तातिरिक्तधान्यो भवति वृत्तस्त्राध्यायवांश्च तदाऽस्य दशरात्रं वृत्तस्वाध्यायरहितस्य वृत्तिहीनस्यापि सर्वदा दशरानमेव । अयं च वृत्तिसंकोचात् वृत्तस्वाध्यायापेक्षया य आशौचकालसंकोचः स वृत्तिसंपादनविषय एव न पुनः कर्मान्तराधिकारसंपादनपरः, तेन यस्याशाचिनो या आपद्भवति तदपाकरणाथै वृत्तस्वाध्यायसंपन्नस्य आशौचसंकोचो नेतरेषाम् , जननाशौचेऽप्येवमेव । 'न svA"ran' स्वाध्यायं वेदं नाधीयोरन् न पठेयुः न चाध्यापयेयुः येषां यावदाशौचम् । nityA"varjam । नित्यान्यावश्यकानि संध्यावन्दनादीनि निवर्तेरन् अनधिकारान्न प्रवर्तन्ते । कथम् वैतानवजै वितानो गार्हपत्याहवनीयदक्षिणाग्नीनां विस्तारस्तन साध्यमग्निहोत्रादि कर्म तद्वैतानम् तद्वजयित्वाऽन्यन्निवर्तते इत्यथः । 'शाला.""कुर्युः' शाला
Page #377
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीय्कान्न्द्द्म्। निरावसथ्याग्निः तत्र शालाग्नौ साध्यानि सायंप्रातहोमस्थालीपाकादीनि तानि वर्जयित्वा नित्यानि निवर्तेरन्नित्येक आचार्याः मन्यन्ते, तस्मिन्पक्षे न स्वयं कुर्युः किंत्वन्येन कार्येयुः। गृह्यकारपक्षे न कुर्युर्नच कारयेयुः । यथाह कात्यायनः-सूतके मृतके चैव स्माते कर्म निव्र्त्ते। पिण्डयज्ञं चरु होममसगोत्रेण कारयेत् । वैतानिकं स्वयं कुर्यात् तत्त्यागो न प्रशस्यते । तथा-स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयादिति स्मरणात् । राहुदर्शने तु राहोरन्यत्र सूतके इति वचनात् यावदाहुदर्शनं तावदाहुदर्शननिमित्तक स्नानतर्पणदेवतार्चनजपहोमदानादि स्मात्त कर्म कुर्यात् । प्रेत 'नात्' प्रेतस्पर्शो विद्यते येषां ते प्रेतस्पर्शिनः सपिण्डा ग्रामं न प्रविशेयुर्नगच्छेयुः, कियावत् आनक्षत्रदर्शनात् नक्षत्राणां दर्शनं नक्षत्रदर्शनम् तस्मात् आ अवधेः । 'रात्रौ 'त्यस्य' चेद्यदि रात्रौ निशि प्रेतस्पर्शः स्यात्तदा आदित्यस्य सूर्यस्य दर्शनात्प्राक् न प्रविशेयुरित्यनुपङ्गः । 'प्रवे""तरैः प्रवेशनमादौ यस्य निम्बपत्रादिदशनस्य तत्प्रवेशनादि कर्म इतरैरसपिण्डैः समानं तुल्यं कार्यम् । अयमसपिण्डानां नियमः । यतोऽसपिण्डानामेव 'प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तरक्षणाच्छुद्धिः परेपां स्नानसंयमात् ' इतियाज्ञवल्क्योक्तेरिच्छतां विकल्पः । संयमः प्राणायामः । एवं ब्राह्मणस्याशौचमभिधायेदानीमितरवर्णानामाशौचकालनिर्णयमाह 'पक्षं 'चम्' पक्षम् पञ्चदशाहोरात्राणि वैश्यस्याशौचं भवति, द्वौ पक्षौ त्रिंशदहोरात्राणि शूद्रस्य, वाशब्दात् द्वादशाहोरात्राणि क्षत्रियस्याशौचम् । तथाच स्मृत्यन्तरम् । शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यतीति । ' आचाऽऽयोश्च' आचार्य उपनयनपूर्वकं वेदाध्यापके चैवमेवोदकदानादि कर्तव्यम्, मातामही च मातामहश्च मातामही तयोः, द्विवचनं मातामह्यपेक्षया, चकारादेवमेवोदकदानादि सर्व कर्तव्यम् । 'स्त्रीणां 'नाम्' अप्रत्तानामपरिणीतानां त्रीणां कन्यानां चकारादेवमेव एषैव निखननदहनोदकदानप्रभृतीतिकर्तव्यता । आशौचेऽपि विशेषो नास्ति गृह्यकारमते । अनभिधानात् । स्मृत्यन्तरे तु पुनर्दृश्यते अहस्त्वदत्तकन्यास्विति । एतच्च चूडाकरणानन्तरं दानात्प्राक, कुतः, स्त्रीणां चूडात्तथा दानासंस्कारादप्यधः क्रमात् । सद्यः शौचमथैकाहं त्र्यहं स्यात् पितृवन्धुषु, इतिस्मृतेः । तस्मादपरिणीतानां खीणां चूडाकरणाप्राक् सद्यः शौचम्, चूडाकरणादुपरि दानात्प्राक् एकाहम्, तत उपरि विवाहात्याक् त्र्यहमिति निर्णयः । 'prattA"SAm' प्रत्तानां परिणीतानां स्त्रीणामितरे भादयो दाहादि कर्म कुर्युः न पित्रादयः । ताश्च प्रत्ताः स्त्रियः तेषां भर्नादीनां यथाधिकारमुदकदानादि कर्म कुर्युः । पित्रादीनामत्र विशेष:-दत्ता नारी पितुगेंहे सूयते म्रियतेऽपि वा । तद्वन्धुवर्गस्त्वेकेन शुध्यते जनकस्त्रिभिरितिवचनात् प्रत्तानामपि पितुर्वन्धूनां चाशौचापत्तिमात्रम् । 'प्रोषि सीरन्' प्रोषितः प्रवासंगतश्चेद्यदि प्रेयात् म्रियेत तदा तत्पुत्रादयः तन्मरणश्रवणकालमारभ्य कृतं दत्तं स्नानपूर्वकमुक्तविधिना उदकं यैस्ते कृतोदकाः सन्तः कालशेषमाशौचसमयशेषमासीरन् आशौचधर्मेण वर्तेरन्नित्यर्थः । 'अती' वा' चेद्यदि आशौचकालोऽतीतःततः प्रोषितमरणं च श्रुतं तदा एकरात्रमाशौचं त्रिरात्रं वा । अत्र यद्यपि सामान्येनोकं तथापि smRtyntraadvishepo'vgntvyH| कथम् , मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी भवेत् । अहस्तु नवमादक सद्यः शौचमतः परम् । तथा, पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तदिनमारभ्य दशाह सूतकी भवेदिति । 'अथ का 'प्रत्तानां । अथ नियमेन कृत्यमभिधायाधुना कामतः कृत्यमाह । कामोदकानि कामेन इच्छया उदकानि उदकदानानि भवन्तीति सूत्रशेषः । , केषाम् ? ऋत्विजः याजकाः श्वशुरौ भार्यायाः मातापितरौ सखायो मित्राणि संबन्धिनो वैशयाः मातुला मातृभ्रातरः भागिनेया भगिनीपुत्राः एतेषां प्रत्तानामूढानां दुहितृभगिन्यादीनां खीणां चकारादिच्छयोदकदानमतोऽदाने प्रत्यवायो नास्ति । ' एका "नन्ति ' एकादश्यामेकादशेऽहनि ब्राह्मणः
Page #378
--------------------------------------------------------------------------
________________ 372 पारस्करगृह्यसूत्रम् । [दशमी कर्ता चेत् अयुग्मान् त्रिप्रभृतिविपमसंख्याकान् द्विजोत्तमान् भोजयित्वा भोजनं कारयित्वा एकोहिपृश्राद्धविधिना मांसवत् मांसेन सहितं पायसौदनादि भवति । एके आचार्याः प्रेतमुद्दिश्य गामपि नन्ति इति । शाखापशुविधानेन तन्मांसेन श्राद्धं कुर्वन्ति तच्छ्राद्धमने वक्ष्यति नद्यन्तरे नावं कारयेन वेति । ' पिण्ड' "श्चेत् । पिण्डानां करणं पिण्डकरणं तस्मिन् अमावास्यायां साग्नेः पुत्रस्य पिण्डपितृयज्ञे तत्र पितृणां प्रथम आद्यः प्रेतः स्यात् तत्प्रभृतिपिण्डदानमित्यर्थः । चेद्यदि स प्रेतः पुत्रवान अधिकृतेन साग्निना पुत्रेण पुत्री भवति । अयमर्थः-साग्नेः पुत्रस्य यदि पिता म्रियेत तदा पिण्डपितृयज्ञानुष्ठानानुरोधेन द्वादशेऽहनि सपिण्डीकरणं विधाय अमावास्यायां तत्प्रभृति पिण्डपितृयज्ञे पिण्डदानं पिण्डान्वाहार्यके च श्राद्धे; तत्प्रभृति पार्वणमेव श्राद्धं भ्व्तीति। एकोदिष्टंतु निरग्निविपयम् । निवर्तेत चतुर्थः । सपिण्डने कृते पित्रादिभ्यस्त्रिभ्यः पिण्डादिदानं चतुर्थः पिण्डो निवतेत पिण्डास्त्रिष्विति श्रुतेः । त्रिपु पिण्डः प्रवर्तत इति स्मृतेश्च । 'संवगेके एके आचार्याः साग्नेरपि पुत्रस्य संवत्सरं यावत् पृथगेकस्यैव पितुः पिण्डदानमिच्छन्ति । संवत्सरे सपिण्डीकरणमिति वचनात् । न वा असपिण्डीकृतस्येतरैः सह दानं युज्यते, सपिण्डीकरणमितिशब्दः पूर्वजैः सह सपिण्डीकरणं मेलनमिति व्युत्पत्त्या अन्वर्थः । तेन संवत्सरं यावदसपिण्डीकृतस्य पितु प्रेतस्य पृथग्दानमिच्छन्त्येके । एवं सति संवत्सरे सपिण्डीकरणमिति स्मृतेरनुग्रहः कृतो भवति, एवं प्राप्त उच्यते ऽन्यायस्तु ' तुशब्देन पूर्वपक्षव्यावृत्तिः, नैतदेवं यत्स्मृत्यनुग्रहन्यायेनेदं परिकल्प्यते, कुतः श्रुतिविरोधात् । काऽसौ श्रुतिः । 'न चतु "श्रुतिः । कथं श्रुतिविरोधः, शृणु, अधिकृतस्य पुत्रस्य साग्नेः पृथक् क्रियमाणे चतुर्णामपि पिण्डनिर्वपणेऽधिकारो भवति अमावास्यायां पृथक् प्रेतस्य पार्वणं च त्रयाणामिति भवति श्रुतिविरोधः । तेनाधिकृतस्य साग्नेः पुत्रस्य सपिण्डीकरणादूर्द्धमेकोष्टिं नैव कर्तव्यं भवति सपिण्डीकरणं तु द्वादशाह एव नियतमनधिकृतस्य निरमेस्तु संवत्सरादिषु सपिण्डीकरणकालेषु कृतसपिण्डनस्यापि पितुः संवत्सरादूर्द्धमपि प्रतिसंवत्सरमेकोद्दिष्टमेव । ' aha"dyAt । अहरहः प्रतिदिनमस्मै प्रेतायोद्दिश्य ब्राह्मणाय संप्रदानभूताय अन्नं भोजनपर्याप्तमुदकुम्भं च जलपूर्णघटं संवत्सरं च यावद्दद्यात् प्रयच्छेत् । पिण्डणन्ति । एके आचार्या अहरहः पिण्डनिर्वपणमपीच्छन्ति तच्चानधिकृतनिरग्निविषयम्, अधिकृतस्य हि साग्नेः पार्वणमेव भवति नैकः पिन्न्द्द्ः। न चैतत्प्रतिदिनमन्नोदककुम्भदानं संवत्सरसपिण्डीकरणपक्ष एव प्रागपि संवत्सरात् यदि वा वृद्धिरापद्यत इत्यादिस्मृतिविहितकालान्तरे सपिण्डीकरणेऽपि तदूर्दू संवत्सरं यावद्भवत्येव । यतः स्मरन्ति । अर्वाक् संवत्सराद्यस्य सपिण्डीकरणं भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे इति, तस्मात् साग्निना निरग्निना च पुत्रेणाहरहरन्नोदकुम्भदानं कर्तव्यम् । पक्षे यत्पिण्डदानं तन्निरनेरेव, इतरस्य तु त्रिभ्यः पिण्डदानं प्रसज्येत एकपिण्डनिर्वपणनिषेधात्, तर्हि त्रिभ्योऽपि ददातु, न, प्रेतस्यहि तन स्मर्यते । याज्ञवल्क्यः -मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । इत्येतदेकोद्दिष्टं साग्नेः सपिण्डीकरणात्याक् ऊर्च तु पार्वणमेव । यथाहमनुः-असपिण्डक्रिया कर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् । तथा--सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । स्मृत्यन्तरं च । यः सपिण्डीकृतं प्रेतं पृथपिण्डेन योजयेन् । विधिन्नस्तेन भवति पितृहा चोपजायते इति । एतचौरसक्षेत्रजसाग्निपुत्रविषयम् । यतः स्मरन्ति-औरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु । दद्यातासितरे कुर्युरेकोद्दिष्टं सुता दशेति । अत्राशौचप्रसङ्गात् स्मृत्यन्तरोक्त आशौचापवादो लिख्यते । ऋत्विजां दीक्षितानां च यजियं कर्म कुर्वताम् । सत्रिवतिब्रह्मचारिदातृब्रह्मविदां तथा । कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्च सद्य.शौचाः प्रकीर्तिता इति ।
Page #379
--------------------------------------------------------------------------
________________ कण्डका ] तृतीयकाण्डम् । 373 एतच्च यज्ञादौ आरब्ध एव, कुतः " आरब्धे सूतकं नास्ति अनारब्धे तु सूतकमिति वचनात् । आरम्भश्चैवम् । आरम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रियेति । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । तत्र ऊनद्विवार्षिकं प्रेतमरण्यं नीत्वा भूमौ निखनेत् । द्विवर्षप्रभृति उपनयनात्प्राक् प्रेतं श्मशानं नीयमानं सर्वे सपिण्डा यथाज्येष्ठपुरःसरं पङ्कीभूता अनुगच्छन्ति । पक्षे यमगाथां गायन्तो यमसूक्तं च जपन्तः । ततस्तत्र तं प्रेतं भूमिजोषणादिरहितं दग्ध्वा वक्ष्यमाणविधिना स्नात्वा उदकाञ्जलिं च दत्त्वा गृहमागता यथोक्तमाशैऔचमाचरेयुः । उपनयनादूर्ध्वं भूमिजोषणाद्युदकान्तगमनपर्यन्तं यथाहिताग्नेः कर्म तथैव यथासंभवं भवति । अत्र चउपासनिकं पुत्रादिरधिकारी दुर्बलं ज्ञात्वा स्नापयित्वा शुद्धवस्त्रेणाच्छाद्य दक्षिणाशिरसं दुर्भवत्यां भूमौ संनिवेशयेत् । पूर्वपक्षे तु रात्रौ चेन्मृत्युशङ्काऽग्निहोत्रिणः । हुतावशिष्टाः पक्षेऽस्मिन् जुहुयात्सकलाहुतीः । दार्श तत्र पिण्डपितृयज्ञं विना आकृष्य कुर्यान्न तु पौर्णमासं शुक्लपक्षे आकृष्य कुर्यात् । दिवा सायमाहुतिं च । तत्कर्मणोरप्रारब्धत्वात् । अथ तत्र वैतरणीं यथाशक्ति यथाश्रद्धं हिरण्यभूम्यादिकं सर्वपापक्षयार्थी दापयित्वा अथ गतासुं ज्ञात्वा घृतेनाभ्यज्य उदकेनाफ्लाव्य सवस्त्रमुपवीतिनं चन्दनोक्षितसर्वाङ्गं पुष्पमालाविभूषितं मुखनासिकाचक्षुः श्रोत्ररन्ध्रेषु निक्षिप्तहिरण्यशकलं वस्त्रेणाच्छाद्य पुत्रादयो निर्हरेयुः । एतच्चावसथ्याग्निसंनिधौ गृहमरणपक्षे । यदा तु गङ्गादितीर्थेऽग्निसंनिधौ अर्द्धजले मरणं तदा तत्राप्येवं स्नपनादि हिरण्यशकलनिधानान्तं कर्म कुर्यात् । निर्हरणपक्षे तु आमपात्रे सन्तापाग्निमादायाग्निपुरःसरं प्रेतं यमगाथां गायन्तो यमसूक्तं च जपन्तः पुत्रादयः श्मशानं नयन्ति, तत्राधिकारी पुत्रादिराप्लुत्य भूमिजोषणपूर्वकं दक्षिणोत्तरायतं दारुचयं विधाय चितौ कृष्णाजिनं प्राग्ग्रीवमुत्तरलोममास्तीर्य तत्रोत्तानं दक्षिणाशिरसमेनं निपात्य दक्षिणनासारन्ध्रे आज्यपूर्णं स्रुवं निधाय पादयोरधरारणिमुरस्युत्तराणि च प्रागयां पार्श्वयोः सव्यदक्षिणयोः शूर्पचमसौ मुसलमुलूखलं च न्युब्जमूर्वोरन्तराले तत्रैव चात्रमोविलीं च अरुदन् भयरहितो निदध्यात् अपसव्येन वाग्यतो दक्षिणामुखः सन् । अथोपविश्य सव्यं जान्वाच्योपासनाग्निं गृहीत्वा अस्मात्त्वमधिजातोसीत्यनयर्चा स्वाहान्तया दक्षिणतो मुखे वा शनैरग्निं दद्यात् । अनावसथिकं तु एवमेव प्रामाग्निना सपिण्डाद्यानीते मन्त्रकं दहति । ततो दाहान्ते नद्याद्युदकसमीपं गत्वा समीपस्थितं योनिसंवद्धं श्यालकं वा उदकं करिष्यामह इत्यनेन मन्त्रेणोदकं याचेरन् सपिण्डादयः । एवं याचिते यदि शतवर्षादुर्वास्प्रेतो भवेतदा कुरुध्वं मा चैवं पुनरित्येवं प्रतिवचनं दद्यात्, अथ शतवर्षादूर्द्ध प्रेतो भवेत्तदा कुरुध्वमित्येताव - देव, ततः सप्तपुरुषसंबन्धिनः सपिण्डा दशपुरुषसंबन्धाः समानोदकाश्चैकग्रामनिवासे यावत्स्मृतं जलं प्रविशन्ति एकवस्त्राः प्राचीनावीतिनः सन्तः, ततः सव्यहस्तस्यानामिकाङ्गुल्या उदकमपनोद्य अपनः शोशुचदवमित्येतावता मन्त्रेण दक्षिणामुखास्तूष्णीं निमज्जन्ति । ततः प्रेतमुद्दिश्यामुकसगोत्रा मुकशर्मन् प्रेत एतत्ते उदकमित्युच्चार्य एकैकमञ्जलिं सकृद्भूमौ प्रक्षिपन्ति । तत उदकादुत्तीर्य शुचौ देशे शाङ्खलवत्युपविष्टान् सपिण्डादीनन्ये सुहृद इतिहासपुराणादिविदग्धकथाभिः संसारानित्यतां दर्शयन्तोऽपवदेयुः । तथाहि -- कृतोदकान्समुत्तीर्णान्मृदुशाङ्खलसंस्थितान् । स्नातानपवदेयुस्ता नितिहासैः पुरातनैः ॥ मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुदबुदसंनिभे ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्यैस्तत्र का परिदेवना ॥ गन्त्री वसुमती नाशमुदधिदैर्देवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ श्लेष्मा वान्धवैर्मुक्तं प्रेतो भुङ्गे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ इति संश्रुत्य गच्छेयुगृहं बालपुरःसराः । विदश्य निम्वपत्राणि नियता द्वारि वेश्मनः ॥ मा शोकं कुरुतानित्ये सर्वस्मिन्प्राणधारिणि । धर्म कुरुत यत्नेन यो वः संगतिमेष्यति ॥ तथाच विष्णुः । यदुद्गयनं तदहदें -
Page #380
--------------------------------------------------------------------------
________________ 374 पारस्करगृह्यसूत्रम् [ दशमी 1 वानां दक्षिणायनं रात्रिः संवत्सरो ह्यहोरात्रं तत्रिंशता मासो द्वादशवर्षे द्वादशवर्षशतानि दिव्यानि कलियुगं द्विगुणानि द्वापरं त्रिगुणानि त्रेतायुगं, चतुर्गुणानि कृतयुगम्, एवं द्वादशसहस्राणि दिव्यानि चतुर्युगम्, तत्सहस्रं तु कल्पः, स च पितामहस्याहस्तावती चास्य रात्रिः । एवंविधेनाहोरात्रेण मासवर्षगणना सर्वश्रेष्ठस्यैव ब्रह्मणो वर्पशतमायुः, एवं ब्रह्मायुपा च परिच्छिन्न: पौरुषो दिवसस्तस्यान्ते महाकल्पः तावत्येव चास्य निशा, पौरुषाणामहोरात्राणामतीतानां संख्यैव नास्ति न च भविष्याणाम् अनाद्यन्तत्वात्कालस्य । एवमस्मिनिरालम्बे काले संततयायिनि । न तद्रूपं प्रपश्यामि स्थितिर्यस्य भवेद् ध्रुवा ॥ गङ्गायाः सिकता धारास्तथा वर्पति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः । सर्वलोकप्रधानाश्च मनश्च चतुर्दश ॥ बहूनीन्द्रसहस्राणि दैत्येन्द्र नियुतानि च । विनष्टानीह कालेन मनुष्याणां तु का कथा । राजयश्च बहवः सर्वे समुदिता गुणैः । देवर्षयश्च कालेन सर्वे ते निधनं गताः । ये समर्थ जगत्राणे सृष्टिसंहारकारिणः । तेऽपि कालेन नीयन्ते कालो हि वलवत्तरः ॥ आक्रम्य सर्वः कालेन परलोकाय नीयते । कर्मपथ्योदनो जन्तुस्तत्र का परिदेवना । जातस्य हि ध्रुवो मृत्युर्धुवं जन्म मृतस्य च । अर्थे दु:परिहार्येऽस्मिन् नास्ति शोकसहायता । शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । सुकृतं दुष्कृतं चोभे सहायौ यस्य गच्छतः । बान्धवैस्तस्य किं कार्ये शोचद्भिरथवा तथा । वान्धवैर्नाम शोचद्भिः स्थिति प्रेतो न विन्दति । अस्वस्थपतितानेष पिण्डतोयप्रदानतः । अर्वाक् सपिण्डीकरणात् प्रेतो भवति वै सृतः । प्रेतलोकं गतस्यान्नं सोदकुम्भं प्रयच्छति ॥ देवतायतनस्थाने तिर्यग्योनौ तथैव च । मनुष्येषु तथा प्रइति श्राद्धं दत्तं स्वबान्धवैः । प्रेतस्य श्राद्धकतुश्च पृथक् श्राद्धे कृते शुभम् । तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् । एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः । नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव च । दृष्ट्वा लोकमनानन्दं त्रियमाणांश्च बान्धवान् । धर्ममेकं सहायायें चरयध्वं सदा नराः । मृतोऽपि बान्धवः शक्तो नानुगन्तुं मृतं नरम् । जायावर्ज हि सर्वस्य याम्यः पन्था विभिद्यते । धर्म एकोऽनुयात्येनं यत्र वचन गामिनम् । ततोऽसारे त्रिलोकेऽस्मिन्धर्म कुरुत मा चिरम् । श्वः कार्यमद्य कुर्वीत पूर्वा वापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् । क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् । वृकीवोरणमासाद्य मृत्युरादाय गच्छति । न कालस्य प्रियः कञ्चिदप्रियो वाऽपि विद्यते । आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः । त्रायन्ते मृत्युनोपेतं जरया वाऽपि मानवम् । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुविन्दति । आगामिनमनर्थं हि प्रतिष्ठानशतैरपि । न निवारयितुं शक्तस्तत्र का परिदेवना । भारते--यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भूतसमागमः । रामायणे च - शोचमानास्तु सस्नेहा बान्धवाः सुहृदस्तथा । पातयन्ति जनं स्वर्गादश्रुपातेन राघव । श्रूयते हि नरव्याघ्र पुरा परमधार्मिकः । भूरिद्युम्नो गतः स्वर्गे राजा पुण्येन कर्मणा । स पुनर्बन्धुवर्गस्य शोकव्याजेन राघव । कृत्स्ने च क्षयिते धर्मे पुनः स्वर्गान्निपातितः । अतः शोकाग्निना दग्धः पिता ते स्वर्गतः प्रभो । शपेत्त्वां मन्युनाऽऽविष्ट : तस्मादुत्तिष्ठ मा शुचः । ततः पञ्चादनवलोकयन्तः कनिष्ठानयतः कृत्वा पङ्कीभूता ग्राममायान्ति । आगम्य च गृहद्वारे स्थित्वा निम्बपात्राणि दन्तैरवखण्डथाचम्योदकमग्निं गोमयं गौरसर्षपओण्स्तैलं चेति क्रमेणालभ्य पादेनाश्मानमाक्रम्य गृहं प्रविशन्ति । ततः प्रभृति त्रिरात्रं यावत् ज्ञातीनां यमनियमा उच्यन्ते । ब्रह्मचर्यमधःशयनं लौकिककर्माकरणमन्येषां कुर्वित्यप्रेरणं क्रीत्वा लब्ध्वा वा दिवैव भोजनं मांसवर्जम् । एते च नियमा ज्ञातीनां पुत्रादीनां यावदाशौचम् । अथ यस्तेपां मध्ये प्रेतक्रियाधिकारी पुत्रादिः स 1
Page #381
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । दशरात्रं यावत्प्रत्यहमेकैकमवयवपूरक पिण्डं प्रेताय दद्यात् । आशौचदिनहानौ वृद्धौ वा दशैव शण्डान् दिनानि विभज्य दद्यात् । कथममुकसगोत्रामुकशर्मन् प्रेत अवनेनिक्षत्र, ततो दर्भानास्तीर्य अमुकसगोत्रामुकशर्मन् प्रेत एष ते शिरःपूरकः पिण्डो मया दीयत इति पिण्डं दत्वा पूर्ववत्पुनरवनेजनं दत्त्वा ततोऽनुलेपनं ततो पुष्पधूपदीपशीतलतोयोर्णातन्तुदान पिण्डे स्मृत्यन्तरोक्तमपि कुर्यात् । अथ यस्मिन्नहोरात्रे स मृतो भवति तस्यां रात्रौ मृन्मये पात्रे क्षीरोदके कृत्वा यष्ट्यादिकमवलम्ब्याकाशे धारयेत् प्रेतात्र स्नाहि पिव चेदमिति मन्त्रेण । ततो द्वितीयादिषु प्रत्यहमनेनैव विधिना एकैकं पिण्डमवयवपूरकं दद्याद् ब्राह्मणः । क्षत्रियश्चेन्नवमेऽहनि नवमं पिण्डं दत्वा द्वादशेऽहनि दशमं पिण्डं दद्यात् । वैश्यश्चेत्पञ्चदशेऽहनि शूद्रश्चेत्रिंशत्तमे इति विशेपः । तथैव एकैकमजलिमेकैकं जलपात्रम् । वृद्धिपक्षे त्वञ्जलीनां पात्राणां च दिनसंख्यया एकैकं वर्द्धयेत् । तत्र वाक्यम्-अमुकसगोत्रामुकशर्मन् प्रेतैष ते तिलंतोयाञ्जलिमया दत्तस्तवोपतिष्ठताम् । अमुकसगोत्र प्रेत एतत्ते तिलतोयपात्रं मया दत्तं तवोपतिष्ठताम् । सद्यःशौचपक्षे त्वेकस्मिन्दिन एव क्रमेण दशावयवपूरकान् पिण्डान् तथा पञ्चपञ्चाशत्तोयाजलीन् पञ्चपञ्चाशत्तोयपात्राणि च दद्यात् । त्यहाशौचपक्षे तु प्रथमदिने त्रीन् पिण्डान् षडजलीन् षट् पात्राणि च दद्यात् । द्वितीयदिने चतुरः पिण्डान् द्वाविंशत्यञ्जलीन् द्वाविंशति पात्राणि तृतीयदिने पुनस्त्रीन् विण्डान् सप्तविंशत्यञ्जलीन सप्तविंशतिपात्राणि च दद्यात् । यतः स्मरन्तिप्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा । त्रीस्तु दद्यात्ततीयेऽह्नि वस्त्रादि क्षालयेत्तत इति । केचित्तु प्रथमेऽह्नि एक पिण्डमेकमचलिमेकं पात्रं द्वितीयदिने चतुरः पिण्डान् चतुर्दशाजलीन् चतुर्दशपात्राणि तृतीयदिने पञ्चपिण्डान् चत्वारिंशदञ्जलीन् चत्वारिंशत्पात्राणीति मन्यन्ते । एतत्प्रेतकृत्यकरणानन्तरं न पुनः स्नायात् स्मरणाभावात् । पिण्डैरवयवपूरणम् । यथा-शिरः प्रथमेन, कर्णाक्षिनासिका द्वितीयेन, गलांसभुजवक्षांसि तृतीयेन, नाभिलिङ्गगुदानि चतुर्थेन, जानुजङ्घापादाः पञ्चमेन, सर्वमर्माणि पप्टेन, नाडिका- . सप्तमेन, लोमान्यष्टमेन, वीर्य नवमेन, शरीरपूर्णत्वं दशमेनेति । एतत् प्रेतनिहरणादिकं यतिव्यतिरिक्तानां त्रयाणामाश्रमिणां कुर्यात् । यतेस्तु न किंचित् । तथाच स्मृतिः-त्रयाणामाश्रमाणां च कुर्यादाहादिकाः क्रियाः । यतेः किंचिन्न कर्तव्यं न चान्येषां करोति स इति । तथा एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसक्रियाम् । न कुर्यात्पार्वणादन्यद् ब्रह्मीभूताय भिक्षवे । महन्येकादशे प्राप्ते पार्वणं तु विधीयत इति । ब्रह्मचारी तु आचार्योपाध्यायपितृव्यतिरिक्तानां प्रेतानां निर्हरणादिकं न कुर्यात् । यथाह मनु:-आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । समाप्त तूदकं कृत्वा त्रिरात्रमशुचिर्भवेदिति । तथा, आचार्यपित्रुपाध्यायान्निर्हत्यापि व्रती व्रती । सकटान्नं न चाश्नीयान्नच तैः सह संवसेदिति । यदि मोहात्करोति तदा ब्रह्मचर्यव्रताच्च्यवते पुनरुपनयनेन शुध्यति । तथास्थिसंचयनं ब्राह्मणस्य चतुर्थेऽहनि, क्षत्रियस्य पञ्चमे, वैश्यस्य षष्ठे, शूद्रस्यैकादशेऽहनि कुर्यात् । व्यहाशौचे द्वितीयेऽहनि सर्वेषाम् , सद्यःशौचे पुनर्वाहानन्तरमेव । तत्रास्थिसंचयननिमित्तमेकोद्दिष्टश्राद्धं विधाय पुष्पधूपदीपनैवेद्यानि संभृत्य OM क्रव्यादमुखेभ्यो देवेभ्यो नम इति मन्त्रेणार्यादिना पूजाकात्, श्मशाने ततो नमः ऋज्यादमुखेभ्यो देवेभ्य इति बलिदानम् । तत्र मन्त्र:देवा येऽस्मिन् श्मशाने स्युर्भगवन्तः सनातनाः । तेऽस्मत्सकाशाद् गृहन्तु वलिमष्टाङ्गमक्षयम् । प्रेतस्यास्य शुभओण्ल्लोकान्प्रयच्छन्त्वपि शाश्वतान् । अस्माकं चायुरारोग्यं सुखं च ददताक्षयमिति । एवं वलिं दत्वा विसर्जयेत् । ततोऽपसव्यं कृत्वा पलाशवृन्तनास्थीनि - परिवृत्याङ्गुष्ठकनिष्ठाभ्यामादाय पलाशपुटे धारयति । तत्र शमी शैवालं कर्दमं च धारयति । ततो घृतेनाक्तसर्वोषधीमिश्राण्यस्थीनि दक्षिणपूर्वायतान्यवाकारान्कर्पून्खात्वा तत्र कुशानास्तीर्य हरिद्रया पीतवस्त्रखण्डमावृत्य तत्र वक्ष्य
Page #382
--------------------------------------------------------------------------
________________ 376 / पार्स्क्र्गृह्य्सूत्र्म्। [दशमी माणमन्त्रेण निक्षिपेत् , OM वाचा मनसा आतेन ब्रह्मणा त्रय्या विद्यया पृथिव्या मक्षिकायामपाई रसेन निवपाम्यसाविति मन्त्रेण, असौस्थाने प्रेतनामादेशः । ततः कुम्भे तूष्णी निधाय तं कुम्भमरण्ये वृक्षमूले वा भूमौ खात्वा धारयेत् । चितास्थितं भस्म तोये सर्वमेव प्रक्षिपेत्, चिताभूमि च गोमयेन विलिप्य तत्र तेनैव पूर्वोक्तवलिमन्त्रेण बलिं दद्यात् । तं च वलिं क्षीरेणाभ्यज्य देवता विसजयेत् । चिताभूमिच्छादनार्थ तत्र वृक्षं पट्टकं वा कारयेत् । समाविश्रामार्थ काठपापाणविन्यासविशेष: पट्टकः । पट्टहर इति कान्यकुब्जे प्र्सिद्ध्ः। लोकाचारादेव कुड्यं वा । तत: कदाचिदस्थिकुम्भमुत्थाप्यादाय तीर्थ गच्छेत् । अस्थीनि मातापितृवंशजानां नयन्ति गड्डामपि ये कदाचित् । सद्वन्त्रवोऽस्यापि दयामिभूतास्तेषां च तीर्थानि फलप्रदानि । ततश्च गड्डां गत्वा स्नात्वा पञ्चगव्येनास्थीनि सिक्त्वा हिरण्यमध्वाज्यतिलैश्च संयोज्य ततो मृत्पिण्डपुटे निघाय दक्षिणां दिशं पश्यन् नमोस्तु धर्मायेति वदन जलं प्रविश्य स मे प्रीतोऽस्तु इत्यभिधाय गडाम्भसि प्रक्षिप्य जलादुत्तीर्य सूर्यमवेक्ष्य विप्रमुख्याय यथाशक्ति दक्षिणां दद्यात् । एवं कृते प्रेतक्रियाकोंः स्वर्गः स्यात् । तथा चोक्तम्विगाह्य गङ्गां समियाय तोयमिहास्थिराशिं सकलैश्च गव्यैः । हिरण्यमध्वाज्यतिलैस्तु युक्तं ततस्तु मृत्पिण्डपुटे निधाय । यस्यां दिशि प्रेतगणोपगूढो विलोकयस्तां सलिले क्षिपेत्तम् । उत्तीर्य दृष्ट्वा रविमात्मशक्त्या सुदक्षिणां द्विजमुख्याय दद्यात् । एवं कृते प्रेतपुरःस्थितस्य स्वर्गे गतिः स्याच महेन्द्रतुल्या । क्षीणेषु पुण्येष्वपतन्दिविष्ठा नैवं व्युदस्य च्यवनं द्युलोकात् । यावदस्थि मनुष्याणा गङ्गातोयेपु तिष्ठति । तावद्वर्पसहस्राणि ब्रह्मलोके महीयते । तथा यमः । गड्डातोयेषु यस्यास्थि प्लवते शुभकर्मणः । न तस्य पुनरावृत्तिब्रह्मलोकात्कदाचन । गङ्गातोयेषु यस्यास्थि नीत्वा संक्षिप्यते नरैः । युगानां तु सहस्राणि तस्य स्वर्गगतिर्भवेत् । मातुः कुलं पितृकुलं वर्जयित्वा नराधमः । अस्थीन्यन्यकुलोत्यस्य नीत्वा चान्द्रायणाच्छुचिः । एतच्च द्रव्यादिलोमेन नयतो न श्रेयोर्थिनः । अथ साग्नेः पत्नी यदि जीवर्तृका म्रियेत तदा केचिद्देशाचारात्क्षौरं नाहुः । अन्यो विधि. सर्वोप्युक्तो भवति । भर्तरि मृते यदि नियेत तदा अरण्यन्तरं संपाद्य ततो निमन्थ्येनाग्निना पात्रैविना तां दहेत् । तदलामे लौकिकाग्निना । एवं पश्चान्मृतस्य पुंसो भवति । अन्वारोहणे तु पृथगाहुतिस्तन्मुखे इति विशेषः । पात्रासादनं तु यजमानदेह एव, अथ यदि साग्नेः शवस्य दाहे क्रियमाणे वृष्टयाग्रुपघातेनाग्निनाशेऽर्द्धदग्धदेहशेपं वृष्टौ शान्तायामर्धदग्धारणी निर्मन्थ्य तदलाभेऽर्द्धदग्धकाप्टं निर्मन्थ्य तदलामे अश्वत्यादिपवित्रकाप्टमथनोत्थेनाग्निना पुनर्दहेत् । अथ प्रोपिते तु मृतेऽग्निहोत्रिणि तदस्थीन्यानीयोक्तविधिना त्रेतया पुनर्दहेत् । अस्थामप्यलामे षष्टयधिकत्रिशतमितपलाशवृन्तान्युञ्चित्य कृष्णसारचर्मणि पुरुपाकारेण प्रसारिते तदुपरि पुरुषाकारं प्रसार्य तत्र पलाशवृन्तानां चत्वारिंशता शिरः दशभिग्रीवा त्रिंशता उरः विंशत्योदरं शतेन भुजद्वयं दशभिहस्ताङ्गुलीः षड्भिर्वपणौ चतुर्मिः शिनं अतेनोरुद्धयम् त्रिंशता जानुनी जवे च दशभिः पादाङ्गुलीः परिकल्प्योर्णासूत्रेण सम्यग्बद्धा तेनैव मृगचर्मणा संवेष्ट्य ऊर्णासूत्रैणैव वद्धा यवपिष्टजलेन संग्रलिप्य मन्त्रपूर्वकं पूर्ववत्पात्रैर्दहेत् । एवं पर्णशरे दग्धे निरात्रमशुचिर्भवेन् । द्वितीयेऽहनि तु तदस्यां वृन्तरूपाणां दग्धानां संचयनम् । एवं मृतबुद्धया पर्णशरं दग्धे तस्य दैवात्सुनरागमने पुनराधानं कृत्वा आयुष्यामिष्टिं कुर्यात् । पर्णारदाहानन्तरं तु तदस्यां लामेऽर्द्धदग्धकाष्टानामलामे त्रस्यां महाजले प्रक्षेपः । बुद्धिपूर्वमात्मघातिनां तु व्यासोक्तनारायणयल्यनन्तरं संस्कारः । एवं साग्नेर्दहनदिनान्निरग्नेर्मरणदिनादगणना । अथैपा प्रेतदेहानां रजस्वलादिस्पर्ने मृन्मये कुम्भे पूर्णजले पञ्चगव्यं प्रक्षिप्य कृतस्नानं शवं तेनोदकेनामिपिञ्चते । आपोहिटेत्यादिभिः रब्लिट्रेन्वैइर्वामदेव्यादिभित्रग्मिस्तिसृभिरभिपिञ्चेत् । एवं सूतिका रजखलां चापि एकादो चतुर्थे वाहनि प्रायश्चित्तं कृत्वा पञ्चगव्येन प्रक्षाल्य वाससा संवेष्टय उक्तविधिना दुहेदिति ॥ 10 ॥
Page #383
--------------------------------------------------------------------------
________________ 377 कण्डिका ] तृतीयकाण्डम् । (विश्व0)-'अथोदककर्म मृतसंस्कारकमुदकादिना कर्म पिण्डाञ्जलिदानादि । उपलक्षणमेतत् । अन्यस्यापि सूतकादेर्वक्ष्यमाणत्वात् । वक्ष्यत इति suutrshessH। 'अद्वि""शौचं 'शौच 'रेपां' द्वे वर्षे जाते यस्यासौ द्विवर्षः न द्विवर्षोऽद्विवर्षः तस्मिन्प्रेते मृते मातापित्रोराशौचम् अशुद्धिः । स्वाश्रमविहितानुष्ठानसंकोच इति यावत् । इतरेपां मातृपितृव्यतिरिक्तानां शौच सद्यः स्नानमात्राच्छुद्धिरित्यर्थः । एतञ्च वाजसनेयान्तर्गतशाखाध्येतृणामेव । अन्येपां तु smRtyntrvihitaashaucaadhikaarH| मातापित्रोर्यदाशौचं तत्कियत्कालमत आह 'एक' 'वा' एतच्चाकृतचूडकृतचूडतया यथाक्रमं वोध्यम् आचूडान्नैशिकीत्युक्तेः । 'zarI'nanti । अद्विवर्षप्रेतस्य शरीरं कलेवरमदग्ध्वा दाहमकृत्वा निखनन्ति । अहतवस्त्राच्छादितं चन्दनपुष्पांद्यलंकृतं भूमौ गते कृत्वा क्षिपन्तीत्यर्थः । ' antaH''vat । चेत्सूतकमध्ये तन्नाशादाक् सूतकान्तरापातस्तदा पूर्वशेषेणागन्तुकस्य शुद्धिः । तथाच शङ्क:-अथचेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिनैः शुध्येताह शेषे सति द्वाभ्यां प्रभाते तिमृभिरिति । केचि त्तु शावाशौचस्य जननाशौचनिवर्तकत्वेपि जननाशौचं न शावमपवदति । सजातीयस्यैव निवर्तकतेत्यन्ये । मातापित्रोस्तु विशेषः । पितुः सूतकं स्वसमयं व्याप्नोत्येव । पितुः सूतकमध्ये चेन्मातुः सूतकं तदा द्वादशप्रहराः सूतकं वर्द्धते । पूर्वसूतके दिवसमात्राऽवशिष्टे दिनद्वयं विनश्यवस्थे दिनत्रयम् । अयं च समानकालीनयोः समानजातीययोरेव शोध्यशोधकभावः । स्वल्पतरसमयसंवन्धिना प्रचुरतरसमयसंवन्ध्याशौचाशुद्धः । अपरे तु मरणोपक्रान्तेर्जन्मानन्तरं सूतकान्तमरणे न तस्य स्वतन्त्रं सूतकमित्याहुः । 'नात्रोदककर्म अन्न ऊनद्विवर्षे तर्पणपिण्डादि न । एतच्च सहभूतदाहाभावात् । तदुक्तंनास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । 'द्विवर्ष...च्छेयुः सर्वे स्पिन्न्द्दाः|smshaanpdN स्वसहभूतदाहसूचकम् । दाहविधिश्च वक्ष्यते । 'yama''tyeke । अहरहनीयमानो गामश्वं पुरुषं ब्रजम् । वैवस्वतो न तृष्यति सुरापा इव दुर्मतिरिति यमगाथा । अपेतो यन्तु पणय इत्ययमथ्यायो यमसूक्तम् । एके गाथादिगानमाहिताग्निविषयमाहुः । 'या'"नात्' उपेतः उपनीतः आहिताग्नेः कृतावसथ्यस्य समानं भूमिजोषणादि दाहभूमिसंस्कारादि उद्कान्य्ज्लिदानाव्धि। 'शाला'"हितश्चेन् । चेच्छालाग्निराहितः ॥ ॥ प्रसङ्गाहाहविधिलिख्यते । सायमाहुत्यां हुतायां चेन्मरणशङ्का तदा प्रातराहुतिस्तदैव । कृष्णपक्षे चेन्मरणशङ्का तदावशिष्टान्होमान्पक्षहोमविधिना हुत्वा दर्शपक्षादि तदैव कुर्यात् । एवं यथासंभवमसमाप्तमारब्धं सर्पवलिदानादि समापयेत् । ततो दुर्वलावस्थं यजमानं संभावितसंनिकृष्टमरणं ज्ञात्वा पुत्रादिः गोमयेन गोमूत्रेण तीर्थोदकेन गङ्गाजलेन कुशोदकेन च स्नापयित्वा शुद्ध वाससी परिधाप्यावसथ्यसंनिधौ गोमयोपलिप्तायां भुवि दक्षिणायान्कुशानास्तीर्य बहुलांस्तिलान्विकीर्य तत्र प्राक्शिरसमुदशिरसं वा भूमौ निवेशयेत् । काशीप्रयागादितीर्थसहावे मणिकर्णिकादिगङ्गादेस्तटे आवसथ्यं समानीय तत्सन्निधौ पूर्ववद्यजमाननिवेशनम् । मुखे सुवर्णकांस्यमणिविट्ठमान्यतरं निक्षिपेत् । शालिग्रामशिला तुलसी च संनिधौ निधेया । गोपीचन्दनतिलकादि । कण्ठे शिरसि चोत्तमाङ्गच्छिद्रेषु च निर्माल्यतुलसीप्रक्षेपः । प्रदीपोज्वालनं विष्णुपूजनं , OM नमोभगवतेवासुदेवायेति जपः । वैतरण्यादिदानम् । तत्र विधिः । वैतरणीदानपात्रभूतब्राह्मण एतत्ते पाद्यम् एषतेऽर्थ्यः पूजा । पादप्रक्षालनम् । ततः पात्रभूतो द्विजः आचामेत् । दानकर्ता पादौ प्रक्षाल्याचम्य प्राणायामान् कृत्वा वैतरणीदानाइतया यथासंभवोपचारैर्विष्णोः पूजनं कार्यम् । ततो गवाद्युपहारप्रोक्षणम् । ततो देशकालौ स्मृत्वा यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणकामो वैतरणीधेनुदानमहं करिष्ये इति संकल्प्य पात्रद्विजमघचन्दनपुष्पवस्त्रकुण्डलमुद्रिकादिभिः संपूज्य सवत्सां गां च संपूज्यार्चनविधेः परिपूर्णतास्त्रिति संप्रार्थ्याचम्य भोजनपर्याप्तमन्नं संकल्प्य ब्राह्मणहस्ते सुप्रोक्षितानि कृत्वा प्रार्थयेत् ॥ यमद्वारे महाघोरे
Page #384
--------------------------------------------------------------------------
________________ 378 पार्स्क्र्गृह्य्सूत्र्म्। [दशमी ख्याता वैतरणी नदी । त कामो ददाम्येतां तुभ्यं वैतरणी तु गाम् । ततः पुनर्देशकालावुच्चार्य अमुकसगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यममुकगोत्रोऽमुकशर्माहं यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणार्थमिमां वैतरणीसंज्ञकां धेनुं सवत्सां विष्णुदैवतां सुवर्णशृङ्गी रौप्यखुरां ताम्रपृष्ठां कांस्यदोहनां कृष्णवस्त्रयुगच्छन्नां सप्तधान्यपट्टवस्त्रबद्धक्षुमयोडुपोपरिस्थितां वासच्छतोपानकांस्यघटोपवीतसंयुक्तां कासद्रोणस्थताम्रभाजनस्योपरिस्थितलोहदण्डहस्तहेममययससहितां गन्धाधर्चितां संप्रददे । भगवान्पापहा महाविष्णुः प्रीयताम् । ततः सुवर्णं तदशक्तौ वस्त्रयुग्मं वा सप्तधान्यानि वा दक्षिणां दद्यात् । ततः स्तुतिः । या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु । विष्णुरूप द्विजश्रेष्ठ भूदेव पतिपावन । सदक्षिणा मया दत्ता तुभ्यं वैतरणी च गौः। ततो धेनुप्रार्थना । घेनुके त्वं प्रतीक्षस्व यावदागमनं मम । त्वदानात्पावितो देवि.........| धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये । उत्तितीर्घरहं देवि वैतरण्यै नमो नमः । वैतरणीदानं परिपूर्णमस्त्विति प्रार्थ्य द्विशं प्रणमेत् । स्वयं दानाशक्तौ पुत्रादिर्दत्त्वा तस्मै श्रेयो दद्यात् । अथाऽष्टमहादाननिमित्तं विष्णुपूजनम् । तत्राद्यं तिलदानं-तिलाः श्वेतास्तिलाः कृष्णास्तिला गोमूत्र्स्न्निभाः। ते मे दहंतु पापानि शरीरेण कृतानि वै ॥ इमांस्तिलान्सोमदैवतान्गन्धाधर्चितान् विष्णोः प्रीत्यर्थ तिलदानफलावास्यर्थ वा कस्मैचिदोत्राय ब्राह्मणायेति । एवं सर्वेषु ॥ 1 ॥ ततो लोहदानम्-यस्मादायस कआणि तवाधीनानि नित्यशः । लाइलाद्यायुधादीनि ततः शांति प्रयच्छ मे । इदंलोहमग्निदैवतं ॥ 2 ॥ ततो हिरण्यदानं-हिरण्यगर्भगर्भस्त्वं हेम वीजं विभावसोः । अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे । / इदं सुवर्णमग्निदेवतं ॥ 3 ॥ ततः कासिदानं-येन दत्वेन प्रीयन्ते भूर्भुवःस्वरिति क्रमात् । ब्रह्माद्या ऋषयः सर्वे शंकराद्या गणास्तथा । इन्द्राद्या देवताः सर्वाः कासेन तु तोपिताः ॥ इमं कर्पासं बृहस्पतिदैवतं ॥ 4 ॥ लवणदानं-यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना । पितृणां च प्रियं नित्यं तस्मात्स्वर्गप्रदं भव ॥ इदं लवणं विष्णुदैवतं यमादभयप्राप्त्यर्थ ॥ 5 ॥ ततः सप्तधान्यदानं-ब्रीहयो यवगोधूमा मुद्रा माषाः प्रियंगवः । तिलाश्च सप्तमाः प्रोक्ताः सप्तधान्यमुदाहृतम् । अथवा-यवगोधूमधान्यानि तिला कङ्गुस्तथैव च । श्यामाकं चीनकं चैव सप्तधान्यमुदाहृतम् । अन्नं प्रजापतिः साक्षादन्नमेव जनार्दनः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्धते । इदं सप्तधान्यं प्रजापतिदैवतं यमदूतप्रीत्यर्थम् ॥ 6 ॥ ततः भूमिदानं-समुद्रवसना देवी भूतधात्री च वैष्णवी । सा मे दहतु पापानि ज्ञ्मान्त्र्क्तान्य्पि|इमा भूमिं विष्णुदेवताम् ॥ 7 ॥ ततस्तिसृणां गवां दानम् । गावो ममाग्रतः संत्विति । इमास्तिस्रो गाः रुद्रदेवताः त्रिविधपापक्षयार्थम् ॥ 8 ॥ तिलादिपु सप्तदानेपु हिरण्यं दक्षिणा, हिरण्यदाने तु रजतमिति । पृथग्दानासंभवे समुदितानां संकल्पः । इमानि तिलादीन्यष्टौ महादानानि नानादेवतानि गन्धाधर्चितानि सदक्षिणानि तत्तदानफलप्राप्तये विष्णोः प्रीतये वा नानानामगोत्रेभ्य इत्यादि । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्तथा । प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगेन पूजयेत् । दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च । वन्धौ कलने पुत्रे च क्षेत्रधान्यधनादिपु । मित्रवर्गे च सर्वत्र ममत्वं विनिवर्तयेत् । ततः सति संभवे यथाशक्ति तिलधेन्वादिदानम् । अनवरतं विष्णुस्मरणम् । ततः पुत्रादिः पुरुपसूक्तोपनिपदादिकं भावयेत् । ततो गतप्राणं ज्ञात्वा पुनः पुत्रादेः स्नानम् । मृतशरीरं प्रक्षाल्याहते परिधानीयोत्तरीये परिधाय चन्दनेन प्रोक्ष्य पुष्पैरलकुर्यात् । दुर्मरणं चेत्यायश्चित्तम् । शृदिंष्ट्रनखिसर्पविपविद्युजलाग्निब्राह्मणान्त्यजचौरमारितस्य मरणे दोपशक्त्यनुसारेण वि. गुपूजनपूर्वकं त्रीन् पड् द्वादश पञ्चदश वा प्राजापत्यान्विप्राज्ञया कृत्वा गवादितत्प्रत्याम्नायदानेन वा शुद्धिं संपाद्य दाहादि कुर्यात् । एवं मुमूर्पोरपि पापसंभवे तदनुरूपप्रायश्चित्तानन्तरमेव वैतरण्यादिदानाविकारः । दाहकर्नापि स्वपापानुरूपप्रायश्चित्तानन्तरमेव दाहादि कार्य । लोभादिना चेत्या
Page #385
--------------------------------------------------------------------------
________________ फण्डिका] तृतीयकाण्डम् । 379 यश्चितं न कारयति न वा करोति तदा उभावपि नरकं गच्छतः । एवमूर्ध्वाधरान्यतरोच्छिष्टोभयोच्छिष्टास्नातास्पृश्यास्पृष्टस्रस्तरखवादौ मरणे शक्तिदोपानुरूपप्रायश्चित्ताचरणम् । अकृतप्रायश्चित्तस्य कृतमप्यन्तरिक्षे नश्यति ॥ ॥ प्रयोगः । अमुकदुर्मरणजनितदोपनिवृत्त्यर्थ दाहालदेहिकयोग्यतालाभायामुकप्रायश्चित्ताचरणं करिष्ये इति । तत: आवसथ्यं स्थाल्यां कृत्वा प्रेतस्य शिरःप्रदेशनिकटे स्थापयेत् । तत: मरणस्थाने प्रेतायैकोद्दिष्टविधिना पिण्डदानम् । ब्राह्मणाभावे दर्भवटुं स्थाप्य पादौ प्रक्षाल्य तूष्णीं प्राणानायम्याऽपसव्यं कृत्वाऽद्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थ दाहादियोग्यताप्रात्यथै मरणस्थाने एकोद्दिष्टविधिना श्राद्धमहं करिष्य इति संकल्प्य, ततो नीवीवन्धनं द्वारदेशे च दिक्षु व कुशतिलप्रक्षेपः । दुष्पष्टिनिपातादिदूपितः श्राद्धोपहारः पूतो भवत्वित्युपहारप्रोक्षणं कुर्यात् । गोत्रप्रेतैतत्ते आसनमित्यासनदानम् आचमनम् । आमान्नं सघृतं गोत्रप्रेत ते उपतिष्ठतामित्यामान्नसंकल्पः । अद्येत्यादि अमुकप्रेतम्य प्रेतत्वनिवृत्त्यर्थस्याऽस्य श्राद्धस्यैकोद्दिष्टविधेर्यत्कृतमित्यादिपृच्छा । ततः पिण्डदानम् । समूलान्दक्षिणाग्रान्दर्भानास्तीर्यगोत्र प्रेतैतत्तैतिपिण्डदानम् सूत्र्दान्म्। ततस्तूष्णीमुदकं वटौ विप्रकरे वा दत्वाऽमुकसगोत्रामुकप्रेत दत्तं श्राद्धं ते उपतिष्ठतामित्यक्षय्योदकं दद्यात् । ततः सव्यं कृत्वा दक्षिणादानं मापानजलसंयुक्तकुंभदानं च । अयं कुम्भो मापान्नजलसहितः गोत्र प्रेत ते उपतिष्टतामिति । पिण्डचालनम् । अस्योत्क्रान्तिश्राद्धस्य यन्यूनं यदतिरिक्तं तत्सर्व विष्णोः प्रसादात्परिपूर्णम् । अनेन श्राद्धेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिः । दाहादियोग्यताप्राप्तिः । वटुविसर्गः । श्राद्धानन्तरं शवनाम्ना मृतस्थाने पिण्डदानम् । अमुकगोत्रामुकशव एतत्त इतिप्रयोगः । मापानसहितकुम्भदानम् । ततः द्वारदेशे पूर्ववच्छ्राद्धमेकोहिष्टविधिना । आद्धानन्तरं पान्थनाना पिण्डदानम् । पान्थ एतत्त इति । समाप्य कुम्भदानं च । ततः शकटादिना नीयमानं प्रेत सर्वे सपिण्डाः अनुगच्छेयुर्यमगायां गायन्तो यमसूक्तं व चप्रसिद्ध जपन्तः श्मशानपर्यन्तम् । ततश्चत्वरे प्रेतनाम्ना पिण्डदानम् । समाषसजलकुम्भदानम् । ततः प्रामश्मशानयोरर्धमार्गे पूर्ववच्छ्राद्धम् । श्राद्धानन्तरं तत्रैव पुनर्भूतनाम्ना पिण्डदानम् । भूत एतत्त इति प्रयोगः । समाषकुम्भदानं च । धनिष्ठादि-, पञ्चकमरणे पञ्चरत्नानि मुखे मुक्त्वा वहवपामित्याहुतिद्वयं दत्त्वा दाहः । रत्नपञ्चकं-वत्रमौक्तिकवैडूर्यपुष्परागेन्द्रनीलकमिति । गरुडपुराणे तु-दर्भमयपुत्तलकचतुष्टयं कृत्वा तैः यातेधामानिपरमाणीत्यादिशिक्षामन्त्राभिमन्त्रितैः सह दग्ध्वा सूतकान्ते पुत्रादिः शान्तिकं कुर्यात् । तत्र च तिलघृतहिरण्यभाजनोपानच्छत्रगवादेः प्रेतोदेशेन दानम् । ततो निर्हरणानन्तरं श्मशानभूमौ दक्षिणाशिरसं शवं स्थापयेत् । ततश्चितास्थाने पूर्ववदेकोद्दिष्टं कुम्भदानं च । ततः साधकनाना प्रेतनाम्ना वा पिण्डदानम् । कुम्भदानं च । तीर्थाभावे तीर्थानि ध्यायेत् । ततः प्रेतस्य केशमश्रुलोमानि छित्वा खनेत् । ततः चितास्थाने सकृत्सकृत्पञ्चभूसंस्कारान्कृत्वा ततः काष्ठादिचितिं संपाद्य तत्र दक्षिणाग्रीवमुत्तरलोमं कृष्णाजिनमारतीय तस्मिन् दक्षिणाशिरसमुत्तानं प्रेतं निधाय प्रेतसंवन्धिवस्त्रं द्विधा कृत्वैकेन प्रेतशरीरमाच्छाद्य द्वितीयं भूमौ स्मशानवास्यथै क्षिपेत् । ततः प्रेतस्य करे प्रेतनाम्नैव पिण्डदानं कुम्भदानं च । ततः प्रेतमाज्येनाभ्यज्य मुखे दक्षिणोत्तरनासिकाचक्षःश्रोत्रेषु च क्रमेण सप्तहिरण्यशकलानि क्षिपेत् । ततः पात्रप्रतिपत्तिः-सुचं मुखे, दक्षिणनासिकायां सुवः शिरसि चमसं प्रणीताप्रणयनं पार्श्वयोः शूर्पे वृप्न्न्योर्र्न्नी। प्रोक्षणीपात्रादीनामन्तरोरु प्रक्षेपः । चात्रौविलीकयोश्च । लोहानां मृण्मयानां च ब्राह्मणाय दानमप्सु वा प्रक्षेपः । ततः, कृत्वा सुदुष्कर कर्म जानता वायजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् । धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि divyA~llokAnsa गच्छतु । ततश्चन्दनपुष्पाक्षतैरग्नेः पूजनम् । तत्र म्न्त्र्ः। त्वं भूतकृजगद्योने त्वं लोकपरिपालकः । उक्तसंस्कारकस्तस्मादेनं स्वर्गे मृतं नय । तत आवसथ्येन
Page #386
--------------------------------------------------------------------------
________________ 380 पार्स्क्र्गृह्य्सूत्र्म्। [दशमी चितेर्दक्षिणप्रदेशे आदीपनम् । ततो मृतस्य पुत्रो भ्राता वाऽन्यो वा ब्राह्मणः कृतावसथ्यः आवसथ्ये आज्यसंस्कारं कृत्वा सुवेणाऽस्मात्त्वमित्याहुतिं समिद्वजइ जुहोति । सुवं दक्षिणनासिकायां निधाय स्पयं दक्षिणहस्ते स्थापयेत् । तत उदकपूर्ण कुम्भं स्कन्धे कृत्वा तेन प्रेतपादादारभ्याऽप्रदक्षिणां धारां दत्त्वा रोदनं कुर्यात् । सूतिका वा रजस्वला वा यदि प्रेतस्पर्श करोति तदोदकपूर्णे कुम्मे पञ्चगव्यं प्रक्षिप्यापोहिष्टा इत्यादिभिरभिमन्व्य ब्राह्मणानुज्ञया पञ्चदश प्राजापत्यान्कृत्वा तेनोदकुम्भेन शतकृत्वः नापयित्वा नव्येन वस्त्रेण संवेष्टय दहेत् । सूतिकामरणे रजस्वलामरणेऽप्येष एव विधिः । स्त्री चेत्सहगमनं कुर्यात्तदा संनिकृष्टमरणं स्वामिनं प्रति वदति । देवैः संपादितो मां पतिस्त्वं सर्वदैवतम् । त्वया सह गमिष्यामि भर्ता त्वं चामजन्मनि ॥ इति संकल्पः । स्नात्वा शक्त्या तिलधेन्वादिदानम् । कुश्माजनमुकुरायैरात्मानमलंकृत्य पायसमाचारतो मुजीत । वैधव्यता न कदापि भूयात्पत्या वियोगो न ममापि चास्तु । बन्ध्यात्वमेतन्न कदापि चास्तु दौर्भाग्यमेतन्न कदापि चास्तु । एवमुक्त्वा समस्तबन्धून् विसृज्य भर्तृगतान्तःकरणा स्वगृहमक्षतर्वीप्य कुङ्कुमाक्तहस्ताङ्कितद्वारं कृत्वा स्मशानं प्रति नीयमानं स्वामिनमनुयाति प्रतिपदमश्वमेधफलं जानती । वडवामारुह्य वा गच्छेत् । ततः सहगमनाथै स्नास्य इति स्नात्वा नव्यं वस्त्रं परिधायात्मानमलंकृत्य प्रतिनिधिना स्वयं वा पिण्डदानं कृत्वाऽग्नये अव्य दद्यात् ॥ नानाफलानि हस्ते कृत्वा । चितिस्थो भगवानग्निर्विष्णुरूपी सनातनः । पतिसालोक्यलाभाय गृहाणाध्यै नमोस्तु ते । इति । ततस्तुतिः । त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः । त्वं सूर्यो वसवश्वाष्टौ परमात्मा त्वमेव हि । त्वमेव कारणं विष्णो शरणं तु पतिर्मम । स्वर्गों वा ह्यपवर्गों वा यत्र यत्र गमिष्यसि । तत्र तत्र ह्यहं पृष्ठे लग्नमेष्यामि मा शुचः । ब्रह्महत्यादिभिः पापस्त्वामाकृष्ये यमालयात् । अहं ब्रह्मा तथा विष्णू रुद्रश्चैव प्रजापतिः । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । एते च सर्वे मम साहसेन तुष्यन्तु देवा ऋषयश्च सर्वे । ततः प्रदक्षिणासप्तकं कृत्वा चितां प्रविशेत् । तत्र मन्त्रः । इदं शरीरं त्वतिमङ्गलं प्रभो दग्ध्वा कृशानो कुरु भव्यमाशु । तथैव भर्तुः कुरु दिव्यदेहं भर्तुः समीपं भगवन्ब्रजामि । किमनया कृतं साधु भवेद्यदि तवानघ । इदं शरीरमालिङ्गय प्रविशामि हुताशनम् । इति संक्षेपतः सहगमनविधिः । निःशेषस्तु न दग्धव्य इतिवचनात्सशेषो दाहः । ततः सप्त सप्त प्रदक्षिणाः चिताग्नेः कुर्वन्ति प्रतिप्रदक्षिणमेकैकां समिधं क्षिपन्तः । ततः कुठारमादाय उल्मुकोपरि प्रहारसप्तकं दद्यात् । 'tUSNIM"taraM प्रामाग्निना लौकिकेनाग्निना । अस्मात्वमिति मन्त्रं विना इतरमकृतावसथ्यम् । ततः क्रव्यादाय नम इत्यग्निमप्रदक्षिणं त्यक्त्वा कनिष्ठपूर्वाः पूर्ववद्यमगाथा गायन्तो नद्यादौ गच्छन्ति । 'संयु. "ह इति' संयुक्तः संवन्धी तं । संवन्धनिरूपकस्य नानात्वान्नियतं निरूपकमाह 'मैथुनमिति उत्तरदानाभिज्ञ तं श्यालकमन्यं वा पुरुषमुदकमुदकदानाज्ञाम् । कथमत आह 'उदकं करिष्यामहे' इतिमन्त्रेण । उत्तरमाह 'kuru"prete' अतिक्रान्तशतवर्षे तूत्तरमाह । 'कुरु "स्मिन् । 'सर्वे ऽमाद्वा ज्ञातयः सपिण्डाः समानोदकाश्च स्र्वे। सापिण्ड्यमाह आसप्तमात्पुरुषात् । AG अभिव्यात्यर्थः । समानोदकत्वमाह, दशमादिति । ते सर्वे अपः जलमभ्यवयन्ति प्रविशन्ति । 'समा 'रेयुः। तथाच तव्यतिरेकेस्पः प्रवेशादिव्यतिरेक इत्यर्थः । 'एकवस्त्राः प्राचीनावीतिनः सव्यस्यानामिकयाऽपनोद्याऽपनः शोशुचयमिति दक्षिणामुखं निमन्जन्ति । अनमन्तोऽसंघावमानाश्चेति शेषः । अपनोदनं तूष्णीं निमजनं मन्त्रेण । अशिषाः (1) सर्वमलापहं स्नानं वा कुर्वन्ति । अलोद्वर्तनस्य विकल्पः । 'प्रेताऽतत्त इति । / ततस्तटे आगत्याचम्य शिखां बद्धा दक्षिणामानुजून युग्मान् दर्भान् हरतयोः कृत्वा सतिलपाणिभ्यामुदकमादाय दक्षिणामुखा वाग्यताः पितृतीर्थेन भूमौ पाषाणे वाऽमुकसगोत्राऽमुकतैतत्ते उदकमित्येकैकमजलिं प्र्सिन्य्च्न्तीत्य्र्थ्ः। ततः गरुडपुराणाहन्तधावनं कृत्वा
Page #387
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । 381 तत्त्यागः । जलाञ्जली कृते पश्चात्कृत्वा वै दन्तधावनम् । त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यपेति । ' उत्ती'"देयुः । - उदकादुत्तीर्णान्परिहितशुष्कवनान्सकृन्निष्पीडितोदग्दर्शप्रसारितस्नानवस्त्रापवित्रदेशे तृणवत्युपविष्टान्सुहृदः पुराणेतिहासकथाभिः संसारानित्यतां ख्यापयन्तः शोकापनोदं कुर्युरित्यर्थः । ana"SThapUrvAH' ततो ब्राह्मणानुज्ञया उत्थायाऽनपेक्षमाणाः पश्चादनवलोकयन्तः रीतीभूताः पङ्कीभूता अधोमुखाः कनिष्टाः पूर्वा अग्रे येषां ते तादृशाः ग्रामं प्रत्यायान्ति । 'निवे' 'शन्ति निवेशनं गृहं तस्य द्वारि पिचुमन्दस्य निम्बस्य त्रिप्रभृतीनि पत्राणि विदश्य दन्तैः खण्डयित्वा आचम्योदकाद्यालम्भः । तद्यथा । शमी पापं शमयविति शमीमालभन्ते । अश्मेव स्थिरो भूयासमित्यश्मानम् । अग्निनःशर्मयच्छत्वित्यग्निम् । तूष्णीमुदकं गोमयं गौरसर्पपांस्तैलं च दूर्वाप्रवाला नवा(?)न्वृषभं च यथाक्रममालभ्य ततः पादेन पापाणमाक्रम्य गृहं प्रविशन्तीत्यर्थः । इदानीं पुत्रादिकर्तृकान्नियमानाह 'निरा""रिन् । त्रिरात्रपदं सूतकोपलक्षणं यावत् सूतकमित्यर्थः । दानाध्ययनवर्जिताः मलिना दीनाऽयोमुखाः सर्वभोगविवर्जिताः अधःशयनोपवेशनकारिणः परस्परमसंस्पृष्टाः अङ्गसंवाहनं केशसंमार्जनं चाकुर्वन्तः शक्त्योपोषितनिरात्राः उपोषितैकरात्रा वा किंचन कर्म न कुर्युन वा कारयेयुः । उपोषणाऽशक्तिपक्षमाह 'क्रीत्वाऽऽग्राहं दिवा दिनशेषे । एवकारस्तु रात्रौ भोजनयोगव्यवच्छेदार्थः । अन्नमक्षारालवणं माषान्नापूपपायसवर्जितं व्रीहियवादिकं पत्रावल्यादिषु एकवारम् अल्पं कुतश्चित्क्रयेण प्राप्तं लब्धं वा । एतेन प्रत्यहं भोजनाय परिगृहीतस्य निषेधः । मांसनिषेधस्योपलक्षणत्वादक्षारादिलाभः । भोजनकाले च भोज्यान्नाद्रक्तमुष्टिमादायाऽमुकगोत्रामुकतिषतेभक्तमुप्टिरिति भूमौ भक्तमुष्टिं दद्यात् अस्थिसंचयनपर्यन्तम् । महागुरौ मृते द्वादशरात्रमेते नियमाः । अत्र प्रथमतृतीयपञ्चमनवमदिनेषु सर्वे सपिण्डाः प्रथमदिनवदुदकदानं स्नानपूर्वकं कुर्वन्ति । तैः सह भोजनं चेति केचित् । प्रेतोपकारायाखण्डदीपप्रज्वालनं पुत्रादिभिः कर्तव्यम् । एतत्सर्वं कथं कार्यमत आह 'प्रेता'"पाहं ? अवनेजनदानप्रत्यवनेजनेषु नाममाहं प्रेतनामप्राहं यथा स्यात्तथा प्रेताय पिण्डं दत्त्वा दिवैवाऽमा समन्नमनीयुरित्यन्वयः । तत्र विधिः । गरुडपुराणे-दशाहं वान्धवाः सर्वे सर्वे चैवावाससः । पिण्डं प्रतिदिनं दद्युरिति । देवतायतने तीर्थे गृहद्वारि अरण्ये श्मशाने वा पिण्डदानम् । तत्रादौ केशश्मश्रुवपनं नखलोम्नां निकृन्तनं च ज्येठेन पुत्रेण कर्त्तव्यं कनिष्ठाः सह यान्ति । तत्राद्यदिने स्नात्वा अहते वाससी परिधाय प्रेतस्य मूओं निष्पत्त्यथै भुत्तृषानिवृत्तये प्रेतत्वनिवृत्तये च पिण्डदानं करिष्य इति संकल्प्य नीवीकरणं, रेखां कृत्वाऽमुकसगोत्रामुकप्रेतावनेनिक्ष्वेत्यवनेजनं समूलदक्षिणाप्रदर्भास्तरणम् । अमुकसगोत्रामुकप्रेतैतत्त इति पिण्डदानम् । प्रत्यवने "नीवीविप्रेसनम् । नीवीवन्धनं विप्रेसनं न भवति वा 'नीवी पितृणाम् । इति श्रुतिः । प्रेतस्य चापितृत्वात् । प्रतिपिण्ड सूत्रप्रक्षेपः । चन्दनपुष्पधूपदीपशीतोदकदानम् । ऊर्णातन्तुमयवस्त्रदानम् । नैवेद्यदानम् । गोत्र प्रेत इदं ते नैवेद्यं पिण्डार्चनमुपतिष्ठतामिति प्रतिदानं प्रयोगः । ततः प्रेतोद्देशेन समाषसजलकुम्भदानम् । प्रयोगस्तु----अयं कुम्भः माषान्नजलसहितः सोपवीतः गन्धाधर्चितः सघृतान्नसहितः कस्मैचिद्वामणाय दास्यमानः अमुकसगोत्रामुकप्रेत ते उपतिष्ठतामिति । ततः सलिलाञ्जलिमादायामुकसगोत्रामकप्रेतैष तोयाञ्जलिस्ते उपतिष्ठतामिति पिण्डसमीपे सतिलं तोयाञ्जलिं दद्यात् । एकतोयपात्रम् । इदं तोयपात्रं तिलपुष्पसहितं गोत्र प्रेत ते उपतिष्ठतामिति । अथवाजलिमात्रदानम् । अनेन पिण्डदानेन कुम्भदानेन तिलोदकदानेन वामुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्तिरस्तु । शीष्णों निस्स्प्त्तिर्स्तु|' क्षुत्तृषानिवृत्तिरस्तु । सद्गतिप्राप्तिरस्तु । ततः पिण्डमुद्के प्रक्षिप्य स्नात्वा गर्ने प्रतोद्देशेन तैलकल्कोदकानां दानम् । मासे पक्षे तिथौ गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिपूर्वकश्रमापनयनाथै गर्तेषु तैलकल्कोदकैः स्नापनमहं करिष्ये । गोत्र प्रेत अन तैलेन नाहि । अन्न कल्केत नाहि । अत्रोदकेन नाहि । अनेन
Page #388
--------------------------------------------------------------------------
________________ 382 पारस्करगृह्यसूत्रम् । [ दशमी तैलकल्कोदकदानेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिरस्तु । श्रमापनयनमस्तु । एवं दशाहं कर्तव्यम् । एतच्च पिण्डदानं फलमूलपायसशाकस क्तुगुडौदनानामन्यतमेन तिलघृतमधुक्षीरमिश्रेण भूमिगत्ते पापाणे स्थ 'ण्डिले वा कर्तव्यम् । ततः सचैलं कनिष्ठपूर्वाः गृहमागत्य शस्त्रपापाणावुल्लङ्घय गृहप्रवेशः । ततः पूर्वोक्तं शक्त्यपेक्षमभोजनं भोजनं वा । ' मृन्मयेत्येके ' योग्यतया पक्के मृन्मये । निधानं च चत्वरादौ वलभ्यां त्रिकाट्यादौ वा एकस्मिन्क्षीरं पात्रान्तरे चोदकं स्थाप्याऽपसव्यं कृत्वा दक्षिणामुखः उपविश्य गोत्रस्य प्रेतस्य मार्गश्रमनिवृत्त्यर्थं मृन्मये क्षीरोदकयोर्निधानमहं करिष्य इति संकल्प्यामुकस - गोत्र प्रेतात्र शीतोदकेन स्नाहि । अमुकसगोत्र प्रेतात्र क्षीरं पिव । मार्गे श्रमनिवृत्तिरस्तु । शावमाशैऔचं प्राप्य तां रात्रिमित्येके । त्रिरात्रमित्यन्ये । दशरात्रमित्यपरे ॥ केचित्तु त्रिरात्र - शावमाशैऔचं दशरात्रमित्येक इत्येतत्सूत्रं पृथगेव वयोवस्थावृत्तस्वाध्यायाद्यपेक्षया सूतकनिर्णायकमित्याहुः । " न स्वान्' स्वाप्यायो वेद: / तस्याध्ययनं यावदाशौचं निपिष्यते । 'नित्या वर्ज नित्यानि संध्यावन्दनसायंप्रातर्होमादीनि । वैतानमग्निहोत्रम् । ' शालाग्नौ चैके एतानि कुर्युः ' विहित प्रतिपिद्धत्वाद्विकल्पः । अनुष्ठानपक्षे अन्ये कुर्युर्न स्वयमित्यर्थः । प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरा नक्षत्र - दर्शनात् । एतच्च दिवामृतस्य ' रात्रौचेदादित्यस्य ' आदर्शनादित्यनुपङ्गः । एतच्च रात्रिमृतस्य । प्रवेशनादि समानमितरैः । इतरे असपिण्डाः तैः प्रेतस्पर्शिभिरिति शेषः । तैस्तुल्यं पिचुमन्दपत्रविदंशनादि पुत्रादेः । तथाच तेपामपि पुत्रादिभिः समानं गृहप्रवेशनादि भवतीत्यर्थः । प्रसंगाद्वितीयदिवसादिकृत्यं लिख्यते - द्वितीयेऽन्हि प्रेतस्य कर्णाक्षिनासिकानिष्पत्त्यर्थे प्रथमदिवसवत्पिण्डदानं कुम्भभो - नदानं च । द्वौ अञ्जली । द्वे तोयपात्रे । अथवाञ्जलित्रयं न पात्रे । तृतीयेहि ग्रीवा मुखभुजवक्षसां निष्पत्तये पिण्डदानं कुम्भभोजनदानं च । त्रयोञ्जलयः त्रीणि तोयपात्राणि । अथवा पञ्चाञ्जलय एव न पात्राणि । चतुर्थेन्हि संचयनम् । तत्र विधिः पूर्वं स्नात्वा दाहभूमावेकोद्दिष्टं श्राद्धं कृत्वा श्राद्धव्यतिरिक्तानयुग्मास्त्रिप्रभृतीन् ब्राह्मणान् भोजयित्वा पलाआत्रटादिपर्णस्य वृन्तेन भस्मगुप्तान्यस्थीनि प्रगटानि कृत्वाऽङ्गुष्ठकनिष्ठिकाभ्यां तान्यस्थीनि गृहीत्वा गृहीत्वा पलाशपुटवटपुटकादौ वा प्रक्षिपति । अस्थिग्रहणक्रमः । शिरसो वक्षसः पाणिभ्यां पार्श्वाभ्यां चापि पादतः । अप्रदक्षिणमस्थीनि गृहाती - त्याह गोभिलः । शम्यवकाः कर्दमं च भस्मराशौ प्रक्षिपति । शमीशब्दः शाखापरः । अवकाः शैवाला: आर्द्रामृतिका कर्दमः । यक्षकर्दम इति केचित् । ततः पत्रपुटस्थान्यस्थीन्याज्येनात्वाऽवकाः कर्पूरागरुचन्दनकस्तूरिकाकेसरादिसुरभिद्रव्यैर्मिश्रयेत् । ततः दक्षिणपूर्वायतां कर्पू खात्वा कुशानास्तीर्य तत्र हरिद्रयारक्तं वखखण्डमास्तीर्य वागित्यनेन मंत्रेण तस्मिन्वम्न्नखण्डेऽस्थीनि प्रक्षिपेत् । ततः संचयनानन्तरं जीवतोऽस्य प्रेतस्य यदिष्टमन्नवस्त्रादि तद्विप्रेभ्यः प्रेतस्य प्रेतत्वनिवृत्तिमुद्दिश्य दद्यात् । ततः सचैलं स्नात्वा । चतुर्थ दिवससंवन्धिपिण्डदानं नाभिलिङ्गगुदनिष्पत्त्यर्थं कुम्भभोजनदानं च । चत्वारस्तोयाश्ञ्जलयः । चत्वारि तोयपात्राणि । अथवा सप्ताञ्जलय एव देयाः । न पात्राणि । पञ्चमे ह्यूरुजङ्घापादनिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च पञ्चतोयाञ्जलयः पञ्चपात्राणि अथवा नवा - "जलय एव न पात्राणि । षष्ठे सर्वमर्मनिष्पत्त्यर्थ पिण्डदानं पडञ्जलयः पात्राणि च अर्थवैकादशाञ्जलय' एव न पात्राणि । सप्तमे शिरानिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । सप्ताञ्जलयः । तावन्ति पात्राणि च अथवा त्रयोदशाञ्जलय एव न पात्राणि । अष्टमे लोमदन्तनिष्पत्तये पिण्डदानं कुम्भभो - जनदानं च । अष्टावश्ञ्जलयः । तावन्ति पात्राणि च । अथवा पञ्चदशाञ्जलय एव न पात्राणि । नवमे पूर्णशरीरनिष्पत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । नवाञ्जलयः पात्राणि च । अथवा सप्तदशालय एव न पात्राणि । दशमे क्षुन्निवृत्त्यर्थं पिण्डदानं कुम्भभोजनदानं च । दशाश्ञ्जलयः पात्रा- ' णि च अथवैकोनविंशतिसंख्याकारतोयाञ्जलय एव । अथवा प्रत्यहं दशदशा जलय एव देया: /
Page #389
--------------------------------------------------------------------------
________________ fusar ] तृतीयकाण्डम् । 382 प्रत्यहं गर्ते तैलकल्कोदुकानां दानम् । अथवा दशमेह्नि दशगर्त्तेषु तैलकल्कोदकानां दानं न प्रत्यहम् । अत्र दशाहेष्वयुग्मदिनेषु पिण्डदानात्प्रागुत्तरं वा केचिन्नवश्राद्धमाहुः । तत्र पिण्डद्वयदानं प्रेतोद्देश्यकम् । अक्षय्योदकदानं दक्षिणादानं च । एतद्दशाहपिण्डदानमेकेन कर्त्रा एकेन द्रव्येणैकस्मिन्नेव देशे कर्त्तव्यम् । ततः सूतकनिवृत्त्यर्थं केशश्मश्रुवपनं नखलोमनिकृन्तनं च सर्वे सपिण्डाः कारयेयुः । ततः सचैलं स्नात्वा कर्मसमयपरिहितवस्त्राणि आश्रितेभ्योऽन्त्यजेभ्यो वा दद्यात् । ततस्तिलतैलसंयुक्तगौरसर्पपादिकल्केन स्नात्वा अहतवाससः प्रक्षालितशुक्लवाससो वा सुवर्णदूर्वादीनि मङ्गलानि स्पृष्ट्रा विष्णुस्मरणादिना शुद्धा भवन्ति । गृहेषु स्पृष्टानां मृन्मयादीनां पात्राणां परित्यागः । वत्रासनखद्वादीनां क्षालनं गृहस्य संमार्जनलेपनादि । आवालं सचैलस्नानम् । एवं शुद्धिं संपाद्य स्वस्तिवाचनं ब्राह्मणेभ्यः कारयित्वा दानं च तेभ्य एव दद्यात् । ततोऽभ्यङ्गस्नाताभिः सुवासिनीभिराहृतजलेन पार्क कृत्वा भोजनं कुर्युः । दशाहमध्ये त्रिरात्रादूर्ध्वं दर्शपाते दर्शदिन एव सर्वे दशाहसंबन्धिपिण्डोदकदानं समापयेत् । त्रिरात्रादर्वागपि दर्शपाते समापनं केचिदाहुः । एतञ्च मातृपितृव्यतिरिक्तविषयम् । इति दशाहकृत्यम् ॥ ॥ अथैकादशाहकृत्यम् -- तत्र साग्नेर्दाह दिनादेकादशाहे निरग्नेस्तु मरणदिनादेकादशाहे विधिवत्स्नात्वा षोडशभिरुपचारैर्विष्णुपूजनपूर्वकं विष्णुतर्पणम् । तद्यथा । प्राणानायम्य देशकालौ स्मृत्वामुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्यर्थं वृषोत्सर्गादियोग्यताप्राप्त्यर्थे विष्णुपूजनतर्पणे विधास्य इति संकल्प्य पूजां कृत्वा वैष्णवैर्मन्त्रैः पौराणैवैदिकैश्च तर्पणं कुर्यात् । कार्ये पुरुषसूक्तेन मंत्रैर्वा वैष्णवैरपि । दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अव्ययः पुण्डरीकाक्ष प्रेतमोक्षप्रदो भवेति । अनेन प्रेतस्य प्रेतत्वनिवृत्तिरस्तु । वृषोत्सर्गयोग्यताप्रातिरस्तु ॥ इति विष्णुतर्पणं कृत्वा वृषोत्सर्गः । स च व्याख्यानाऽवसरे लिखितः ॥ ॥ अथैकादशाह - श्राद्धम् । तत्रैकादश ब्राह्मणाः यथाशक्त्ययुग्मा वा । एको वा । एकादशाहविहितप्रेतश्राद्धे ब्रा कार्यमित्यादि । विशेषस्तु निमन्त्रणे । गतोसि दिव्यलोकं त्वं कृतान्तविहितान्पथः । मनसा वाभूतेन विप्रे त्वाहं नियोजये । पूजयिष्यामि भोगेन विप्रे त्वाहं नियोजये । इति निमन्त्रणम् । ततः ब्राह्मणानां श्मश्रुकर्मनखच्छेदौ कारयित्वाऽभ्यङ्गतानं कारयेत् । ततः सचैलं स्नात्वा तुष्टेन चेतसा आगतं वः इति पृष्ट्वा विप्रपादयोः पाद्यदानमर्घदानं, ब्राह्मणस्य पादप्रक्षालनमात्मनश्च । आचम्यासने ब्राह्मणमुपवेश्योपरि छत्रं प्रकल्पयेत् । सप्तव्याधाजपोऽवसीदथेत्यन्तः । गयागदाधरयो - र्थ्याननमस्कारौ । प्रणववर्जितं प्राणायामास्त्रयः । ब्रह्मभूर्भुवः स्वरित्यन्ताः । तत आचम्य देशकालौ स्मृत्वाऽमुकगोत्रस्याऽमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमाद्यमासिक श्राद्धमहं करिष्य इति संकल्प्य नीवीकरणम् । अपहता इति दिग्विदिक्षु तिलप्रक्षेपः । ततो यद्देवा इति तृचेनोदकमभिमन्त्रय दुष्टदृष्टिनिपातदूषितः श्राद्धोपहारः पूतो भवत्वित्युपहारप्रोक्षणम् । न भूरादिजपः । तूष्णीं तिलविकरणम् । गोत्र प्रेत इदं ते आसनम् अर्ध: / तिलोसि प्रेतदेवत्यो गोसवो0 पृक्तः प्रेतांल्लोकान्प्रीणाहि न इति तिलावापः । स्मृत्यर्थसारकारमते पितृनमः स्वधाशब्दवतो मन्त्रस्य लोपः । अतस्तन्मते तूष्णीं तिलावापः । अर्धदानम् । पात्रन्युवजीकरणाभावः । अर्चनम् । गोत्र प्रेत इदं ते चन्दनमुपतिष्ठताम् । इमानि पुष्पाणि । एष धूपः । एष दीपः । इदं वार्हस्पत्यं वासः इमेवाससी इति वा । इदं वारुणं कमण्डलुम् । इमे अङ्गिरोदैवते उपानहौ । प्राजापत्ये उपवीते, छत्रं, प्रेतसंवन्धीनि वस्त्राणि, शय्यां, गाः, गृहम्, आसनं, दासीम्, आयुधानि, उपतिष्ठताम्, उपतिष्ठेताम्, उपतिष्ठन्तामिति यथायथं प्रयोगः । श्राद्धं समाप्य पङ्गिमूर्द्धन्याय दद्यात् । अर्चनविधेः परिपूर्णतेति प्रार्थयेत् । आचमनं निहन्मीत्यादि तिलविकरणम् । अद्येत्याद्यमुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाह विहितस्याद्यश्राद्धस्येकोद्दिष्टविधेर्यत्कृतमित्यादि । संपन्नं, पिण्डदानं, रेपा, अवनेजनं, कुशास्तरणम् । प्रेतैतत्त इति पिण्डदानं
Page #390
--------------------------------------------------------------------------
________________ 384 पारस्करगृह्यसूत्रम् / [ दशमी प्रत्यवनेजनं नीवीविस्रंसनमर्घः / तूष्णीं सूत्राणां दानम् / इदं चन्दनं गोत्र प्रेत ते पिण्डार्चनमुपतिष्ठतामिति प्रतिद्रव्यं प्रयोगः / धूपः, दीपः फलं, ताम्बूलं, नैवेद्यम् / अर्घाच्छादनचन्दनपुष्पधूपदीपनैवेद्यैः पिण्डस्यार्चनं परिपूर्णम् / अनेन पिण्डदानेन गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्तिः कुम्भदानयोग्यताप्राप्तिः / आचमनम् / विप्रहस्ते जलकुशपुष्पाक्षतान् तूष्णीमर्पयित्वाऽक्षय्योदकं दद्यात् / गोत्रस्य प्रेतस्य दत्तं श्राद्धमुपतिष्ठतामिति / यस्योद्दिष्टं तस्योपतिष्ठतामिति / ततः पवित्रं पिण्डस्यो - परि दत्त्वाऽवनेजनजलशेषं तस्योपरि निनयेत् तूष्णीम् / ततो दक्षिणादानम् / अस्य श्राद्धस्य समृध्यर्थं रजतं दक्षिणां प्रेतश्राद्धब्राह्मणाय तुभ्यं संप्रददे / ततो हिरण्यदास्युपानच्छत्रोदकुम्भवखाणां दक्षिणात्वेन दानं गुणवते / अन्येभ्यो रजतदानं ताम्बूलदानं गोत्र प्रेत ते उपतिष्ठतामिति / पिण्डोत्यापनं पानचालनं संचराभ्युक्षणम् / अस्यैकादशाहविहितस्याद्यमा सिकश्राद्धस्यैकोद्दिष्टविधेर्यत्कृतं यन कृतं तत्सर्वे विष्णोः प्रसादात्परिपूर्णम् / अनेन श्राद्धेन प्रेतस्य प्रेतत्वनिवृत्तिः / कुम्भदानयोग्यताप्राप्तिः / ततः स्नानम् / अस्य श्राद्धस्य पुराणभेदप्रयोज्यप्रकारभेदा हेमाद्रौ विलो - क्या: / ततः रुद्रोद्देशेनैकादशब्राह्मणेभ्यो भोजनदानम् / पुनः स्नात्वा कुम्भदानम् / विष्णोः पूजनम् / ततः प्रेतोद्देशेन सानत्रयोदशोदकुम्भदानम् । प्रयोगः / अपसव्यं कृत्वा / इमे त्रयोदशोदकुम्भाः सान्नोदकाः सयज्ञोपवीताः नानानामगोत्रेभ्यो ब्राह्मणेभ्यः दास्यमानाः गोत्र प्रेत ते उपतिष्ठतामिति / एभिः कुम्भदानैः गोत्रस्य प्रेतस्य प्रेतत्व निवृत्तिः / उत्तर कर्माऽधिकारप्राप्तिः / अष्टविध - पदानम् / इमानि पदानि नानादैवतानि गोत्रप्रेत उपतिष्ठन्तामिति / एवं सर्वत्र ॥ अश्वरथमहि - पीशय्यादानम् / अश्वः यमदैवतः / रथः विष्णुदैवतः / यमदेवता महिषी / इयं शय्या तिलपात्रघृतपात्रे सहिरण्ये / गौः / भूमिः / तिलाः / हिरण्यम् / गन्धादिभिरश्चैनं देयस्य पात्रस्य च // चतुर्दशोपदानानि / स्त्रीमरणे वंशपात्री / प्रयोगः / इयं वंशपात्री रुयुपभोगयोग्य वस्तुयुक्ता गन्धाद्यर्चिता कस्मैचिद्राह्मणाय विष्णुरूपाय तुभ्यं0 saM0 / संवत्सरपर्यन्तं प्रत्यहं सान्नजलकुम्भदानं दीपदानं देवालयादौ / ततः ऋणधेनुदानम् / तत्र प्रयोगः / देशकालौ स्मृत्वा प्रेतस्य ऋणत्रयापाकरणाय इमामृणधेनुसंज्ञकां गां रुद्रदैवतां कस्मैचिद्ब्राह्मणायेत्यादि / ततो विष्णुपूजनम् ॥ गृहमागत्य वैश्वदेवः कार्यः // शान्तिकरणम् // इत्येकादशाहकर्म // // अथ द्वादशाहसंबन्धिकर्तव्यमुच्यते / आरब्धे वैश्वदेवे आदौ वैश्वदेवः / ततस्तीर्थे गत्वा विधिवत्नात्वा विष्णुं संपूज्याद्येत्यादि गोत्रस्य प्रेतस्य प्रेतत्वनिवृत्त्यर्थमूनमासिकश्राद्धं करिष्य इति संकल्प्य श्राद्धं कुर्यात् / अथवेदमूनमासिकं सप्तविशतिमे दिनेऽष्टा - विंशतिमेवैकोनत्रिंशत्तमेऽहनि कर्तव्यं नन्दादिवर्जिते / ततो मासपूत मृत्ता द्वित्तीयमासिकमेकादशाहवत् // ततस्तृतीये पक्षे नन्दादिवर्जिते नैपक्षिकं श्राद्धं कर्तव्यम् / ततस्तृतीयमासस्यादि - मृता हे तृतीयमासिकम् / चतुर्थे मासे चतुर्थमासिकम् / पञ्चमे मासे पश्चममासिकम् / षष्ठे मासे पाण्मासिकम् / ततः षष्ठे मासे एकेन दिवसेनोने द्वाभ्यां वा दिवसाभ्यामूने त्रिभिर्वा दिवसैरूने ऊनपाण्मासिकम् / ततः सप्तममासादौ सप्तमासिकम् // अष्टममासेऽष्टमासिकम् । नवमे नवममासि - कम् / दशमे दशमासिकम् / एकादशे एकादशमासिकम् / द्वादशे द्वादशमासिकम् / अत्राप्येकेन दिनेन द्वाभ्यां त्रिभिवने ऊनादिकम् / अत्रोनमासिकपक्षिकषाण्मासिकेपु प्रतिश्राद्धं द्वादशकुम्भदानम् / अन्येध्वेकैकः कुम्भः / संवत्सरपर्यन्तं प्रत्यहमपि सान्नोदकुम्भदानं प्रेतस्य प्रेतत्वनिवृत्तिमुद्दिश्य दीपदानं च संवत्सरावधि / ततः प्रथमसंवत्सरस्यान्तिमे दिने सपिण्डीकरणम् / एतच संवत्सरसपिण्डीकरणपक्षे / त्रिपक्षद्वादशाहवृद्धिश्राद्धादिनिमित्तापाते तथैकादोन्हि साग्नेर्दर्शपाते तद्दिन एव सपिण्डीकरणकर्तव्यताप्राप्तौ वृपोत्सर्गानन्तरमाद्यश्राद्धादि सर्वं कृत्वा सपिण्डीकरणं कृत्वा पिण्डपितृयज्ञः कार्यः / द्वादशाहादौ कर्तव्यताप्राप्तावूनमासिकादि कृत्वा सपिण्डीकरणम् / एवं
Page #391
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । 385 1 वृद्धिश्रद्धादिनिमित्तापाते त्वकृतानुष्ठानपूर्विका सपिण्डीकरणकर्तव्यता । एवं चैकादशाहादौ सपिण्डनकर्तव्यतायां पृथगनुष्ठानकालासंभवादाद्यश्राद्धादीन्यूनादिकान्तानि सपिण्डीकरणयोग्यतावाप्तये तत्रेणाहं करिष्य इति संकल्प्यैकार्यैकपिण्डकरणादपि सर्वेषां श्राद्धानां सिद्धिर्भवतीति विरुद्धविध्वंसे । अपरे तु प्रतिश्राद्धं ब्राह्मणार्धपिण्डानिच्छन्ति । उभयत्रापि मूलसद्भावाद्यथेच्छमनुष्टानम् । श्राद्धभेदाद्राह्मणार्घपिण्डभेदे त्वेवं प्रयोगः । ऊनमासिकनिमित्तं प्रेतश्राद्धे ब्राह्मणकार्ये 0 1 द्वितीयमासिक0 2 / त्रैपक्षिक0 3 | तृतीयमासिक0 4 / चतुर्थमास 0 5 / पश्चममास0 6 / षष्ठमास0 7 / ऊनषाण्मासि0 8 / सप्तममास0 9 / अष्टममास0 10 / नवममास0 11 / दशममास0 12 / एकादशमास0 13 / द्वादशमास0 14 / अधिमासश्चेत् त्रयोदशमास0 15 / तत ऊनादिक0 16 / तथाचाधिमासपक्षे एकादशाहिकमाद्यश्राद्धमादाय सप्तदश श्राद्धानि भवन्ति । अधिमासाभावे पोडशैव श्राद्धानि । अथवा एकादशाहिकाद्यूनादिकान्तेषु ( प्रेत ) श्राद्धेषु ब्राह्मणकार्यमिति वा प्रयोगः । अथवा सर्वाण्युल्लिख्यैतानि सपिण्डीकरणयोग्यताप्राप्त्यर्थमेकतंत्रेणाहं विधास्य इति वा प्रयोगः अमीषां श्राद्धानामेकोद्दिष्टविधेर्यत्कृतं यन्नकृतमित्यादि । अमीषां श्राद्धानामेकोद्दिष्ट विधिना कृतानां यन्न्यूनं यदतिरिक्तमित्यादि । एभिः श्रद्धैः प्रेतस्य प्रेतत्वनिवृत्तिः । क्षुत्तृषानिवृत्तिः । सपिण्डीकरणयोग्यताप्राप्तिः । ततः स्नात्वा ऐकादश । हिकोनमासिकनैपक्षिको नपाण्मासिकोनसांवत्सरिकेषु विहितकुम्भदानम् ॥ ततः संकल्पविधिना संवत्सरपर्यन्तमनुष्ठीयमानश्राद्धानां तन्त्रेणानुष्ठानम् । सर्वेषु सोदकुम्भान्नसंकल्पः प्रेतस्य प्रेतत्वनिवृत्तिं क्षुत्तृपानिवृत्तिं चोद्दिश्य । एवं देवालयाऽग्न्यगारादौ प्रत्यहं दास्यमानदीपसंकल्पः । मार्ग गच्छतः प्रेतस्यान्धकारनिवृत्तिमुद्दिश्य दीपदानमासंवत्सरम् ॥ ॥ अथ सपिण्डीकरणम् । तचैकोद्दिष्टपार्वणात्मकं तत्र पार्वणैकोद्दिष्टयोरिदमेव प्रथममिति नियमाभावः । प्रेतपितृपितामहप्रपितामहानां पार्वणम् । तच्चामावास्यासंवन्धिपार्वणवत् । एकोद्दिष्टं तु प्रेतैकोद्दिष्टवत् । तत्र द्वादशाहादौ गोत्रस्य प्रेतत्वनिवृत्त्यर्थं वसुरुद्रादित्यलोकप्राप्त्यर्थं च गोत्राणां प्रेतस्य पितृपितामहप्रपितामहानाममुकामुकमशर्मणां वैश्वदेवपूर्वकं सइओद्दिष्ट विधिना युष्मदनुज्ञया सपिण्डीकरणश्राद्धमहं करिष्य इति प्रयोगः । आसनम् । आवाहनम् । अर्ध: / वैश्वदेविके कृत्वा पित्र्ये कुर्यात् । प्रेतस्यैकमर्धपात्रं तत्पित्रादीनां त्रीणि । एवमर्धपात्राणि पूरयित्वाऽभ्यर्च्य प्रेतार्धगतचतुर्थांशेन प्रेताया दत्वा प्रेतपात्रं पितृपात्रे संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञाअसशिष्टमजलं विभज्य तृतीयांशं पित्रादिपात्रेषु निनयेत् । पवित्रं त्वखण्डमेव पित्रादिपात्रे प्रतिपात्रं संचारयेत् । तत्र येसमानाइतिमन्त्रद्वयं पठित्वाऽमुकगोत्रस्याऽमुकप्रेतस्यार्घः अमुकगोत्रस्यामुक - शर्मणः पितुरर्घपात्रेण सह संसृज्यतामित्युक्वा पितृपात्रे संयोज्य पितामहप्रपितामहयो: पात्रे संयोजनम् । प्रतिपात्रसंयोजनानन्तरं प्रेतस्य वसुरुद्रादित्यलोकप्राप्ति क्रमेण प्रार्थयेत् । साग्नेः पुत्रादेः . प्रेतपितृविप्रपाणावग्नौकरणहोमः । पितामहप्रपितामहयो: पात्रे शेषपरिवेषणम् । पिण्डदानेपि श्राद्धोपक्रमेण चतुरः पिण्डान्दत्वा । प्रेतपिण्डमर्घादिभिः संपूज्य प्रेतपिण्डं पितृपिण्डेषु संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञातः सुवर्णरजतशलाकादः प्रेतपिण्डं त्रेधा विभज्याद्यं भागमादाय येसमानाइति मन्त्रद्वयं पठित्वाऽमुकगोत्रस्यामुकप्रेतस्य पिण्डः अमुकगोत्रस्यामुकशर्मणः प्रेतपितुः पिण्डेन सह संयुज्यतामित्युक्त्वा संयोजनेन वर्त्तुलं पिण्डं निष्पाद्य प्रेतस्य वसुलोकप्राप्तिं पितृत्वप्राप्तिं च प्रार्थयेत् ॥ अवशिष्टं प्रेतपिण्डभागद्वयमेवमेव पितामह प्रपितामहपिण्डयोः संयोजनीयं प्रेतस्य रुद्रादित्यलोकप्राप्तिं प्रार्थयेत् । केचित्तु पिण्डस्य प्रथमांशो द्वितीयांशस्तृतीयांशः प्रयोग इच्छन्ति । ततो पितर इति जपादि पूजनानन्तरं पिण्डानभिमृश्येदं पठेत्, एष वोऽनुगतः प्रेतः पितरस्तं दधामि वः । शिवमस्त्विह शेषाणां जायतां चिरजीवितम् । समानीय आकूतिः समाना हृदयानि वः । समा 49
Page #392
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [एकादशी नमस्तु वो मनो यथा कः सुसहासतीति । अत ऊर्च कदाचिदान्त्यापि प्रेतशब्दो न वाच्यः । अक्षय्योदकदानादौ गोत्रस्य पितुरमुकशर्मणः मोक्षप्राप्त्यर्थमिमां मोक्षधेनुसंज्ञकां गां रुद्रदेवतां कस्मैचिद्राह्मणायेत्यादि । ततः दक्षिणां दत्त्वा मोक्षं पितुः प्रार्थयेत् । ततो गृहे गत्वा पितृमातामहपार्वणाभ्यां श्राद्धं तत आभ्युदयिकम् । ततः स्वस्त्ययनं पुण्याहवाचनम् । नन्वमावास्याभ्युदयादौ यत्पार्वणमुक्त तत्सपिण्डनं यैः सह प्रेतस्य तेषां प्रेतस्यापि भवेदत आह 'पिण्डश्चेत् । / नन्वेवं पिण्डचतुष्टयमापतितं चेत्तत्राह 'निवर्तेत चतुर्थः । प्रेतेन पित्रा सपिण्डतां प्रापितश्चतुर्थः प्रेतप्रपितामहः स निवर्ततेत्यर्थः । एकादशाहादौ सपिण्डीकरणपक्षे अपकृष्य कृतानामूनमासिकादीनां स्वकाले पुनरनुष्ठानं न वेत्याशकयाह 'संवत्सरं पृथ्गेके। एके आचार्याः अपकृष्यकृतानां संवत्सरं यावत्पृथगनुष्ठानं मन्यन्ते । तच्च क्षयाहवद्भवति एकोद्दिष्टविधिना पार्वणविधिना वा यथाकुलाचारम् । एकादशाहे त्वपकर्षे ऊनमासिकस्याप्यपकृष्टत्वेन पुनरनुष्ठानम् द्वादशाहादौ सपिण्डीकरणे तस्यानपकृष्टत्वेनानुष्ठानाभावः । त्रैपक्षिकादौ सपिण्डीकरणे भाविनामेव मासिकानां पुनः क्रिया न भूतानामिति । यत्तु निरग्नेरेकोद्दिष्टविधायकमेतत्सूत्रमित्याहुः । तन्न । उभयत्रापि शास्त्रसद्भावात् । नन्वेवमपि पार्वणविधौ प्रेतस्येतरेषामपि सपिण्डतां प्राप्तानां कुतो न निक्षेप इत्यत आह 'न्यायस्तु न चतुर्थः पिण्डो भवतीति श्रुतेः । तथाच पार्वणे त्रयाणामेव निक्षेपाचतुर्थपिण्डाभावः न्यायप्राप्त इत्यर्थः । ' अहरहरन्नमस्मै ब्राह्मणायोदकुम्भं च दद्यात् । / एतदानावसरे लिखितम् । ' पिण्डमप्येके निपृणन्ति । अहरहरित्यनुषड्गः । सपिण्डनक्रियायाः ऊर्ध्व प्रेतशब्दो नोचार्यः । संकल्पविधिना प्रत्यहं पार्वणमिति निर्णयामृतकारः ॥ 10 ॥ ॥ * ॥ दशमीकण्डिका । / * ॥ पशुश्वेदाप्लाव्यागामग्रेणाग्नीन्परीत्य पलाशशाखां निहन्ति ॥ 1 ॥ परिव्ययणोपाकरणनियोजनप्रोक्षणान्यावृता कुर्याद्यच्चान्यत् ॥ 2 ॥ परिपशव्ये हुत्वा तूष्णीमपराः पञ्च ॥ 3 ॥ वपोद्धरणं चाभिधारयेद्देवतां चादिशेत् ॥ 4 ॥ उपाकरणनियोजनप्रोक्षणेषु स्थालीपाके चैवम् ॥ 5 ॥ वपा हुत्वाऽवदानान्यवद्यति ॥ 6 ॥ सर्वाणि त्रीण पञ्च वा ॥ 7 ॥ स्थालीपाकमिश्राण्यवदानानि जुहोति ॥ 8 ॥ पश्वङ्ग दक्षिणा ॥ 9 ॥ यद्देवते तदैवतं यजेत्तस्मै च भागं कुर्यात्तं च ब्रूयादिममनुप्रापयेति ॥ 10 ॥ नद्यन्तरे नावं कारयेनवा ॥ 11 ॥ ॥ 11 // (कर्कः)-'पशु'''व्यागां' पशुश्चेत् क्रियेत गोपशुवर्जमाप्लान्य नापयित्वा नियुज्यते । 'अग्रे 'हन्ति' निखनन्ति । असौ यूपकायें निखन्यते । अतश्वाज्यासादनोत्तरकालं निखननम् । 'परि 'न्यत्' / किमन्यदिति, पशुसंस्कारक नियोजनप्रोक्षणपशुसमञ्जनपर्यग्निकरणादिकं तब कर्तव्यम् । आवृच्छब्दः क्रियामानवाची अतश्च तन्मन्त्री निवर्तते । 'परिपशव्ये हुवा तूष्णीमपराः पञ्च' जुहोतीति सूत्रशेषः । वपो. 'येत् । उद्धृत्य वपां ' देवतां चातिदिशेदुपाकरणनियोजनप्रोक्षणेपु' उपाकरणादिषु । 'स्थाली' 'वम् । देवतामादिशेत् । 'वपाई..श्च वा ' वपां हुत्वा अवदानमहणे उच्यमाने पशुपुरोडाशो निरस्तो भवति । अत आह-वां हुत्वाऽवदानान्यवद्यति । असर्वपक्षे तत एव स्विष्टकृत् । क्षताभ्यङ्गश्च देयः । स्थाली'""होति तस्य चाज्येनैव सहश्रपणम् । 'पश्व "क्षिणा'
Page #393
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । 387 पूर्णपात्रं वरो वेति निवर्तते । 'यद्दे' - 'जेत् । यद्देवत्य ऋत्विग्विशेपस्तदेवत्य एव pshuraalbhyte'rdhpshupu| 'तस्मै 'येति । तस्मै ऋत्विग्विशेषाय भागं कुर्यात् । 'nadya"navA' यदुक्तं प्रेतायोदिश्य गामप्येके नन्तीति तस्यैव तत्प्रदेशविधानम् । नवश्राद्धं नावमुच्यते । नद्यन्तरे नावं कारयेदित्यनेन नवश्राद्धार्थः पशुरुपक्रान्तः । नवश्राद्धशब्देन प्रथमैकादशाहिकं श्राद्धमुच्यते ॥ 11 ॥ (जयरामः)-प्रेतायोद्दिश्य गामप्येके नन्तीति शाखापश्वभिधानम् । तत्प्रसद्देन यावन्तोऽर्षपशवस्तत्कर्मव्याचिख्यासयेदमभिधीयते । स्मार्तः पशुश्चेस्क्रियते तदाऽगां गोपशुवर्जमाप्लाव्य स्नापयित्वा नियुज्यते । कुत्रेत्यपेक्षायामाह । परीत्य प्रादक्षिण्येन गत्वा अप्रेणाग्नीन् अग्निपूर्वभागे निहन्ति निखनन्ति । सा च यूपार्थे । अतश्चान्यासादनोत्तरकालं निखननम् । परिव्ययणं त्रिगुणरशनया शाखावेष्टनम् । उपाकरणं तृणेन पशोर्नियोजनं द्विगुणरशनया शृङ्गयोर्वद्धस्य पशोः शाखायां वन्धनम् । आवृता पशुप्रकरणोक्तेतिकर्तव्यतया विना मन्त्रम् । आवृद्ग्रहणाद्यञ्च पशुसंस्कारकं पशुसमजनपर्यग्निकरणादि तदप्यावृता कार्यम् । परिपशव्ये संज्ञपनस्याद्यन्तयोराहुती द्वे स्वाहा देवेभ्यः देवेभ्यः स्वाहेति हुत्वाऽपराः पञ्च जुहोतीति शेषः । उद्धृत्य वपाभिधारणम् । स्थालीपाकेप्येवं देवतादेशः । वपां हुत्वाऽवदानग्रहणे उच्यमाने पशुपुरोडाशो निरस्तो भवति अत आह 'वपां हुत्वेति' असर्वपक्षे तत एव स्विष्टकृत् । क्षताभ्यङ्गश्च देयः, स्थालीपाकमिश्राणीति ग्रहणात्तस्याज्येन सह अपणम् । पश्चत दक्षिणेत्यत्र पूर्णपात्रो वरो वेति निवर्तते । यहेवत्य ऋत्विग्विशेषस्तद्देवत्यः पशुरालभ्यतेऽर्घपशुपु । तस्यार्पस्य देवतैव देवता यस्य यागस्य स तहेवत्यस्तस्मिन् । तदैवतं तामेव देवतां यजेदित्यर्थः । तस्मै ऋत्विग्विशेषाय । 'नद्यन्तर इति' यदुक्तं प्रेतायोहिश्य गामप्येके नन्तीति तस्यैतत्प्रदेशविधानम् । नवश्राद्धार्थ नावमुच्यते । नद्यन्तरे नावं कारयेदित्यनेन नवश्राद्धार्थः पशुरुपक्रान्तः । नवश्राद्धशब्देन प्रथमैकादशाहिकश्राद्धमुच्यते ॥ 11 ॥ (हरिहरः) एवं तावत्प्रेतायोद्दिश्य गामप्येके नन्तीति सूत्रकृता एकादशेऽहनि प्रेतमुहिश्य गोपश्वालम्भोऽभिहितस्तव्यसनादन्येऽपि यावन्तोऽयंपशवस्तत्कर्माभियातुमिदमारभ्यते । pazu"hanti' चेद्यदि स्मातः पशुः क्रियते तदा तं पशुं गोपशुवर्जमाप्लाव्य स्नापयित्वा नियुंज्यान गोपशौ आप्लाव्याभावः पशुनियोजनं च यूपे श्रूयते, अस्य तु कुत्रेत्यपेक्षायामाह-अस्य अप्रेण पुरस्तात् अग्नीन् वितानपक्षे गार्हपत्यादीन् आवसथ्यपक्षे एकमग्निं परीत्य प्रादक्षिण्येन गत्वा पलाशस्य ब्रह्मवृक्षस्य शाखां निहन्ति निखनन्ति । आसादनानन्तरं यूप्कार्य्त्वाच्छाखायाः। 'परिचान्यत् । परिव्ययणं त्रिगुणरशनया शाखायाः, उपाकरणं तृणेन पशोः स्पर्शनं, नियोजनं द्विगुणरशनया अन्तराशृङ्गवद्धस्य पशोः पलाशशाखायां वन्धनं, प्रोक्षणं प्रोक्षणीभिरद्भिः पशोरासेचनम् । एतानि परिव्ययणोपाकरणनियोजनप्रोक्षणानि आवृता पशुप्रकरणविहितेतिकर्तव्यतया मन्ववर्जितया क्रियया कुर्यात् विधीत, न केवलमेतान्येव अन्यदपि यत्पशुसंस्कारक पशुसमञ्चनं पर्यग्निकरणादिकं तदपि तथैव कुर्यात् । 'परि 'पञ्च' पशुसंज्ञपनं परि उभयतः हूयेते ये द्वे आज्याहुती स्वाहादेवेभ्यः देवेभ्यः स्वाहेति ते परिपशव्ये ते हुत्वा तूष्णीं मन्त्रवर्जमपरा अन्याः पञ्च आज्याहुतीर्जुहुयात् । * 'वो' 'येत् । पशोर्वपाया उद्धरणं यथोक्तं कृत्वा तां वपामभिधारयेत् उद्धृत्यैव । 'देव' णेपुर उपाकरणं च नियोजनं च प्रोक्षणं च उपाकरणनियोजनप्रोक्षणानि तेपु देवतां यहेवत्यः पशुर्भवति तां देवतामादिशेत् , अमुष्मै वा उपाकरोमि अमुष्मै वा नियुनजिम अमुष्मै त्वा जुष्टं मोक्षामीति । 'स्थाली. 'चैवम् ' स्यालीपाके चरौ च एवं देवतामादिशेन् । चरोरुपाकरणनियोजनाभावात्तण्डुलप्रोक्षणे अमुष्मै त्वा जुष्टं प्रोक्षामीति देवतोद्देशः । विपाउं.. पञ्च वा । वपां यथोक्तेन विधिना
Page #394
--------------------------------------------------------------------------
________________ 388 पारस्करगृह्यसूत्रम् . [ एकादशी हुत्वा अवदानानि पशो: हृदयादीनि अवद्यति छिनत्ति, कति सर्वाणि हृदयं जिह्वा क्रोडं सव्यबाहुं पार्श्वद्वयं यकृत् वृक्कौ गुदमध्यं दक्षिणां श्रोणिमित्येकादश प्रधानार्थानि, दक्षिणबाहुं गुदतीयाणिष्ठम् सव्यां श्रोणिमिति त्रीणि सौविष्टकृतानि । यद्वा त्रीणि हृदयम् जिह्वां क्रोडमिति, अथवा पञ्च हृदयजिह्वाक्रोडसव्यबाहुदक्षिणपार्श्वनि, अत्र पञ्चावदानपक्षे त्र्यवदानपक्षे वा तेभ्य एव स्विष्टकृद्यागः । वपा हुत्त्रावदानान्यवद्यतीति वदता सूत्रकृता पशुपुरोडाशो निरस्तः । 'स्थाली' ' 'होति' स्थालीपाकेन चरुणा मिश्राणि संयुक्तान्यवदानानि हृदयादीनि जुहोति स्थालीपाकस्य च मिश्रणवचनात्सहैव पाकः । ' पश्वद्धं दक्षिणा ' पशोः अङ्गं पश्वङ्गम् अस्य पशुबन्धस्य दक्षिणा । 'यद्दे'''येति ' एतदर्घ्यपशून्प्रकृत्य कर्माभिहितं, तत्र यस्यार्व्यस्य आचार्यादेर्या देवता तद्दैवतः स pazuyAgastasmi~staddaivate यागे तद्दैवतम् अर्घ्यदैवतं बृहस्पत्यादिकं च यजेत् । तत्रार्घ्यदेवता, आचार्यस्य बृहस्पतिः, ब्रह्मणश्चन्द्रमाः, उद्गातुः पर्जन्यः, अग्निर्होतु, अश्विनावन्त्रयः, विवाह्यस्य प्रजापतिः, राज्ञ इन्द्रः, प्रियस्य मित्रः स्नातस्य विश्वेदेवा इन्द्राग्नी वेति । तस्मै चार्घ्यायाचार्यादये भागं पशोः किञ्चिदद्धं कुर्यात् विभजेत् । तं चार्घ्यमाचार्यादिकभिममनुप्रापयेति ब्रूयात् । ' नद्य'' 'नवा ' इदानी प्रेतोद्देशेन गामप्येके नन्तीति यदुक्तं तत्प्रदेश विधानार्थमाह । नद्यन्तरे नद्या अन्तरे द्वीपे नावं नवम् एकादशाहश्राद्धं तदर्थमिमं नावं गोपशुं कारयेद्नुतिष्ठेत् । कोऽर्थः प्रेतोद्देशेन गोपशुमेकादशोऽह्नि नद्यन्तरे आलभेत न वा आलभेत इतिसूत्रार्थः ॥ 11 ॥ ( विश्व0 ) - प्रेतायोद्दिश्य गामप्येके नन्तीति शाखापश्वभिधानम् । तत्प्रसङ्गेन यावन्तोऽर्घपशवस्तत्कर्तव्यता कथनायेदमभिधीयते ' पशु व्याऽगां' गोवर्जे पशुमालाव्य शाखायां यूपस्थानापन्नायां नियोजनम् । चेच्छन्दो विकल्पार्थः । आप्लावनं नाम प्रक्षालनं बन्धनादिविधानं च शूलवे औपासनमरण्यं हृत्वेत्यादावुक्तं तथापि शाखानिखननमत्र वक्ष्यति । तदर्थं पदार्थक्रम उच्यते । भूसंस्कारपूर्वकं बहिरावसथ्याग्निस्थापनम् । स्मार्तपात्रासादने आज्यासादनोत्तरं वपापण्या शूलमुखा स्थाली तण्डुलाः प्रक्षशाखा पलाशशाखा त्रिगुणरशना उपाकरणतृणं द्विगुणरशना पशुः पान्ने - जनी: असिः हिरण्यशकलानि दधि बर्हिः संस्रवपात्रं पश्वङ्गं दक्षिणार्थे । ततः पवित्रकरणादि वहिस्तरणान्ते प्रक्षशाखास्तरणं पात्रासादने कृते चरुग्रहणम् । तत्राचायें अयें बृहस्पतिर्देवता । ऋत्विक्षु- अग्निर्होतुः । आदित्योऽश्विनौ वाध्वयोः । चन्द्रमा ब्रह्मणः । पर्जन्य उद्गातुः । आकाशः सदस्यस्य । ब्राह्मणाच्छंस्यादयो द्वादशाब्दैवता इन्द्रहोत्रादश्विनाध्वर्यू ( 1 ) इत्यादयो वा । वैवाहास्य प्रजापतिः । राज्ञ इन्द्रः । प्रियस्य मित्रः । स्नातकस्येन्द्राग्नी विश्वेदेवा वा तत्तदर्थे च पश्वादौ देवता ज्ञेयाः । ग्रहणे जुष्टम् । त्वा प्रोक्षणे । अप्रेणाग्नीन्परीत्य पलाशशाखां निहन्ति । वेदावाज्यासादनान्ते अग्नीन्प्रादक्षिण्येन परीत्याग्नेः पूर्वभागे पलाशशाखां यूपकार्यार्थे निहन्ति गर्त खात्वा तस्मि न्स्थापयन्ति । औत्तरवेदिकपशौ अग्नीनिति पदं सार्थकं योज्यम् । अनौत्तरवेदिके अग्निं परीत्येत्यूहि - तव्यम् । परिव्ययणोयाकरणनियोजनप्रोक्षणान्यावृता कुर्यात् । परिव्ययणं त्रिगुणरशनया शाखा - वेष्टनम् । उपाकरणं तृणेन पशोः स्पर्शनं वृहस्पतये उपाकरोमीति । नियोजनं द्विगुणरशनयान्तरा शृङ्गे वा बृहस्पतये नियुनज्मीति शाखायां पशुबन्धनम् । प्रोक्षणं प्रोक्षणीभिः पशोर्वृहस्पतये ear जुष्टं प्रोक्षामीति । एतानि सर्वाणि आवृता कुर्यात् । आवृच्छन्दः क्रियामात्रपरः तेन पशुप्रकरणे मत्रा उक्तास्तद्रहित इत्यर्थः । ' यच्चान्यत्' न केवलमेते एव पदार्थाः, अन्यदपि पशुसंस्कारकं समंजनपर्यनिकरणादि यत्पदार्थजातं तदपि कुर्यात् । परिपशव्ये हुत्वा तूष्णीमपराः पश्च स्वाहादेऽवेभ्य इत्याद्दृतिर्मारणात्पूर्वं देवेभ्यः स्वाहेति संज्ञप्ते पशौ । एते द्वे आहुती हुत्वा तूष्णीं पञ्चान्याहुति - होमः प्रजापति ध्यात्वा । इदं प्रजापतय इति पञ्चानां त्यागाः । ' वपोयेत् ' पशोरुदरं विदार्य
Page #395
--------------------------------------------------------------------------
________________ 389 कण्डिका ] तृतीयकाण्डम् । I वपोद्धरणं यथोक्तं कृत्वा यथापूर्वमभिघारयेत् । ततो देवतां त्वादिशेदुपाकरणनियोजनप्रोक्षणेषु । उपाकरणनियोजनप्रोक्षणान्युक्तानि । तेषु देवतां तु पुनः आदिशेत् । अमुष्मै त्वोपाकरोमि । त्वा नियुनज्मि । अमुष्मै त्वा प्रोक्षामीत्येवम् । पूर्वमावृता कुर्यादित्युक्तं तत्रावृच्छन्दोऽमन्नवाचकत्वेनाङ्गीकृतस्तेन तूष्णीमेते पदार्था इति प्राप्ते देवतां त्वादिशेदित्यनेन नियुनज्मि प्रोक्षामीत्यादेशः । न केवलं पशौ । ' स्थालीपाकेचैवं ' स्थालीपाके चरावप्येवम् । पशौ सहैव स्थालीपाकस्तदैवतः कर्तव्यः । तेन सहावदानहोमो वक्ष्यति । तत्राप्येवं ग्रहणप्रोक्षणादौ देवतादेशः अमुकाय जुष्टं गृह्णामि । अमुकाय त्वा जुष्टं प्रोक्षामि । अमुष्मै स्वाहेत्यादिषु । ततो विशसनम्रपणाश्ञ्जनशणदान (?)पूर्वकं पाशुकं कृत्वा तत उपयमनकुशादानादि आज्यभागान्तम् । ततो ऽवपा5र्वाणि ' वृहस्प तये स्वाहेति वमां हुत्वा अवदानानि हृदयादीन्येकादश अवद्यति अङ्गेभ्यः । पृथकृत्वा स्वधि - तिना एकस्मिन्पात्रे गृह्णाति । अत्र वपाहोमोत्तरमवदानग्रहणेनान्तरा पशुपुरोडाशो निरस्तः स्मार्ते पशौ । एकदेवताकत्वात्तत्स्थानापन्नश्चरुः । ' त्रीणि पञ्च वा ' अथवा नैकादशानि न सौविष्टकृतानि । त्रीण्येवादितो ग्राह्याणि । हृदयजिह्वा क्रोडानि । अथवादितः पञ्च हृदयजिह्वा क्रोडसव्यबाहुदक्षिणपार्श्वानि । तत्र सर्वपक्षे एकादशभ्यः प्रधानानि । सोविष्टकृतेभ्यरुयङ्गेभ्यः स्विष्टकृत् । त्रिपञ्चग्रहणपक्षे तेभ्य एव पुनः स्विष्टकृत्तदा तेषां क्षताभ्यञ्जनम् । 'स्थाली होति' अवदानेन सह स्थालीपाकश्रपणम् । पशुपुरोडाशस्थानापन्नस्य चरोः पृथग्घोमे प्राप्ते वाचनिकस्थालीपाकस्य होम: सहैव । तमिश्राणि सह एकीकृत्य जुहोति स्रुवेण । बृहस्पतये स्वाहेति । ततो वनस्पतये इत्यादि पाशुकम् । एवं स्विष्टकृत् त्र्यङ्गेभ्यश्वरुणा सह । त्रिपञ्चपक्षे तेभ्य एव चरुणा सह स्विष्टकृद्धो इत्यादि । ' पश्वङ्गं दक्षिणा' अस्य पशोः अङ्गमस्य पशुवन्धस्य दक्षिणा । पश्वङ्गमिति विशेषात् [पशुर्द्धेनुः]वरादीनां प्र्तिस्सेध्ः। वपा हुत्वा त्रीणि पञ्च सर्वाणि वावद्यति सर्वाभावे शेषात् स्वष्टकृत् स्थालीपाकेन सह प्रदानमिति स्मार्तपशुविषये कातीयसूत्रम् । ' तदैवतं च यजेत् ' व्यक्तिभेदेनार्घ - पशुदेवताः प्रोक्ताः । तेषां मध्ये यद्दैवतोर्भ्यः समागच्छति तदैवतं यजेत् बृहस्पतिपदस्थाने तत्तदैवतं पदं प्रयोज्यं देवतां त्वादिशेदित्यत्र देवतापदमात्रे विशेषः । ' तस्मै च भागं कुर्यात् ' तस्मै आचार्या - देरर्ध्याय किंचिदङ्गभागं कुर्यात् । 'तं च ब्रूयादिममनुप्रापयेति' भागदानसमयेऽर्थे प्रति ब्रूयादिममनुप्रापयेति प्रैषम् । 'नद्यन्तरे नावं कारयेत् ' एकादशाहप्रकरणे प्रेतायोद्दिश्य गामप्येके नन्तीत्युक्तं तत्कर्म कुत्र कर्त्तव्यमित्येतदर्थं नयन्तरे नदीमध्यस्थितद्वीपे नावं नवश्राद्धान्तःपातित्वेन एकादशाह - श्राद्धं नावमुच्यते । तत्रार्घ्यपशुविधिना प्रेतदैवत्यं पशुं कृत्वा तन्मांसेनावशिष्टेन तच्छ्राद्धं पिण्डदानं च कर्तव्यम् ॥ 'न वा ' अथवा पशोरालम्भने विकल्पः । तदा रोपि तच्छ्राद्धे निरस्तः ॥ एकादशी कण्डिका ॥ 11 ॥ 11 % 11 अथातोऽवकीर्णिप्रायश्चित्तम् ॥ 1 ॥ अमावास्यायां चतुष्पथे गर्दभं पशुमालभते ॥ 2 ॥ निरृति पाकयज्ञेन यजेत ॥ 3 ॥ अप्स्ववदानहोमः ॥ 4 ॥ भूमौ पशुपुरोडाशश्रपणम् ॥ 5 ॥ तां छविं परिदधीत ॥ 6 ॥ ऊर्ध्वबालामित्येके ॥ 7 ॥ संवत्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन् ॥ परमाज्याहुती जुहोति ॥ कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वा ॥ अथा
Page #396
--------------------------------------------------------------------------
________________ 390 [ द्वादशी हा । कामाभिदुग्धोऽस्म्यभिदुग्धोस्मिकामकामाय स्वाहेति ॥ 9 ॥ अथोपतिष्ठते, सं मा सिञ्चन्तु मरुतः समिन्द्रः संबृहस्पतिः । सं मायमग्निः सिञ्चतु प्रजया च धनेन चेति ॥ 10 ॥ एतदेव प्रायश्चित्तम् ॥ 12 ॥ 2 ॥ पारस्करगृह्यसूत्रम् । ( कर्क: ) -- तेन प्रसङ्गेन नैमित्तिकं पश्वन्तरमभिधातुमिदमाह ' अथा' 'श्चित्तम् ' व्याख्यास्यत इति सूत्रशेषः । अवकीर्णी ब्रह्मचारी यः स्त्रियमुपैति सोऽनेनाधिक्रियते । 8 अमा. "जेत ' अन्योऽपि हविर्यज्ञरूपोऽवकीर्णिपशुरस्ति अतः पाकयज्ञेनेत्युक्तम् । 'अव 'होमः ' अग्न्यपवादोऽयमवदानमात्रस्य । आधारादि त्वग्नावेव । भूमौ णम् ' शाखापशौ पुरोडाशाभावादिह विधानम् । तस्य चाज्येन सह संस्कारानुष्ठानम् 'तां छविं "त्येके' तामेव गर्दभच्छविं परिधत्ते । ऊर्द्धवालाभित्येके । बालशब्देन पुच्छमभिधीयते । ऊर्द्धवालां तिर्यग्वालां वैति विकल्पः । 'संव र्तयन् ' निरुकं वा एनः कनीयो भवतीति श्रुतेः । 'अथापरम् ' प्रायश्चित्तान्तरं व्याख्यास्यत इति सूत्रशेषः । ' आज्या हु' ' 'स्वाहा' इत्यागन्तुत्वादाहुतिद्वयं चतुर्दशाहुतिकान्ते भवति । 'अथोपनेन च' इत्यनेन ॥ 12 ॥ ( जयरामः ) --- एतत्पशुप्रसङ्गेन पश्वन्तरं नैमित्तिकमभिधातुमाह- अथेत्यादि । वक्ष्यत इति सूत्रशेषः । अवकीर्णी ब्रह्मचारी सन् यः स्त्रियमुपैति सोऽनेनाधिक्रियते । पाकयज्ञेन यजेतेत्यनेनान्यो पि हविर्यज्ञरूपोऽवकीर्णपशुरस्तीत्युक्तम् । अप्स्वित्ययमग्न्यपवादोऽत्रदानमात्रस्य । आधारादि त्वग्नावेव । भूमौ पश्विति शाखापशौ पुरोडाशाभावाद्विधानम् । तस्य चाज्येन सह संस्कारानुष्ठानम् । तामेव गर्दभस्य छवि त्वचं परिदधीत । ऊर्ध्ववालां तिर्यग्वालां वेति विकल्पः । बालशब्देन पुच्छमभिधीयते । स्वकर्म अवकीर्णित्वम् । निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । अथापरं प्रायश्चित्तान्तरं वक्ष्यत इति सूत्रशेप: / आज्याहुती द्वे जुहोति । कामावकीर्णोऽस्मि कामाभिदुग्धोस्मीत्येताभ्यां मन्त्राभ्याम् । एते आहुती आगन्तुत्वाच्चतुर्दशाहुत्यन्ते भवतः । अथ मन्त्रार्थः । तत्र द्वयोः प्रजापतिरनुष्टुप् काम आज्यहोमे0 / हे काम क्षोभक अहं कामेन त्वत्कृतक्षोभेण अवकीर्ण: अभिभूतोऽस्मि, अतोऽवकीर्णः क्षतत्रतोऽस्मि । अतः कामाय शोधकत्वेन हविः कामयमानाय तुभ्यं स्वाहा सुहुतमस्तु । एवमभिदुग्धो हिंसितः, शिष्टं समानम् । अथोपस्थानमन्त्रार्थः । तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता उपस्थाने0 / मरुतो देवा मा मां सम्यक् सिञ्चन्तु अभीष्टप्रदानेन समर्द्धयन्तु प्रजया च पुत्रादिरूपया तथा धनेन धर्मानुकूलसमृद्ध्या च चकारात्सिभ्चन्तु । तथेन्द्रः सम्यक् सिञ्चत्वित्युत्तरत्रापि योज्यम् । एतदेव प्रायश्चित्तम् । प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्वययुग्वृत्तं प्रायश्चित्तमितीरितम् ॥ 12 ॥ ( हरिहर : ) - एवं तावन्नद्यन्तरे नावं कारये दित्यनेन नवश्राद्धप्रयोजनपशुरुक्तस्तत्प्रसङ्गान्नैमित्तिकं पश्वन्तरं व्याख्यातुमाह ' अथा चित्तम् ' अथेदानी यतः पशुरभिहितः अतस्तत्प्रसङ्गात अवकीर्णिनः स्खलितब्रह्मचर्यस्य ब्रह्मचारिणः प्रायश्चित्तं शुद्धिसंपादकं कर्म वक्ष्यत इति सूत्रशेषः । अमाभते ' यो ब्रह्मचारी सन् स्त्रीगमनादवकीर्णी भवति स पुनः प्रायश्चित्तं चिकीर्षुरमावा - स्यायां कस्यांचित् कृष्णपश्चदश्यां चतुष्पथे चत्वारः पन्थानो यत्र भूभागे स चतुष्पथः तस्मिन् देशे गर्दभ रासभं पशुमालभते संज्ञपयति । 'निर्भर 'जेत्' निरृति देवतां पाकयज्ञेन पाकयज्ञविधानेन पशुना यजेत । अत्रावकीर्णिनो हविर्यज्ञरूपोऽन्योपि पशुरस्ति तेन हेतुना पाकयज्ञेन यजेतेत्युक्तम् । ' अप्स्व' 'होम:' अप्सु जले अवदानानामेव होमः देवतोद्देशेन प्रक्षेपो भवति नत्वनौ । 1 दुग्धोऽस्म्यभिदुग्घोस्मीत्यपि पाठः ।
Page #397
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । 391 अवदानग्रहणादापारादीनां लौकिकानावेव होमः । 'भूमौ "पणम् । भूमावेव न कपालेयु पुरोडाशस्य श्रपणं पाको भवति, शाखापशौ पुरोडाशाभावात् । इहापूर्वः पुरोडाशोऽर्याद्विधीयते तस्य च संस्कार आज्येन सह क्रियते । 'तां छविं तैयन् । ताम् आलब्धस्य गर्दभस्य छवि कृत्तिं परिदधीत प्रोणुवीत आच्छादयीतेति यावत् , एके आचार्याः तामूर्द्धवालामुपरिपुच्छां परिधीतेति वर्णयन्ति, अपरे तिर्यग्वालाम् । ततश्च विकल्पः । गर्दभपश्वालम्भानन्तरं तच्छविं परिदधानः संवत्सरं यावद्धिक्षाचय चरेत् , किं कुर्वन् स्वकर्म स्वीयमवकीर्णित्वं परिकीर्तयन सर्वतः प्रकथयन अहमवकीर्णी भवति भिक्षां देहीत्येवमादिना । स्वकर्मपरिख्यापनं कुत इति चेत् निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । 'अथापरम् । अथेदानीमपरमन्यत्प्रायश्चित्तान्तरमवकीणिनोऽभिधीयते तदाह । ' आज्या "स्वाहेति' कामावकीर्णोऽस्मि कामाभिदुग्धोऽस्मीत्येताभ्यां मंत्राभ्यां प्रतिमन्त्रमेकैकामेवमाज्याहुती द्वे जुहोति। इदं कामायेति उभयत्र त्यागः । ते च द्वे आगन्तुत्वाञ्चतुर्दशाहुत्यन्ते, आगन्तूनामन्ते निवेश इति न्यायात् । ' अथो "श्चित्तम् । अथ होमानन्तरमुपतिष्ठते ऊभूय संमासिञ्चन्त्रित्यादिना मन्त्रेण लिझोक्ता देवताः प्रार्थयते, संवत्सरमित्यत्राप्यनुवर्तते अतः प्रतिदिनं पञ्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयित्वा आधारादिविष्टकृदन्ताश्चतुर्दशाज्याहुतीर्तुत्वा कामावकीर्णोऽस्मि कामाभिदुग्धोस्मीत्येजाभ्यां मन्त्राभ्यां प्रतिमन्त्रमाज्याहुतिद्वयं हुत्वा समासिञ्चन्विति मन्त्रेणोपतिष्ठते संवत्सरं यावत् , एतदेव यदुक्तं गर्दभपश्वालम्भनरूपमाज्याहुतिहोमात्मकं च तदवकीर्णिनः प्रायश्चित्तद्र्य विज्ञेयमिति सूत्रार्थः । / 12 / / ॥ * // (विश्व0)-अथार्घपशुप्रकरणोपात्तं नाववाद्धिकं पशुमुक्त्वा अवकीर्णिप्रायश्चित्तार्थ सदैवतं द्विप्रकारकं गर्दभपशुकरणविधिमाह ' अथा' "श्चित्तं तत्राथशब्द मानन्तर्ये । पूर्वोपक्रान्तस्य पशोरुत्तरत्रेति । अतःशब्दो हेत्वर्थे । अवकीर्णिनः पतितप्रायश्चितपश्वालम्भनमन्तरोत्तरत्र कर्मस्वनविकारः । अतो हेतोस्तस्य प्रायश्चित्तं वक्ष्यत इति । ब्रह्मचारी सन्यः स्त्रियं गच्छति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तार्थायां ग्र्द्भेज्यायाम्धिकार्ः। स कदा कर्तव्य इत्यत आह 'अमावा' 'त' अमावास्यायां प्रायश्चित्तं पतनोत्तरकालीनायां संनिध्यमावास्यायाम् । चतुष्पथे चत्वारः पन्थानो यत्र स्तस्मिन् गर्दभं गर्दभजातिसंवन्धिनं पशुमालमते पशुहननप्रकारेणाग्निस्थापनपूर्वकम् । 'निर्वजेत् । तत्र तत्कर्म केन विधिना कुत्र कथं कर्तव्यमितिसंशये निर्गतिदेवताक पाकयज्ञविधिना कर्तव्यः पूर्वोक्तप्रकारेण अथ? व न]औतविधिना नापिहविर्यज्ञविधिना पशुरुक्त: औते प्राशिवावदानदर्शनात् । पाकयज्ञोक्तविधिनोच्यते । पश्ववदानहोमे पशुपुरोडाशे च नितिर्देव्ता। वपाया अभावाद्धपाहोमाभावः ॥ 'अप्स्ववदानहोमः' गर्दभस्यावदानहोम उदके कर्तव्यः । तदर्थमग्निस्थापनवेलायां तद्धर्मेण तदुत्तरत उदपात्रस्थापनमवदानहोमार्थम् । अन्यद्धोमः स्थापितेग्नौपशुपुरोडाश आधारावाज्यभागादि । 'भूमौ pazupuroDAzazrapaNaM'na कपाले । इदं स्मार्त्तपशौ विशेषविधानम् स्मातें कर्मणि पशुपुरोडाशाभावः । तत्पुरोडाशश्रपणं भूमावेव कर्त्तव्यं । एतावतैव सूत्रेण पूर्वोक्तः पशुः सूचित्ः। श्रौतविधिश्चेत्तदा तदीयैर्धमैः पशुर्भवति । तत्र प्राशिवावदानं गर्दभशिश्नात् [प्रजननादवदेयम् । अथ पशुसमात्यनन्तरं पापक्षयाय भिक्षाटनप्रकारमाह 'तां छविं परिदधीत' तस्यैव गर्दभस्य त्वचं परिदधीत । छविस्वक् । कथं परिधीत दक्षिणेसे शिरः उत्तरेसे पुच्छः अब ऊद्धौं पादौ । शरीरलग्नवालाम् ऊर्द्धवालामित्येके । परिधाने विकल्प: / उपरिवालाम् । अथवा वालशब्देन पुच्छमुच्यते । ऊर्दूपुच्छामधस्तनग्रीवां परिदधीत । तत्र मस्तकभागे पुच्छं पादसमीपे ग्रीवा दक्षिणसन्यांसयोः पादौ एवं परिधाय । 'संव'' 'यन् ! सावनसंवत्सरं यावधे गृहे स्वकर्मकथनपूर्वकं भिक्षा चरेत अहमवकीर्णी भिक्षा देहीत्येवम् । निरुक्तं वा एनः कनीयो भवतीति श्रुतेः । पापं क्षरति कीर्तना
Page #398
--------------------------------------------------------------------------
________________ 392 पोर्स्क्र्गृह्य्सूत्र्म्। . [त्रयोदशी दिति स्मृतेश्च । एवं कृते तस्य कर्मान्तरे अधिकार्ः। इति स्वेच्छया वलाद्वा व्यभिचरितस्य ब्रह्मचारिणः प्रायश्चित्तमुक्त्वा प्रकारान्तरेणाहुतिद्वयरूपं प्रायश्चितान्तरमाह । ' अथा""स्मीत्यादि । अथ पश्वनन्तरमपरं प्रायश्चितं वैकल्पिकमुच्यते । अपरशब्दो विकल्पार्थे सूत्रसामाधिकरण्यात् । तथाच सूत्रं वावकीणिनो गर्दभेज्येति । वाशब्दो व्यवस्थितविकल्पार्थः । संकटपतितस्य वलात् स्त्रिया इच्छया व्यभिचरितस्य स्वल्पं प्रायश्चित्तमाह । संवत्सरपर्यन्तं नित्यमग्निस्थापनं कृत्वा कुशंडीपूर्वकमाज्यतन्त्रेणाघारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चितं प्राजापत्यः स्विष्टकृचेति caturdazAhutIhu~tvA ततः कामावकीणोंस्मि कामाभिदुग्धोस्मि इत्याहुतिद्वयं हुत्वा । अथोत्विति । एवं षोडशाहुतिहोमान्ते अग्निमुपतिष्ठते प्रत्यहम् । ' एतदेव प्रायश्चित्तं । एतत्पूर्वोक्तं द्विप्रकारकमयकीर्णिप्रायश्चित्तं भवति ॥ द्वादशी कण्डिका ॥ 12 ॥ ॥ * ॥ अथातः सभाप्रवेशनम् ॥ 1 ॥ सभामभ्येति सभाङ्गिरसि नादिर्नामासि विषिर्नामासि तस्यै ते नम इति ॥ 2 ॥ अथ प्रविशति सभा च मासमितिश्चोभे प्रजापतेर्दुहितरौ सचेतसौ । यो मा न विद्यादुप मा स तिष्ठेत्स चेतनो भवतु शर्छन्सथे जन इति॥ 3 ॥ पर्षदमेत्य जपेदभिभूरहमागमविराडप्रतिवाश्याः । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जन इति ॥ 4 ॥ स यदि मन्येत क्रुद्धोऽयमिति तमभिमन्त्रयते, या त एषा रराट्या तनूमन्यो: क्रोधस्य नाशनी । तान्देवा ब्रह्मचारिणो विनयन्तु सुमेधसः ॥ द्यौरहं पृथिवी चाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यसहासाविति ॥ 5 ॥ अथ यदि मन्येत दुग्धोऽयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदय आदधे यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्सत्यमधरो मत्तांद्यस्वेति ॥ 6 ॥ एतदेव वशीकरणम् ॥ ॥ 7 ॥ ॥ 13 // (कर्कः)-अथातः सभाप्रवेशनमित्येवमादि यत्तत्सवै निगदव्याख्यातमेव । इति श्री कर्कोपाध्यायकृतौ गृह्यसूत्रभाष्ये तृतीयकाण्डविवरण सपूर्णम् ॥ (जयरामः)-सभाप्रवेशनम् । वक्ष्यत इति सूत्रशेषः । तत्र सभां प्रति अभ्येति अभिमुखं गच्छति सभानिरसीत्यनेन मन्त्रेण । तस्यार्थः । तत्रादिरा गायत्री सभा तत्प्रवेशने0 / सह धर्मेण सद्भिर्वा भातीति सभा । तथा नादिर्नदनशीला नाम नाम्नासि । हे आङ्गिरसि आङ्गिरोदेवते वृहस्पत्यधिष्ठिते वा विषिर्दीता नाम प्रसिद्धमसि । धर्मनिरूपणात् । तस्यै उक्तगुणवत्यै ते तुभ्यं नमो ऽस्तु । अथ प्रवेशनमन्त्रार्थः । तत्र प्रजापतिस्त्रिष्टुप् सभा समितिश्च प्रवेशने0 / सभा च संसत समितिश्च संगरः ते उभे प्रजापतेर्ब्रह्मणो दुहितरौ पुन्यौ मा मामवतामिति शेपः । यत एते सचेतसो शोभनज्ञानदान्यौ । अथ सभावचनं सभासदः प्रति । यः पुमान् मां न विद्यात् मद्यवहारं न जानीयात् स पुमान् मा मामुपतिप्ठेत् उपासीत । ततो ऽसौ शंसथे संभाषणाय सचेतनः सुबुद्धिः वादक शल इत्यर्थः । भवतु मत्प्रभावादित्याशंसा । पर्षद सभामेत्यागत्य जपेदभिभूरहमिति mantram । 1'manyo, ityapi kvcitpaatthH|
Page #399
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीय्कान्न्द्द्म्। 393 अस्यार्थः । तत्र प्रजापतिरनुष्टुप् पर्षत्सभोपस्थाने0 / अभिभूः परेषामभिभवनशीलोऽहमागतोऽस्मि । किंभूतः । अविराट् विरुद्धतया राजते स विराट् रुद्धवीर्यः न विराट् अविराट् । तथा अप्रतिवाशी प्रतिवादिशून्यः AH इत्यव्ययं संयुद्धयर्थम् । यद्वा अप्रतिवाश्या इति पर्षदो विशेपणम् अप्रतिक्षेपाया अस्याः पर्षदः सभाया ईशानः स्वामी स्वासु प्रजासु दुष्टरोऽपि स मयि सुजनः अस्त्विति शेषः । दुष्टरश्चोरः । समाधको यदि सभेशं क्रुद्धं जानीयात्तदा तमभिमन्त्रयते क्रोधापनोदाय यातएषेति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् लिङ्गोक्ता क्रोधापनयने0 / हे असौ अमुकनामन् सभेश ते तव रराटं ललाटं तत्र भवा रराट्या या क्रोधस्य तनूः शरीरं तान्देवा इन्द्राद्याः ब्रह्मचारिणश्व सनकाद्या विनयन्तु अपनयन्तु कथं भूतस्य क्रोधस्य मन्योर्दीतस्य । किभूता देवाः । सुमेधसः स्वबुद्धया क्रोधमपाकर्तुं शक्ताः । किंभूता तनूः नाशनी चतुर्वर्गस्येत्यर्थात् । एषा ललाटत्रिवलिरूपा । मन्त्राभ्यासेनात्मनोप्युत्कर्षमाह । द्यौराकाशरूपोऽहमिति क्रोधावरकत्वमुक्तम् । पृथिवी च क्षितिरूपश्चाहमिति क्रोधाधारत्वेन स्वातन्त्र्यञ्चोक्तम् । अतस्तौ तत्स्वरूपो भूत्वा ते तव क्रोधं नयामसि मन्त्रवलेनापनयामि । कथम् । यथा अश्वतरी गर्भपुष्टिमसहमाना अमार्गेण मुञ्चन्ती तथेति व्याख्येयम् । अथ साधको यदि मन्येतायं सभेशो द्रुग्धो द्रोहकारीति तदा तमभिमन्त्रयते तां त इति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् ईशो वशीकरणे0 / हे सभेश भवान् मद्रोहकारिणीं वाचमास्ये मुखे वर्तमानामादत्ते उपकामति । तामहं ते तव हृदय एवादधे स्थापयामि । किंच । यत्र यत्र स्थाने वाक् वायुवशान्निहिता तां ततस्ततः स्थानात् आददे मदश्यां करोमि । किंच । यदहं ब्रवीमि तत्सत्यमस्तु । वं च मत् मत्तः अधरो नीचः । द्य अद्य इदानी स्व भव । / अद्यत्यत्र वर्णलोपः । अधरौ इति छेदः । तत्र उ इति दायार्थम् । अतिशयेन स्व भूयाः । यद्वा । तां मद्रोहकारिणीं वाचम् तव हृदय एव अतिशयेन द्यस्व अव्ख्न्न्द्द्य्। शिष्टं समानम् । / 13 ॥ (हरिहरः)- अथा 'नम् । अथावसथ्याग्निसाध्यकर्मविधानानन्तरं साधारणानि कर्माणि अनुविधेयानि यतः, अतो हेतोः सभाप्रवेशनं कर्म वक्ष्यत इति सूत्रशेपः । ' सभाऽनम इति ' यदा द्विजः सभां गच्छति तदा सभाममि आभिमुख्येन एति गच्छति । केन मन्त्रेण सभागिरसीत्यादिना मन्त्रेण । ' अथ 'जन इति । अथाभिमुखमेत्य सभाचमासमित्यादिना मन्त्रेण सभा प्रविशति । 'परिजन इति । परिपदं सभामेत्य प्रविश्य अभिभूरहमिति मन्त्र जपेत् । 'स यदि 'साविति । स सभां प्रविष्टः यदि चेन्मन्येत जानीयात् अयं सभापतिः क्रुद्ध इति तं क्रुद्धमभिलक्षीकृत्य क्रोधापनयनाय मन्त्रयते यातएषेत्यादिना मन्त्रेण । असाविति क्रुद्धस्य नाम । 'अथ 'यस्वेति । अथ यदि दुग्धो द्रोहकर्ताऽयमिति मन्येत तर्हि तमभिमन्त्रयते तां तेवाचमित्यादिमन्त्रेण । एतदेवं अवशस्य वशीकरणम् । इति सूत्रार्थः । / ॥ 13 ॥ (विश्व0)-'अथातः सभाप्रवेशनं । 'उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । इति मत्वा सभायां प्रत्यहं गन्तव्यं भवति । तदीयविधानमाह । 'sabhA"rasIti' सभामाभिमुख्येन एति गच्छति समांगिरसीति मन्त्रेण । अथ प्रविशति सभाचमासमिति । ततोऽनन्तरं ' सभाचमासमितिश्चोभेप्रजापतेर्दुहितरौ सचेतसौ । योमानविद्यादुपमासतिष्ठेत्सचेतनो भवतु संगथे जन इतिमन्त्रेण सभां प्रविशति' / परिषदमेत्य जपेदभिभूरहमागमः विराडप्रतिवाश्याः । अस्याः परिषद ईशानः स्वासु दुष्टरो जन इति । सभाप्रवेशनोत्तरं समां प्राप्याभिभूरिति मन्त्रं जपेत् परिपत्समा । 'स यदि मन्येत क्रुद्धोयमिति तमभिमन्त्रयते या त एपा रराट्या तनूमन्योः क्रोधस्य नाशनी । तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । द्यौरहं पृथिवीचाहं तौ ते क्रोधं नयामसि गर्भमश्वतर्यासहासाविति । 50
Page #400
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । 394 [चतुर्दशी सभां प्रविष्टः सः यदि अयं सभापतिः क्रुद्धो मन्येत जानीयात् तदा तं सभापतिम् अभिमन्त्रयते यात इति मन्त्रेण । अथ यदि मन्येत दुग्धोयमिति तमभिमन्त्रयते तां ते वाचमास्य आदत्ते हृदयमादधे । यत्र यत्र निहिता वाक्तां ततस्तत आददे यदहं ब्रवीमि तत्रात्यमधरो मत्पद्यस्वेति । अथ यदा सभां प्रविष्टः सः अयं सभापतिर्दुग्धो मन्येत जानाति अयं द्रोहका तं सभापति तां ते वाचमितिमन्त्रेणाभिमन्त्रयते । एतदेव वशीकरणं' अथातः सभाप्रवेशनमित्यादि एतावत्पर्यन्तं सभावशीकरणविधानम् ॥ 13 ॥ ___ अथातो रथारोहणम् ॥ 1 ॥ युङ्क्तेति रथं संप्रेष्य युक्त इति प्रोक्ते साविराडित्येत्य चक्रे अभिमृशति ॥ 2 ॥ रथन्तरमसीति दक्षिणम् ॥ 3 ॥ बृहदसीत्युत्तरम् ॥ 4 ॥ वामदेव्यमसीति कूबरीम् ॥ 5 ॥ हस्तेनोपस्थमभिमृशति आउ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तम् । दूरेहेतिरिन्द्रियवान्पतत्रि ते नोऽग्नयः परयः पारयन्त्विति ॥ 6 ॥ नमो माणिचरायेति दक्षिणं धुर्यं प्राजति ॥ 7 ॥ अप्राप्य देवताः प्रत्यवरोहेत्संप्रति ब्राह्मणान्मध्ये गा अभिक्रम्य पितॄन् ॥ 8 ॥ न स्त्रीब्रह्मचारिणौ सारथी स्याताम् ॥ 9 ॥ मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वम् ॥ 10 ॥ एके मारित्वहरतिरिति च ॥ 11 ॥ स यदि दुर्बलो रथः स्यात्तमास्थाय जपेदयं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति ॥ 12 ॥ स यदि भ्रभ्यात्स्तम्भमुपस्पृश्य भूमि वा जपेदेष वामश्विना रथो मा दुर्गे मास्तरोरिषदिति । / 13 ॥ तस्य न काचनातिन रिष्टिर्भवति ॥ 14 ॥ यात्वाऽध्वानं विमुच्य रथं यवसोदके दापयेदेष उ ह वाहनस्यापन्हव इति श्रुतेः ॥ 15 ॥ ॥ 14 // (जयरामः )-अथातो रथारोहणम् । वक्ष्यत इति सूत्रशेषः । ततः स्वामी रथं युकेतिप्रैपेण सारथिं प्रेषयित्वा प्रेपितेन तेनैव युक्त इति निवेदिते साविराडित्येतावता मन्त्रेण रथमेत्यागत्य चक्रे स्थाने हस्तेनाभिमृशति । तत्र रथन्तरमसीत्येतावता मन्त्रेण दक्षिणं चक्रम् । बृहदसीत्येतावता वामम् । अथ मन्त्रार्थः । तत्र त्रयाणां परमेष्ठी यजूंपि अडान्यभिमर्शने0 / योऽयं रथः सा विराट् अनदात्री देवता । रथन्तरादीनि सामानि । कूवरी युगन्धरम् । उपस्थं नीडम् । हस्तेनेति सर्वत्र संवध्यते । तत्र मन्त्रः । अड्डौन्यङ्काविति । तस्यार्थः । तत्र प्रजापतिखिष्टुप् अङ्गं तदभिमर्शने0 / अङ्कौ द्वौ अङ्काख्यगणपावग्निविशेषौ । एवं न्य्न्ग्काव्पि। एवं भूतौ यावनी अमितो रथं रथस्य सर्वतो रक्षकत्वेन ध्वान्तं दुर्गमें प्राप्य वातस्याग्रं मुखमनु अनुसृत्य संचरन्तौ सम्यग्गच्छन्तौ वर्तेते ये चापरे दूरेहेतिः वृहज्चालः तथा इन्द्रियं चात्रेन्द्ररथः । तथा इन्द्रियानुप्राहकः पतत्रि पक्षिकुलानुप्राहकमग्निवृन्दम् । एतेऽग्नयः नोऽस्मान्पारयन्तु निर्विनेनाभीष्टं देशं प्रापयन्तु । किंभूताः । पप्रयः अस्मन्मनोरथपूरणशीलाः । ततो दक्षिणं धुर्य धुरि युक्त वाहं प्राजति प्रकणाजयति गमनाय प्रेरयति । अज गताविति धातुः । नमो माणिचरायेति मन्त्रेण । तस्यार्थः । तत्र प्रजापतिरुष्णिकू माणिचरः प्रेरणे0 / माणिचरो रथा
Page #401
--------------------------------------------------------------------------
________________ कण्डिका ] तृतीयकाण्डम् । धिष्ठात्री देवता । तूष्णी वामप्राजनम् । देवना अप्राप्य तद्दर्शनात्याक् यावच्छक्ति प्रत्यवरोहेत् रथादवतरेत् । पदातिर्भूत्वा गच्छेदित्यर्थः । संप्रति दृष्टा ब्राह्मणान्प्रत्यवरोहेदित्यनुषगः सर्वत्र । गाः प्राप्य तन्मध्यं गत्वा । पितृनभ्यागच्छतः पित्रादिमान्यानभिक्रम्य प्रहृल्वेनाभिपत्य उत्तीर्य च मुहूर्तमतीयाय अतिवाह्य जपेदिहरतिरित्यमुं मन्त्रम् । तस्यार्थः । तत्र प्रजापतिर्यजुरग्निः रमणे । हे अग्नयः यूयम् एके मुख्या इह ग्थे रमध्वं क्रीडध्वम् , यतो मम इह रथे रतिरस्ति अतो मा मां प्राप्य भवतामपि इह मद्रथे सुशोभना रतिरस्तु । स साधको यदि दुर्बलरथः दुर्बलो रथो यस्य स तथा स्यात्तदा तं रथमास्थाय जपेदयं वामिति मन्त्रम् । तस्यार्थः । तत्र द्वयोः प्रजापतिरनुष्टुप् अश्विनौ जपे0 / हे अश्विना अश्विनौ अयं वां युवयो रथः दुर्गे विपमस्थाने स्तरः हिंसकाद्धेतोर्मा मां मारिषन् माहिसिष्ट । स्तृरिषौ हिंसाऔ~ / एतेनोत्तरोऽपि व्याख्यातः । स रथो यद्येवमभिमन्त्रितोऽपि भ्रम्यात् कुटिलङ्गच्छेत्तदा तद्ध्वजस्तम्भं भूमिञ्चोपस्पृश्य जपेदेष वामित्यमुं मन्त्रम् । अर्तिः पीडा । रिष्टिविनः । उ निश्चये । एष घासोदकदानरूपोऽपह्नवः अपराधमार्जनम् ॥ 14 ॥ (हरिहरः)-'अथा "हणम्' अथेदानी कार्याथै जिगमिषोर्द्विजस्य यतो यानमपेक्षितमतो हेतो रथारोहणाख्यं कर्म वक्ष्यत इति सूत्रशेपः । 'युक्रे "त्तरम्' तत्र युक्रेति सारथिं संप्रेष्याज्ञाप्य ततः प्रेषितेन सारथिना युक्तो रथ इति प्रोक्ते सति साविराडित्येतेन मन्त्रेण एत्य रथसमीपमागत्य चक्रे रथाङ्गे अभिमृशति, कथं रथन्तरमसीत्यनेन मन्त्रेण दक्षिणं, वृहदसीत्यनेनोत्तरं चक्रं वृहद्रथन्तरे सामनी । 'vAma'varIm । वामदेव्यमसीत्यनेन मन्त्रेण कूवरीमीणदण्डाप्रमभिमुशतीत्यनुवर्तते । 'हस्ते 'शति' उपस्थं रथमध्यं उपवेशनस्थानमिति यावत् । अभिमृशति आलभते हस्तेनेति सर्वत्र संवध्यते । अत्र मन्त्रः 'अङ्कौ - पयति' नमो माणिचरायेत्यनेन दक्षिणं धुर्य दक्षिणधुरायां युक्तमश्वं वृषमं वा प्राजति प्रतोदेन प्रेरयति तूष्णीं वामम् । एवं गवां मध्ये रथं स्थापयति । 'अप्रा. "पितृन्' अप्राप्य अनासाद्य दूरत एव देवता हरिहरब्रह्मादिकाः प्रत्यवरोहेत् रथादवतरेत् । संप्रति ब्राह्मणान् विप्रान् संप्रति निकटे प्रत्यवरोहेत् मध्ये गाः सुरभीः प्राप्य मध्ये प्रत्यवरोहेत् । अभिक्रम्य पितृन् पित्रादीन् मान्यान् अभिक्रम्य अभिमुखमेत्य प्रत्यवरोहेत् । 'न स्त्री 'स्याताम्' स्त्री नारी ब्रह्मचारी उपकुर्वाणको नैष्ठिकश्च स्त्रीब्रह्मचारिणौ सारथी न स्यातां न भवेताम् । 'मुहू "रितिच' मुहूर्त क्षणमतीयाय अत्येत्य जपेत् इहरतिरित्यादिकं मन्त्रम् । ' स यदि * पेत्' स रथी यदि चेद्ध्वानं गच्छन् दुर्वल: क्षीणो रथोऽस्येति दुर्वलरथः स्याद्भवेत् तदा तं रथमास्थायारुह्य वक्ष्यमाणमन्त्रं जपेत् । 'अयं पदिति' स रथो यदि पुनभ्रम्यात् चलने कुटिलो भवेत्तदा स्तम्भम् रथध्वजदण्डं भूमि वा उपस्पृश्य जपेत् एष वामश्विना रथ इति मन्त्रम् । 'तस्य वति तस्य रथिनः न काचन अर्तिः पीडा नच रिष्टिरुपसर्गों - भवति य एवं दुर्बलरथ उद्घान्तरथो वा जपति । 'yAtvA"zruteH' यात्वा गत्वा अध्वानं मार्ग विमुच्य मुक्त्वा किं, रथं रथयुक्तं वाहं यवसं च उदकं च यवसोदके घासपानीये ते दापयेत् अश्वेभ्यो यवसोदके दीयेतामिति भृत्यान् प्रेपयेत् । कुतः एष उ वाहनस्य अश्वादेरपन्हवः क्षमापनमिति श्रुतेः श्रवणात्, एप कः तस्मायेन वाहनेन धावयेत्तद्विमुच्य ब्रूयात् पाययतैनं सुहितं कुरुतेति सूत्रार्थः ॥ 14 ॥ (विश्व0)-'अथातो रथारोहणं' अथानन्तर्ये । इतस्ततो गमनेच्छोः योनापेक्षा भवत्यतो हेतो रथारोहणविधिरुच्यते । युकेति संप्रेष्य । रथयोक्तारं सारथिनं रथपतिः सम्यक् युङ्केति प्रैर्ष ददाति । ततः स रथं युक्त्वा । 'युक्त इति प्रोक्तेऽसा विराडिति' रययोजनोत्तरं स्वामिनं सारथिना युक्त इति प्रतिप्रोक्ते स्वामी असाविराडितिवक्ति । एत्य चक्रे अभिमृशति रयन्तरमसीति दक्षिणं वृह्दसीत्युत्तरं ततो रथसमीपमागत्य रथंतरमसीति मन्त्रेण दक्षिणं चक्रमभिमृशति । ततो वृहदसीत्युत्तरं च्क्र्म्। 'वामदेव्यमसीति कूवरी कूबरं रथायमर्थादीषाप्रमभिमृश्य वामदेव्यमसीति मन्त्रं जपति ।
Page #402
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ पञ्चदशी 'हस्तेनोपस्थमभिमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तौ । दूरे हेतिरिंद्रियावान्पतत्र तेओनयः पयः पारयन्त्विति । चक्राभिमन्त्रणोत्तरं हस्तेनोपवेशन स्थानमभिमृशति भङ्कौन्यङ्काविति मन्त्रेण । उपस्थं रथमध्यम् । 'नमोमाणिचरायेति दक्षिणधुर्ये प्राजति' रथे उपवेशनानन्तरं नमोमाणीतिमन्त्रेण दक्षिणधुरि युक्तं बलीवर्दमधं वा प्राजनेन कशया वा प्राजति प्रेरयति गमनाय । 'गवां मध्ये स्थापयति रथम् अप्राप्य देवताः प्रत्यवरोहेत्' गमने क्रियमाणे दूरतो देवालयदर्शने देवालयमप्राप्य रथादवतरेद्भूमौ । 'संप्रति ब्राह्मणान' ब्राह्मणान् प्राप्य समीपे प्रत्यवरोहेत् । न दूरतः । 'मध्ये गाः' गाः सुरभीः प्राप्य गवां मध्ये रथादवतरेत् । 'अभिक्रम्य पितन' पित्रादीन् वृद्धान् प्राप्य रथादवतीर्य अभिक्रम्य आभिमुख्येन गत्वा नमस्कृत्यारुह्य गच्छेदिति सर्वत्र योज्यम् । 'न स्त्रीत्रह्मचारिणौ सारथिनौ स्यातां' स्त्रीशब्देन नारी । ब्रह्मचारी द्विविधोऽपि स्त्रीत्रह्मचारिणौ सारथ्ये कर्मणि न प्रयोज्यौ । 'मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वमेकेमास्त्विहरतिरिति च' [अभ्यवाय मुहूर्तमभ्वायम्य तत इहरतिरिहरंमासु इहरतिरिहरमतामिति ?] जपेत् । ईयाय आगत्य ततस्ततः । ' स यदि दुर्बलो रथः स्यात्तमास्थाय जपेद्यं वामश्विनारथो मादुर्गे मास्तरोरिषदिति' सः रथी दुर्बलरथः स्यात् भवेत् अयं रथोऽध्वानं न पारयिष्यतीति एवंशीलं रथं मत्वा तं रथमास्थाय आरुह्य अयं वेति मत्रं जपेत् । 'स यदि भ्रम्याद्भूम्या N स्तंभमुपस्पृश्य भूमि वा जपेदेष वामश्विनारथो मादुरों मास्तरोरिपदिति स रथः यदि भ्रम्याद्भूम्यां न्युब्जीभूतो भवेत् अथवा कुटिलो वक्रो भवेत् । तदा रथस्य ध्वजास्तम्भमुपस्पृश्य कुटिले अधः पतिते भूमिमुपस्पृश्य एष वामिति मन्त्रं जपेत् । ' तस्य न काचनार्त्तिर्न रिष्टिर्भवति' एवं कृते तस्य रथस्वामिनः काचन आर्तिः पीडा न भवति । रिष्टिरपि न भवति । रिष्टिरुपसर्ग: / यात्वाऽध्वानं विमुच्य यवसोदके दापयेत्' यात्वा गत्वाध्वानं * स्थानं प्राप्य विमुच्य रथं रथाद्वलीवदों अश्वौ वा पृथक्कृत्य यवसोदके दापयेत् यवसं च उदकं च यवसोदके दापयेत् प्रयच्छेद्भक्षाय पानाय च । यवसं तृणानि उदकं प्रसिद्धम् । 'एष उ वाहनस्यापन्हव इति श्रुतेः एषः वाहनस्य घासपानीयदानं श्रमापनयनम् । तस्माद्येन वाहनेन धावयेत्तद्विमुच्य ब्रूयात्पाययतैनं सुहितं कुरुतेत्येष उअपह्नवः इति श्रुतेः । कुरुतेति बहुत्वं बहुभृत्यविषयम् । इति ब्रूयात् सेवकान्प्रति ॥ 14 ॥ अथातो हस्त्यारोहणम् ॥ 1 ॥ एत्य हस्तिनमभिमृशति हस्तियशसम - सि हस्तिवर्चसमसीति ॥ 2 ॥ अथारोहतीन्द्रस्य त्वा वज्रेणाभितिष्ठामि स्वरित मा संपारयेति ॥ 3 ॥ एतेनैवाश्वारोहणं व्याख्यातम् ॥ 4 ॥ उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि त्वष्टृदैवत्यः स्वस्ति मा संपारयेति ॥ 5 ॥ रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्रजन्माग्नेयो वै द्विरेताः स्वस्तिमा संपारयेति ॥ 6 ॥ चतुष्पथमभिमन्त्रयते नमो रुद्राय पथिषदे स्वस्ति मा संपार - येति ॥ 7 ॥ नदीमुत्तरिष्यन्नभिमन्त्रयते नमो रुद्रायाप्युपदे स्वस्ति मा संपारयेति ॥ 8 ॥ नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति ॥ 9 ॥ उत्तरष्यन्नभिमन्त्रयते सुत्रामाणमिति ॥ 10 ॥ वनमभिमन्त्रयते नमो रुद्राय वनसदे स्वस्ति मा संपारयेति ॥ 11 ॥ गिरिमभिमन्त्रयते नमो रुद्राय गिरि 396
Page #403
--------------------------------------------------------------------------
________________ surer] तृतीयकाण्डम् । 397 षदेस्वस्ति मा संपारयेति ॥ 12 ॥ श्मशानमभिमन्त्रयते नमो रुद्राय पितृपदे स्वस्ति मा संपारयेति ॥ 13 ॥ गोष्ठमभिमन्त्रयते मनो रुद्राय शकत्पिण्डसदे स्वस्ति मा संपारयेति ॥ 14 ॥ यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयाद्भुद्रो ह्येवेदर्ठन्सर्वमिति श्रुतेः ॥ 15 ॥ सिचाऽवधूतोऽभिमन्त्रयते' सिगसि न वज्रोऽसि नमस्तेऽअस्तु मा माहिर्ट-सीरिति ॥ 16 ॥ स्तनयित्नुमभिमन्त्रयते शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्तव सृजसि वृत्रहन्निति ॥ 17 ॥ शिवां वाश्यमानामभिमन्त्र - यते शिवो नामेति ॥ 18 ॥ शकुनिं वाश्यमानमभिमन्त्रयते हिरण्यपर्ण शकुने देवानां प्रहितंगम । यमदूत नमस्तेऽस्तु किंत्वाकाक्करिणो नवीदिति ॥ 19 ॥ लक्षण्यं वृक्षमभिमन्त्रयते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्कुरास्ते प्ररोहन्तु निवाते त्वाऽभिवर्षतु । अनिष्टेमूलं माहिर्ट-सीत्स्वस्ति तेऽस्तु वनस्पते स्वस्तिमेऽस्तु वनस्पत इति ॥ 20 ॥ स यदि किंचिल्लभेत तत्प्रतिगृह्णाति द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णात्विति साऽस्य न ददतः क्षीयते भूयसी च प्रतिगृहीता भवति । अथ यद्योदनं लभेत तत्प्रतिगृह्य द्यौस्त्वेति तस्य द्विः प्राश्नाति ब्रह्मा त्वाऽश्नातु ब्रह्मा त्वा प्राश्नात्विति ॥ 21 ॥ अथ यदि मन्थं लभेत तं प्रतिगृह्य द्यौस्त्वेति तस्य त्रिः प्राश्नाति ब्रह्मा त्वाऽश्नातु बह्मा त्वा प्रां* नातु ब्रह्मा त्वा पिवत्विति ॥ 22 ॥ अथातोऽधीत्याधीत्यानिराकरणं प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे माव हार्षीः श्रुतं मयि । ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोसि सनिरस शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश । वाचा त्वा पिदधामि वाचा त्वा पिदधामीति [तिष्ठ प्रतिष्ठ] स्वरकरणकण्ठ्चौरस दन्त्यौष्ठयग्रहणधारणोच्चारणशक्तिर्मयि भवतु आप्यायन्तु मेऽङ्गानि वाक् प्राणश्चक्षुः श्रोत्रं यशो बलम् ॥ यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु ॥ 23 ॥ 15 ॥ ( जयराम: ) -- अथातो हस्त्यारोहणं वक्ष्यत इति शेषः । हस्तिनमेत्य तं स्पृशति हस्तियश - समसीत्यनेन मन्त्रेण । तस्यार्थः । तत्र द्वयोर्ब्रह्मा यजुषी हस्तीन्द्रौ देवते स्पर्शनारोहणयोः । हस्ति
Page #404
--------------------------------------------------------------------------
________________ 398 पारस्करगृह्यसूत्रम् । [पञ्चदशी नामैरावतत्वेन प्रसिद्धं यश एव हस्तियशसं तद्रूपोऽसि । तथा तेपां वचों दीप्तिरेव हस्तिवर्चसं तद्रूपश्वासीति । अथ तमारोहति इन्द्रस्य त्वेति मन्त्रेण । तस्यार्थः इन्द्रस्य वजेणायुधेन सहाहमिन्द्रो भूत्वा वा वामधितिष्ठामि सर्वशत्रुजयार्थमारोहामि, त्वं च मा मां स्वस्ति कल्याणं यथा तथा पारयेत्युक्तार्थम् । एवमेवाश्वारोहणं कर्तव्यम् । तत्र मन्त्रोहः । ऊहश्च हस्तिस्थाने अश्वाभिधानम् । उष्टमारोक्षन् आरोदुमिच्छन् तं दृष्ट्वाऽभिमन्त्रयते त्राष्ट्रोऽसि इति मन्त्रेण । एतदाद्यर्थः सुगमः । तत्र परमेष्ठी यजुरुष्ट्रस्तदारोहणे0 / रासभं चाश्वतरं मन्त्रलिङ्गात् । तदर्थः । तत्र विश्वामित्रः पतिः रासभस्तदारोहणे । हे रासभ त्वं शूद्रः हीनः असि । यतः शूद्रं शोकावहं जन्म यस्य स आग्नेयः । अग्निदेवत्यः अश्वान्गर्दभ्यामुद्भूतत्वाद् द्विरेताः । चतुष्पथं गच्छंस्तमभिमन्त्रयते नमो रुद्रायेति मन्त्रेण । तत्र परमेष्टी अनुष्टुप् रुद्रो रक्षणे0 / पथिषु सीदति तिष्ठतीति पथिषत्तस्मै । एवमुत्तरत्रापि । सुनावमिति मन्त्रेण नावमारुह्यावतर्तुमिच्छन् सुत्रामाणमिति मन्त्रेणावतरेत् । पितृपदे पितृवनवासिने । यत्रेत्यनुक्तप्रसद्धेष्वपि नमोरुद्रायेत्येव ब्रूयात् । कुतः । हि यत इदं सर्वं रुद्रमेवेति श्रुतेः । एवं कृते निर्विनता विध्यनुष्ठानफलं च स्यात् । सिच्शब्देन वस्त्रप्रान्तैकदेशो दशेति प्रसिद्धः, तदुत्थो वायुरमगलः । तथाचापस्तम्बसूत्रम् । यदा वाऽपहतं सिचा वा शुना वा अन्नमभोज्यं स्यादिति । तया सिचाऽवधूतो वीजितस्तदा तामभिमन्त्रयते सिगसीति मन्त्रेण । तत्र त्रयाणां प्रजापतिरनुष्टुप् लिङ्गोक्ता अभिमन्त्रणे स्तनयित्नुमेघगर्जितं श्रुत्वाऽभिमन्त्रयते शिवान इति मन्त्रेण । अस्यार्थः । हे इन्द्र शिवाः कल्याणकारिण्यो नोऽस्माकं वर्षा वृष्टयः सन्तु । तथा हेतयः ऐन्द्राण्यायुधानि शिवा नोऽस्माकं सन्तु । हे वृत्रहन् याच हेतीस्त्वं शत्रुपु सृजसि क्षिपसि ता अपि नः शिवाः सन्तु । शिवां शृगाली वाश्यमानां शब्दं कुर्वाणामभिमन्त्रयते शिवो नामेति मन्त्रेण । यद्यप्ययं मन्त्रः क्षुरादाने विनियुक्त स्तथापि नानाशक्तित्वादत्रापि विनियुज्यते । शकुनि कृष्णकाकम् । अथ मन्त्रार्थः । प्रागुक्तमृष्यादि । हे हिरण्यपर्ण शीघ्रग हे शकुने देवानां प्रहितं प्रेषितं स्थानं गच्छतीति देवादिष्टं शुभाशुभं गमयतीति वा भो यमस्य दूत ते तुभ्यंनमोऽस्तु । त्वा त्वां कार्कारिण इति द्वितीयार्थे स्स्स्स्त्थी। कार्कार काकजात्यनुरूपं शब्दं कुर्वन्तं प्रति यमः किमब्रवीत् । यद्वा । कार्कारिणस्तव स्वामी यमस्त्वां किमब्रवीत् मानवीवित्यर्थः । लक्षण्यं प्रसिद्धं यत्प्रसिद्ध्या ग्रामस्यापि प्रसिद्धिर्भवति तं वृक्षं दृष्ट्वाऽभिमन्त्रयते मा त्वेति मन्त्रेण । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् वनस्पतिस्तद्रक्षणे0 / हे वृक्ष त्वा त्वां अशनिर्वम्रो मा हिसीत् मा नाशयतु । एवमुत्तरत्रापि योज्यम् । परशुः कुठारः राजप्रेषितो दण्डो राजोपद्रवः अग्निश्च ते तव मूलं माहिसीत् । ते तवांकुराश्च प्ररोहन्तु पल्लवा उद्गच्छन्तु । निवाते निर्वाते अल्पवायौ त्वा स्वाप्राप्य देवेन्द्रोऽभिवतु । ते तव स्वस्ति कल्याणमस्तु । हे वनस्पते तथा हे वनस्पते मे ममापि स्वरत्यस्तु । स स्नातको यदि किंचिद् गवादिकं लभेत तत्प्रतिगृह्णाति द्यौस्त्वेति मन्त्रेण, प्रतिग्रहः स्वीकारः । अस्यार्थः । तत्र प्रजापतिरुणिक् दक्षिणा स्वीकारे । हे दक्षिणे द्यौराकाशाभिमानिनी देवता त्या त्वां ददातु यजमानो देवरूपो भूत्वा ददात्वित्यर्थः । पृथिवी सर्वसहा वा त्वां प्रतिगृह्णातु पृथिवीरूपो मानुषो भूत्वा प्रतिगृहावित्यर्थः । त्वत्पदावृत्तिक्षिणायाः कर्मसादगुण्यकर्तृत्वख्यापनार्था । एवं संस्कृता दक्षिणा दातृप्रतिग्राहिणोः सिद्धिकरी भवति । तत्र दातुः सिद्धिरपूर्वोत्पादकत्वेन । प्रतिग्राहिणोऽपि कर्मानुष्ठानयोग्यत्वात् । प्रतिग्रहधना विप्रा इत्यादिवचनात् । सा एवं संस्कृता सती अस्य ददतो न क्षीयते वर्द्धत इत्यर्थः । एवं प्रतिगृहीता सती प्रतिग्रहीतुर्भूयसी प्रचुरतरा भवति, अयं च सर्वप्रतिग्रहे मन्त्रः स्नातकस्य । ओदनं भक्तं तस्य लब्धस्य । अवयवलक्षणा षष्ठीयम् । द्विः द्विवारं प्राभाति ब्रह्मात्वेति मन्त्रभेदाभ्याम् । प्रशब्देन मन्त्रभेदः । दधिदुग्धजलानामन्थतममिश्राः सक्तवो मन्थशब्देनाभिधीयन्ते । तं लभेत तदा द्यौस्त्वेति मन्त्रण
Page #405
--------------------------------------------------------------------------
________________ fusar ] तृतीयकाण्डम् । 399 I प्रतिगृह्य तस्य त्रिःप्राशनम् ब्रह्मात्वेति प्रतिमन्त्रम् । अस्यार्थः सुगमः । एवं प्रतिग्रहेण दोषाभावोऽपि भवति । दोषध, प्रतिग्रहेण विप्राणां ब्राह्मं तेजो विनश्यतीति । यो न धर्मविधिं वेदेत्यादिवचनाद्यो दाता प्रतिग्राही वा न विधिज्ञः स स्तेनः तद्दण्डेन दण्ड्य इत्यर्थः । अथातोऽधीत्याधीत्य आवृत्या - वृत्य अनिराकरणम् अविस्मरणं कर्म कर्तव्यम्, प्रतीकंमे विचक्षणमिति मन्त्रेणाङ्गालम्भनम् । तस्यार्थः । तत्र परमेष्ठी गायत्री अड्डानि तदालम्भने0 / प्रतीकं मुखम् मे मम विचक्षणं विशिष्टवर्णोच्चारणसमर्थम् । अस्त्विति शेषः । मधु मधुरं यद्वचस्तद्वत्विति शेषः । भूरि वहु बहुकालं वा शुश्रुवे शृणवानि । भो ब्रह्मन् वेदपुरुष मयि विपये यच्छुतं शाखं तज्ज्ञानं च त्वं माहार्षीः माहर । तदर्थं स्तौति । त्रह्मणो वेदस्य प्रवचनमध्ययनं त्वमसि । ब्रह्मणः अधीतस्य वेदस्य प्रतिष्ठानं स्थितिराधार इति यावत् । ब्रह्मणस्तस्य कोशो गोपनगृहम् । सनिः संभजनीयम् । शान्तिरनिष्टनिवृत्तिः । अनिराकरणमप्रमादः अविस्मरणमिति यावत् । किंच । मे मम ब्रह्मकोशं वेदाशयं विश प्रविश । सर्वेपां वेदानार्थं हृदयमेकायनमिति श्रुतेः । अहं च वाचा सत्यवाण्या त्या त्वाम् पिदधामि गोपाये छादयामीति वा । यथा मत्तो नापैषि । आवृत्तिर्दार्था । स्वरा उदात्तादयः करणानि संवृता - दीनि कण्ठ्याः कण्ठे भवा अकुहविसर्जनीयाः, औरसाः सहकारा वर्गपञ्चमान्तस्याः, दन्त्याः लुतुलसाः, ओठ्याः उपूपध्मानीयाः, तेषां ग्रहणमुपादानम्, धारणं स्थिरीकरणम्, उच्चारणं प्रयोगः, तेषु शक्तिर्मय्यस्तु । अङ्गानि गात्राणि आप्यायन्तु । तान्याह । वाक् गीः, प्राणो वायुः प्रधानभूत, चक्षुत्रवलम्, श्रोत्रं तत्पाटवम्, यशः कीर्तिः, वलं शारीरम् एतान्यङ्गानि आप्यायन्त्विति संवन्धः । परस्मैपदं छान्दसम् । यन्मे मया श्रुतं मीमांसादि, अधीतमृगादि । यद्वा श्रुतं गुरुमुखात् अधीतम् अभ्यस्तम् अधिगतं वा तत्सर्वे मे मम मनसि हृदये तिष्ठतु स्थिरमस्तु मापयात्रित्यर्थः । वीप्सा ग्रन्यसमास्यवद्योतनार्थं ॥ 1 ॥ 15 ॥ ॥ * // क्षन्तव्यं तच विद्वद्भिर्यन्मया चापलं कृतम् । गृह्यभाध्यमलेखीदं दृष्ट्वा कर्कादिकौशलम् ॥ 1 ॥ शोधनीयमिदं सद्भिर्मम त्वापत्यचापलम् । बाल्यप्रोत्साहितस्यात्र यदत्र स्खलितं मम ॥ 2 ॥ श्रीमन्मान्त्रिकमाधव श्रुति सुधासिन्धोर्विगाहात तद्वेद्यस्तत्कृपयाऽभवद् द्विजवरः श्रीकेशवस्तादृशः । तस्याङ्घ्रिड यकस्पृशा कृतमिदं कातीयसूत्रस्य सद्भाष्यं सज्जनवल्लभं सुविदुषां प्रेष्ठं शिवप्रीतये ॥ 3 ॥ आचार्यापरनामधेय इति यो दामोदरोऽभूद् द्विजो भारद्वाजसुगोत्र आत्मरतिरप्यस्यात्मजस्तादृशः । नाम्ना श्रीबलभद्र आप्तसुयशास्तत्सूनुनैतत्कतं भाष्यं सज्जनवल्लभं जययुजा रामेण मत्यै शुभम् ॥ 4 ॥ कर्कादिद्विजवर्याणां दृष्ट्वा भाष्याणि भूरिशः । उपचेतुं तदुच्छिष्टं जयरामोऽलिखस्फुटम् ॥ 11 3 11 11% 11 इति श्रीमत्कातीयगृह्यसूत्रभाष्ये सज्जनवल्लभाख्ये जयरामकृतौ तृतीय काण्डदिवरणं समाप्तम् ॥ ( हरिहर : ) - ' अथा. हणम्' अथ रथारोहणानन्तरं यतोऽधिकृतस्य हस्त्यारोहणमप्यपेक्षितं भवति अतो हेतोः हत्यारोहणं वक्ष्यत इति सूत्रशेप: / ' एत्यसीति ' एत्य हस्तिसमीपमागत्य हस्तिनं गजम् अभिमृशति आलभते हस्तियशसमसीति मन्त्रेण । 8 अथारयेति ' मथाभिमर्शनानन्तरमारोहति हस्तिनं इन्द्रस्यत्वेति मन्त्रेण । ' एते ख्यातम् ' एतेनैव हस्त्या - रोहणेनैव अश्वारोहणं व्याख्यातं कथितम् अतश्चाश्वसमीपं गत्वाऽश्वमभिमृशति अश्वयशसमस्य श्ववर्चसमसीति मन्त्रेण । ततोऽश्वमारोहति, इन्द्रस्य वा वत्रेणाभितिष्ठामि स्वस्ति मा संपारयेत्यनेन मन्त्रेण । 'uSTra'rayeti' उष्ट्रं क्रमेलकम् आरोदुमिच्छन्नभिमन्त्रयते त्वाट्रोसीत्यादिना मन्त्रेण । 'rAsa''rayeti' रासभं गर्दभमारोदुमिच्छन् शूद्रोऽसीत्यादिना मन्त्रेणाभिमन्त्रयते
Page #406
--------------------------------------------------------------------------
________________ 400 पारस्करगृह्यसूत्रम् । [ पञ्चदशी अभिमुखः सन् मन्त्रं पठति । रासभोऽनाश्वतरः प्रतीयते मन्त्रलिङ्गात् । ' चतुयेति ' चतुष्पथम् चत्वारः पन्यानो यस्मिन्स चतुष्पथः चतुर्मार्गाभिसरण प्रदेशस्तमभिमन्त्रयते नमो रुद्राय पथिषदे इत्यादिमन्त्रेण । ' नदीरयेति नदीं स्रवन्तीमुत्तरिष्यन् पारं जिगमिषन् नमो रुद्रायाप्युषद इति मन्त्रेणाभिमन्त्रयते । ' नाव मिति ' नावं तरीम् आरोदुमिच्छन् सुनावमारोहेत्यनयर्चाऽभिमन्त्रयते । 'उत्त'''णमिति ' उत्तरिष्यन्नुत्तर्तुं प्रत्यवरोदुमिच्छन् तामेवाभिमन्त्रयते सुत्रामाणमित्यनयर्चा । ' वनरयेति' वनं काननं प्रवेष्टुमिच्छन् नमो रुद्राय वनसद इत्यादिनाऽभिमन्त्रयते । ' giri''rayeti ' गिरिं पर्वतमारोदुकामोऽभिमन्त्रयते नमो रुद्राय गिरिपद इति मन्त्रेण । 'इमशा... रयेति श्मशानं प्रेतदहनभूमिं कार्यवशात्प्राप्य नमो रुद्राय पितृपदे इति मन्त्रेणाभिमन्त्र - यते । ' गोष्ठ "रयेति' गोष्ठं गोवाढं कार्यवशात्प्राप्य नमो रुद्राय शकृत्पिण्डसद इत्यादिमन्त्रेणाभिमन्त्रयते । 'यत्र श्रुतेः यत्र च येपु अन्यत्रापि अन्येष्वपि अनुक्तकार्येषु पूर्वन्नमो रुद्रायेत्येव ब्रूयात् । पश्चात्तानि कर्माणि कुर्यात् । कुतः हि यतः इदं विश्वं रुद्र एवेति श्रुतेर्वेदवचनात् । 'सिचा. सीरिति ' सिचा वस्त्रप्रान्तेनावधूतः तद्वाताहतस्तदा तां सिचमभिमन्त्रयते सिगसीत्यादिमन्त्रेण । 'शिवान्निति स्तनयित्नुं मेधं गर्जन्तं शिवानो वर्षा इत्यादिमन्त्रेणाभिमन्त्रयते । 'शिवां "नामेति' शिवां शृगालीं वाश्यमानां शब्दं कुर्वाणां शिवो नामेत्यादिमामा hi6-सीरित्यन्तेन मन्त्रेणाभिमन्त्रयते । ' शकुवीदिति शकुनिं पक्षिणं कृष्णकाकमिति यावत् । वाश्यमानं कूजन्तं हिरण्यपर्णेत्यादिमन्त्रेणाभिमन्त्रयते । 'lakSa'spata इति' लक्षण्यं वृक्षं मङ्गल्यं तरुमाम्रादिकमभिमन्त्रयते मात्वाशनिरित्यादिमन्त्रेण । ' स यदि "त्विति स द्विजः यदि चेत् किंचित् गोभूहिरयादिकं लभेत प्राप्नुयात् तदा द्यौस्त्वेति मन्त्रेण तत्प्रतिगृहाति स्वीकुरुते । ' साऽस्य वति । सा दक्षिणा एवंविधाय दीयमाना अस्य ददतः दातुः उपयुज्यमानाऽपि न क्षीयते न ह्रसति प्रत्युत एवं प्रगृहीता सती भूयसी च उत्तरोत्तरमभिवर्धमाना भवति । 'अथ स्विति' अथ कदाचित् ओदनं भक्तं यदि लभेत प्राप्नुयात्तदा तत्प्रतिगृह्य आदाय द्यौस्त्वा ददात्विति मन्त्रं पठेत् मन्त्रपाठस्तु आदानानन्तरं सर्वत्र स्वत्तापत्तये । तस्य लब्धस्यौदनस्य द्विः द्विवारं प्राश्नाति भक्षयति । कथं ब्रह्मा त्वाऽश्नात्विति प्रथमम् ब्रह्मा त्वा प्राश्नात्विति द्वितीयम् । स यदि "त्विति स द्विजः यदि मन्थं दधिमन्थं लभेत प्राप्नुयात्तदा तं प्रतिगृह्यादाय द्यौस्त्वा ददात्विति मन्त्रेण स्वीकृत्य तस्य दधिमन्थस्य त्रित्रिवारं प्राश्नाति कथम् ब्रह्मा त्वाऽश्नातु इति प्रथमं ब्रह्मा त्वा प्राभात्विति द्वितीयं, ब्रह्मा त्वा पिवत्विति तृतीयमिति त्रिभिर्मन्त्रैः । ' अथा णम्' अथेदानीं यतो द्विजानां प्रतिदिन - मध्ययनं विहितमतः कारणात् अधीत्याधीत्य पठित्वा पठित्वा अनिराकरणम् अपरित्यागः कर्तव्यः वक्ष्यमाणनिगदेन ! तद्यथा । ' प्रतीछतु ' अस्यार्थः । प्रतीकं मुखं मे मम विचक्षणं साधुशब्दोचारणसमर्थमस्त्विति सूत्रशेषः । मम जिह्वा यद्वचो वचनं मधु मधुरं रसवत् तद्वदत्विति शेषः । एवमभीप्सितः शेषः सर्वत्र पूरणीयः । कर्णाभ्यां भूरि बहु शुश्रुवे शृणुयाम् । मयि विषये यत् श्रुतमधीतं पठितं वर्तते तत्त्वं मा हार्षीः मापनय । मयि विषये ब्रह्मणो वेदस्य प्रवचनं पाठनं व्याख्यानं वा अस भवेत्यर्थः । तथा ब्रह्मणो वेदस्य प्रतिष्ठानं प्रतिष्ठा स्थितिरित्यर्थः असि । मयीत्यनुवर्तते । ब्रह्मकोशोस्सि ब्रह्मण: शब्दरूपस्य कोशः गोपनगृहं गुप्तिस्थानं मयि असि । तथा सनिः समं जीवनमसि । तथा शान्तिः अनिष्टस्य अनिष्टहेतोच शमनमसि । तथा निराकरणं परित्यागः न निराकरणमनिराकरणमसि । मे मम ब्रह्मकोशं हृदयं विश । सर्वेषां वेदानां हृदयमेकायनमिति श्रुतेः । वाचा गिरा त्वा त्वामपिदधामि छादयामि । आवृत्तिरादरार्था । स्वरा उदात्तानुदात्तस्त्ररिताः करणानि शब्दस्य उत्पत्तेरभिव्यक्तेर्वा साधनानि उरः कण्ठशिरोजिह्वामूलदन्तनासिकोष्ठतालू . 9 * *
Page #407
--------------------------------------------------------------------------
________________ कण्डिका] तृतीयकाण्डम् । नीत्यष्टौ । कण्ठे भवाः कण्ठ्याः अवर्णकेवलहकारकवर्गविसर्गाः । उरसि भवा औरसाः सहकारवर्गपञ्चमान्तस्थाः, दन्तेपु भवाः दन्त्याः लवर्णतवर्गसकाराः, ओप्टे भवा औष्ठ्याः उवर्णपवर्गोपध्मानीयाः । स्वराश्च करणानि च कण्ठ्याश्च औरसाश्च दन्त्याश्च औष्ट्याश्च स्वरकरणकण्ठ्यौरसदन्त्यौष्ठयाः एतेषां ग्रहणम् उपादानम् धारणं स्थिरीकरणमुच्चारणं प्रयोगः, ग्रहणं च धारणं च उच्चारणं च ग्रहणधारणोचारणानि तेपु शक्तिः स्वरादीनां धारणादिसामर्थ्य मय्यस्तु । मे मम अङ्गानि गात्राणि आप्यायन्तु वर्द्धन्ताम् । न केवलमहानि किन्तु वाक् गी: प्राणः प्राणवायुः सूत्रामेति यावत्, चक्षुर्नयनेन्द्रियं श्रोत्रं श्रवणेन्द्रियं यशः कीर्तिः वलं शारीरमोजः । एतान्यपि वागादीनि आप्यायन्त्वित्यनुपङ्गः । यन्मे मया श्रुतं मीमांसादि अधीतं ऋगादि तत्सर्वे मे मनसि तिष्ठतु सुस्थिरमस्तु । वीप्सानार्थभूयस्त्वप्रतिपादनपरा अन्यसमाप्तिज्ञापनार्था वा । इति सूत्रार्थः । / ___अथ परिशिष्टोक्तं पृष्ठोदिविविधानं लिख्यते । केशान्तादूर्ध्वमपत्नीक उत्सन्नाग्निरनग्निको वा प्रवासी ब्रह्मचारी वा मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा अन्वग्निरित्यनयर्चाऽग्निमाहृत्य पञ्चभूसंस्कारान्कृत्वा पृष्टोदिविपृष्टो अग्निः पृथिव्यामित्यनयर्चाऽग्नेः स्थापनम् । तत्सवितुः ताई सवितुः विश्वानिदेवसवितरित्येताभिस्तिमृभिः सावित्रीभिः प्रचालनमग्नेः । अथ तस्मिन्नग्नौ सायंप्रातहोमपञ्चमहायज्ञपिण्डपितृयज्ञपक्षाद्याग्रयणादि कुर्यात् । मणिकावधानादिसर्वमावसथ्याधानादिवत् । अनुदिते च होमः । एवं कृते न वृथा पाको भवति । न वृथा पार्क पचेन्न वृथा पाकमनीयान वृथा पाकमश्नीयादिति ॥ 15 ॥ ॥ * ॥ ___ इत्यग्निहोत्रिश्रीहरिहरविरचिताया पारस्करगृह्यसूत्रव्याख्यानपूर्विकप्रयोगपद्धतौ तृतीयः काण्डः समाप्तः ॥ शुभ भवतु ॥ * ॥ (विश्व0)-'अथातो हत्यारोहणं' हस्त्यारोहणेच्छायां दत्ते वा हस्तिनि विधिरुच्यते । स्वेच्छायां प्रात्यहिकं परेच्छायां कदाचित्कम् । एवमुत्तरत्रापि यथासंभवमूह्यम् । अधिकृतस्य क्षत्रियस्य खेच्छया । आप्तहस्तिनो ब्राह्मणस्येत्यतो हेतोरारोहणविधानम् । एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति । एत्य स्वस्थानात् हस्तिसमीपमागत्य हस्तिनमभिमृशति हस्तेन हस्तियशसमिति मन्त्रेण । 'अथारोहतींद्रस्यत्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति । अथ अभिमन्त्रणानन्तरं हस्तिनमारोहति इन्द्रस्यत्वेतिमन्त्रेण यात्वाध्वानं विमुच्य यवसोदकदानं पूर्वोक्तमवाप्युत्तरत्रापि च ज्ञेयं वाहनशब्दसाम्यात् । ' एतेनैवाश्वारोहणं व्याख्यातं ' तत्र मन्त्रे हस्तिपदस्थाने अश्वपदं प्रयोज्यम् । अभिमर्शने अश्वयशसमस्यश्ववर्चसमसीति । तत इन्द्रस्यत्वेत्यारोहणम् । 'उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्याष्ट्रोसि त्वष्टदेवत्यः स्वस्ति मा संपारयेति' वरागमनेच्छोरन्ययोः प्रतिग्रहे ब्राह्मणस्यापि आरोहणात्पूर्व वाष्ट्रोसीति पठित्वा अभिमन्त्र्य आरोहेत् । 'रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोसि शूद्रजन्मानेयो वै द्विरेताः स्वस्ति मा संपारयेति रासभो गर्दभः, तमारोदुमिच्छन् अभिमन्त्रयते शुद्रोसीति मन्त्रेण द्विरेता इति मंत्रगतविशेपस्तेनाश्वतरो गम्यते । सोऽत्यन्तं सुखगामी त्वरगतिश्च भवतीति । ' पन्थानमभिमत्रयते नमो रुद्राय पथिपदे स्वस्ति मा संपारयेति । ग्रामान्तरेगन्तुमिच्छन् ग्रामावहिनिःसृत्य मार्गमभिमन्त्रयते नमोरुद्राय पथिषदेति मन्त्रेण । एवं मार्गे यदा चतुष्पथस्तदा विशेपः ' चतुष्यथमभिमन्त्रयते नमोरुद्राय चतुष्पथसदे स्वस्ति मा संपारयेति' चत्वारः पन्थानो यस्मिन् स चतुष्पथः नमोरुद्राये मन्त्र जपेत् । 'नदीमुत्तरिष्यन्नमिमन्त्रयते नमो रुद्रायाप्सुपदे स्वन्ति मा संपारयेति । नदी वहंतीमुदकवी परपारं गन्तुमिच्छन्नमोरुद्रायेत्यभिमन्त्रयते । स्नानं विनवोत्तरिष्यन्नभिमन्ध्य परपारं गत्वा स्नानादि कर्तव्यम् । सरस्वत्यां स्नात्वा नित्यं विधायाभिमंत्र्य परपारे गन्तव्यमिति विशेपः ॥ 'नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति' नावं 51
Page #408
--------------------------------------------------------------------------
________________ 402 पारस्करगृह्यसूत्रम् [पञ्चदशी नौकां तरी तया पूरवती नदीमवतरितुमिच्छन्नौकारोहणकाले नौकामभिमन्त्रयते सुनावमिति मन्त्रेण । / उत्तरिष्यन्नभिमन्त्रयते सुत्रामाणमिति । प्रपारं गत्वा नौकायाः सकाशात् अवरोहणं कर्तुमिच्छन् नावमभिमन्त्रयते नौकास्थित एव सुत्रामाणमिति । ततोऽवतरेत् ॥ 'वनमभिमन्त्रयते नमोरुद्राय वनसदे स्वस्ति मा संपारयेति' वनं वृक्षवीरुधाकुलितं प्रदेशं प्राप्याभिमन्त्रयते नमो रुद्रायेति ॥ 'गिरिमभिमन्त्रयते नमो रुद्राय गिरिपदे स्वस्ति मा संपारयेति' गिरिं प्राप्यारोद्द्मिच्छ्न्न्मोरुद्रायेत्य्भिम्न्त्र्य्ते। 'मशानमभिमन्त्रयते नमोरुद्राय पितृपदे स्वस्ति मा संपारयेति । श्मशानं मनुष्यदाहभूमि प्राप्याभिमन्त्रयते नमोरुद्रायेति । 'गोष्टमभिमन्त्रयते नमोरुद्राय शवलिंडसदे स्वस्तिमा संपारयेति' गोष्ठं गवां वन्धनस्थानं ग्रामावहिरेकीकरणस्थानं वा तमभिमन्त्रयते नमोरुद्रायेति । यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूयात् । इमानि दिग्दर्शनमात्रेणोक्तानि । एतब्यतिरिक्तेष्वपि कर्मसु कारम्भे नमोरुद्रायेति पूर्व ब्रूयात् वदेत् । कुतः? 'रुद्रो वेदसर्वमिति श्रुतेः' इदं सर्व पृथिव्यां पदार्थजातमात्र तत्सर्वं रुद्र एवेति श्रुतेः । 'सिचावधूतोऽभिमन्त्रयते सिगसि न वनोसि नमस्ते अस्तु मा मा हि' सीरिति । वस्त्रप्रान्तभागः सिगुच्यते । तेनावधूतः व्यजनरूपेण, अभिमन्त्रयते तं सिगसीति । वैदिकपाठक्रमं त्यक्त्वा भाष्यव्याख्याक्रमेणाह । 'स्तनयित्नुमभिमन्त्रयते शिवा नो वर्पाः सन्तु शिवा नः सन्तु विद्युतः । शिवा नस्ताः सन्तु य स्वर सृजसि वृत्रहन्निति । स्तनयित्नुईद्दद्दतिमहच्छब्दं दर्शयति श्रुतौ तेन स्तनयित्नुः सर्वरूपो महागर्जनशीलो मेघः । तममिन्त्रयते शिवान इति । ' शिवां वाश्यमानामभिमन्त्रयते शिवो नामेति । शिवा वृद्धा शृगाली । ता शिवां शब्दं कुर्वाणामभिमंत्रयते शिवोनामासीति । 'शकुनि वाश्यमानमभिमन्त्र यते हिरण्यपर्ण शकुने देवानां प्रहितं गमः । यमदूत नमस्तेऽस्तु कि वा कार्कारिणोऽब्रवीदिति' शकुनिः कृष्णकाकः । तं शब्दं कुर्वन्तमभिमन्त्रयते हिरण्यपर्ण इति । 'क्षेभ्यो ह्येव भवति । एवं पूर्वोक्तेषु अभिमंत्रणेषु यथोक्तमभिमन्त्रिते अभिमन्त्रणकर्तुः कुशलं भवति । ' लक्षण्यं वृक्षमभिमायते मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः । अङ्करास्ते प्ररोहन्तु निवाते त्वामिवर्षतु । अग्निष्टे मूलं माहिर सीः स्वस्ति तेस्तु वनस्पते इति । लझणसंपन्नं पत्रपुष्पफलवन्तमानादिवृक्षमामिमन्त्रयते मा त्वाशनिरित्यादिना । ' सपदि किंचिल्लभेत तत्प्रगृह्णाति द्यौस्त्वा ददातु पृथिवी त्या प्रतिगृह्णात्विति । सः प्रतिग्रहकर्ता किंचित् हिरण्यगोभूकन्यावस्त्रधान्यघृतादिकं लभेत तदा तत् द्यौस्त्वेतिमन्त्रेण प्रतिगृह्णाति । अथ यद्योदनं लभेत तत्प्रतिगृह्णाति द्यौस्त्वा गृह्णात्विति । इष्टावोदनं पक्त्वा दक्षिणात्वेन ऋविग्भ्यो दीयते तदोदनं द्यौस्त्वेति दानोत्तरं प्रतिगृह्य गृहीत्वा मन्त्रं पठेत् । लब्धस्यौदनस्य भक्षणमन्त्रं प्राशनं चाह 'तस्य द्विः प्राभाति ब्रह्मा त्यानातु ब्रह्मा त्वा प्राभाविति । तस्य मन्त्रेण प्रतिगृहीतस्य वारद्वयं प्राश्नाति । कथं ? ब्रह्मात्वाभास्विति प्रथमम् । ब्रह्मा ला प्राश्नात्विति द्वितीयवारम् । अथ यदि मन्थं लभेत् तत्प्रतिगृह्णाति द्यौस्त्वा0 गृह्णात्विति । मन्थस्तु दधिसक्तवः पित्रेष्यां लभते तस्यावत्राणं वा प्राशनं वा । अथवा लौकिकेऽपि मन्थे लब्धे द्यौस्त्वेति प्रतिगृह्या 'तस्य त्रिःप्राश्नाति ब्रह्मा त्वाभातु ब्रह्मा त्वा प्राश्नातु ब्रह्मा त्वा पिवत्विति । तस्य लब्धस्य मन्थस्य त्रिः वारत्रयं प्राभाति पृथ्न्ग्म्न्त्रैः। तेच ब्रह्मा त्वानात, ब्रह्मात्वा प्राधातु ब्रह्मा त्वा पिवतु0 इत्यभिमश्रे. प्राशनं मन्थस्य । 'अथातोऽधीत्याधीत्यानिराकरण अथानन्तरमध्ययनान्तरं पठित्वा प्रत्यहमनिराकरणम् । निराकरणं नाम परित्यागः । परित्यागे पुस्तकनिरपेक्षतया पठनं कत्तुं न शक्यते । अतो हेतोरनिराकरणमपरित्यागः । पठित्वा वक्ष्यमाणेनानिराकरणम् । प्रतीकं मे विचक्षण जिह्वा मे मधु यद्वचः । कर्णाभ्यां भूरिशुश्रुवे मा त्वाहार्षीः श्रुतं मयि ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्मकोशोऽसि सनिरसि शान्तिरस्यनिराकरणमसि ब्रह्मकोशं मे विश वाचा त्वां पिदधामि ।
Page #409
--------------------------------------------------------------------------
________________ कण्डिका तृतीयकाण्डम् । 403 वाचा त्वा पिद्धामि। तिष्ठ प्रतिष्ट स्वरकरणकण्ठ्यौरसदन्त्यौष्ट्यग्रहणधारणोच्चारणशक्तिर्मयि भवतु । आप्यायन्तु मेऽङ्गानि वाक्प्राणश्चक्षुः श्रोत्रं यशो बलम् । यन्मे श्रुतमधीतं तन्मे मनसि तिष्ठतु तिष्ठविति । अथातोऽधीत्याधीत्यानिराकरणं कर्त्तव्यमुक्तं तदनिराकरणं कृत्वा मन्त्राः पठनीयास्ते मन्त्राः प्रतीकं मे विचक्षणमित्यादयः । तत्र शरीरदोषं त्यक्त्वा मुखादि मन्त्रान्तःपरिपठितं ममास्त्वित्याशी:प्रार्थनम् । एतत्सर्वं ममास्त्विति मन्त्रार्थः । तिष्टविति वीप्सा काण्डसमाप्तिज्ञापनार्था ॥ 15 ॥ अभून्नन्दपुरे मुजो नागरो गोत्रकश्यपे । लक्ष्मीधरो भवत्तस्मात्सूर्यदत्तस्तु तत्सुतः ॥ 1 ॥ तस्मादाशाधरो जातो नारसिंहाभिधस्ततः । तत्सुतेन कृतं भाष्यं विश्वनाथेन धीमता ॥ 2 ॥ पारस्करस्य गृह्यस्य पञ्चखण्डावशिष्टकम् । गरिष्ठं सर्वभाष्येपु बहथै निर्णयान्वितम् ॥ 3 ॥ महादेवजगन्नाथपुत्रपौत्रप्रपौत्रकैः । गोपनीयं निरीक्ष्यं च पठितव्यं समाहितैः । / 4 / / नारसिंहाप्रजोऽनन्तस्तस्य यो वै प्रपौत्रका लक्ष्मीधराऽभिधस्तम्भतीर्थात्काश्यां स्माग्त्ः॥5॥ उपहासं पुरस्कृत्य ह्रियंकृत्वा तु पृस्स्त्थ्त्ः। भाष्यान्यन्यानि चालोक्य प्न्य्च्ख्न्न्द्दान्य्लीलिख्त्॥6॥ तेनैव चास्य भाष्यत्य पूर्तिर्जाता यथातथा । संवन्नेत्रग्रहकला 1692 मितेऽन्दे चोत्तरायने । समाप्तिमगमद्भाष्यं माघे भूते 14 सिते कुजे ॥ 7 ॥ इति श्रीमत्सर्वविशारदपंडितश्रीनारसिंहसुतपंडितश्रीविश्वनाथकृते पारस्करगृह्यसूत्रव्याख्याने तृतीयं काण्डं समाप्तम् ॥ 3 ॥
Page #410
--------------------------------------------------------------------------
________________ 404 पारस्करगृह्यसूत्रम् । परिशिष्टानि । [ वाप्यादिप्रतिष्ठान अथातो वापीकूपतडागारामदेवतायतनानां प्रतिष्ठापनं व्याख्यास्यामः । तत्रोदयन आपूर्यमाणपक्षे पुण्याहे तिथिवारनक्षत्रकरणे च गुणान्विते तत्र वारुणं यवमयं चरुणं श्रपयित्वाज्य भागाविष्ट्वाऽऽज्याहुतीर्जुहोति त्वं नो अग्न इमं वरुण तत्वायामि येते शतमयाश्रान उदुत्तममुरुळी हि राजा वरुणस्यो - तम्भनमग्नेरनीकमिति दशर्च हुत्वा स्थालीपाकस्य जुहोत्यन्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा यज्ञाय स्वाहोग्राय स्वाहा भीमाय स्वाहा शतकतये स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेति यथोक्त स्विष्टकृत् प्राशनान्ते जलचराणि क्षिप्त्याऽलंकृत्य गां तारयित्वा पुरुषसूक्तं जपन्नाचार्याय वरं दत्वा कर्णवेष्टको वासाळंसि धेनुर्दक्षिणा ततो ब्राह्मणभोजनम् ॥ 7 ॥ दीक्षितकामदेवकृतं परिशिष्टकण्डिकामाप्यं प्रयोगपद्धतिसहितम् । 1 1 श्री. ॥ ' अथास्यामः ' यादो मङ्गलार्थः आनन्तर्यम्य पाठादेव सिद्धेः । अतः दोहेत्वर्थ. यतोस्प्रतिष्टितं वाप्यादिकमथेयस्करं अतः प्रतिष्ठापनं व्याख्यास्याम इति प्रतिज्ञा शिष्यबुद्धिसमाधानार्थ ॥ ' नत्रो कमिति । तत्रेति तस्मिन् प्रतिष्ठापने उदगयनादिकाले ययोक्तं चरं refusatara रेण श्रपयित्वा आघारावाज्यभागी हुत्रोभिर्मन्त्रैर्दान्याहुतीर्जुहोति । उद गयनमुत्तरायणमा पूर्यमाणपत्रः पक्षः पुण्याह इति शापान्तगेकाले । तिथिवारनक्षत्रकरणानां गुणान्वितत्वं ग्रामवान्तरविहितत्वम् । तच्च किंचित्संक्षेपेण प्रदृश्यते । यथा मदनरत्रोदाहतहिपुराणे-वापीकूपतडागानां तस्मिन्काले विधिः स्मृतः । सुदिने शुभनक्षत्रे प्रतिष्ठा शुभदा स्मृता । 1 / कर्कटे पुत्रलाभ सौख्यं तु मकरे भवेन. 1 मीने यशोऽर्थलाभश्च कुम्भे वसुदकम् । 2 / वृषे च मिथुने वृद्धिर्वृधिकेऽल्पजलं भवेत् । पितृनमिस्तु कन्यायां तुलायां शाश्वती गतिः । सिंहो मेपो धनुर्नागं लक्ष्म्याच द्विज यच्छतीति । तत्रैव भविष्योत्तरेऽपि । तस्मिन् सलिलसंपूर्णे कार्तिके च विपतः । अस्तर fafvaH कार्यः स्थिग्नक्षत्रयोगतः । 1 | मुनयः केचिदिच्छन्ति व्यतीतेऽप्युत्तरायणे । न कालनियमस्तत्र सलिलं तत्र कारणमिति । एवमादिग्रन्थान्तराद्गन्तच्यं विस्तरभयान्न लिख्यते । चकारात् योगेऽपि गुणान्विते वैधृतिव्यतीपातादिवर्जिते इत्यर्थः ॥ यवमयं चरुं श्रपयित्वे - त्येतावतैव सिद्धे यद्वाणग्रहणं तरुणम्य प्राधान्यज्ञापनार्थम् । ततश्च तदन्तंगये पुन: स्थालीपाकस्योत्पत्तिः । कृतोऽपि देवतान्तरहोम: पुनरावर्तनीयः । तदुक्तं छन्दोगपरिशिष्टे कात्यायनाचार्यैः । प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियते पुनः ॥ तदङ्गस्याक्रियायां तु नावृत्तिनैव तत्क्रियेति । देवतान्तरान्तराये तु प्राक्समाप्तेरनादिष्टप्रायश्चित्तपूर्वकं स्थालीपाकात्तस्य होम: / तदलामे त्वाज्येनैव । उर्ध्व समाप्तेस्तु विष्णुस्मरणमेवेति प्रयोजनम् । श्रीमदनन्तदेवस्वामिचरणैस्तु प्रयोजनान्तरमुक्तम् । वारुणमिति तद्विर्तन वरुणस्यैव च देवतात्वावगमे वक्ष्यमाणाहुतिषु यथालिङ्गमग्न्यादिशन्देर्वरुणं ध्यात्वेदमन्नये इत्येव त्यागो बोध्यः । आग्नेया इति तु स्थितिरिति नैरुक्तविविवशेन प्रयाजेषु समिदादिशब्दैरग्निन्यानपूर्वकमिदं समिद्भ्य इत्यादि त्यागवदिति ॥ दशर्च 'स्वाहा' दशर्चं हुत्वे
Page #411
--------------------------------------------------------------------------
________________ कण्डिका ] परिशिष्टम् । 405 1 यमनुवाद आहुतीनामपि मत्रसमसंख्यत्वप्राप्त्यर्थः । ततश्च समं स्यादश्रुतत्वादिति न्यायेन एकैकेन मन्त्रेणैकैकाहुतिः । यद्वा वरुणस्योत्तम्भनमित्यत्र पञ्चानामपि वाक्यानां मन्त्रैकत्वज्ञापनार्थम् । तदित्थम् । ऋचो यजूंषि सामानि निगदा मन्त्रा इति भगवता कात्यायनाचार्येण ऋगादीनां चतुर्णी पृथक् मन्त्रत्वमुक्तम् । ततश्च सामान्यत एका ऋक् एको मन्त्रः । एकं यजुरेकः । एकं सामैकः । एको निगदञ्चैकः । तत्र तेपां वाक्यं निराकाङ्क्ष मिथः संवद्धमिति तेन, भगवता जैमिनिना च अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यादिति वाक्यलक्षणमप्युक्तम् । अत्र च पञ्चस्वप्याख्यातदेन लक्षणस्य भिद्यमानत्वात्पञ्चवाक्यान्येतानि । ततश्च पश्चैते मन्त्राः । अत एवानुक्रमणिकाकारेण वरुणस्य पञ्च वारुणानीति पञ्चसंख्याविशिष्टो यजुर्भेद उक्तः । एवं च सति न्यायतः करणमन्त्राणां समुच्चयाभावाद्वाचनिकोऽयं समुच्चयः चतुर्भिरादत्त इतिवत् । ततश्च प्रकृते नवऋचो नव मन्त्राः । पञ्चभिर्मिलितैर्यजुर्भिश्चकः । एवं दशैते मन्त्राः । किंच स्मार्त्ते कर्मणि सवत्रोत्सर्गतः कण्डिकान्तो मन्त्र इत्याचारोऽप्यनुगृहीत एव । तथाच गृह्यकारिकाकारः । गृह्यकर्मसु ये मन्त्रा ज्ञेयाः स्वाध्यायपाठतः । किंच मध्यमवृत्त्या ते न द्रुता न विलम्विता इति । ऋक्पदं तु कण्डिकापरम् यथा गौतमादीनृषीन्सप्त कृत्वा दर्भमयान्पुनः । पूजयित्वा विधानेन तर्पयेदृचमुद्धरन्, इत्यत्र चौधायनीयवाक्ये ऋक्पदमृग्यजूभयसाधारण्येन कण्डिका परमित्यङ्गीकृतमुत्सर्गकारिकाकारेण । मन्त्रैर्द्वाभ्यां च मुद्धेति माछन्दस्त्रितयेन च । एवः षोडशभिर्मन्त्रैः सप्तर्षय इत्येकया इत्यादिना । एवमत्रापि ज्ञेयमित्यलं विस्तरेण । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी, स्थालीपाकस्यावयवं जुहोती - येवम् । यद्वा कर्मणि षष्ठी । ' यथोक्त ंस्विष्टकृत् ' स्विष्टकृदादि गृह्येओक्तप्रकारेण कर्तव्यमित्यर्थः । 'प्राश' 'पन्' स्विष्टक्रुद्धोमानन्तरं भूरादिप्राजापत्यान्ता नवाहुतीर्हुत्वा संस्रवप्राशनं च कृत्वा पूर्णपात्रवरयोरन्यतरद्ब्रह्मणे दत्त्वा जलचराणि मत्स्यादीनि प्रत्यक्षाणि प्रतिमारूपाणि वा जलमध्ये प्रक्षिप्य सौवर्णशृङ्गाद्यलंकृतां गां सहस्रशीर्षेतिषोडशर्च पुरुषसूक्तं त्रैस्वर्येण पठन् ऐशानाभिमुखीं जलेऽवगाह्य ब्राह्मणाय प्रतिपादयेत् । अत्र मदनरत्ने मत्स्यपुराणोक्तो विशेषः । जलाशयं च त्रिवृता सूत्रेण परिवेष्टयेत् । पात्रीमादाय सौवर्णां पञ्चरत्नसमन्विताम् । ततो निक्षिप्य मकरं मत्स्यादींस्तांश्च सर्वतः धृता चतुर्भिर्विप्रैस्तु वेद्वेदान्ग्ग्पार्गैः। महानदीजलोपेतां दध्यक्षतविभूषिताम् । उत्तराभिमुखो न्युन्जां जलमध्ये तु कारयेत् । आथर्वणेन साम्ना तु पुनर्मामेत्यूचेति च । आपोहिष्ठेति मन्त्रेण क्षिस्वागत्य च मण्डपमिति । आथर्वणं साम शंनोदेवीरित्यस्यामृचि गीतमिति व्याख्यातं च । भविष्योत्तरेऽपि । सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तुं सर्वभूतानि स्नानपानावगाहनैः । एवं जलं जले क्षिप्त्वा पूजयेज्जलमातरः । तोष्याः कर्मकराः सर्वे कुद्दालानि च पूजयेत् इति । वद्दृचगृह्यपरिशिष्टे तु जलावतारितगोदानान्ते, तत उत्सर्ग कुर्यात् । देवपितृमनुष्याः प्रीयन्तामिति योत्सृजत इत्याह शौनक इत्युत्सर्ग उक्तः । मत्स्यादीनां विशेषोऽपि मदनरत्न एव । सौवर्णौ कूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायस्कः शिशुमारकः । दुन्दुभो राजिलः । एते स्वर्णपात्र्यां स्थाप्या इति । ' वासो***क्षिणा च ' चकारो द्रव्यसमुच्चयार्थः वासोयुग्मं धेनुश्च दक्षिणेति यावत् । इयं च दक्षिणा आचार्यस्यैव । ततश्च तस्यापि वरणम् । ब्रह्मणस्तु पूर्णपात्रादिकैव । तथाच पाठान्तरम् । गां तारयित्वाचार्याय वरं दत्वा कर्णवेष्टको वासासि धेनुर्दक्षिणा चेति । यद्वा स्मार्ते कर्मणि यजमानस्यैव कर्तृत्वमिति भाष्यकारीयसिद्धान्तात् उपदिष्टेनातिदिष्टं वाध्यतं इतिन्यायात्पूर्णपात्रादिकं बाधित्वैव प्रवर्तते धुर्यौ दक्षिणेतिवत् । अतएव प्राशनान्ते जलचराणि क्षित्वेत्यत्र प्राशनान्तग्रहणं प्राकृतकालविशिष्टदक्षिणावाधार्थम् । जलचरप्रक्षेपादेरपूर्वत्वेन न्यायात्प्राशनान्त एव प्राप्तत्वात्पञ्चादप्रेमपीठ इत्यादिवत् । पाठान्तरपक्षे तु वैवाहिकवरदानवदुपद्रष्टृविषया स्वकीयाचार्यविषया वा इयमधिका । 1
Page #412
--------------------------------------------------------------------------
________________ 406 पारस्करगृह्यसूत्रम् । [ वाप्यादिप्रतिष्ठा I अन्यैव । ' ततो ब्राह्मणभोजनम् ' कर्तव्यमिति सूत्रशेपः दशैकादश वाऽवश्यं भोजनीयाः । गर्भाधानादिभिर्यज्ञैर्ब्राह्मणान् भोजयेदशेति परिशिष्टकारोक्तः । ततः सहस्रं विप्राणामयवाऽष्टगतं तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्वाऽय विंशतिमिति मत्स्यपुराणोक्तवचनं तु समर्थविषयम् । इति श्रीदीक्षितकामदेवकृतं गृह्यपरिशिष्टकण्डिकाया भाष्यं समाप्तम् । अथ प्रयोगः । तत्र कालविशेषो मदनरत्ने । अनधिकालुप्तसंवत्सरे असिंहमकरस्थगुरौ अगुर्वादित्ये अमलमासक्षयमासे अलुमदिनद्वये पक्षे अनत्रमदिनादौ भूकम्पाशन्युल्काद्यद्भुतदोपरहिते काले उत्तरायणे माघफाल्गुन चैत्रवैशाखज्येष्टापाढान्यतममासे रविशुद्धावयनद्वयविपुवद्व्यकन्यामीनधनुरन्यतमसंक्रान्तौ शुकपक्षे द्वितीया तृतीयापञ्चमीसप्तमी दशमीत्रयोदशी पौर्णमासीनामन्यतमतिथौ शनिमङ्गलान्यवारेषु भरणीकृत्तिकार्द्रापुनर्वस्त्राश्लेपामघापूर्वाफाल्गुनीविशाखाव्यतिरिक्तनक्षत्रेषु विष्कम्भातिगण्डव्या वातवञ्त्रव्यतीपातपरिघवैधृतिव्यतिरिक्तकरणेषु यजमानस्य चन्द्रताराविशुद्धा बुधशुक्र गुरुचन्द्रनिरीक्षिते लग्ने जलाशयोत्सर्गे कुर्यादिति । एवमुक्तकाले जलाशयस्योद्गैशान्यप्राक्पश्चिमान्यतमदिशि समीपे एव प्रागुदक्प्रवणे सुसमे भूभागे पूर्व दशहस्तादिमण्डपं विधायालंकृत्य तत्र स्वासने प्राङ्मुख उपकिय पवित्रपाणिः स्वाचान्तः प्राणानायम्य श्रीविष्णुस्मरणपूर्वकं देशकालादिसंकीर्तनान्ते श्रीपरमेश्वरप्रीत्यर्थं तडागप्रतिष्ठापन महं करिष्ये । एवमारामादिष्वप्यूहेन संकल्पं कृत्वा तदङ्गत्वेन गणपतिपूजानान्दीश्राद्धनवग्रहयज्ञांश्च करिष्ये इति पुनः संकल्पक्रमेणेतानि कुर्यात् ऋत्विग्वरणानन्तरं वा पुण्याहवाचनम् । ततो ग्रहमखानन्तरं प्रधानाङ्गत्वेन पुनराचार्यस्य ब्रह्मणश्च वरणं कुर्यात् । तत्र वाक्यम् । कर्तव्यामुक जलाशयप्रतिष्ठापनेऽमुकगोत्राकशर्मन त्वमाचार्यो भवेति । भवामीति प्रतिवचनम् । एवं ब्रह्मा भवेति । ततो यथाशक्ति तयोः पूजनं क्रमेण प्रार्थनश्च । आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तमेति । सदस्यवरणं कृताकृतम् । पक्षे आचार्यवरणस्याप्यभावः । ततो वृतवेदाचार्य : अथवा यजमानः स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं स्थापयित्वा वारुणं यवमयं चरुं यथाविधि श्रपयित्वा आज्यभागान्ते आज्येनैव त्वं नो अग्न इत्यादिभिर्दशभिर्मन्त्रैः प्रतिमन्त्रं दशाहुतीर्जुहुयात् । तद्यथा । OM प्रजापतये स्वाहा इदं प्रजापतये 0 / 1 / OM इन्द्राय स्वाहा इदमिन्द्राय0 2 | OM अग्नये स्वाहा इदमन्नये0 3 | OM सोमाय स्वाहा इदं सोमाय0 4 / त्वं नो अग्न इति वामदेवऋषिः अग्नीवरुणौ देवते त्रिष्टुप्छन्द: आज्याहुतिहोमे vi0 / OM त्वं नो अग्ने 0 प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्यां नमम । सत्वं इति वामदेवऋपिः अभीवरुणौ देवते त्रिष्टुप् - छन्दः आज्याहु. / OM सत्वं no0 एविस्वाहा इदमनीवरुणाभ्यां0 2 / इमं म इति शुनः शेप0 वरुणोदे0 गायत्री0 आज्या0 / OM इमं me0 चके स्वाहा इदं वरुणाय0 3 | तत्वायामीति शुनःशेप0 वरुणो de0 त्रिष्टुपू0 आज्या0 / OM तत्वायामि0 प्रमोषीः स्वाहा इदं वरुणाय0 4 | येते शतमिति वामदेव0 त्रिष्टुप्0 वरुणः सविता विष्णुर्विश्वेदेवामरुतः स्त्रर्का देवताः भज्या0 / OM येते शतं वरुण ये सहस्रं यज्ञियाः पाशा महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वः स्वाहा । इदंवरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्रथः स्वभ्यश्च नमम 5 / अयाश्चाने इतिवामदेव * त्रिष्टुप् अग्निर्देवता आल्या0 OM अयाश्चाग्नस्यनभिशस्तिपाञ्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेपजथं स्वाहा इदमग्नये0 6 अयसे इत्यधिकमिति केचित् । उदुत्त ममिति शुनःशेप0 वरुणोदे0 त्रिष्टुप्0 आज्या0 / OM उदुत्तमं स्याम स्वाहा । इदं वरुणाय नमम 7 | उरु- हिराजेति शुनःशेप0 त्रिष्टुप0 वरुणो de0 आज्या0 / OM उरुह हि राजा0
Page #413
--------------------------------------------------------------------------
________________ कण्डिका] परिशिष्टम् । 407 श्चित् स्वाहा इदं वरुणाय नमम 8 / वरुणस्योत्तम्भनमिति पञ्चयजुषां प्रजापतिः वरुणो0 यजूपि आज्या0 / OM वरुणस्योत्तम्भन0 मासीद स्वाहा0 इदं वरुणाय0 9 / अग्नेरनीकमिति प्रजापति0 अग्निदें त्रिष्टुप्0 आज्या0 / OM अग्नेरनीक0 रण्यत्स्वाहा इदमनये010 / अभिधार्य स्थालीपाकं जुहुयात् । तत्र मन्त्राः । OM अग्नये स्वाहा इदमग्नये0 1 / OM सोमाय स्वाहा इदं सोमाय्02| OM वरुणाय स्वाहा इदं व्रुन्नाय्03| OM यज्ञाय स्वाहा इदं य्ज्ञ्याय्04| OM भीमाय स्वाहा इदं भीमाय 51 OM उग्रायस्वाहा इद्मुनाय्06॥AUM शतक्रतवे स्वाहा इदं shtkrtve07॥AUM न्युष्ट्यै स्वाहा इदं व्युस्स्त्त्यै08॥ OM स्वर्गाय स्वाहा इदं स्वर्गाय09 / अथ ब्रह्मणाऽन्वारब्ध OM अग्नये स्विष्टकृते स्वाहा इदममग्नये स्विष्टकृते. 10 तत आज्येन भूरादिप्राजापत्यान्ता नवाहुतीर्जुहुयात् । तद्यथा OM भूः स्वाहा इदमग्नये014 भुवः स्वाहा इदं वायवे021OM स्वः स्वाहा इदं सूर्याय03त्वन्नो अग्ने 4 / OM सत्वं नो अग्ने 5 / OM अयाश्चाग्ने 6 / OM येतेशतं 7 / oN उदुत्तमं 8 / OM प्रजापतये स्वाहा इदं प्रजापतये0 91 ततः संस्रवप्राशनम् 1 / पवित्राभ्यां मार्जनम् 2 / पवित्रप्रतिपत्तिः 3 / प्रणीताविमोकः 4 / ब्रह्मणे पूर्णपात्रदानम् । कृतैतदुत्सर्गहोमसानतासिद्धयर्थमिदं पूर्णपात्रं ब्रह्मन् तुभ्यमहं संप्रदः । तेन श्रीकाङ्गदेवता प्रीयताम् ॥ ॥ अथ शास्त्रान्तराजलाशयं त्रिवृता सूत्रेण ईशानादिप्राक्षिण्येन परिवेष्ट्य तत्र जलचराणि प्रक्षिपेत् । तत्र प्रकारविशेषो यथा मदनरले मत्स्यपुराणोक्तः । पञ्चरत्नसमन्त्रिता संस्थापितमकरादिकां सौवर्णी पात्री समादाय जलाशयसमीपे प्राड्मुखस्तिष्ठन् दक्षहस्तेनैव पूर्व मकरं प्रक्षिप्य ततः सर्वतो मत्स्यादीन् प्रक्षिपेत् । तेऽपि सौवर्णों कूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः, इति द्रव्यविशेषतो ज्ञेयाः । ततस्ता पात्री गड्डादिमहानदीजलोपेतां दध्यक्षतविभूषितां कृत्वा उत्तराभिमुखस्तिष्ठन् आपोहिष्ठेति तिसृभित्रग्मिर्जलमध्ये न्युजां कुर्यात् । आपोहिष्टेति तिस्मृणां सिन्धुद्वीप ऋपिः आपो देवता गायत्रीछन्दः पानीन्युजीकरणे विनियोगः । OM आपोहिष्टा0 चनः इति तां न्युन्जीकुर्यात् । ततः सुवर्णशृङ्गादियथाशक्त्यलंकृतां गां पुरुषसूक्तं जपन् तारयेत् । विशेष: पाराशरस्मृतौ । अरोगां वत्ससंयुक्तां सुरूपां भूषणान्विताम् । गोवत्सौ वस्त्रवद्धौ तावाग्नेय्यां दिशि स्ण्स्थितौ। वायव्याभिमुखौ तत्र तारयेद्वारिमध्यत इति । पुरुषसूक्तस्य नारायणः पुरुषत्राषिः जगद्वीजं पुरुषो देवता पञ्चदशानामनुष्टुप्छन्दः षोडश्यास्रिष्टुप्छन्दः जले गोरवतारणे विनियोगः । OM सहस्रशी0 देवाः। ततो यजमानो नित्यतर्पणवहेवर्षिपितृतर्पणं गोपुच्छाग्रे कुर्यात् । प्राङ्मुखः स्वयमुदस्थितायाः पुच्छाग्रे नित्यतर्पणं कृत्वा ततो " ब्रह्माद्यादेवताः सर्वे ऋषयो मुनयस्तथा । असुरा यातुधानाश्च मातरश्चण्डिकास्तथा । दिक्पाला लोकपालाश्च ग्र्ह्देवाधिदेव्ताः। ते सर्वे तृप्तिमायान्तु गोपुच्छोदकतर्पिताः । विश्वेदेवास्तथादित्याः साध्याश्चैव मरुद्गणाः । क्षेत्रपीठोपपीठानि नदा नद्यश्च साग्राः। ते सापातालनागकन्याश्च नागाश्चैव सपर्वताः । पिशाचा गुह्यकाः प्रेता गन्धर्वा गणराक्षसाः । te0 / पृथिव्यापश्च तेजश्व वायुराकाशमेव च । दिवि भुव्यन्तरिक्षे च येच पातालवासिनः । te0 / शिवः शिवास्तथा विष्णुः सिद्धिलक्ष्मी सरस्वती । तपोवनानि भगवानव्यक्तः परमेश्वरः । तेस0 / क्षेत्रौपधिलता वृक्षा वनस्पत्यधिदेवताः । कपिलः शेषनागश्च तक्षकोऽनन्त एव च । te0 / अन्ये जलचरा जीवा असंख्यातास्त्वनेकशः । चतुर्दश यमाश्चैव येचान्ये यमकिङ्कराः । te0 / सर्वेऽपि यक्षराजानः पक्षिणः पशवश्च ये । स्वेदजोद्भिद्यजा जीवा अण्डजाश्च जरायुजाः । te0 / अन्येऽपि वनजीवा ये दिवा निशि विहारिणः । अजागोमहिपीरूपा ये चान्ये पशवस्तथा । शान्तिदाः शुभदास्ते स्युर्गोपुच्छोदकतर्पिता: / आब्रह्मस्तम्बपर्यन्तं येचान्ये गोत्रिणो मृताः । te0 / सर्पव्याघ्रहता ये च शस्त्रघातमृताश्च ये। संस्काररहिता ये च रौरवादियु गामिनः । te0 / वृक्षत्वं च गताः केचित् तृणगुल्म
Page #414
--------------------------------------------------------------------------
________________ 408 पारस्करगृह्यसूत्रम् । [ वाप्यादिप्रतिष्ठा लताश्च ये । यातनासु च घोरासु जातीषु विविधासु च । te0 / नरकेषु च घोरेषु पतिताः स्वेन कर्मणा । देवत्वं मानुषत्वं वा तिर्यक्प्रेतपिशाचताम् । कृमिकीटपतङ्गत्वं याता ये च स्वकर्मभिः । te0 / पितृवंशे0 ज्ञाता 2 कुले मम । ते पिवन्तु मया दत्तं गोपुच्छस्य तिलोदकम् । ये चान्धवा 2 वा येऽन्यजन्मनि वान्धवाः । te0 गोपुच्छस्य तिलोदकैः । मत्रहास्तं इदमस्तु तिलोदकम् ॥ गोप्रार्थना । पञ्चगावः समुत्पन्ना मध्यमाने महोदधौ । तासां मन्ये तु या नन्दा तस्यै देव्यै नमो नमः । 1 / चन्दनपुष्पैः पूजयेत् । यथा । पृष्ठे ब्रह्मणे नमः 1 गले विष्णवे नमः 2 मुखे रुद्राय नमः 3 मध्ये देवगणेभ्यो नमः 4 रोमकूपे महर्षिभ्यो नमः 5 पुच्छे नागेभ्यो नमः 6 खुराने कुटपर्वतेभ्यो नमः 7 मूत्रे गड्ङ्गादिनदीभ्यो नमः 8 नेत्रयोः शशिभास्कराभ्यां नमः 9 एते यस्याः स्तनौ देवाः सा धेनुर्वरदाऽस्तु मे । 2 / अथ दानम् । केचिदीशान कोणमार्गेण तां निष्कास्य ब्राह्मणाय दद्यादित्याहुः, तत्र वचनमन्वेषणीयम् ॥ आज्यपात्रं करे कृत्वा कनकेन समन्वितम् । निक्षिप्य पुच्छं तस्मिंस्तु घृतदिग्धं प्रगृह्य च । सतिलं विप्रपाणौ तु प्रागग्रं तन्निधाय च । सतिलं सक्कु चापि गृहीला दानमाचरेन् ॥ ततो गोपुच्छं हस्ते गृहीत्वा कुशयवजलान्यादाय अद्येत्यादि दशपूर्वरापरात्मीयपुरुपसहितात्मनः संभावितनरकोद्धरणपूर्वकं ऐहिकसकलसमृद्धिप्राप्तिपूर्वकस वत्सगोरोमसमसङ्ख्यवर्षस्वर्गप्राप्तिकामः इमां गां रुद्रदैवतां सुवर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठीं कांस्यदोहां मुक्तादामघण्टाचामरविभूषितां रत्नपुच्छीं सुवखाच्छादितां कृतैतदुत्सर्गसाङ्गतासिद्ध्यर्थममुकगोत्रायामुकशाखाच्यायिनेऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे नमम इति प्रागमं पुच्छं विप्रहस्ते दद्यात् । OM स्वस्ति इति विप्रः । ततः कामस्तुति पठेन् kor3हादिति मन्त्रः । गोदानसाङ्गतासिद्धयर्थं दक्षिणां दद्यात् । कूपत्राप्योस्तूपरि गोस्त्रिर्भ्रामणमिति निबन्धकाराः ॥ ॥ अधात्र सूत्रानुक्तमपि पौराणिकमुत्सर्गादिकं फलाधिक्यात्कर्तन्यम् । तद्यथा । यजमानः कुशाक्षतजलान्यादाय प्राङ्मुखः सन् पठेन् । सामान्य सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तु सर्वभूतानि स्नानपानावगाहनैः । 1 / इति जलमध्ये जलप्रक्षेपेणोत्सर्ग कुर्यात् । यद्वा देवपितृमनुष्याः प्रीयन्तामित्युत्सर्गमन्त्रः । ततो जलाशये गङ्गोदकादितीर्थोदकानि । जलाशयं स्पृष्ट्वा पञ्चमन्त्रान् पठेन् । कुरुक्षेत्रं गया गड्डा प्रभासः पुष्कराणि च । एतानि पञ्चतीर्थानि तडागे निवसन्तु मे । 1 / वितस्ता कौशिकी सिन्धुः सरयूच सरस्वती । एतानि पञ्च0 / 2 / दशार्णा मुरला सिन्धुरयावर्त्तदृषद्वती । एतानि पश्व तीर्थानि0 / 3 / यमुना नर्मदा रेवा चन्द्रभागा च वेदिका । एतानि पञ्च0 / 4 / गोमती वाङ्मती शोणो गण्डकी सागरस्तथा । एतानि पञ्च0 / 5 / कूपोत्सर्गपक्षे निपाने निवसन्तु मे इत्यूहः । प्रवाभ्यां निवसन्विति च वाप्यामूह. / ततो जलमातृपूजा चन्दनपुष्पादिना । सा यथा । OM हियै नमः 1 OM त्रियै नमः 2 / OM शच्यै नमः 3 OM मेधायै नमः 4 OM विश्वायै नमः 5 OM लक्ष्म्यै नमः 6 इत्येतैर्मन्त्रैर्जलमातृभ्यो नम इत्यनेन वा जलमातृपूजनं कृत्वा, तोष्याः कर्मकराः सर्वे कुदालानि च पूजयेत् इति । ततो मण्डपमागत्य वस्त्रयुग्मं धेनुं च दक्षिणामाचार्याय दद्यात् । अत्र पाराशरस्मृतौ विशेष. 1 अर्द्ध शतं शतं वाऽपि विशमष्टोत्तरं शतम् । गोसहस्रं शतं वाऽपि शतार्द्ध वा प्रदीयते । अलाभे चैत्र गा दद्यादेकामपि पयस्विनीम् । अरोगां वत्ससंयुक्तां सुरूपां भूषणान्वितामिति । पाठक्रमादर्थक्रमो बलीयान् तथासत्येवं 1100 वा 150 वा 108 वा 100 वा 50 वा 20 वा 1 1 कृतस्यामुकजलाशयस्य प्रतिष्ठाकर्मणः साङ्गतासिद्धयर्थं इदं वार्हस्पत्यं वासोयुग्मं रुद्रदैवतां धेनुं च दक्षिणामाचार्याय तुभ्यमहं संप्रददे नमम तेन श्री कर्माङ्गदेवताः प्रीयन्तामिति । ततः शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । सुवेपधारि त्वं यस्माद्वासः शान्ति प्रयच्छ मे । 1 / घेनो त्वं पृथिवी सर्वा यस्मात् सन्निभा । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे । 2 / इति दानमन्त्रौ पठन् ।
Page #415
--------------------------------------------------------------------------
________________ कण्डिका ] परिशिष्टम् । 409 1 ददातु पृथिवीत्वा प्रतिगृह्णातु इत्याचार्यस्य प्रतिग्रहमन्त्रः । पाराशरीये । वस्त्रयुग्मानि विप्रेभ्यश्छत्रिका मुद्रिकाः शुभाः । दद्याद्विप्रेभ्यः संतोष्य छत्रोपानहमेव च । सुहेमपुरुपयुक्तां शय्यां दद्याच शक्तितः ॥ सुहेमपुरुषो लक्ष्मीनारायणप्रतिमा । आसनानि च शस्तानि भाजनानि निवेदयेत् । प्रसादयेद् द्विजान्भक्त्या इच्छन् पूर्तफलं नरः । कृताञ्जलिपुटो भूत्वा विप्राणामप्रतः स्थितः । ब्रूयाद्देवा भवन्तोऽत्र सर्वे विप्र्व्पुर्ध्राः। तदं यूयं तारयध्वं संसारार्णवतो द्विजाः । आगता मम पुण्येन पूर्तधर्मप्रसाधकाः । इति विप्रप्रार्थना । ततः सहस्रं विप्राणामथवाऽष्टशतं तथा । भोजयेच्च यथाशक्त्या पश्चाशद्वाऽथविंशतिमिति मात्स्यवचनम् । यद्वा गर्भाधानादिभिर्यज्ञैर्ब्राह्मणान् भोजयेद्दशेति परिशिष्टकारोक्तेः दशावरान् ब्राह्मणान् भोजयिष्ये इति संकल्पः । ततस्तानविलम्बेन भोजयेत् । दीनानाथेभ्यो भूयसीच दत्त्वा कर्म ईश्वरार्पणं कुर्यात् । कृतैतत्कर्म लक्ष्मीनारायणार्पितमस्तु । ततआचारप्राप्तं tilkaashiirvaadaadi| आरामप्रतिष्ठायां तु वृक्षाणां वस्त्रैरभावे सूत्रैर्वेष्टनम् । जलमातृकापूजास्थाने वनस्पतिभ्यो नम इति वृक्षेषु वनस्पतिपूजनम् । देवपितृमनुष्याः प्रीयन्तामित्यनेनैव पाक्षिक उत्सर्गः । कृतस्यारमप्रतिष्ठापनकर्मणः साङ्गतासिद्ध्यर्थमिति दक्षिणादानादौ प्रयोगः । गोर्भ्रमणं मध्ये । उत्तरतो निष्कासनम् । जलचरप्रक्षेपस्य जलाशयस्पर्शजपादेश्चाभावः । एवं देवालयप्रतिष्ठायां सूत्रादिना वेष्टनम् । आचारादुपरि ध्वजवन्धनम् । अमुकदेवायतनाय नम इति पूजनं च । कृतस्य देवायतनप्रतिष्ठाकर्मणः साङ्गतासिद्ध्यर्थमिति दक्षिणादानादौ प्रयोगः । चतुः पष्टिपदवास्तुपूजनमपीति विशेषः । अन्यत्सर्व पूर्ववत् । यजमानस्य स्वकर्तृत्वपक्षे तु आचार्यवरणाभावः । दक्षिणादानं ब्रह्मणे पूर्णपात्रादिस्थाने । यद्वा वैवाहिकवरदानवदुपद्रष्ट्रे । उपनयनपूर्वकवेदाध्यापकाचार्याय वा । ग्रहयज्ञस्य प्रधानेन सह समानतन्त्रता वा । तत्राज्यभागान्ते वरुणस्योत्तम्भनमिति कण्डिकया आज्याहुतिरेका । ततः समिद्धोमः । ततो दशर्चेन । ग्रहचरुहोमपूर्वको वरुणचरुहोम: / ततस्तिलहोमादि । एवमासादनादावपि क्रमो बोद्धव्यः । प्रहयज्ञाङ्गत्वेन मण्डपकरणपक्षे तु शतपदं वास्तु वलिदानमण्डप प्रतिष्ठादिकमप्यधिकम् । प्रासादप्रतिष्ठायां तु मण्डपाभावपक्षेऽपि नियमेन चतुःषष्टिपदो वास्तुरित्युक्तमित्यलं ग्रन्थगौरवेण ॥ ॥ * ॥ ॥ इति श्रीमदग्निचिद्दीक्षितविश्वामित्रात्मजदीक्षितकामदेवकृता गृह्यपरिशिष्टस्य षष्ठिकण्डिकायाः सभाष्यपद्धति समाप्ति पफाण ॥ 1 * 01 11 अथातः शौचविधिं व्याख्यास्यामो दूरं गत्वा दूरतरं गत्वा यज्ञोपवीत शिरसि दक्षिणकर्णे वा धृत्वा तृणमन्तर्धान कृत्वोपविश्याहनीत्युत्तरतो निशायां दक्षिणत उभयोः संध्ययोरुदङ्मुखो नाग्नौ न गोसमीपे नाप्सु नागे वृक्षमूले चतुष्पथे गवाङ्गोष्ठे देवब्राह्मणसंनिधौ दहनभूमिं भस्माच्छन्नं देशं फालकृष्टभूमिं च वर्जयित्वा मूत्रपुरीषे कुर्यात् । ततः शिश्नं गृहीत्वोत्थायाद्भिः शौचं गन्धले पहरं विदध्यात् । लिङ्गे देया सकृन्मृ है त्रिवारं gur3हे दशधा वामपाणावुभयोः सप्तवारं मृत्तिकां दद्यात् । करयोः पादयोः सकृत्सकृदेव मृत्तिका देयेति शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणां त्रिगुणं वनस्थानां चतुर्गुणं यतीनामिति ॥ यद्दिवा विहितं शौचं तद 52
Page #416
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ स्नानसूत्र निशाया भवति मार्गे चेत्तदर्धमार्त्तवेद्यथाशक्ति कुर्यात् ॥ 1 ॥ प्रक्षालितपाणिपादः शुचौ देश उपविश्य नित्यं बद्धशिखी यज्ञोपवीती प्रागुदङ्मुखो वा भूत्वा जान्वोर्मध्ये करौ कृत्वाऽशूद्रानीतोदकैर्द्विजातयो यथाक्रमं हृत्क - ण्ठतालुगैराचामन्ति । न तद्भिन्नोष्ठेन न विरलाङ्गुलिभिर्न तिष्ठन्नैव हसन्नापि फेनबुद्बुदयुतम् । ब्रह्मतीर्थेन त्रिः पिबेत् ह्निः परिमृजेत् । ब्राह्मणस्य दक्षिणहस्ते पञ्चतीर्थानि भवन्ति अङ्गष्ठमूले ब्रह्मातीर्थं कनिष्ठि कांगुलिमूले प्रजापतितीर्थं तर्जन्यङ्गुष्ठमध्यमूले पितृतीर्थमङ्गुल्यये देवतीर्थ मध्येऽग्नितीर्थमित्येतानि तीर्थानि भवन्ति ॥ 2 ॥ प्रथमं यत्पिबति तेन ऋग्वेदं प्रीणाति द्वितीयं यत्पिबति तेन यजुर्वेदं प्रीणाति तृतीयं यत्पिबति तेन सामवेदं प्रीणाति चतुर्थं यदि पिबेत्तेनाथर्ववेदेतिहासपुराणानि प्रीणाति यदङ्गुलिभ्यः स्रवति तेन नागयक्षकुबेराः सर्वे वेदाः प्रीणन्ति यत्पादाभ्युक्षणं पितरस्तेन प्रीणन्ति यन्मुखमुपस्पृशत्यग्निस्तेन प्रीणाति यन्नासिके उपस्पृशति त्रायुस्तेन प्रीणाति यच्चक्षुरुपस्पृशति सूर्यस्तेन प्रीणाति यच्छ्रोत्रमुपस्पृशति दिशस्तेन प्रीणन्ति यन्नाभिमुपस्पृशति ब्रह्मा तेन प्रीणाति यहृदयमुपस्पृशति तेन परमात्मा प्रीणाति यच्छिर उपस्पृशति रुद्रस्तेन प्रीणाति यद्वाहू उपस्पृशति विष्णुस्तेन प्रीणाति मध्यमानामिकया मुखं - तर्जन्यङ्गुष्ठेन नासिकां मध्यमाङ्गष्ठेन चक्षुषी अनामिकाङ्गुष्ठेन श्रोत्रं कनिष्ठिकाङ्गुष्ठेन नाभि हस्तेन हृदयं सर्वाङ्गलिभिः शिर इत्यसौ सर्वदेवमयो ब्राह्मणो देहिनामित्याह इत्येवं शौचविधिं कृत्वा ब्रह्मलोके महीयते ब्रह्मलोके महीयते इत्याह भगवान् कात्यायनः ॥ 11 11 इति कात्यायनकृतं परिशिष्टशोंचसूत्रं समाप्तम् ॥ 410 अथातो नित्यस्नानं नद्यादौ मृगोमयकुशतिलसुमनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षाल्य पाणिपादं कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्योरुहीत तोयमामन्त्र्यावर्तयेद्येतेशतमिति सुमित्रियान इत्यपो- . 'ञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चेत्कटिं बस्त्यूरू जङ्घे चरणौ
Page #417
--------------------------------------------------------------------------
________________ 411 fuser ] परिशिष्टम् । करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति सूर्याभिमुखो निमज्जेदापो अस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्य निमज्योन्मज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति ततोऽभिषिञ्चेदिमम्मे वरुणेति चतसृभिर्माप उदुत्तम मुञ्चन्त्ववभृथेत्यन्ते चैतन्निमज्योन्मज्याचम्य दर्भैः पावयेदापोहिष्ठेति तिसृभिरिदमापो हविष्मतीर्देवीराप इति द्वाभ्यामपोदेवानुपदादिव शन्नो देवीरपाक्षं रसमपोदेवीः पुनन्तुमेति नवभिश्चित्पतिर्मेत्योङ्कारेण व्याहृतिभिर्गायत्र्या चादावन्ते चान्तर्जलेऽघमर्षणं त्रिरावर्त्तयेद् द्रुपदादिवायङ्गौरिति वा तृचं प्राणायामं वा सशिरसमोमिति वा विष्णोर्वा स्मरणम् ॥ ॥ 9 ॥ ॥ @ || 11 अग्निहोत्रिहरिहरविरचितं त्रिकण्डिकास्नानसूत्रव्याख्यानम् । श्रीगणेशाय नमः ॥ प्रणतोऽस्मि हरेरंत्रिसरसीरुहमादरात् । यज्जगत्पावनं पाथः प्रासोटा - मरसैन्धवम् ॥ 1 ॥ कात्यायनकृतस्नानविधेर्व्याख्यापुरःसराम् ॥ विधास्ये पद्धतिं विद्वत्सदाचारद्विप्रियाम् ॥ 2 ॥ ' अथातो नित्यस्नानम् ' अथ श्रौतस्मार्तक्रियाविधानानन्तरं यतस्ताः क्रियाः नानपूर्विका अतो हेतोर्नित्यं सन्ध्योपासनपञ्चमहायज्ञादि नित्य क्रियानुष्ठानाधिकार संपादकत्वेनावश्यकं स्नानं वहिः सर्वाङ्गजलसंयोगं विधास्यते इति सूत्रशेषः । तत्स्नानं कुत्र विधेयमित्यपेक्षायामाह । / ' नद्यादौ ' ननु मासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः ॥ तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगा इतिछन्दोगपरिशिष्टे नदीस्नाननिषेधात् कथं नद्याद्युच्यते । सत्यम् । उपाकर्मणि चोटसमें प्रेतस्नाने तथैव च । चन्द्रसूर्योपरागेच रजोदोषो न विद्यते इत्यपवादवचनात् न दोषः । नदी आदिः प्रथमा मुख्या यस्य स्नानाधिकरणस्य देवखाततडागस रोगर्तहदप्रस्रवणादेरकृत्रिम जलाशयस्य स नद्यादिः तस्मिन्नद्यादावकृत्रिमजलाशये स्नानं कुर्यादिति यावत् । तत्र नदी कूलद्वयान्तर्गतयोजनाधिकभूभागप्रवाहसलिला लोके नदीशब्देन प्रसिद्धा च । देवखातो देवनिर्मितत्वेन प्रसिद्धः ब्रह्महृदः । तडागो गदालोलप्रभृतिः । सर उत्तरार्कदण्डखातादि । गतों योजनभूभाग पर्याप्तजलप्रवाहः । हदोऽगाधोऽशोध्यो जलराशिरवस्थितः । प्रस्रवणं पर्वतादेः स्वतः प्रवृत्तो निर्झरः । अकृत्रिमासंभवे पञ्चमृत्पण्डोद्धरणपूर्वकं कृत्रिमेऽपि जलाशये स्नायात् । एवं स्नानं तदधिकरणं चानुविधायेदानीं स्नानोपकरणपूर्वकं स्नानेतिकर्तव्यताविधानमुपक्रमते ऽमृगोमयकुशतिलसुमनस आहृत्य ' गोमयं च कुशाश्च तिलाश्च सुमनसश्च मृगोमयकुगतिलसुमनसस्ता आहृत्य स्वयमानीय शूद्रादन्येन वाऽऽहार्य तत्र मृदं शुचिदेशस्थां शर्कराइमादिरहितामाखुकृष्टवल्मीकपांसुल कर्दमवर्जितां, गोमयमरोगिण्यादिगवां शकृत् कुशान् यवादि शुचिक्षेत्रादिसम्भवान्, तिलान् प्राम्यान् आरण्यान्वा, सुमनसः पुष्पाणि सुगन्धीनि अगन्धोग्रगन्धप्रतिषिद्धवर्जितानि शतपत्रादिकानि बिलतुलसीप्रभृतिपत्राणि च । ' उदकान्तं गत्वा शुचौ देशे स्थाप्य ' उदकस्य पूर्वोक्तनद्यादिसंबन्धिनः अन्तं समीपं गृहात् गत्वा तत्राप्यपद्रव्यरहिते शुचौ देशे वस्त्राद्यन्तर्हितायां भूमौ स्थाप्य मृदादीनि । अत्रासमासेऽपि ल्यप्रयोगश्छान्दसः, छन्दोवत्सूत्राणि भवन्तीति वचनात् । ' प्रक्षाल्य पाणिपादम् ' प्रक्षाल्य मृदा जलेन च
Page #418
--------------------------------------------------------------------------
________________ 412 पारस्करगृह्यसूत्रम् । [खानसूत्रप्रकर्षेण क्षालयित्वा, कि, पाणी च पादौ च पाणिपादं द्वन्द्वश्च प्राणितूर्यसेनानानामिति सूत्रेणैकवचनम् । अत्र पाण्योरभ्यर्हितत्वात् पाणिशब्दस्य पूर्वनिपातः तेन विप्रो दक्षिणपादोपक्रमेण पादौ प्रक्षाल्य तथैव पाणी प्रक्षालयेन्न पाठक्रमेण । ' कुशोपग्रहो बद्धशिखी यज्ञोपवीत्याचम्य । कण्ठादुतार्य सूत्रं तु कर्त्तव्यं क्षालनं द्विजैः । अन्यञ्च संग्रहे । अभ्यते चोदधिनाने मातापित्रोः क्षयेऽहनि । कण्ठादुत्तार्य सूत्रं तु क्षालयेत्परिशोधयेत् । / कुशाः त्रिप्रभृतयो दर्भस्तम्बा उपग्रहाः सव्यहस्ते धृता येन स कुशोपग्रहः । उपग्रहः पवित्रमप्युपलक्षयति । सव्यः सोपग्रहः कार्यों दक्षिणः सपवित्रक इति स्मृतेः । / तेनानन्तर्गर्भसापप्रादेशमात्रदर्भदलद्वयात्मकपवित्रालंकृतदक्षिणहस्तो बहुकुशोपमहान्वितसव्यहस्तः सन् । बद्धा शिखा चूडाऽस्यातीति bddhshikhii। यज्ञोपवीतं ब्रह्मसूत्रमस्यास्तीति यज्ञोपवीती । अत्र सदोपवीतिना भाव्यं सदा बद्धशिखेन चेति कात्यायनस्मृतेर्बद्धशिखित्वयज्ञोपवीतित्वे प्राप्ते पुनर्वचनं केशबन्धनोत्तरीयवाससोर्निवृत्त्यर्थम् । यत्तु प्रेतस्पर्शिनां स्नाने एकवस्त्राः प्राचीनावीतिन इति पारस्करगृह्यस्मरणं न तत्स्नानान्तरे द्विवस्त्रताज्ञापकं, यतोऽशुचिस्पर्शादिनिमित्तके स्नाने सवासा जलमाविशेदित्यादिवचनैः प्रेतस्पर्शिनामपि स्नानेऽनेकवत्रताप्राप्तौ तत्पुनरिश्रने) कवस्त्रतापरिसंख्यानार्थ न पुनः प्रेतस्नानव्यतिरिक्तनाने द्विवस्त्रताज्ञापकम् । यतो वक्ष्यति निष्पीड्य वस्नमिति । योगियाज्ञवल्क्योऽपि निष्पीड्य स्नानवस्त्रं विति स्नानवस्त्रस्यैकत्वं स्मरति । अतः साधूक्तं यज्ञोपवीतीतिपुनर्वचनमुत्तरीयवस्त्रव्युदासार्थमिति । तस्मान्नमित्तिक एव स्नानेऽनेकवस्त्रता नान्यत्रेति स्थितम् । / आचम्य यथाशास्त्रमाचमनं कृत्वा । 'उरुठहीति तोयमामन्त्र्यावर्तयेथे ते शतमिति' उरुटहि राजेत्यनयर्चा तोयं सलिलमामन्त्र्याभिमुखीकृत्य ये ते शतमित्येतयर्चा तत्तोयं दक्षिणहस्तेन प्रदक्षिणं सकृदावर्त्तयेत् आलोडयेत् । 'सुमित्रियान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं प्रति निषिश्चेत् ' सुमित्रियान आप इति यजुषा अपो जलमजलिना करदयपुटेनादाय उद्धृत्य दुर्मित्रियास्तस्मै सन्विति यजुषा द्वेष्यं शत्रु प्रति निषिश्चेत् । शत्रु मनसा ध्यात्वा भूमौ प्रक्षिपेदित्यर्थः । द्वेष्याभावे कामाचरिषड्वर्गान्मनसाऽभिध्याय निषिञ्चेत् । 'कटिं वस्त्यूरू जो चरणौ करौ मृदा त्रिविः प्रक्षाल्य । / कटिनोभेः पृष्टवंशस्य च समन्तात् । तस्या अधोभागो बस्तिः गुदमेढ्योरन्तरालम् । अरू बस्तितोऽधस्ताज्जानुपर्यन्तौ । जथे जानुतोऽधस्तात् गुल्फपर्यन्ते । चरणौ गुल्फतोऽधस्तात् तलमभिव्याप्य पादौ । करौ मणिबन्धादारभ्य अन्तर्वहिरडल्ययावधी । मृदा सव्यहरतगृहीतया तावत्कटिं सकृदालिप्य । प्रक्षालनशब्दसामर्थ्यात् अद्भिः सकृत्प्रक्षाल्य । तथैव द्वितीयम् । तथैव तृतीयं । कटिं क्स्साल्यित्वा। एवमेव त्रिर्वस्तिप्रभृतीनि क्रमेणैकैकशः प्रक्षाल्य । 'आचम्य नमस्योदकमालभेदङ्गानि मृदेदं विष्णुरिति । कट्याद्यधमाङ्गप्रक्षालनसंभवात्प्रायश्चित्त(1)शुद्धयर्थमाचमनं कृत्वा उद्काय नम इत्युदकं नमस्य नत्वा इदं विष्णुरित्येतयों दक्षिणहस्ते गृहीतया मृदा मुखप्रभृतिनामिपर्यन्तानि सव्यहस्तेस्थया नाभिमारभ्य पादपर्यन्तानि अङ्गानि गात्राणि आल. मेत् अनुलिम्पेत् । अत्र नमस्येति छान्दसो ल्यप् । अत्रालभेदिति परस्मैपदं छान्दसम् । छन्दोवत्सूत्राणि भवन्तीति वचनात् । सूर्यस्याभिमुखो निमज्जेत् । ततः शनैर्जलाशयं प्रविश्य नाभिमात्रे स्थितः सूर्यस्याभिमुखः सन्निमज्जेत् ॥ शिरसा जलमवगाहेत । इदं कात्यायनमतम् । यत्तु प्रवाहा: मिमुखो मज्जेत् इति स्मृत्यन्तरं तदन्यशाखीयविषयम् । ननु कात्यायनवचनं स्थावरजलमजनविषय स्मृत्यन्तरंतु प्रवाहजलविषयमिति व्यवस्था किं न स्यात् । मैवम् । यतः कात्यायनः स्नानं नद्यादानित्युपक्रम्य सूर्यस्याभिमुखो मलेदिति सामान्येन स्मरति । योगियाज्ञवल्क्योऽपि भास्कराभिमुखो मन्जेदिति । षट्त्रिंशन्मते, प्रवाहामिमुखो मजेदचोऽयर्वसामगाः । यजुपां चैव सर्वपा सूर्याभिमुखमजनम् । तस्मात्कात्यायनयोगियाज्ञवल्क्यमतानुवतिनां वाजसनेयिनां सर्वत्रोदकाशये
Page #419
--------------------------------------------------------------------------
________________ कण्डिका ] परिशिष्टम् । 413 स्नाने सूर्याभिमुखत्वम् । मन्जनप्रकारमाह । ' आपो अस्माऽचम्य आपो अस्मान्मातर इति मन्त्रेण स्नात्वा मजित्वा । उदिदाभ्य इति मन्त्रान्ते उन्मज्य उत्तम्य निमन्न्य पुनः तूष्णीं स्नात्वा । उन्मळ्य तथैवोपक्रम्याचम्य उपस्पृश्य । 'गोमयेन विलिम्पेन्मानस्तोक इति' / दक्षिणकरगृहीतेन गोमयेन मृर्द्धप्रभृतिनामिपर्यन्तं वामहरतगृहीतेन नाभ्यादिपादपर्यन्तं शरीरं विलिम्पेत् । रौद्रमन्त्राभिधानादुदक स्पृशेत् । 'ततोवभृथेति । ततोऽभिपिञ्चेदिमं मे वरुणेत्येवमादिभिः 4 सूत्रपाठक्रमेण पठितैरटाभिर्मन्त्रैः प्रतिमन्त्रं मूर्धानममिपिञ्चेत् । अत्र पाठादेव गोमयानुलेपनानन्तरमभिपेके प्राप्ते ततःशब्देनानुलिप्तगात्रस्यैवाभिषेक इति गम्यते । अन्ते चैतत् एतदष्टर्चाभिपेचनमन्ते च भवति । सन्निधेरभिषेकोत्तरत्रानुष्टेयस्य पाक्नस्यान्ते इत्यर्थः । निमज्योन्मळ्याचम्य भैः पावयेत् निमज्य तूष्णीं स्नात्वाऽऽचम्य स्नानानन्तरं विहितमाचमनं कृत्वा दभैः त्रिभिः कुशस्तम्वैर्दक्षिणहस्तोपात्तैः प्रादक्षिण्येन नामित उर्दू पुनर्नाभिं यावत्पावयेत् । पावनमन्त्रानाह । आपो. 'वन्ते च ' आपोहिष्ठेत्यादिभिश्चित्पतिर्मेत्यन्तैमन्त्रैः पावयेदित्यन्वयः । किञ्च OMkAreNa प्रणवेन व्याहृतिभिस्तिमृभिः गायत्र्या च तत्सवितुरित्येतयर्चा पावयेत् । कुत्र, आदौ आपोहिष्टेत्यादेः पावनस्य । तथाऽन्ते च, चित्पतिर्मा पुनावित्यस्यावसाने । अन्तर्जलेऽघमर्षणं त्रिरावर्तयेत् अन्तर्जले जलस्य मध्ये निमनः अघमर्षणम् ऋतञ्च सत्यञ्चेत्येतत्सूक्तं त्रीन्वारानावर्तयेत् अनुच्छ्सन् जपेन् । 'द्रुपदास्मरणम् । यद्वा द्रुपदादिवेत्यादिकामृचं आयङ्गौरित्यादिकां वा तृचं प्राणायाम वा वक्ष्यमाणलक्षणम् । कथंभूतं सशिरसं सह शिरसा वर्तमानम् , आपोज्योतिरिति मन्त्रः शिरः । अनेन शिरोरहितोऽपि प्राणायामोऽस्तीति गम्यते । OM इतिवाऽन्तर्जले त्रिरावर्तयेदित्यनुपङ्गः । अत्रैषां पक्षाणां शक्तिश्रद्धापेक्षया विकल्पः । उत्तमाधिकारिणं प्रत्याह । विष्णोर्वा स्मरणम् । विष्णोः परमात्मरूपेण सर्वव्यापकस्य स्मरणं ध्यानं वा कुर्यात् । इतिस्नानविधेः प्रथमकण्डिकासूत्रार्थः ॥ 1 ॥ ॥ * ॥ अथ पद्धतिः । तत्राष्टधा विभक्तस्याश्चतुर्थे भागे मृदादीनि नानोपकरणान्याहृत्य नद्याशुदकाशयं गत्वा तत्र तीरं प्रक्षाल्य मृद्गोमयकुशतिलसुमनसो निधाय मृनिरनिश्च पादौ हस्तौ च प्रक्षाल्य दक्षिणकरे सायं प्रादेशमात्रमनन्तर्गर्भ द्विपत्रं कृत्वा वामकरे त्रिप्रभृतिवहून् कुशानुपग्रह धृत्वा वद्धशिखी यज्ञोपवीती एकवासा आचमनं कृत्वा उरुक्ष हिराजा इत्यादिकया विधश्चिदिल्लन्तया शुनःशेपदृष्टया वरुणदेवतया त्रिष्टुमा ज्योतिष्टोमावभृथे यजमानवाचने विनियुक्तया तीर्थतीयमामन्त्र्य येतेशतमित्यादिकया स्वाहान्तया शुनःशेपदृष्टया वारुण्या त्रिष्टुभा तत्तोयमावर्तयेत् । सुमित्रियान इति यजुपा प्रजापतिदृष्टेनाब्दैवतेन तोयमवलिना गृहीवा दुर्मित्रिया इति यजुषा प्रजापतिदृष्टेनाट्दैवतेनाञ्जलिस्थं जलं द्वेष्यं मनसा स्मृत्वा द्वेष्याभावे कामादीन् स्मृत्वा निपिञ्चेत् । ततो मृदं त्रेधा विभज्य एकस्मानागादल्पां मृदं वामकरेणादाय कटिमनुलिप्यानिः प्रक्षाल्य तथैव पुनर्विवारं प्रक्षाल्य एवमेव वस्तिम् ऊरू जो चरणौ करौ चैकैकशः प्रक्षाल्याचम्य उदकाय नम इति तीर्थोदकं नत्वा इदं विष्णुरित्यूचा मेधातिथिदृष्ट्या गायच्या वैष्णन्या दक्षिणपाणिगृहीतया मृदा मुखतो नाभिपर्यन्तं वामकरगृहीतया नाभित: पादपर्यन्तमझान्यालिय शनैर्नाभिमान जलंप्रविश्य सूर्याभिमुखं स्थित्वा आपो अस्मानिति मन्त्रेण प्रजापतिदृष्टेनात्यष्टिछन्दस्केनान्दैवतेन दीक्षायां यजमानस्नाने विनियुक्तेन जले मजनम् । उदिदाभ्य इति मन्त्रेण तदैवतर्षिछन्दस्केनोन्मजनम्, पुनस्तूष्णीं निमज्योन्मज्याचम्य पाणिभ्यां गोमयमादाय मानस्तोक इत्यूचा कुत्सदृष्ट्या ऐकरौबा जगत्या शतरुद्रिये जतिलहोमे विनियुक्तया दक्षिणपाणिस्थेन गोमयेन मुखादिनाभ्यन्तं वामकरस्थन नामितोऽतिपर्यन्तं शरीरं विलिम्पेत् । इमं मे वरुणेत्यूचा शुनःशेपार्षया गायत्र्या वारुण्या चुलुकेन
Page #420
--------------------------------------------------------------------------
________________ 414 पारस्करगृह्यसूत्रम् । 1 [ संध्याविधि - मूर्द्धानमभिषिच्य तथैव तत्वायामीति शुनःशेपदृष्ट्या त्रिष्टुभा वारुण्या तथा त्वन्नः सत्वन्न इत्येताभ्यां वामदेवर्षिभ्यां त्रिष्टुभ्यामाग्निवारुणीभ्याम् प्रत्यृचम् मापोमौषधीहिंह- सीरित्येतावता यजुषा प्रजापति - दृष्टेन हृदयशूलदैवतेन उदुत्तममिति शुनःशेपदृष्ट्या त्रिष्टुभा वारुण्या मुश्चन्तुमेति वन्धुदृष्टया अनुष्टुभा ओषधिदेवतया अवभृथनिचुम्पुण इति प्रजापतिदृष्ट्या यजुषा यज्ञदेवतयाऽभिपिश्चेत् । ततस्तूष्णीं निमज्ज्याचम्य त्रिभिर्दभैर्दक्षिणकरधृतैः सोदकैर्नाभिमारभ्य प्रदक्षिणं नाभिपर्यन्तं वक्ष्यमाणैः प्रणवादिभिर्मन्त्रैरात्मानं पावयेत् । तत्र प्रणवस्य ब्रह्मऋषिः परमात्मादेवता गायत्री छन्दः ब्रह्मारम्भविरामसर्वकर्मादिषु विनियोगः, व्याहृतीनां प्रजापतिविरभित्रायसूर्या देवता दैवानि गायत्र्युष्णिग्गायत्रीसंज्ञानि छन्दांसि [ गायत्र्युष्गुइगनुष्टुप्छन्दांसि ] अग्न्याधाने विनियोगः । गायत्र्या विश्वामित्र ऋषिः सवितादेवता गायत्रीछन्दः गार्हपत्यस्योपस्थाने vi0 / आपोहिष्ठेति तिसृणा सिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः उपासंभरणे पर्णकपायपकोदकासेके vi0 / इदमाप इति प्रजापतिरृपि: आपोदेवता त्र्यवसाना महापश्छिन्दः अन्त्यपादः पावमानः पशौ चात्वाले मार्जने vi0 1 हविष्मतीरिमा इति प्रजापतिऋषिः आपो यजमानाध्वरसूर्याश्व देवता अनुष्टुप्छन्दः वसतीवरीणामपां ग्रहणे vi0 | देवीरापो अपान्नपादिति प्रजापतिऋषिः आपो देवता पङ्क्तिश्छन्दः अप्सु चतुर्गृहीताज्यहोमे vi0 / कार्पिरसीति प्रजापतिऋषिः आज्यमापश्च देवता अनुष्टुप्छन्दः आज्यप्रप्लावने vi0 / अपोदेवा इति वरुणऋषिः आपो देवता त्रिष्टुप्छन्दः राजसूयेऽभिषेचनीयोषासंभरणे vi0 / द्रुपदादिवेति प्रजापत्यश्विसरस्वत्य ऋषयः आपोदेवता अनुष्टुप्छन्दः वासोऽपासने विनियोगः । शन्नोदेवीरिति दध्यड्डाथर्वण ऋषिरापो देवता गायत्रीछन्दः शान्तिकरणे vi0 / अपारसमिति वृहस्पतिरिन्द्रश्च ऋपिः रसो देवता अनुष्टुप्छन्दश्चतुर्थवाजपेयग्रहणे vi0 / अपोदेवीरिति सिन्धुद्वीपऋषिरापो देवता न्यङ्कुसारणीछन्द उत्खातोखा निर्माणार्थ मृद्भूमावपांसेके vi0 / पुनन्तुमेति द्वयोः प्रजापत्यश्विसरस्वत्य ऋपयः पितरोदेवता अनुष्टुप्छन्दः सौत्रामण्यां सुरामहशेषप्रतिपत्तिसमनन्तरं पवित्रहिरण्यसुराभिः ऋत्विग्यजमानानामात्मपावने vi0 / अन्न आयूषीति प्रजापतिर्वैखानस ऋषिरभिर्देवता गायत्रीछन्दः पुनन्तुमेति प्रजापत्यश्विसरस्वत्य ऋषयः देवजना धियो विश्वाभूतानि जातवेदाश्च देवता अनुष्टुप्छन्दः पवित्रेणेत्यादीनां पश्वानां प्रजापत्यश्विसरस्वत्य ऋषयः प्रथमाया अग्निर्देवता गायत्रीछन्दः द्वितीयाया अग्निर्ब्रह्मा वा देवता तृतीयपादस्य ब्रह्मैव देवता गायत्रीछन्दः तृतीयायाः सोमो देवता गायत्री छन्दः चतुर्थ्याः सवितादेवता गायत्री छन्दः पञ्चम्या विश्वेदेवादेवता त्रिष्टुप्छन्दः पूर्वोक्तपावने vi0 / चित्पतिर्मा वाक्पतिर्मा देवेओमेति त्रयाणां यजुषाम् प्रजापति ऋषिर्द्वयोः प्रजापतिर्देवता तृतीयस्य सविता देवता दीक्षणीयायां यजमानपावने vi0 / OMkArAdInAM पूर्ववत् मन्त्र पावने विनियोगः । उक्तरीत्या ऋध्यादीन् स्मृत्वा पुनातु OM भूः पुनातु OM भुवः पुनातुः स्त्रः पुनातु गायत्र्यन्ते सर्व पुनातु । तत आपोहिष्टेतिप्रभृतिभिर्वैश्वदेवीपुनतीत्यन्ताभिरृग्भिः प्रत्यूचं पावयित्वा चित्पतिर्मा पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयमित्येवं पावयित्वा वाक्पतिर्मा पुनात्वच्छिद्रेणेत्यादि तच्छकेयमित्यन्तेन देवो मा सविता पुनात्वच्छिद्रेणेत्यादि तच्छकेयमित्यन्तेन पावयेत् । तत पुनात्त्रिति पूर्ववत्पावयित्वा पावनकुशान् परित्यज्य पूर्ववदिमंमे वरुणेत्याद्याभिरवभृथेत्यन्ताभिरष्टाभिर्भग्भिरभिषिच्यान्तर्जले निमग्न ऋतं च सत्यश्चेति सूक्तमघमर्पणदृष्टं भाववृत्तिदैवतमानुष्टुभमश्वमेधावभृथे विनियुक्तं त्रिर्जपेत् । द्रुपदादिवेति प्रजापत्यश्विसरस्वतीदृष्टमापमानुष्टुभं सौत्रामण्यावभृथे वासोऽपासने विनियुक्तम् आयङ्गौरित्यृचं सापरानीदृष्टामाग्नेयीं गायत्रीं प्राणायामं वा शिर. सहितम् इति वा त्रिर्जपेत् । यद्वा परमात्मानमव्ययं विष्णुं स्मरेत् । ततस्तद्विष्णोरित्येतया मेधातिथिदृष्ट्या
Page #421
--------------------------------------------------------------------------
________________ कण्डिका] परिशिष्टम् । 415 वैष्णव्या गायच्या चषालोद्वीक्षणे विनियुक्तया त्रिस्नात्वाऽऽचम्य निर्गच्छेत्, इतिमानप्रयोगपद्धतिः । / 1 ॥ ॥ * ॥ // * // उत्तीर्य धौते वाससी परिधाय मृदोरूकरौ प्रक्षाल्याचम्य त्रिरायम्यासून पुष्पाण्यम्बुमिश्राण्यूई क्षिप्त्वोर्ध्वबाहुः सूर्यमुदीक्षन्नुहयमुदुत्यं चित्रं तच्चक्षुरिति गायत्र्या च यथाशक्ति विभ्राडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविशेत् दर्भेषु दर्भपाणिः स्वाध्यायं च यथाशक्त्यादावारभ्य वेदम् ॥ 2 ॥ ॥ 7 ॥ (हरिहरः)-ततः किं कुर्यादित्याह । उत्तीर्य धौते वाससी परिवाय । एकपत्त्युपविष्टानांभोजनेन पृथक् पृथक् । यद्येको लभते नीली सर्वे तेऽशुचयः स्मृताः । यस्य पट्टे शुचौ तन्तुनीली रक्तो हि दृश्यते । त्रिरात्रोपोषणं देयं शेषाश्चैकोपवासिनः । एवमुक्तविधिना स्नात्वा उत्तीर्य जलाहिर्निष्क्रम्य धौते अरजकप्रक्षालिते सदशे शुष्क शुक्ले अनग्निदग्धे अच्छिद्रे अस्यूते अमलिने गैरिकादिरागेणाविकृते कार्पासवाससी अन्तरीयोत्तरीये द्वे वस्त्रे परिधाय धृत्वा । अत्र यथादेशाचारं परिधानस्य विन्यासविशेषः प्रान्तद्वयगोपनेन । धौताभावे शाणक्षौमाविककुतपानामन्यतमे अभ्युक्षिते । द्वितीयवस्खाभावे तृतीयमुपवीतं योगपटुं वा कुशरज्जु वा सूत्रं वा परिघानीयस्योत्तरार्ध वा उत्तरीयं कुर्यात् । 'मृदोरूकरौ प्रक्षाल्याचम्य ' मृदा उदकेन च अरू पाणी च क्रमेण प्रक्षाल्याचम्य प्राड्मुख उदड्मुखो वा उपविश्य कुशपवित्रोपग्रहपाणिआमतीर्थेन त्रिरप आचम्य सोदकेनाअष्टमूलेन द्विर्मुखं प्रमृज्य सर्वाङ्गुलीभिरोष्ठौ स्पृष्ट्वा तर्जन्यङ्गुष्ठाभ्यां दक्षिणोत्तरे नासारन्ने अनामिकाङ्गुष्ठाभ्यां दक्षिणोत्तरे अक्षिणी ताभ्यामेव दक्षिणोत्तरौ कौ~ कनिष्ठाङ्गुष्टाभ्यां नाभि पाणितलेन हृदयं च कराग्रेण मूर्धानं दक्षिणोत्तरभुजमूले चोपस्पृशेत् । एवं द्विराचमनं विधाय शिष्टाचारपरिप्राप्त गङ्गादितीर्थमृत्तिकयोर्ध्वपुण्डू तिलकं ललाटे फुर्यात् । 'त्रिरायम्यासून ' त्रिः त्रीन् वारान् असून प्राणान् आयम्य सन्निरुध्य । प्राणनियमप्रकारश्च " गायत्री शिरसा साध जपेव्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः" इति योगीश्वरेणोक्तो द्रष्टव्यः । 'पुष्पाण्यम्बुमिश्राण्युर्व क्षित्वा' पुष्पाणि कुसुमानि तदभावे विल्वादिपत्राणि अम्बुना उदकेन मिश्राणि संयुक्तानि अञ्जलिनाऽऽदाय उत्थाय ऊर्ध्वमुपरि सूर्याभिमुखं क्षिप्त्वा उत्सृज्य प्रणवव्याहृतिपूर्विकया गायत्र्या । शौनकः । उभौ पादौ समौ कृत्वा पूरयेदुदकाललीन् । गोशृङ्गानूर्ध्वमुद्धृत्य जलमध्ये जलं क्षिपेत् । पक्षान्तरे । ईषन्नम्रः प्रभातेषु मध्याहे ऋजुसंस्थितः । द्विजोऽधै प्रक्षिपेद्देव्या सायं तूपविशन् भुवि । प्रातर्मघ्या. ह्निका सन्ध्यां तिष्ठन्नेव समापयेत् । उपविश्य तु सायाह्ने जले ह्यधै विनिक्षिपेत् । 'उर्ववाहुः विशेत् । ऊध्वौं सूर्याभिमुखौ वाहू यस्य स ऊर्ध्वबाहुः सन् सूर्यमादित्युमुदीक्षन् पश्यन् उद्यमित्यादिनोक्ताभिश्चतसृभित्रग्भिस्तथा गायत्र्या यथाशक्ति सहस्रादिसङ्ख्यया आवृत्तया विभ्राडित्यनुवाकेन पुरुषसूक्तेन सहस्रशीपेत्यादिषोडशचेन शिवसंकल्पेन यज्जायत इत्यादिना par3अचेन मण्डलब्राह्मणेन यदेतन्मण्डलं तपतीत्यादिनोपस्थाय सूर्य स्तुत्वा तमेव प्रदक्षिणीकृत्य नमस्कृत्य कायवाङ्मनोभिः प्रणम्योपविशेत् आसीत । एवं त्रिरायम्यासून इत्यारभ्य उपविशेदित्यन्तेन सूत्रसंदर्भण कात्यायनाचार्येण संध्योपासनमुक्तं तत् काण्वमाध्यन्दिनानां स्वगृह्योक्तत्वात् शास्त्रानुष्टानसिद्धिकरम् । यत्पुनः शाखान्तराधिकरणन्यायेनेदमेव कल्पतरुकारप्रभृतिभिर्निवन्धकारैराह्निकपद्धतिकारैश्च स्मृत्य
Page #422
--------------------------------------------------------------------------
________________ 416 पारस्करगृह्यसूत्रम् [ संध्याविधि - न्तरोक्तसंध्योपासनविधिसमुचितं लिखितं तत्सर्वशाखाध्येतृसाधारणत्वात्सर्वशाखिनामनुष्ठानमुचितम् । 'दर्भेषु वेदम् ' दर्भेषु प्रशस्तदारुनिर्मितासनोपरिनिहितेषु प्रागमेषु उदगमेषु वा त्रिपु कुशेपु आसीन: प्राड्मुख उदङ्मुखो वा दर्भपाणिः दर्भाः पवित्रोपग्रह व्यतिरिक्ताः पाण्योर्यस्यासौ दर्भपाणिः स्वाध्यायं ब्रह्मयज्ञं यथाशक्ति शक्तिमनतिक्रम्य कुर्यात् । किं कृत्वा आरभ्य उपक्रम्य कं वेदं मन्त्रब्राह्मणात्मकम् । कुत आरभ्य आदौ आदितः इपेत्वोर्जेत्वेत्यस्मात् । अत्र वेदमित्येकवचनादनेकवेदाध्यायिनोऽप्येकं चेदमारभ्य प्रतिदिनं उपर्युपर्यध्ययनेन समाप्यान्यं वेदमारभ्य तथैव समाप्य अथर्वपुराणेतिहासादीन्यपि तथैवादित आरभ्यैकैकं समाप्यापरमपरमारभ्य समापयेत् न पुनर्यदृच्छया एकदेशमेकदेशम्, आदावारभ्येति नियमात् वेदशब्दोऽत्रोपलक्षणार्थः । यथाह याज्ञवल्क्यः । वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्ध्यर्थे विद्याश्वाष्यात्मिकी जपेदिति । स चायं जपयज्ञः कालान्तरेऽपि स्मर्यते । यच श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स स्मृतः । स चार्वाकू तर्पणात्कार्य: पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यत्रेत्यनिमित्तिकादिति छन्दोग परिशिष्टोक्तेः । इति द्वितीयकण्डिकासूत्रार्थः ॥ 2 ॥ 1*11 11 11 अथ प्रयोगः । निर्गम्य पादौ जले स्थले च कृत्वा द्विराचम्य धौते वस्त्रे परिधाय मृदाऽद्भिश्च ऊरु करौ प्रक्षाल्य श्रीपर्णादिप्रशस्तदारुनिर्मिते कुशत्रयाच्छन्ने सुप्रक्षालिते आसने प्रागास्य उद्गास्यो वाऽऽसीन उक्तलक्षणपवित्रोपग्रहः सुवर्णरौप्यालंकृतपाणियुगल उक्तेन विधिना द्विराचम्य भगवन्तं परं - मात्मस्वरूपं नारायणं संस्मृत्य संध्योपासनमारभेत् । तद्यथा । OMkArasya ब्रह्माऋषिः परमात्मा गायत्रीछन्दः सर्वकर्मारम्मे विनियोगः । भूरादिसप्तव्याहृतीना प्रजापतिरृपिः अग्निर्वायुः सूर्यो वृहस्पतिर्वरुण इन्द्रो विश्वेदेवा देवताः गायत्र्युष्णिगनुष्टुप्वृहतीपङ्कित्रिष्टुप् जगत्यश्छन्दांसि तत्सवितुरिति विश्वामित्रऋषिः सवितादेवता गायत्रीछन्दः, आपोज्योतिरिति प्रजापतिऋषिः ब्रह्माग्निवायुसूर्या देवताः द्विपदागायत्री छन्दः सर्वेषाम् प्राणायामे विनियोगः । इत्युक्त्वा प्राणवायुं नियम्य OM भूः भुवः A~kha OMmahaH जनः OMtapaH OM सत्यम् तत्सवि0 दयात् OM आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् । एवं नवधावृत्य उपात्तदुरितक्षयाय मध्याह्नसंध्यामहमुपास्ये इति प्रतिज्ञाय । आयाहि वरदे देवि त्र्यक्ष रुद्रवादिनि । सावित्रिच्छन्दसां माता रुद्रयोने नमोऽस्तु ते । इतिमन्त्रेण संध्यामा - वाह्य । आपः पुनन्त्विति मारीचकश्यप ऋपि: आपो देवता अनुष्टुप्छन्दः आचमने विनि0 / आपः पुनन्तु पृथिवी पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतांच प्रतिग्रहस्वाहा इत्यनेन मन्त्रेण सकृदप आचम्य स्मार्त्तमाचमनं कृत्वा कुशानादाय । आपोहिष्ठेति तृचस्य सिन्धुद्वीपऋषिः आपोदेवता गायत्रीछन्दः पर्णकपायपकोदकासेके vi0 इति स्मृत्वा कुशाग्रेण ताभिरद्भिः आपोहिष्ठामयोभुव इत्यादितृचस्य नवभिः पादैः प्रतिपादं शिरोऽभिषिचेत् । ततो द्रुपदादिवेति प्रजापत्यश्विसरस्वत्य ऋषयः आपो देवता अनुष्टुप्छन्दः सौत्रामण्यवभृथे वासोपासने vi0 इत्यभिधाय चुलुकेन जलमादाय तस्मिन्नासाग्रं निधाय द्रुपदादिवमुमुचान0 मैनस इति जपित्वा तज्जलं भूमावुत्सृज्य, ऋतश्चसत्यञ्चेति तृचस्य अघमर्षणऋषिः भाववृत्तिर्देवता अनुष्टुप्छन्दः अश्वमेधावभृथे vi0 इत्युक्त्वा चुलुकले नासाग्रमाधाय " ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽष्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः । समुद्रादर्णवादधिसंवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवञ्च पृथिवीभ्यान्तरिक्षमथो स्वः" इति जपित्वा जलं भूमावुत्सृज्य पुष्पाणि पत्राणि वा अम्बुमिश्राण्यञ्जलिनाऽऽदायोत्थाय सप्रणवव्याहृतिकां गायत्री पठित्वा आदित्याभिमुखान्यू क्षिष्वा बाहू सूर्याभिमुखावुत्क्षिप्य उद्वयमिति प्रस्कण्वऋषिः सूर्यो
Page #423
--------------------------------------------------------------------------
________________ कण्डिका] परिशिष्टम् । देवता अनुष्टुप्छन्दः जलादुत्क्रमणे vi0 / उदुत्यमिति प्रस्कण्वत्राषिः सूर्यो देवता गायत्रीछन्दः दक्षिणहोमे vi0| चित्रंदेवानामिति कुत्स आङ्गिरस ऋषिः सूर्यो देवता त्रिष्टुप्छन्दः दक्षिणहोमे vi0॥ तचक्षुरिति ध्यड्डाथर्वणऋषिः सूर्यो देवता एकाधिकाब्राह्मीत्रिष्टुप् व्यूहेनात्यष्टिवी छन्दः महावीरशान्तिकरणे vi0 इत्यभिधाय उद्वयमुदुत्यं चित्रं तच्चक्षुरित्येताभित्रग्भिः सूर्यमुपस्थाय, तेजोऽसीति यजुः परमेष्ठी प्रजापतित्राषि: आज्यंदेवता आज्यावेक्षणे गायत्र्यावाहने vi0 इत्युक्त्वा गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि नहिपद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसे सावदोमा प्रापदिति गायत्रीमुपस्थाय, प्रणवस्य परब्रह्मऋषिः परमात्मादेवता गायत्री छन्दः व्याहृतीनाम् प्रजापतिर्कषिः अग्निवायुसूर्या देवता दैवानि गायत्र्युष्णिग्गायत्रीसंज्ञानि छन्दांसि गायच्या विश्वामित्रऋषिः सवितादेवता गायत्रीछन्दः अग्निर्मुखं ब्रह्माहृदयं विष्णुः शरीरं सांख्यायनगोत्रं सर्वपापक्षयार्थे जपे vi0 इत्युक्त्वाऽर्कमीक्षमाणो मन्त्रार्थमनुस्मरन् अविक्षिप्तचित्तः स्फटिकपद्माक्षरुद्राक्षपुत्रजीवकुशप्रन्थिहस्तपर्वणां पूर्वपूर्वाभावे उत्तरोत्तरया जपमालया प्रणवव्याहृतिपूर्वा प्रणवान्तां गायत्री सहस्रकृत्वः शतकृत्वो वा शक्तितो जपित्वा विभ्राडित्यादीनाचतुर्दशानां विभ्राद्प्रस्कण्वागस्त्यश्रुतकक्षसुकक्षप्रस्कण्वकुत्सजमदग्मिनुमेधकुत्सहिरण्यस्तूपाङ्गिरसा ऋषयः सूर्योदेवता प्रथमा जगती आद्यास्तिस्रो गायत्र्य: आनत्रिष्टुप् यदद्येति वृहद्गायत्री तरणिर्विश्वतत्सूर्यस्य द्वे त्रिष्टुभौ वण्महां द्वे बृहतीसतोवृहत्यौ प्रायन्त बृहती अद्या देवागायत्री आकृष्णेन त्रिष्टुप् तम्प्रनथेति प्रतीकोक्तानां द्वयोः प्रजापतित्रषिस्तृतीयायाः कुत्सः प्रथमाजगती द्वितीयातृतीये त्रिष्टुभौ सर्वमेधे सूर्यसंस्तवे तृतीये हविर्गहणे. vi0 / सहस्रशीर्षेति षोडशानां नारायणपुरुष ऋषिः पुरुषो देवता पञ्चदशानामनुष्टुम् षोडश्यास्त्रिष्टुप्छन्दः पुरुषमेधे पशुत्वेन नियुक्तानाम् पुरुषाणां ब्रह्मणा प्रयुक्ताभिष्टवे vi0| यजायत इति षण्णां शिवसङ्कल्पऋषिः मनो देवता त्रिष्टुप् छन्दः अनारभ्याधीतत्वात्कात्यायनवचनाच आदित्योपस्थाने vi0 / मण्डलबाह्मणस्य ब्राह्मणत्वादच्छन्दस्कस्यादित्योपस्थाने vi0 / इत्यभिधाय विधाडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलबाह्मणैरुपांशु पठित्वा सूर्यमुपस्थाय प्रदक्षिणीकृत्य नम. स्कृत्योपविशेदिति स्मृत्यन्तरोक्तसमुच्चयेन कात्यायनसूत्रविहितं मध्याह्नसंध्योपासनम् । केवलकात्यायनसूत्रविहितं तु प्राणायामाञ्जलिप्रक्षेपादित्योपस्थानं त्रिकण्डिकासूत्रमात्रानुसारिणां शास्त्रार्थानुष्ठानमात्रकरणम् । बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् इतिस्मृतेः । अथ ब्रह्मयज्ञं कुर्यात् । आसनोपरि न्यस्तेषु प्रागग्रेपु दर्भेषु प्राङ्मुख उपविष्टः पाणिभ्यां दर्भानादाय इषेत्वेत्यादिकस्य खं ब्रह्मान्तस्य माध्यन्दिनीयस्य वाजसनेयकस्य यजुर्वेदाम्नायस्य विवस्वानृषिः वायुर्देवता गायत्र्यादीनि सर्वाणि छन्दांसि ब्रह्मयज्ञे vi0 / इत्यभिधाय प्रणवं व्याहृतीर्गायत्रीमानायस्वरेणाधीत्य इषेत्वोर्गत्वेत्यादितो वेदमारभ्यानुवाकशोऽध्यायशो यजुषो वा संहितां ब्राह्मणं चाध्यायशोब्राह्मणशो वा प्रणवावसानं यथाशक्ति प्रत्यहमधीयानो मन्त्रं ब्राह्मणं च समाप्य पुनरेवमेवारभ्य समापयेत् । प्रणवव्याहृतिगायत्रीपूर्वकं तु प्रतिदिनं पठेत् । एवमितिहासपुराणादीन्यपि ब्रह्मयज्ञसिद्धये जपेत् । तत्राप्याध्यात्मिकी जपेदिति योगीश्वरेण पृथगभिधानात् । अत्रानध्यायो नास्ति । नास्ति नित्येष्वनध्याय इति वचनात् , नित्यश्च ब्र्ह्म्य्ज्ञ्य्ः। इति ब्रह्मयज्ञविधिः ॥ * / ततस्तर्पयेद्ब्रह्माणं पूर्व विष्णुठ रुद्रं प्रजापति देवांश्छन्दासि वेदानपीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरं च सावयवं देवीरप्सरसो देवानुगान्नागान्सागरान्पर्वतान्सरितो मनुष्यान् यक्षान रक्षासि पिशाचान्सु
Page #424
--------------------------------------------------------------------------
________________ 418 पारस्करगृह्यसूत्रम् [ तपणविधि पर्णान् भूतानि पशून वनस्पतीनोषधीर्भूतग्रामश्चतुर्विधस्तृप्यतामिति OMkApUrvaM ततो निवीती मनुष्यान् । सनकं च सनन्दनं तृतीयं च सनातनम् । कपिलमासुरिश्चैव वोढुं पञ्चशिखं तथा । ततोऽपसव्यं तिलमिश्रं कव्यवाड सोमं यममर्यमणमग्निष्वात्तान् सोमपो बर्हिषदो यमां के । यमाय धर्मराजाय मृत्यवे चान्तकांय च । वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नम इति "एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन्दद्याज्जलाञ्जलीन । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति, जीवत्पितृकोऽप्येतानन्यांश्चेतर उदीरतामङ्गिरस आयन्तुन ऊर्जवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चे- ' तृप्यध्वमिति त्रिर्नमोव इत्युक्त्वा मातामहानां चैवं गुरुशिष्यत्विग्ज्ञातिबान्धवा न तर्पिता देहाद्रुधिरं पिवन्ति वासो निष्पीड्याचम्य ब्राह्मवैष्णव रौद्रसावित्रमैत्रवारुणैस्तल्लिङ्गैरर्चयेददृ हर्टस इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्व देवताश्च नमस्कृत्योपविश्य ब्रह्माग्निपृथिव्योषधिवाग्वाचस्पतिविष्णुमहद्भ्योऽद्भ्योऽपांपतये वरुणाय नम इति सर्वत्र संवर्चसेति मुखं विसृष्टे देवागातुविद इति विसर्जयेदेष स्नानविधिरेष स्नानविधिः ॥ 3 ॥ ॥ ॥ इति श्रीकात्यायनोक्तं त्रिकण्डिकासूत्रं समाप्तम् । ( हरिहर: ) - एवं कृतत्रह्मयज्ञः किं कुर्यादित्यत आह । 'ततस्तर्पयेद्ब्रह्माणं पूर्वमित्यादि' तर्पयेतू प्रीणयेत् कं ब्रह्माणम्, कथम्, पूर्वम् आदौ, केपां विष्णुमित्यादीनां भूतप्रामान्तानां देवानाम् । अत्र तर्पयेद्ब्रह्माणमिति तर्पणक्रियायाः कर्मभूतान् ब्रह्मादीनुद्देश्यत्वेन द्वितीयया अभिधाय भूतग्राम चतुर्वि धस्तृप्यतामिति प्रथमया प्रयोगमाचार्यो दर्शयति ततञ्च ब्रह्मा तृप्यतामित्येवं तर्पणप्रयोगः । ' ततो निवीती मनुष्यान् ' ततो देवतर्पणानन्तरं निवीतीं कण्ठसंसक्तत्रह्मसूत्रः सन् मनुष्यान् दिव्यान् मानवान् तर्पयेदिति पूर्वोक्तेनाख्यातेनानुपङ्गः । के ते मनुष्या इत्यपेक्षायामाह सनकश्चेत्यादिना - केन सप्त । ' ततोऽपसव्यं तिलमिश्रम् ' ततो मनुष्यतर्पणानन्तरमपसव्यं प्राचीनावीतं कृत्वा तिलमिश्रं तिलैः संयुक्तं जलं गृहीत्वा तर्पयेदिति सम्बन्धः । कांस्तर्पयेदित्याह कव्यवाडनलमित्यादिना बर्हिपद इत्यन्तेन सूत्रेण पठितान् । तत्र कव्यं पित्र्यं हविर्वहतीति कन्यवाट् अनलोऽग्निः कन्यवाद चासौ अनलश्वेति कव्यवाडनलस्तम् । अत्र केचित् कव्यवाहमनलमिति द्वे देवते मन्यन्ते । तद्युक्तम् । हव्यवाहनो वै देवानां कव्यवाहनः पितॄणामिति श्रुतेः कन्यवाड्गुणविशिष्टोऽनलः पितॄणामन्तर्गत इति कव्यवाडनल एकैव देवता । ' यमांश्चैके ' एके आचार्याः श्रमांश्च तर्पयेदित्याहुः । तद्यथा
Page #425
--------------------------------------------------------------------------
________________ कण्डिका] परिशिष्टम् । 419 यमाय धर्मराजायेत्येवमादिनोक्तान् । पितृतर्पणेऽञ्जलिसङ्ख्यामाह । एकैकस्य तिलैर्मिश्रान् त्रीस्त्रीन्दद्याजलाञ्जलीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । एकैकस्य प्रत्येककव्यवाडनलादेः तिलैः कृष्णः । मिश्रान् संयुक्तान त्रीस्त्रीन् त्रित्वसङ्खयोपेतान् जलाञ्जलीन् जलेन पूर्णा अञ्जलयो जलासलयस्तान् । अस्य तर्पणस्य नित्यत्वेऽप्यानुषङ्गिकं फलमाह । यावज्जीवकृतं जन्मत आरभ्य यावतर्पणदिनं कृतम आचरितम् पापम् अशुभं कर्म तत्क्षणादेव तर्पणसमनन्तरमेव नश्यति क्षीयते । जीवत्पितृकोऽप्येतानन्यांश्चेतरः जीवन् विद्यमानः पिता जनको यस्य सोऽपि एतान् पूर्वोक्तान्ब्रह्मादीन् चित्रगुप्तान्तान् तर्पयेदिति गतेन संबन्धः । इतरः जीवरिपतृकादन्यो मृतपितृकः अन्यान् एतेभ्योऽपरान् पित्रादीन चकारादेतान् ब्रह्मादीस्तर्पयेत् । तर्पणवाक्यानि प्रयोगे वक्ष्यन्ते । तत्र पितृपितामहप्रपितामहान् तर्पयित्वा प्रसेकाख्यङ्कर्म कुर्यादिस्याह । ' उदीरतामगिरस आयन्तुन ऊर्जवहन्ती पितृभ्यो येचेह मधुव्वाता इति तृचञ्जपन् प्रसिञ्चेत् । उदीरतामित्यादिप्रतीकोक्ताः पट्टचः मधुवाता इतितृचः एवन्नवचों जपन् उपांशु आम्नायस्वरेण पठन प्रसिञ्चेत्, अञ्जलिगृहीता अप: पितृतीर्थेन तर्पणजलाधिकरणे प्रक्षिपेत् । तृप्यध्वमिति त्रिः । तथा तृप्यध्वमिति प्रसेकमुक्त्वा त्रिः प्रसिञ्चेत् । अत्र केचिदुदीरतामित्यादिकानामृचां पित्रादितर्पणे अञ्जलिदानकरणत्वं मन्यन्ते । तदसाम्प्रतम् । sUtrArthapayA~locanena करणताया अप्रतीतेः, कथं जपन् प्रसिञ्चेदित्यत्र जपन्निति शतृप्रत्ययेन मन्त्रान् जपता सता सततं जलप्रसेकः कार्य इति हि सूत्रार्थः प्र्तीय्ते। करणत्वे तु मन्त्रान्तैः कर्मा(न्तः?दिः) सन्निपात्य इति परिभाषया मन्त्रेसमाप्तेऽञ्जलिर्देयः, तथाच सति जप(n)शब्दस्य शतृप्रत्ययस्य वानर्थक्यप्रसङ्गः प्रत्येक शब्दस्य दानार्थताकल्पना च तस्मात्प्रसेकाख्यमिदं कर्मान्तरम् । तथाच योगियाज्ञवल्क्यः-पितृन् ध्यायन्प्रसिञ्चद्वै जपन्मन्त्रान् यथाक्रममिति । 'नमोव इत्युक्त्वा मातामहानाञ्चैवं गुरुशिष्यविंग्ज्ञातिवान्धवान् । नमोवः पितरो रसायेत्यादीन्यष्टौ यजूंषि उक्त्वा पठित्वा मातामहानां मातुः पितृपितामहप्रपितामहानां च एवं एकैकस्य तिलैर्मिश्रमजलित्रयेण तर्पणं कृत्वा गुर्वादयोऽपि एकैकाक्षलिना ताः । तत्र गुरुम् आचार्यमुपनयनपूर्वकवेदाध्यापकम् । मनुः । उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गश्च सरहस्यञ्च तमाचार्यम्प्रचक्षते, इति । ऋत्विजो याजकान् ज्ञातीन् पितृव्यभ्रात्रादिसपिण्डसगोत्रान् बान्धवान् मातुलेयपैतृष्वसेयमातृष्वसेयादीन् । 'अतर्पिता देहाधिरं पिवन्ति । एते पूर्वोक्ता ब्रह्मादयः अतर्पिताः सन्तः देहात् अतर्पयितुः गरीरात् रुधिरं पिवन्ति तर्पणाकरणजप्रत्यवायात् देहस्य रुधिरशोषणं भवतीत्यर्थः । एतदनिष्टापत्तिवचनं तर्पणस्यावश्यकरणीयत्वज्ञापनार्थम् । 'वासो निष्पीड्याचम्य वृहत्पराशरः । निःपीडयेस्नानवस्त्रं तिलदर्भसमन्वितम् । न पूर्व तर्पणाद्वखं नैवाम्भसि न पादयोरिति, स्नानवासो निष्पीड्य आचम्य पूर्ववत्, एवं तर्पणं विधाय तदन्ते स्थले वासो निष्पीड्याचम्य । निष्पीडयति यः पूर्व स्नानवस्त्रमतर्पते । निराशाः पितरो यान्ति शापं दत्वा सुदारुणम् । द्वादश्यां पञ्चदश्याञ्च सङ्कान्तौ श्राद्धवासरे । वस्त्रं निष्पीडयेन्नैव न च क्षारेण योजयेत् । एतत्तु तर्पणं प्रातःस्नानानन्तरं प्रातःकार्यम् । तदा न कृतञ्चेन्मध्याह्नस्नानानन्तरङ्कार्यम् । मध्याह्ने मन्त्रनानं न कृतश्चेत् तदाऽपराहादिपु स्नानकुत्वा कुर्यात् । पूर्वाहो वै देवानां मध्यन्दिनो मनुष्याणामपराहः पितणामिति श्रुतिस्तर्पणातिरिक्तविषया |प्रात्म्चेत्कृत्ण् तर्पणं मध्याह्नादिपु न कर्तव्यमेव । स्नानाङ्गतर्पणंतु वैधस्नानानन्तरङ्कार्यम् । देवतापूजामाह । 'ब्राह्म 'येत् । ब्राह्मश्च वैष्णवञ्च रौद्रश्च सावित्रश्च मैत्रश्च वारुणश्च ब्राह्मवैष्णवरौद्रसावित्रमैत्रवारुणास्ते तथा । कीदृशैस्तल्लिङ्गैः तेषां ब्रह्मादीनां लिङ्गं प्रकाशनसमर्थं पदं येषु ते तल्लिङ्गाः तैस्तल्लिङ्गैः । ननु ब्राह्मेत्यादिना देवतातद्धितेन तल्लिङ्गत्वे प्राप्ते पुनस्तल्लि रिति किमर्थम् । उच्यते । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिमन्त्राद्यङ्गविनियोगो भवति सर्वत्र, मत्रतु
Page #426
--------------------------------------------------------------------------
________________ 420 पार्स्क्र्गृह्य्सूत्र्म्। तर्पणविधिलिङ्गमेव विनियोजकं येषां ते ग्राह्या इत्यर्थकम् । तल्लिङ्गैरिति मन्त्रैरर्चयेत् ब्रह्मविष्णुरुद्रसवितृमित्रवरुणान् पृथक् पूजयेत् आवाहनादिमिरुपचारैः । अदुःयेत् । अहश्रमस्यकेतव इति हट्सः शुचिपदित्येताभ्यामृग्भ्यामादित्यं भगवन्तं विवस्वन्तमुपस्थाय प्रदक्षिणमावृत्य दिशः प्राच्याद्या देवताश्च सन्निधानादिशामधिष्ठात्रीरिन्द्राद्या नमस्कृत्य मन्त्राणामनभिधानान्नाममन्त्रैर्नमोयोगाच्चतुर्थ्यन्तैः प्रणम्य उपविश्य आसिवा ब्रह्मादिवरुणान्तेभ्यो देवेभ्यो नमस्कृत्य योगियाज्ञवल्क्यवचनादुदकदानसहित संवर्चसेति मन्त्रेणाञ्जलिना जलमादाय मुखमास्यं विमृष्टे शोधयति, देवागातुविद इति मन्त्रेण स्नानादिकांगभूता देवता विसर्जयेत् स्वस्थानं गमयेत् । 'एष स्नानविधिः । अत्राचार्यों माध्याहिकक्रियाइनानेतिकर्तव्यतामभिधाय इदानीमेष स्नानविधिरित्यनेन स्नानान्तरेऽपि मलापकर्षणाशुचिस्पर्शनादिनैमित्तिकस्नानन्यतिरिक्त एष एव विधिरितिकर्तव्यतेत्यतिदिशति, स च नद्यादौ जलाशये वा । यथाऽऽह कात्यायनश्छन्दोगपरिशिष्टे । यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः । दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवदिति । अत्र माध्याह्निकस्नानविधि प्रातःस्मानेऽतिदिशन्नद्यादौ निगमयति । गेहे चेत्तदमन्त्रवदिति जलाशयादन्यत्र स्नाने मन्त्रनिवृत्ति प्र्तिपाद्य्ति। अतो यदि गृहे उद्धृतोदकेन उष्णेन वा नाति तदा न कश्चिद्विधिः अमत्रवदितिवचनात् । मत्रोऽस्यास्तीति मत्रवत् मन्त्रसहितं न मन्त्रवत् अमन्त्रवत् । अथवा अमन्त्री मन्त्राभाववान् शुद्धो यथा तूष्णी नाति तद्वत्मायादित्यर्थः । तद्यथा शुचौ देशे उपविष्टः पादौ करौ मृजलैः प्रक्षाल्य कुशपवित्रोपग्रह आचम्यादित्याभिमुखस्ताम्रादिप्रशस्तपात्रस्थं प्रशस्तसलं गङ्गादितीर्थजलबुद्धथा आदाय पादादिस्खशिरप्रभृति वहिः सर्वाडेन स्नायात् आवश्यकसन्ध्योपासनाग्निहोमादिकर्मानुष्ठानाधिकारार्थम् । यतः स्मरन्ति, नातोऽधिकारी भवति वे पित्र्ये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिचोदिते । इदं वारुणं स्नानं मुख्यम् अस्यासम्भवे प्रशस्तभस्मना सर्वाङ्गोलनमाग्नेयम् । गवां खुरोत्खातरजसा शरीरेण ग्रहणं वायव्यम् । आपोहिष्ठादिमिर्दुपदादिव शन्नोदेवीरिदमापःप्रवहतेत्येतल्लिङ्गैर्मन्त्रैः प्रतिमन्त्रं कुशाग्रेण मूर्धनि जलाभिषेको मान्त्रम् । आट्टैण वाससा सर्वशरीरमार्जनं कापिलम् । आपोहिष्ठेति ब्राह्मम् । मृदालम्भनं पार्थिवम् । अद्भिरातपवर्षाभिर्दिव्यं स्नानम् । सचिदानन्दघनात्मकजगत्कारणविश्वव्यापकवासुदेवस्मरणं मानसम् । दक्षिणावर्त्तशर्केन ताम्रपात्रगतोदकस्य शिरसा प्रतिग्रहः, अपराओंक्तेश्च विष्णुप्रतिमाशालग्रामशिलास्त्रानोदकेन च शिरोभिषिञ्चनमित्येतेषां स्नानानुकल्पानामन्यतमेन नित्यकर्मानुष्टानाधिकारसंपत्तये शुचौ देश उपविश्य मृदम्भोभिः पादौ पाणी च प्रक्षाल्य कुगोपनहपवित्रपाणिराचम्य सूर्याभिमुखः स्नायात् । एते च स्नानानुकल्पाः सर्ववर्णाश्रमाणां सर्ववेदशाखाध्यायिनाञ्च मन्त्रस्नानं विहाय साधारणाः । प्रातःस्नानं नित्यम् । चाण्डालशवयूपरजस्वलाः स्पृष्ट्वा स्नानार्हाः स्नान्ति तन्नैमित्तिकं स्नानम् । दैवज्ञविधिचोदितं पुष्पस्नानादिकं काम्यम् । जपयज्ञदेवपितृपूजनाथै नद्यादितीथेषु यत्नानं तत् क्रियाङ्गम् । अभ्यगपूर्वकमलापकर्षणं देवखातादितीर्थेषु च स्नानं क्रियास्नानम् । कात्यायनोक्तस्नानविधिस्तु काण्वमाध्यन्दिनानां नियतः, इतरेषाश्चानुक्तस्नानविधिविशेषाणां ववचानां मत्स्यपुराणादिविहितेन स्नानविधिना विकल्पितो वोद्धन्यः । एवञ्च सति यथोक्तविधिस्नानमालस्यादिना अकुर्वतो न कर्माधिकारः । न च फलवतः क्रियास्नानादेः फलावाप्तिः प्रत्युत विहिताकरणात्प्रत्यवायसम्भवो गृहस्थस्यैव, यतेश्च तद्धर्मविधौ द्रष्टव्यः । ब्रह्मचारिणो याज्ञवल्क्येनोक्तो यथा । स्नानमब्दैवतैमन्त्रैरिति । अत्र एप स्नानविधिरिति वचनात् यथाऽहनि तथा प्रातरिति वचनाच प्रातःलानेऽप्यस्य विधेः प्राप्तौ छन्दोगपरिशिष्टे विशेषः । अल्पत्वाद्धोमकालस्य महत्वात्स्नानकर्मणः । प्रातर्न तनुयात्नान होमलोपो विगहित इति । ततश्च साग्निः पादप्रक्षालनादिगोमयविलेपनान्तं विधाय मुञ्चन्तु मेति अभिषिच्य निमळ्याचम्य दौंः प्रणवव्याहृतिगायत्रीभिः
Page #427
--------------------------------------------------------------------------
________________ कण्डिका] परिशिष्टम् । 421 प्रतिमन्नं पावयित्वा मुश्चन्तु मेति पुनरभिपिच्यान्तर्जलेऽघमर्षणादीनामन्यतममावल्चम्य निर्ग- . च्छेत् । निरनिस्तु कृत्स्नमनुतिष्ठेत् । सङ्कोचनिमित्तस्य होमस्याभावात् । जटिनः शिरोरोगिणश्चाकण्ठमन्जनं स्नानम् । सभर्तृकयोषिताञ्च । ग्रहणादिनिमित्तं गङ्गादितीर्थससान्त्यादिपर्वनिमित्तञ्च फलप्रदं जट्यादीनामपि सशिरस्कमेव । स्त्रीशूद्राणां सर्वत्र तूष्णीम् । यथाऽऽह योगियाज्ञवल्क्यः । ब्राह्मणक्षत्रियविशां स्नानं मन्त्रवदिष्यते । तूष्णीमेव तु शुद्रस्य सनमस्कारकं स्मृतम् । / बौधायनश्च । अम्भोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणं वाऽपि द्विजादीनां विशिष्यते, इति । नमस्कारश्च नमो नारायणायेति ॥ ॥ ___इति श्रीमग्निहोत्रिहरिहरविरचितं कात्यायनस्नानविधिसूत्रविवरणं समाप्तम् ॥ 3 ॥ अथ प्रयोगः । एवं ब्रह्मयज्ञं विधाय तान्दर्भानुत्तरतो निरस्याचम्य यज्ञोपवीती प्राङ्मुखस्त्रीन्दर्भान् प्रागग्रान्दक्षिणपाणिनाऽऽदाय विश्वेदेवास आगतेति गृत्समदृष्टया वैश्वदेव्या गायच्या वैश्वदेवग्रहणे विनियुक्तया देवानावाह्य विश्वेदेवाः शृणुतेममित्येतां सुहोत्रदृष्टां वैश्वदेवीं त्रिष्टुभं सर्वमेधे वैश्वदेवग्रहणे विनियुक्ताञ्जयित्वा सव्यकरान्वारब्धसकुशदक्षिणकरेणापो गृहीत्वा OMbrahmA तृप्यतामित्यभिधाय जलमध्ये करस्था अपः प्रक्षिप्य एवं विष्णुस्तृप्यताम् , रुद्रस्तृप्यताम्, प्रजापतिस्तृप्यताम् , देवास्तृप्यन्ताम्, छन्दासि tR0 वेदास्तृ0 ऋषयस्तृ0 पुराणाचार्यास्तृ0 गन्धर्वास्तृ0 इतराचार्यास्तृ0 संवत्सरसावयवस्तृ0 देव्यस्तृ0 अप्सरसस्तृ0 देवानुगास्तृ0 नागास्तृ0 सागरास्तृ0 पर्वतास्तृ0 सरितस्तृ0 मनुष्यास्तृ0 यक्षास्तृ0 रक्षार्थसि tR0 पिशाचास्तृ0 सुपर्णास्तृ0 भूतानित पशवस्तृ0 वनस्पतयस्तृ0 ओपधयस्तृ0 भूतप्रामश्चतुर्विधस्तृप्यतामिति प्रत्येकमेकैकेनाञ्जलिना तर्पयित्वा उत्तराभिमुखो निवीती अञ्जलौ तिरश्चः कुशान् कृत्वा अञ्जलिनाऽपो गृहीत्वा असनकस्तृप्यतामित्यभिधाय प्रजापतितीर्थेन जलाञ्जलिञ्जले दत्वा पुनरेवं द्वितीयमजली दत्वा सनन्दनस्तृ0 सनातनस्तृ0 कपिलस्तृ0 आसुरिस्तृ0 वोढुस्तृ0 पञ्चशिखस्तृ0 एवं द्वौ द्वावजली एकैकस्मै दत्वा दक्षिणामुखः प्राचीनावीती सव्यं जान्ववाच्य तानेव दर्भान्मध्ये भुनान् सव्याङ्गुष्ठेन तिलानादाय दक्षिणे पाणौ गृहीत्वा द्विगुणीकृत्य सव्यकरे धृत्वा पितृतीर्थेनादिरञ्जलिं प्रपूर्य OMkanyavADanalastRpyatAmityabhidhAya त्रीननलीन दक्षिणे दद्यात् , एवं सोमस्तृ0 यमस्तृ0 अर्यमातृ0 अग्निष्वाताः पितरस्तृप्यन्ताम् सोमपाः पितरस्तृ0 बर्हिषदः पितरस्तृ0, OM यमाय नमः धर्मराजाय0 मृत्यवे0 अन्तकाय0 वैवस्वताय कालाय0 सर्वभूतक्षयाय0 औदुम्बराय0 दनाय0 नीलाय0 परमेष्टिने0 वृकोदरायः चित्राय0 चित्रगुप्ताय नम इति प्रतिदैवतं त्रींखीनजलीन् दद्यात् । अमुकगोत्रः अस्मत्पिता अमुकशर्मा तृप्यतामिदसलं तस्मै स्वधानम इत्येकमजलिं दत्वा एवमपरमजलिद्वयं पित्रे दद्यात् । ततोऽमुकगोत्रः अस्मपितामहः अमुकशर्मा तृप्यतामिदञ्जलं तस्मै स्वधा नमः एवमपरमञ्जलिद्वयं पितामहाय दत्त्वा, अमुकगोत्रः अस्मत्प्रपितामहः अमुकशमातृप्यतामिजलं तस्मै स्वधानमः एवमपरमजलिद्वयं प्रपितामहाय दत्वा, अमुकगोत्रः अस्मन्मातामहः अमुकशर्मा तृप्यतामिदञ्जलं तस्मै स्वधा नमः एवमपरमञ्जलिस्यं मातामहाय दत्वा प्रमातामहाय वृद्धप्रमातामहाय च तथैव त्रीस्त्रीनजलीन् दत्वा अमुकगोत्रा अस्मन्माता अमुकदेविदा तप्यतामिदञ्जलं तस्यै स्वधा नम इत्येकमजलिं मात्र दत्वा पुनरञ्जलिद्वयं दद्यात् । पितामहीप्रपितामहीभ्यामेवमेकैकमक्षलिंदत्वा पुनरचलिद्वयं दद्यात् । पितृव्यतत्पनीभ्रातृतत्पत्नीभगिनीमातुलमातुलानीपितृष्वसृपैतृष्वस्रीयमातृष्वसमातृष्वस्नीयमातुलेयादिपितृमातृसपिण्डेभ्य एकैकमञ्जलिं दत्वा समानोदुकसगोत्राचार्यश्वशुरविंशिष्ययाज्यादिभ्यः सवर्णेभ्य एकैकमञ्जलिं दद्यात् । एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः । अर्हन्ति पितरस्त्रीस्त्रीन् वियश्चैकैकमजलिमित्यत्र खीपदं मात्रादित्रयेतरपरमित्यवगम्यते । यतो नागदेवाचारप्रदीपे शालङ्कायनः । मातृमुख्याश्च यास्तिस्रस्तासां दद्याजलान
Page #428
--------------------------------------------------------------------------
________________ 422 पारस्करगृह्यसूत्रम् । [तर्पणसूत्रलीन् । त्रीस्त्रींश्चैव ततश्चान्यास्तासामेकैकमञ्जलिम् । पुनस्तत्रैव । माता पितामही चैव तथैव प्र्पिताम्ही॥ एतासां पितृवद्दद्याच्छेपास्त्वेकैकमजलिम् ॥ येऽवान्धवा बान्धवा वा येऽन्यजन्मनि चान्धवाः । ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति । इतिमन्त्रेण भूमावेकमजलिं प्रक्षिप्य "येचास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । इति मन्त्रेण स्नानवखं भूमौ निप्पीडय यज्ञोपवीती भूत्वा तर्पणार्थकुशान् परित्यज्याचम्य जले ब्रह्मादिदेवानावाह्य यथासंभवमुपवारैर्ब्रह्मविष्णुरुद्रसवितृमित्रवरुणान् तत्तल्लि मन्त्रैरर्चयेत् । त्द्य्था। बमजज्ञानम्प्रथम पुरस्तादित्येतयर्चा प्रजापतिदृष्टया त्रिष्टुमा ब्रह्मदेवतया रुक्मोपधाने विनियुक्तया ब्रह्माणमावाहना(पचारैरभ्यर्च्य, इदं विष्णुरिति मेधातिथिदृष्टया गायत्र्या विष्णुदेवतया सोमयागे पत्नीपाणौ हविर्धानाजलार्थाज्यसंखवानयने विनियुक्तया विष्णुमभ्यर्च्य, नमस्ते रुद्रमन्यव इति परमेष्ठिदृष्टया गायच्या ऐकरौद्रया शतरुद्रियहोमकर्मणि अतिलवने विनियुक्तया रुद्रमभ्यर्च्य, तत्सवितुरिति विश्वामित्रदृष्टया गायत्र्या सवितृदेवतयाऽग्निहोत्रे गार्हपत्योपस्थाने विनियुक्तया सवितारमभ्यर्च्य, मित्रस्य चर्पणीधृत इति विश्वामित्रदृष्टया गायत्र्या मित्रदेवतया पच्यमानोखायाः अपजप्रक्षेपणे विनियुक्तया मिन्नमभ्यर्य, इमम्मेवरुणेति शुनःशेपदृष्टया गायत्र्या वारुण्या सौत्रामण्यां विनियुक्तया वरुणमर्चयित्वोत्याय, अहश्रमस्य केतवैति प्रस्कण्वसूर्यदृष्टया सौर्या गायत्र्या सूर्यातिग्राह्यग्रहणे विनियुक्तया, हसः शुचिषदिति वामदेवदृष्टयाऽतिजगत्या सौर्या राजसूये रथारूढस्य यजमानस्यावरोहणे विनियुक्तया च सूर्यमुपस्थाय प्रदक्षिणमावृत्य, प्राच्य दिशे नमः इतिप्राची दिशं नमस्कृत्य तहिग्देवतामिन्द्राय नम इति प्रणम्य आग्नेय्य दिशे नमः अग्नये नमः दक्षिणायै दिशे नमः यमाय नमः नैरत्यै दिशे नमः नितये नमः प्रतीच्यै दिशे नमः वरुणाय नमः वायव्य दिशे नमः वायवेनमः उदीच्यै दिशे नमः सोमाय नमः ईशान्य दिशे नमः ईशानाय नमः अआयै दिशे नमः ब्रह्मणे नमः अधरायै दिशे नमः अनन्ताय नमः इति दिशो देवताश्च नमस्कृत्योपविश्य, OMbrahmaNe नमः अग्नये नमः पृथिव्यै नमः ओषधीम्यो नमः वाचे नमः वाचस्पतये नमः विष्णवे नमः महद्भयो नमः अद्भयो नमः अपांपतये नमः वरुणाय नमः इत्येकैकस्मै जलालिन्दत्वा, संवर्चसा पयसा सन्तनूभिरिति परमेष्ठिप्रजापतिदृष्टया त्रिष्टुमा त्वष्टदेवतया दर्शपूर्णमासयागे पूर्णपात्रस्थजलपतिप्रहे विनियुक्तया अञ्जलिनाऽपो गृहीत्वा मुखं विमृश्य, देवागातुविद इति मनसस्पतिदृष्टया वातदेवतया विराट्छन्दस्कया समिष्टयजुहोंमे विनियुक्तया नानादिकर्माङ्गदेवता विसर्जयेत् । / इति माध्याह्निकस्नानकर्मपद्धत्तिः ॥ ॥ * ॥ ___अथ प्रातराह्निकम् ॥ तत्र ब्राह्मे मुहूर्ते प्रबुध्य आत्मस्वास्थ्यं विचिन्त्योत्थाय द्विराचम्य ततः सोपानकः सकमण्डलुनैती दिशं गत्वा अज्ञियैस्तृणैरफालकृष्टा भूभिमन्तर्धाय दिवासन्ध्ययोश्चोदङ्मुखो रात्रौ दक्षिणामुखो दक्षिणकर्णकृतोपवीतो भूत्रपुरीषोत्सर्ग विधाय गृहीतमेहन उत्थाय स्थानान्तरे उपविश्य अर्द्धप्रमृतिमात्रां मृदं सव्येन पाणिनाऽऽदाय पाणौ निधाय जलेन प्रक्षाल्य दशकृत्वो मृजलैमिपाणि प्रक्षाल्य सप्तभिर्दक्षिणञ्च एकया मृदा शिश्नं निर्वाम द्विदक्षिणं पाणि प्रक्षाल्योत्याय बद्धकक्षः शुचौ देशे प्राङ्मुखो वोदङ्मुखो वोपविश्य मृजलैस्त्रिः पादौ करौ च प्रक्षाल्य निरपोऽविकृताः फेनादिरहिता वीक्षिता ब्रह्मतीर्थेनाचम्य खानि वाद्भिपस्पृश्य यथोतदन्तधावनविधि विधाय गृहमागत्य स्नानोपकरणान्यादाय नद्यादिजलाशयं गत्वा उक्तविधिना स्नात्वा वासःपरिधानाचमनानन्तरं पूर्ववप्राणायामनयं कृत्वा सूर्यश्च मेति नारायणप्राषिः सूर्योदेवता गायत्र्युपरिष्टाबृहतीच्छन्दः आचमने विनियोगः, इत्यभिधाय "सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्राच्या पापमका मनसा वाचा हस्ताभ्यां पनपामुद- /
Page #429
--------------------------------------------------------------------------
________________ काण्डका श्राद्धसूत्रम् । 423 रेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि इमहं माममृतयोनौ सूर्य ज्योतिषि जुहोमि स्वाहा " इति मन्त्रेण सकृदाचम्य स्मार्तमाचमनकृत्वा एवं पूर्ववद्गायत्रीजपान्तं कृत्वा प्रदक्षिणमावृत्य भगवन्तं सवितारं नमस्कृत्योपविश्य देवागातुविद इति विसंर्जयेत् । सायंसन्ध्यायांतु प्राणायामान्ते अग्निश्चमेति नारायणऋपिः गायच्युपरिष्टाबृहतीच्छन्दः अग्निदेवता आचमने विनियोगः, इत्युक्त्वा " अग्निश्च मा मान्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्ष मनसा वाचा हस्ताभ्यां पन्थामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा " इति मन्त्रेणाचम्य मार्जनाद्यघमर्षणान्ते सोदकाञ्जलिरुत्थाय प्रत्यमुखोऽञ्जलिप्रक्षिप्य प्राञ्जलिः पूर्ववदुपविश्य यावन्नक्षत्रोदयं गायत्रीञपित्वोत्थाय प्रदक्षिणीकृत्य नमस्कृत्योपविश्य देवागातुविद इति विसर्जयेत् । / ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि स्त्री तनयादि तातजननीस्वभ्रातरः सत्रयः । / ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ इति श्री मिश्राग्निहोत्रिहरिहरकृतौ कात्यायनोक्तनानविधिसूत्रव्याख्यानपूर्विका मानपद्धतिः स्माप्ता॥ , श्रावसूत्रम् । अपरपक्षे श्राद्धं कुर्वीताई वा चतुर्थ्या यदहः संपद्येत तदाह्मणानामन्त्र्य पूर्वद्या स्नातकानेके यतीन गृहस्थान साधून्वा श्रोत्रियान् वृद्धाननवद्यान्स्वकर्मस्थानभावेऽपि शिष्यान्त्स्वाचारान् हिर्नमशुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गिश्वित्रिकुष्ठिकुनखिवर्जमनिन्द्येनामन्त्रितो नापक्रामेदामन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात्स्नाताञ्च्छुचीनाचान्तान्प्राङ्मु. खानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये एकैकस्योदङ्मुखान्दो वा दैवे त्रीन पिन्य एकैकमुभयत्र वा मातामहानाञ्चैवं तन्त्रं वा वैश्वदेविकम् । श्रद्धान्वितः श्राद्धंकुर्वीत शाकेनापि नापरपक्षमतिकामेन्मासि मासि वोशनमिति श्रुतेस्तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेदावाहनादि वाग्यत ओपस्पर्शनादामन्त्रिताश्चैवम् ॥ 1 ॥ कर्कोपाध्यायकृतं श्राडसूत्रव्याख्यानम् । ___ श्रीगणेशाय नमः ॥ कात्यायनमुनिप्रोक्तश्राद्धसूत्रविनिर्णयम् । कर्तु कर्कः समाक्रामन्नत्वा सर्वज्ञमच्युतम् 1 / श्रौतकर्मानन्तरं स्मार्त्तान्यावसध्यादीन्यनुविहितानि तत्र द्धमनुक्तं तद्वक्तव्यमित्यत आह । अपरपक्षे श्राद्धं कुर्वीत ' श्राद्धमिति कर्मणो नामधेयं द्रव्यगुणादावप्रसिद्धः । तच्च समुदायस्य सन्निधानाविशेषात् राजसूयवत् । स्मृतेश्च श्राद्धमनेन भुक्तमिति । पिण्डदानप्राधान्ये हि भुज्यर्थानुपपत्तिः । कार्यत्वाविशेषाच्च । तस्मात्समुदायनामधेयमिति । एवम्प्राप्त उच्यते । पिण्डदानस्यैव श्राद्धरिति नामधेयं प्रवृत्तेस्तादर्थ्यात् । तत्कुतः । स्मृतेः । अपि नः स कुले भूयाद्यो नो दद्या- .
Page #430
--------------------------------------------------------------------------
________________ 424 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र न्त्रयोदशीम् । पायसं मधुसर्पिभ्या वर्षासु च मघासु चेति प्रार्थना पिण्डदानविपयैषा । तत्र हि तेपां देवतात्वमसावेतत्तेऽन्नमिति मन्त्रवर्णा हिङ्गाच । पिण्डपितृयज्ञवदुपचार इति वचनात्तत्प्राप्तेः । न भोजनस्य तदर्थता तस्य साक्षाद्राह्मणाभिसम्बन्धात् । पित्रर्थत्वे च प्रमाणाभावात् । स्मृत्यन्तराच सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वषणं सुतैरिति पिण्ड - निर्वपणस्यैवेतिकर्तव्यतां दर्शयति, न त्राह्मणभोजनादेः । तथा च स्मृत्यन्तरेऽप्युक्तम्, स एव दद्याद् द्वौ पिण्डो पित्रे मातामहाय चेति । सूत्रकारप्रस्थानाच्च । मासि मासि वोगनमिति श्रुतेः अन्वर्थसंज्ञाकरणाच्चैकोद्दिष्टमिति । सर्वप्राधान्ये हि नैक उद्दिश्यते । आभ्युदयिके च तथादर्शनात् । पितॄणां रूपमास्थाय देवा अन्नमदन्ति तदिति । न च पितॄणामदनं सम्भवति । तस्मादनेन प्रकारेण पितृरूपेण देवानां देवतात्वमुच्यते । तच देवतात्वं पिण्डदानकाले सम्भवति, न भोजन इत्युक्तम् । तथा, अनिष्ठा तु पितॄन् श्राद्धे न कुर्यात्कर्म वैदिकमिति । दर्शयति च यथाकथञ्चिद्राह्मणभोजनम् " यद्येकं भोजयेच्छ्राद्धे इति " " एक एव यदा विप्र इति " च । ब्राह्मणभोजनासम्भवेऽपि गयादी पिण्डदानमात्रदर्शनात् । तत् द्वैपायनोऽपि दर्शयति पिण्डदानकाले पितॄणां हस्तोत्थानम् । भीष्मस्य ददतः पिण्डान् हस्तोत्थानन्तु अन्तनोरिति । यत्पुनरुक्तं सन्निधानाविशेपादिति । तन्नैत्रम् । विपावगमात् । अवगम्यते हि विशेषः प्राक्प्रतिपादितवाक्येभ्यः सकाशात् तस्मात्पिण्डदानस्य प्राधान्यं तद्गमितरत् । यचोक्तं श्राद्धमनेन भुक्तमिति तदुपचारवृत्त्या श्राद्धार्थेऽन्ने भुजिर्वर्त्तत इति । यदप्युक्तं कार्यत्वाविशेषात् तत्रापि करोतिरविरुद्धः । प्रधानंतु कार्यमङ्गानि चेति । यदप्युच्यते पिण्डपितृयनवदुपचारः पित्र्ये इति, तदपि पितृनिमित्तया गुणवृत्त्या ब्राह्मणा व्यपदिश्यन्ते । तस्मादसमुदायशत्वम् । चिन्ताया: प्रयोजनं पिण्डदानाकरणेऽभ्यावृत्तिः । अपरपक्ष इति कृष्णपक्ष इत्युच्यते । समाचारात् समाचरन्ति हि कृष्णपक्षे श्राद्धमिति । लिङ्गाच योस्पक्षीयते स पित्तर इति । पितृसम्बन्धिकर्मा त्वादपरपक्ष उपचारवृत्त्या पितृशब्देनाभिधीयते । कुर्वीतति कर्त्तव्यतावचनम् तचाग्निमाननग्निमांश्च करोति । प्रसिद्धेः स्मृत्यन्तराभिप्रायाञ्च । अग्न्यभावे तु विप्रस्य पाणावोपपादयेत् । यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यत इति । तन्न । अभिमानेव करोति सर्वा ङ्गोपसंहारसामर्थ्यात् । कथम्, इतरस्य न होमासंभवात्सर्वाङ्गोपसंहारसामर्थ्यम् । कुत इति चेत् । स्मृत्यन्तरात्, न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते इति । स च पिण्डपितृयज्ञवद्धत्वेत्यभिधीयते । अपिच दारसङ्ग्रहपूर्वक्रमावसथ्याधानं तत्पूर्विका च कर्मान्तरेषु प्रवृतिरिति । अतोऽपि 3 नितोऽधिकारः । यदुक्तमग्न्यभावे तु विप्रस्येति तदकृतावसथ्याथानाभ्युदयिकविपयम् ! या च प्रसिद्धिरुक्ता सा वटयक्षवपर्यालोचितप्रसिद्धिरिति । प्रेतेभ्यो ददातीति वचनात् जीवते च पिण्डदानासम्भवात् प्रेतपितृकस्य श्राद्धेऽधिकारः । जीवत्पितृकस्याप्येके । यदेतदाह । प्रियमाणे तु पितरि पूर्वेपामेव निर्वपेत् । विप्रवद्वाऽपि तं श्राद्धे स्वकं पितरमाशयेदिति । विप्रवदशनपक्षे द्वयोः पिण्डदानम् । पितरि प्रेते पितामहे जीवति पित्रे प्रपितामहाय च पिण्डदानम् । पितामहमपि वा विप्रवद्भोजयेत् । एवं प्रपितामहमपि । यथाचाह - पिता यस्य तु वृत्तः स्याज्जीवेद्वाऽपि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् । पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यत्रवीन्मनुः । कामं वा समनुज्ञातः स्वयमेव समाचरेदिति । 'ऊर्ध्व वा चतुर्थ्याः अपरपक्षे प्रतिपत्प्रभृति चतुर्युत्तरकालं वा । -- यदहः सम्पद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा ' निगदव्याख्यातम् । अपरे वर्णयन्ति । न्यायात्तदहरामन्त्रणं प्राप्नोति । प्रधानकालत्वादङ्गानाम् मैथुनप्रतिषेधान्ययानुपपत्त्या पूर्वेद्यरेवेत्यव - गम्यते । तस्मात्पूर्वेद्युरेवेत्यवधार्यते । ' स्नातकानेक इत्येवमादि कुनखी वर्जमित्येवमन्तं ' "निगद्व्याख्यातम् । 'अनिन्द्येनामन्त्रितो नापक्रामेत् श्राद्धार्थमनिन्द्येनामन्त्रितो वृतः सन् न नेच्छेत्
Page #431
--------------------------------------------------------------------------
________________ कण्डिका 1 ] परिशिष्टम् । 425 किंतर्हि इच्छेदेव । ' आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् ' आमश्राद्धं केषाचिदानातं तद्विषयोऽयं प्रतिषेध इति । 'स्नाताञ्च्छुचीनाचान्तान् प्राङ्मुखानुपवेश्य दैवे युग्मान् ' स्नानमाचमनश्च स्मृतिप्राप्तमेवानुवदति न कर्माङ्गत्वेन । दैवश्राद्धे युग्मान्यथाशक्ति प्राङ्मुखानुपवेशयेत् । 'अयुग्मान् यथाशक्ति पित्र्य एकैकस्योदङ्मुखान् पित्र्ये कर्मण्ययुग्मान् यथाशक्त्या एकैकस्य पित्रादेरुपवेशयेत् उदङ्मुखान् । 'द्वौ वा दैवे त्रीन् पित्र्ये ' अयमपरः पक्षः । द्वौ वा देवे देवेभ्यो द्वौ । त्रयाणाम पित्रादीनां सम्बन्धिनः साधारणओण्स्त्रीनुपवेशयेत् । 'एकैकमुभयत्र वा ' तृतीयमेतत् पक्षान्तरम् । दैवे पित्र्ये च एकैकं भोजयेदिति । ' मातामहानामप्येवम् ' मातामहानामप्ययमेव न्यायः । तत्र केचित् इममुपदेशं मन्यमानाः पृथक् कृत्य मातामह श्राद्धमिच्छन्ति । यदा मातामहेभ्यो दीयते तदैवमिति । तदयुक्तम् । विशेषानवगमात् । श्राद्धङ्कर्त्तव्यमिति चोभयोरवगम्यमानत्वात् । सूत्रकार प्रस्थानाच्च । त्रीस्त्रीन्पिण्डानवनेज्य दद्यादिति वीप्सा मातामहपिण्डापेक्षया । साच सहप्रयोग एवोपपद्यते । तथा च मन्त्रान्नानम् पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहे - भ्यश्चेति । तत्र यावन्तो दैवे पित्र्ये च पितृभ्यो मातामहेभ्योऽपि तावन्त एव । एतदाद्ये पक्षे । 'तन्त्रं वा वैश्वदेविकम् ' विश्वेदेवास्तन्त्रेण वा । य एव पितृभ्यो मातामहेभ्योऽपि त एव । इतरपक्षये च सर्वे तन्त्रेणेति । यथा दैविकास्तथा पितृसम्बन्धिनोऽपि तन्त्राभ्युपगमात् । स चायमन्यः पक्षः । तथाऽन्यदपि ब्राह्मणाभावे ऽएक एव यदा विप्रो द्वितीयो नोपपद्यते । पितॄणां ब्राह्मणो योज्यो दैवे त्वग्निं नियोजयेत् । तथा, यद्येकं भोजयेच्छ्राद्धे दैवन्तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च । देवतायतने स्थाप्यं ततः श्राद्धं प्रकल्पयेत् । प्रास्येदन्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे' इति । ' श्रद्धान्वितः श्राद्धं कुर्वीत ' नात्र श्रद्धा निमित्तत्वेनोच्यते यः श्राद्धं कुर्वीत स्वकाले तच्छ्रद्धया । ' शाकेनापि नापरपक्षमतिक्रामेन्मासि मासि वोशनम्' इति श्रुतेः । कृतावस - यस्य संवत्सरे त्रिः श्राद्धनियमः । क्षयाहे आहिताग्नेरमावास्यायाम्, अपरपक्षे तूभयोर्नियम इति यत् तत्स्मृत्यन्तरापेक्षया । इहेदानी भगवान् कात्यायनः शाकेनापि नापरपक्षमतिक्रामेदिति प्रत्यपरपक्षङ्कर्तव्यतामाह । यतो मासि मासि वोशनमिति श्रुतेः । ' तदहः "येत् ' तस्मिन्नहनि शुचित्वा - दयो निय्माः|' आवाहनादिवाग्यत ओपस्पर्शनात् ' आवाहनादिवाग्यतो भवति आ उपस्पर्शनात् ' आमन्त्रिताश्चैवम् ' आमन्त्रिता ये ब्राह्मणास्तेऽप्येवमेवानुष्टानं कुर्युः ॥ 1 ॥ .. ॥ * // दीक्षित गदाधरकृतं श्राडसत्रभाष्यम् । श्रीगणेशाय नमः ॥ शिवं च विघ्नहर्तारङ्कुरून्वै वामनं तथा । अम्विकां शारदाश्चापि वन्दे विघ्नोपशान्तये ॥ ॥ कात्यायनकृते श्रद्धसूत्रे व्याख्यापुरःसराम् । प्रयोगपद्धतिं कुर्वे याज्ञवल्क्यादिसंमताम् ॥ 2 ॥ तत्र पूर्वी पौर्णमासीमुत्तरां वोपवसेदित्यादिना श्रौतकर्माण्युपदिश्य " अथातो गृह्यस्थालीपाकानाङ्कर्म " इत्यादिना स्मार्तान्यपि व्याख्यायावशिष्टं श्राद्धं कर्म कर्तव्यमित्यत आह । 'अपरपक्षे श्राद्धं कुर्वीत ' श्राद्धमिति कर्मणो नामधेयम् । तत्र कर्कमते पिण्डदानस्यैव श्राद्धमिति नामधेयम् । ततश्च पिण्डदानाकरणेऽभ्यावृत्तिः । पिण्डदानत्राह्मणभोजनानौकरणत्रयाणां कर्मणां समुदायस्येत्यन्ये । श्राद्धशब्दः स्फुटीकृतो ब्रह्माण्डे । देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितृनुद्दिश्य विप्रेभ्यो दानं श्राद्धमुदाहृतमिति । अपरपक्ष इति कृष्णपक्ष इत्युच्यते समाचारात्, समाचरन्ति हि कृष्णपक्षे श्राद्धमिति । लिङ्गाच, योऽपक्षीयते स पितर इति । अत्र यद्यपि समस्तमाससंवन्ध्यपरपक्षस्य श्राद्धकालत्वं प्रतीयते तथाऽपि स्मृत्यन्तरे दर्शनात् कन्याकुम्भसंबन्धिनो विशिष्टत्वम्, तत्रापि कन्यासंवन्धिनः पुण्यतमत्वम् । तथा च मतुः " अनेन विधिना श्रद्धं त्रि 54
Page #432
--------------------------------------------------------------------------
________________ 426 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र 1 रब्दत्येह निर्वपेत् / हेमन्तग्रीष्मवषासु पाञ्चयज्ञियमन्वहम् " ऋत्वपेक्षया हेमन्तग्रीष्मवर्षास्विति यदुक्तं तद्विवेचित्तम् मत्स्यपुराणे / अनेन विधिना श्राद्धरिव्यस्येह निर्वपेत् / कन्याकुम्भ वृपस्थेऽर्के कृष्णपक्षेषु सर्वदा / कन्यासम्वन्धिनि ऋतुपक्षेऽयं विशेष: / तस्या उभयथा संकीर्तनमस्ति कापि प्रोष्ठपदाद्यपरपक्षत्वेन क्वाप्याश्वयुकृष्णपक्षत्वेन / तथा च विष्णुधमोंत्तरे मार्कण्डेयः / उत्तरात्वयनाच्छ्राद्धे श्रेष्टं स्याद्दक्षिणायनम् / चातुर्मास्यश्च तत्रापि प्रसुप्ते केशवेऽधिकम् / प्रोष्ठपद्यपरः पक्षस्तत्रापि च विशेषतः / पञ्चम्यूर्व्वं ततश्चापि दशम्यूर्ध्व ततोऽप्यति / शस्ता त्रयोदशी राजन् मघायुक्ता ततोऽधिका / शङ्खेनाप्युक्तम् / प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् / प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन तु / ब्रह्मपुराणे / आश्वयुकृष्णपक्षस्य श्राद्धं कार्यन्दिने दिने / त्रिभागहीनं पक्षं वा त्रिभागं त्वर्द्धमेव वा / आश्वयुज्याश्च कृष्णायां त्रयोदश्यां मधासु च / प्रावृद्धृतौ यमः प्रेतान्पितॄंश्चापि यमालयमिति / त्रिभागहीनमिति प्रतिपदादिचतुष्टयं चतुर्दशीञ्च विहाय पञ्चम्यादिपक्ष उक्तः / त्रिभागमिति पक्षतृतीयभागम् अनेन दशम्यादिरुक्तः / अर्द्धमिति अष्टम्यादि यथाशक्ति कुर्यादापरपक्षिकमिति / प्राच्यास्तु । पञ्चम्यूर्ध्वश्च तत्रापि दशम्यूत्रं ततोऽप्यति इति विष्णुधर्मोत्तरवाक्यैकवाक्यत्वाय त्रिभागहीनं पष्ट्यादिविभागमेकादश्यादीत्याहुः / यत्तु तैरर्द्धमित्यस्य तृतीयभागाद्धै त्रयोदश्यादीत्येवं व्याख्यानङ्कृतम्, तत्पक्षमित्यस्यानन्वयदोपपत्तेरुपेक्ष्यमिति कमलाकरभट्टाः / सूत्रे कुर्वीतेति विधायकं पदम् / अथेदानी विचार्यते / कि श्राद्धे सान्निकस्यैवाधिकार उत निरग्निकस्यापीत्यन्न कर्काचार्येण निर्णीतम् / अनौकरणरूपस्याङ्गस्याग्न्यधिकरणत्वात्तदुपसंहारं साग्निकस्यैव शक्तिर्तेतरस्य " न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते " इति निषेधात् / अन्त्र च दारसङ्ग्रहपूर्वकङ्कर्माचसध्याधानं तत्पूर्विका च कर्मान्तरप्रवृत्तिरित्यतोऽपि नानग्निमतोऽधिकार इति / I तूक्तम् अग्न्यभावेऽपि विप्रस्य पाणावेवोपपादयेदिति तदप्यकृतावसथ्याभ्युदयिकविपयम् / अनग्निमतोऽपि श्राद्धेऽधिकार इत्येवं विधा प्रसिद्धिस्तु इह वृक्षे यक्षस्तिष्ठतीतिवदनिश्चितमूलेति नानग्निमतः श्राद्धाधिकारे प्रमाणमिति / तदिदमनुपपन्नम् / नित्यनैमित्तिकेषु हि यथा शक्नुयात्तथा कुर्या - दिति न्यायात्सर्वाङ्गोपसंहाराशक्तस्याप्यधिकारात् / अग्न्यभावे तु पाणौ होमविधानात् / अस्य विधानस्य चोक्तविपयविशेपव्यवस्थायाः प्रमाणशून्यत्वात् / सन्ति चाग्नौकरणरहितानि श्राद्धानि तेष्वधिकारानिवृत्तेश्च / स्त्रीशूद्रानुपनीतानामपि श्रद्धोपदेशात्सानिकानग्निकोभयाधिकारेण विहितं श्राद्धं सिद्धमिति हेमाद्रिः / अपरपक्षे प्रतिपत्प्रभृतिदर्शान्तं प्रत्यहङ्कर्तव्यमित्युक्त्वाऽधुना पक्षान्तरमाह / 'OM वा चतुर्थ्याः ' वाशन्दो विकल्पार्थः / चतुर्थ्या ऊर्द्धमुत्तरकालं पश्चमीप्रभृति वा कुर्यात् / तदुक्तङ्क्षौतमेन / अथ श्राद्धममावस्यायां पञ्चमीप्रभृति वाऽपरपक्षस्येति / मनुस्मृतौ विशेपः / कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् / श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतरा इति / तिथिविषयकं पक्षान्तरमाह / ' यदहः संपद्येत तदहर्ब्राह्मणानामन्त्र्य पूर्वेद्युर्वा ' तत्र चतुर्दशी विना सर्वासु तिथिषु पचम्यादिपु वा तदहर्यस्मिन्नहनि द्रव्यत्राह्मणयोः सम्पत्तिः स्यात्तदहस्तस्मिन्नहनि यथोदितान्त्राणानामन्त्र्य श्राद्धं कुर्यात् / अथ वा यद्दिने मृताहसंज्ञिका तिथिरपरपक्षे स्यात्तदहे पूर्वेद्युर्वा ग्राह्मणानिमन्त्र्य श्राद्धं कुर्यादिति सम्बन्धः / तथा च पुराणसमुच्चये / या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते / सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नत इति / यदहरिति विभत्त्यर्थेऽव्ययीभावः / नपुंसकादन्यतरस्यामिति(न)ढच्प्रत्ययः / ब्राह्मणग्रहणं क्षत्रियादिप्रतिपेधार्थम् / पूर्वेद्युर्वेति व्यवस्थितचिकल्पः / असम्भावितमैथुनान् यत्यादींस्तदहरामन्त्रयेत् / अङ्गाना प्रधानधर्मत्वादिति न्यायेन / सम्भावितमैथुनान् पूर्वेद्युरेवेति व्यवस्था / एतच व्यक्तीकृतं मार्कण्डेयपुराणं / निमन्त्रयेत्तु पूर्वशः पूर्वोक्तानु द्विजोत्तमान् / आप्राप्तौ तद्दिने वाऽपि हित्वा योषित्प्रसनिमिति / स्मृति. / प्रार्थयीत प्रोपान्ते
Page #433
--------------------------------------------------------------------------
________________ कण्डिका 1] परिशिष्टम् / 427 1 भुक्त्वा नशयितान्द्विजान् / सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः / भवितव्यम्भवद्भिश्च श्वोभूते श्राद्धकर्मणि / अयुग्मानपसव्येन पितृपूर्वनिमन्त्रयेत् इति / पितृपूर्वकन्निमन्त्रणं त्वन्यशाखाविषयकम् / कात्यायनमतानुवर्तिनां देवानान्निमन्त्रणम्पूर्वम्, दैवपूर्वक श्राद्धमिति वक्ष्यमाणत्वात् / पितृपूर्वन्निमन्त्रणमिति श्राद्धका शिकाकारः / मात्स्ये विशेषः / दक्षिणश्चानुमालभ्य त्वं मयात्रनिमन्त्रितः / एवन्निमन्त्र्य नियमान्पैतृकाञ्छ्रावयेद्बुधः, इति / राजन्यवैश्ययोश्च पुरोहितादिर्निमन्त्रणं कुर्यात् ऋत्विगुराजन्यवैश्ययोरिति वचनात् / प्रतिदिनमपरपक्षश्राद्ध करणे स्मृत्यन्तरोक्ततिध्यादिदोषो नास्ति / तथा च कार्ष्णाजिनिः / नभस्यापरपक्षे तु श्राद्धं कार्य दिने दिने / नैव नन्दादिवजं स्यान्नैव निन्द्या चतुर्दशी । दशम्यादिपत्रये तु चतुर्दशी वर्जनीया । कृष्णपक्षे दशम्यादावित्यादिमनुवचनं प्रागुक्तम् / 'स्नातकान् ' आमन्त्र्य श्राद्धं कुर्यादिति शेषः / त्रयः स्नातका भवन्तीत्यादिना स्नात कलक्षणश्वोक्तं कात्यायनेन / अयश्वापत्नीकनिमन्त्रणप्रतिषेधे प्रतिप्रसवः / विभार्यो वृपलीपतिरित्यत्रणा निषिद्धत्वात् / ' एके यतीन् ' निमन्त्रयन्ति / तदुक्तम् / सम्पूजयेद्यति श्रद्धे पितॄणां पुष्टिकारकम् / ब्रह्मचारी यतिश्चैव पूजनीयो हि नित्यशः / तत्कृतं सुकृतं यत्स्यात्तस्य पड्भागमाप्नुयात् / मार्कण्डेयोऽपि / भिक्षार्थमागतान्वाऽपि काले संयमिनो यतीन् / भोजयेत्प्रणताद्यैस्तु प्रसादोद्यतमानस इति / यतिस्तु त्रिदण्डी / एकदण्डिनां श्राद्धे निरस्तत्त्रात् / तथाहि / मुण्डान् जटिलकापायान् श्राद्धे यत्नेन वर्जयेत् / शिखिभ्यो धातुर तेभ्यस्त्रिदण्डिभ्यः प्रदापयेत् / यति कुटीचरं वहूदकञ्च / इतरयोः कलौ निषिद्धत्वात् / तथाहि दीर्घकालन्त्रह्मचर्यं वानप्रस्थाश्रमं तथा / हंसः परमहंसश्च कलौ नैतच्चतुष्टयम् इति / ' गृहस्थान्साधून्वा वाशब्दो विकल्पार्थः / पाक्षिकयतिनिमन्त्रणनिपेधार्थो वाशब्द इति केचित् / तथा च जावालि: / अश्नन्ति ये तु मांसानि भार्याहीनाश्च ये द्विजाः / ये च मातुलसम्बन्धा न ताच्छ्राद्धे निवेशयेत् / साधून क्षीणदोषान् गृहस्थान् निमन्त्रयेत् / तथा च विष्णुपुराणे / साधवः क्षीणदोपास्त्विति / पुराणसमुच्चये / गृहस्था कुलसम्पन्नाः प्रख्याताः कुलगोव्रतः / स्वदारनिरताः शान्ता विज्ञेयाः पङ्क्तिपावना इति / ' श्रोत्रियान् ' निमन्त्रयेदिति शेषः / श्रोत्रियलक्षणमाह देवलः / एकशास्त्रां सकल्पाच्च पड्भिरङ्गैरधीत्य च / पट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् / कल्पस्य पृथग्ग्रहणमादरार्थम् / तथा हि, जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते / विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते / ' वृद्धान् ' / ज्ञानतपोवयोवृद्धान्त्रिमन्त्रयेदि - त्यर्थः / अनवद्यान्त्स्वकर्मस्थान् / पितृमातृवंशद्वयविशुद्धान् स्वयमपि लोकापवादरहितान, स्वकर्मस्थान् स्वजातिविहितकर्मानुष्ठानरतान्निमन्त्रयेत् / एवं मुख्यकल्पं दर्शयित्वाऽनुकल्पं दर्शयति / 'अभावेऽपि शिष्यान्त्स्वाचारान्' पूर्वोक्तानां ब्राह्मणानामभावे शिष्यानपि स्वाचारानिमन्त्रयेत् / शिष्या ब्रह्मचारिणः / स्वाचारानिति अग्निपरिचरणगुरुशुश्रूषाभिरतान् तेपाञ्चैकान्ननिपेधेऽपि वाचनिकं श्राद्धभोजनम् / व्यासः / अनिन्द्यामन्त्रितः श्राद्धे विप्रोऽद्याद् गुरुणोदितः / एकान्नमविरोधेन व्रतानां प्रथमाश्रमीति / अत्रिः / ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः / वैश्वदेवे नियोक्तन्या यचेते गुणवत्तरा इति / एवन्निमन्त्रणीयानुक्त्वाऽथ वर्ज्यानाह / ' द्विर्न' 'र्जम् ' द्विर्ननः दुञ्चर्मा स च जन्मान्तरे गुरुतल्पगो भूतः, अथवोभयोगत्रयोर्वेदस्याग्नेश्च विच्छेदः स द्विर्नन्नः / तदुक्तम् / यस्य वेदश्च वेदी च विच्छिद्येत त्रिपूरुषम् । द्विर्ननः स तु विज्ञेयः श्राद्धकर्मणि निन्दित इति / शुक्लोऽतिगौरी मण्डलकुष्टी वा / विविधो दन्तुरः / तथोक्तं मनुना / यत्य नैत्रावरोष्टाभ्यां छाद्यते दुगनावलिः / विविधः स तु विज्ञेयो ब्राह्मणः पङ्क्तिदूषणः / विविधः पूतिगन्धियोण इति गोभिलीयश्राद्धकल्पभाष्ये / श्यावदन्त इति स्वभावात्कृष्णदन्तः, विद्धप्रजननछिन्नलिङ्गचर्मा दाक्षिणात्ये प्रसिद्धः व्यावितो व्याधियुक्तः, व्यङ्गो ersister विरुद्धाङ्गसंस्थितश्चेति, अतः कुटजवक्रमुखहरुतरादादीनाञ्च प्रतिषेधः सिध्यति / 1
Page #434
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र हीनाङ्गोऽधिकाङ्गय्व हीनातिरिक्ताङ्ग इति स्मृतेः ॥ श्वित्री श्वेतकुष्टी, कुष्ठी कुष्ठगलिताङ्गः, कुनखी कुत्सितनखः, एतान्वर्जयित्वा निमन्त्रयेत् ॥ नन्वेतावतैवान्येषां वर्जनं भविष्यति यदेते उपवेष्टव्या इत्युक्तम्, किमत्र द्विर्ननादीनान्निषेधः कृतोऽनधिकारार्थत्वात् । उच्यते । सत्यं भवत्येवार्थान्निपेधो, यदा विहिता उक्ताः स्युस्तदा तद्व्यतिरिक्तानामर्थान्निषेधः किन्तु विहिताना ब्राह्मणानामप्राप्तौ निषिद्धातिरिक्तान्तरालिकब्राह्मणप्रात्यर्थद्विर्नग्नादिवर्जनम् । अन्यथा विहितब्राह्मणालाभे तदतिरिक्तसमस्तवर्जनं, तदा श्राद्धकर्मलोपः स्यात्, तस्मात्साधूकं द्विर्नप्रादिवर्जमिति, शास्त्रान्तरगृहीतानप्युपवेशयेत् ॥ 'अनिन्द्येनामन्त्रितो नापक्रामेत् ' अनिन्द्यो लोकापवादरहितः तेन श्राद्धार्थन्निमन्त्रितो विप्रो न व्यतिक्रमं कुर्यात्, तथा चाग्निष्टोमप्रकरणेऽध्वरकाण्डे श्रुतिः सहोवाचानिन्द्या वै मावृषत सोऽन्यैर्वृतो नाशकमपक्रमितुमिति तस्मादुहानिन्द्यस्य वृतो नापक्रामेदिति ॥ मनुरतिक्रमे दोषमाह -- केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः । कथञ्चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ न केवलं ब्राह्मणस्य व्यतिक्रमे दोषो यजमानस्यापि ब्राह्मणव्यतिक्रमे दोषः स्यात् ॥ तथा हि यमः ॥ आमन्त्र्य ब्राह्मणं यस्तु यथान्यायन्न पूजयेत् । अतिकृच्छ्रासु घोरासु तिर्यग्योनिषु जायत इति ॥ आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् ॥ निमन्त्रितो विप्रो ऽन्यदन्नं श्राद्धादिरूपमामान्नं सिद्धं वा न प्रतिगृह्णीयात् भोजनान्तरं वा न कुर्यात् ॥ यथाह देवलः ॥ पूर्वन्निमन्त्रितोऽन्यस्य यदि कुर्या - प्रतिग्रहम् । भुक्ताहारोऽपि वा भुङ्क्ते सुकृतं तस्य नश्यति ॥ अन्येनामन्त्रितस्यान्य श्राद्धग्रहणे दोषमाह मार्कण्डेयपुराणे व्यासः -- भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः । देवे वाऽप्यथ वा पित्र्ये स तु निष्कृष्यते खगैः ॥ यमोऽपि । आमन्त्रितश्च यो विप्रो भोक्तमन्यत्र गच्छति । नरकाणां शतङ्गत्वा चाण्डालेष्वभिजायत इति ॥ अथोपवेशनमाह । ' स्नाताञ्छुचीनाचान्तान्प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्ये ' उपवेशयेदिति वाक्यशेषः । कीदृशानुपवेशयेत् स्नातान् कृतालवान् पुनः कीदृशान् शुचीन् सूतकादिरहितान् पुनः कीदृशान् आचान्तान् यथाशास्त्रमाचान्तान, न यथाकथञ्चित् एवम्भूतान्, दैवे वैश्वदेवार्थ युग्मानिति वहुवचनाच्चतुःषडादीन् प्रागग्रेषु कुशेषु प्राङ्मुखानुपवेश्य यथाशक्त्ययुग्मान् त्रिपञ्चादीन् पित्रर्थमुपवेशयेत् द्विगुणमुदगश्रेषु कुशेपु, अयुग्मत्वञ्च नवभ्योऽर्वाग्वेदितव्यम् । तथा च गौतमः ॥ नवावरान्भोजयेदयुजो यथोत्साहञ्चेति । ब्रह्माण्डपुराणेऽपि । सामर्थ्येऽपि नवभ्योऽर्वाग्भोजयीत सति द्विजान् । नोर्द्ध कर्त्तव्यमित्याहुः केचि - दोषस्य दर्शनादिति । अत्र स्नानग्रहणङ्गौणस्नाननिषेधार्थम्, अथवा स्मृतिप्राप्तमेवानुवदति, अथवा विशिष्टविधिः । तथा च वायुपुराणे । सुरभीणि तु स्नानानि गन्धवन्ति तथैव हि । श्राद्धेतान यो दद्यादश्वमेधफलं लभेदिति ॥ देवलोऽपि । ततो निवृत्ते मध्याह्ने कृत्तलोमनखान् द्विजान् । अभिगम्य यथापूर्वग्प्रयच्छेद्दन्तधावनम् ॥ तैलमुद्वर्त्तनं स्नानं स्नानीयश्च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवस्य पूर्वकमिति ॥ आचमने विशेषो विष्णुपुराणे ॥ उपस्पर्शस्तु कर्तव्यो मण्डलस्योत्तरे दिशि । कर्त्राऽथ वा द्विजैर्वापि विधिवद्वाग्यतैः सदा ॥ मण्डलस्योत्तरे भागे कुर्यादाचमनन्द्विजः । सोमपानफलं प्राहुर्गगकाश्यपगौतमाइति ॥ तथा चापस्तम्बे ॥ कुर्युराचमनं विप्रा उदीच्यां मण्डला : / अन्यदिक्षु यदा कुर्यान्निराशाः पितरो गता इति ॥ अविशेषे प्राप्ते विशेपमाह 'एकैकस्योदङ्मुखान् ' एकैकस्य पित्रादित्रयस्य यथाशक्ति प्रतिपुरुषमुदङ्मुखानयुग्मानुपवेशयेत् ॥ पक्षान्तरमाह 'द्वौ वा दैवे त्रीन् पित्र्ये ' द्वौ वा देवे देवेभ्यो द्वौ वा । पित्र्ये, अत्र वास्तु पित्रुपसो यदि * त्यनेन कर्मार्थे यत्प्रत्ययः । रीत इति रीडादेश. / यस्येति चेति ईकारलोपः ॥ पितरो देवता अस्येति पित्र्यं तस्मिन्पित्र्ये कर्मणि त्रीन् पितुरेकम्पितामहस्यैकम्प्रपितामहस्य चैकम् ॥ याज्ञवल्क्यः । द्वौ दैवे प्राक्त्रयः पित्र्य उद्गेकैकमेव वेति । मनुर्विशेषमाह । द्वौ दैवे पितृकृत्ये श्रीने केकमुभयत्र वा । भोजये 428
Page #435
--------------------------------------------------------------------------
________________ kaNDikA 1] pariziSTam / 429 susamRddho'pi na prasajyeta vistrm||skriyaaN देशकालौ च शौचं ब्राह्मणसम्पदः / पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् / / ब्राह्मेऽपि-यस्माद्राह्मणबाहुल्याहोपो बहुतरो भवेत् / श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः-उच्छिष्टोच्छिष्टसंसर्गो निन्दा दातृषु भोक्तपु, इति। देशकालधनाभावे पक्षान्तरमाह 'एकैकमुभयन वा शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनीति' स्मृतिः / अयुग्मानपसव्येन पितृपूर्व निम्न्त्र्येत्। पित्रादेः सप्त पञ्चत्रीनेकैकस्यैकमेव वा|देवेप्त्त् चतुरो द्वौ वाऽप्येकैक्मुभ्य्त्र्वेति। 'मातामहानामप्येवम् मातामहानामप्येवं सर्वे पक्षा भवेयुरित्यर्थः / तत्र केचिदिदमुपदेशं मन्यमाना पृथक्कृत्य मातामहश्राद्धमिच्छन्ति / यदा मातामहेभ्यो ददाति तदैवमिति, तदेतदुपेक्षणीयम् / अपरेतु, पार्वणं कुरुते यस्तु केवलम्पितृहेतुतः / मातामहं न कुरुते पितृहा सोऽपि जायते, इति स्कन्दपुराणवचनात् पितृणामिव मातामहानामपि तस्मिन्नेव प्रयोगे दानमिच्छन्ति, तच्चातीव युक्ततरम् / तथा च पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवमिति / 'तन्त्रं वा वैश्वदेविकम् / विश्वेदेवास्तन्त्रेण वा य एव पितृभ्यो मातामहेभ्योऽपि त एव, सचायमन्यः पक्षः / तथाऽन्यदपि ब्राह्मणाभावे, एक एव यदा विप्रो द्वितीयो नोपपद्यते / पितृणां ब्राह्मणो योज्यो दैवे त्वग्निनियोजयेत् / प्रणीतापात्रमुद्धत्य ततः श्राद्धं समारभेदिति / तथा हि / यद्येकम्मोजयेच्छ्राद्धे देवन्तत्र कथम्भवेत् / अन्नम्पाने समुद्धृत्य सर्वस्य प्रकृतस्य च / देवतायतने स्थाप्यं ततः श्राद्धम्प्रकल्पयेत् / प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्म चारिणे, इति / 'श्रद्धान्वितः श्राद्धं कुर्वीत' नात्र श्रद्धा निमित्तत्वेनोच्यते / यच्छ्राद्धं कुर्वीत स्वकाले तच्छ्रद्धयेत्यर्थः / 'शाकेनापि नापरपक्षमतिकामेत् / यद्यन्नं न लभेत तदा शाकेनाप्यपरपक्षे श्राद्धं कुर्यात् / तथा च ब्रह्मपुराणे / पयोमूलफलैः शाकैः कृष्णपक्षे तु सर्वदा / पराधीन: प्रवासी च निर्द्धनो वापि मानवः / मनसा भावशुद्धेन श्राद्धे दद्यात्तिलोदकमिति / अनेनावश्यं कर्तव्यताऽभिहिता / तत्र हेतुमाह / 'मासि मासि वोशनमिति श्रतः / अथ धर्मानाह / 'तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तस्सत्यवादी स्यादध्वमैथुनश्रमखाध्यायान्वर्जयेत् / तदहस्तस्मिन्नहनि श्राद्धदिने एते नियमाः, शुचिर्वाह्याभ्यन्तररक्तवसनरक्तस्रावाद्यशुद्धिरहितः / अथ वा शुक्लवासाः शुचिः, काषायादेः प्रतिषिद्धत्वात् / तथा च हारीतः / शुचयः शुचिवाससः स्युरिति / अप्रमत्त इति स्मृत्युक्तकालादिषु सावधानः / स्वाध्यायः श्राद्धमन्त्रजपादिव्यतिरिक्तवेदपाठः / मैथुनम्पूर्वदिनेऽपि / सुगममन्यत् / अन्येऽपि दातृभोक्त्रोनियमाः स्मृत्युक्ता ग्राह्याः / यमः / पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् / सन्ध्यां प्रतिग्रहं होमं श्राद्धभोक्ताऽष्ट वर्जयेत् / मत्स्यपुराणे / पुनर्भोजनमध्वानम्पानमायासमैथुनम् / श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् / स्वाध्यायं कलहश्चैव दिवास्वापन्तथैव च / पानं सुरापानम् , तच्च यस्य प्राप्तन्तस्यैव निषेधः / दन्तधावनताम्बूलं स्निग्धस्नानममोजनम् / रत्यौषधपरान्नञ्च श्राद्धकृत्सप्त वर्जयेदिति / दन्तानां धावने प्रायश्चित्तञ्चोक्तं विष्णुरहस्ये / आद्धोपवासदिवसे खादित्वा दन्तधावनम् / गायत्रीशतसम्पूतमम्बु प्राश्य विशुष्यतीति / अध्यादिगमने दोषमाह यमः / आमन्त्रितस्तु यः श्राद्धे अध्वानम्प्रतिपद्यते / भ्रमन्ति पितरस्तस्य तं मासं पांसुभोजिनः / याज्ञवल्क्यः / अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः / होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते / दाननिष्फलतामेति प्रतिग्राही दरिद्रताम् / कर्मकृज्जायते दासो मैथुनी शूकरो भवेदिति / मैथुनञ्चाष्टविधम् / दक्षः / स्मरणं कीर्तनं केलिः प्रेक्षणमुह्यभाषणम् / संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव चेति / शातातपः / श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये तु मोहिताः / पतन्ति पितरस्तेषां लुमपिण्डोदकक्रियाः / अन्ये च नियमास्तत्र तत्र वक्ष्यन्ते, ते च श्राद्धप्राधान्ये गौणत्वे च न्यायबाधिताः कापि केऽपि न भवन्ति / यथा, तीर्यश्राद्धेऽध्वा उपवासश्च न दोषाय / गर्माधाननिमित्ते श्राद्धे मैथुनम् / अग्निहोत्रनिमित्ते श्राद्धे होमः / स्वद्वितीयविवाहश्राद्धे प्रतिग्रहः /
Page #436
--------------------------------------------------------------------------
________________ 430 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रएवं कन्यादानाभ्युदयिके दानम् । तीर्थयात्राऽऽरम्भसमात्योरप्यध्वानमेव तेषाम्परतन्त्रत्वात् , एवं च सर्वत्र स्वयमूहनीयम् । 'आवाहनादि वाग्यत ओपस्पर्शनात् ' आवाहनादि आवाहनादारभ्य आ उपस्पर्शनाद्भोक्तुराचमनपर्यन्तं यजमानो वाग्यतो भवेत् , वाग्यमनलोपे वैष्णवमन्त्रजपो विष्णुस्मरणं वा प्रायश्चित्तम् । तथा च याज्ञवल्क्यः । यदि वाग्यमलोपः स्याजपादिपु कथञ्चन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् । अज्ञानाद्यदि वा मोहात्मच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः । तथा च शतपथश्रुतिः । अथ यद्वाचंयमो व्याहरति तस्माद्देष विसृष्टो यज्ञः पराडावर्तते तत्र वैष्णवीमृचं वा यजुर्वा जपेदित्यादि । 'आमन्त्रिताश्चैवम् ' आमन्त्रिता ये ब्राह्मणास्तेऽपि एवमेवानुष्टानं कुर्युरित्यर्थः ॥ 1 ॥ आद्धसूत्रव्याख्या श्राहकाशिका ___ नमो गोपीजनजीवनाथ । यस्य प्रसादपयसा 'कुरु(?)पात्रं कात्यायनं मुनिवरं शिरसाभिवन्दे । सिक्ताः फलन्ति यजुषामिह याजकानां स्वर्णोद्भवानि विविधानि फलान्यजस्रम् ॥ 1 ॥ कर्को व्याख्यदिदं गभीरवचनैः सूत्रं यतोऽस्मादभू हुर्बोधं च ततो हलायुध इति व्याख्यत्तथाऽप्यस्फुटम् । भूयोऽपि प्रतिषेधकारिवचनैः स्मातैर्मया काशिका सूत्रस्योपरि संशयौघतिमिरध्वंसाय संतन्यते ॥ 2 ॥ सूत्रार्थव्यञ्जनाद्वाक्यैविशेषोक्तिप्रकाशनात् । अस्यान्वर्थमिदं नाम ग्रन्थस्य श्राद्धकाशिका ॥ 3 ॥ नित्यानन्द इतीह याज्ञिकवरो जातस्तदीयः सुतः स्मार्ताग्नौ विहितक्रियोऽतिसुखैत्याख्यो जगत्यद्भुतः । तत्पुत्रोऽप्यभवत्स्मृतिज्ञचतुरः शास्त्रेष्वधीती श्रुतौ विष्णुमित्र इमं निबन्धमकरोत्कृष्णः कृती तत्सुतः ॥ 4 ॥ तत्र पूर्वी पौर्णमासीमुपवसेदित्यादिना श्रौतकर्माण्युपदिश्याथातो गृहस्थालीपाकानामित्यादिना स्मार्तान्यपि व्याख्यायावशिष्टं श्राद्धकर्म वक्तव्यमिति सूत्रमारभते । 'अपरपक्षे श्राद्धं कुर्वीत ' अपरपक्षः कृष्णपक्षः । चांद्रमासे शुक्लकृष्णपक्षयोः पूर्वापरत्वसंभवात् । श्राद्धमिति पिण्डप्रदानकर्म । कुर्वीतेति विधायकं पदम् । ननु च त्रिपदमिदं सूत्रम् । तत्र पत्रयेऽप्येकत्वमनुपपन्नम् । तथा हि-प्रौष्ठपद्या अपरपक्षे मासि मासि चैवमिति शौनकः । अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् । हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञियमन्वमिति मनुः । ' अनेन विधिना श्राद्धं त्रिरदद. स्येह निर्वपेत् । कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा ' इति मत्स्यपुराणम् । एषु वचनेषु सर्वापरपक्षेषु कर्तव्यतोपदेशादपरपक्षेष्विति वक्तुमुचितम् । ' तथाऽश्वयुकृष्णपक्षेपु श्राद्धं कार्य दिने दिने' इति वचनात्प्रतिदिनकर्तव्यतया श्राद्धानीति वक्तुमुचितत्वात् । तथा ब्राह्मणादिचातुर्वर्ण्यापेक्षया कुरिन्निति कर्तुमुचितत्वाञ्चेति । अतश्चापरपक्षेषु श्राद्धानि कुरिन्निति सूत्र प्रणेतव्यम् । अत्रोच्यते--अपरपक्षेध्विति बहुत्वमुचितमिति यदाशंकि तन्न । तथा सति सर्वसामान्येनास्यापरपक्षस्य वैशिष्ट्यानुपपत्तेः । तथा च पुराणसमुच्चये-पण्णां वै शुक्लपक्षाणां पद पक्षा ये परे स्मृताः । तेपां पुण्यतमः पक्ष आषाढ्याः पञ्चमस्तु यः । इत्यादि । यच्चातर्कि श्राद्धानीति वक्तुमुचितमिति तदप्यपेशलम् । तथा सत्येकोहिष्टपार्वणनित्यश्राद्धादीनि प्राप्नुयुस्तन्मा भूदिति पार्वणरूपत्वेनैकत्वमु
Page #437
--------------------------------------------------------------------------
________________ कण्डिका 1] परिशिष्टम् / 431 क्तम् / तथा चोक्तं-कन्यां गते सवितरि दिनानि दश पञ्च च / पावणेनैव विधिना तत्र श्राद्धं विधीयते / इति / एवं तर्हि पार्वणत्वे चतुर्दश्यादौ पार्वणादिनिपेधस्य कथं गतिरिति चेन् मैवं भापिष्ठाः / तस्य पक्षश्राद्धव्यतिरिक्तश्राद्धेपु त्रिभागादिपक्षविभागेषु चतुर्दश्यां पार्वणादिनिषेधस्य पर्यवसितत्वात् / तथा च मनु:-कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् / श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः / पक्षश्राद्धे तु कृष्णाजिनिः / नभस्यापरपक्षे च श्राद्धं कार्य दिने दिने / नैव नन्दादि वज्यै स्यान्नैव वा चतुर्दशी इति / यच्चातर्कि चातुर्वर्ण्यापेक्षया कुरिन्नित्युचितमिति / तदप्यसुन्दरम् / तथा सत्यधिकृतानधिकृतानामधिकारः प्राप्नुयात्तन्माभूदिति कुर्वीतेत्यधिकारिविशेषणेनैकत्वमुक्तम् / ततश्च सर्वापरपक्षेषु हेमन्तग्रीष्मवर्षापरपक्षास्तेपु कन्याकुम्भवृषस्थेऽके त्रयस्तत्रापि भाद्रपदापरपक्षः पुण्यतमः कालस्तत्र पार्वणं श्राद्धमधिकारी कुर्यादिति सिद्धम् / एवं च सति कालान्तरानुपदेशादमावस्यादीनां श्राद्धकालवं नाभिमतमिति चेत् मैवम् / अपरपक्षशब्दस्योपलक्षणार्थत्वेन तत्संग्रहोपपत्तेः / नन्वेवमपि कृष्णपक्ष इति वाच्ये परपक्ष इति गौरवं किमर्थमिति / आह-पित्र्यकर्मणि प्रतिज्ञादौ चान्द्रमासोचारणज्ञापनार्थमित्यदोषः / तथा चोक्तम्-आन्दिके पितृकृत्ये च मासश्चान्द्रः प्रशस्यते / तथा-सौरमासो विवाहादौ यज्ञादौ सावनः स्मृतः / पार्वणे चाष्टकाश्राद्धे चान्द्रो मासो महालये / इति / बृहस्पतिरपि-वेरभ्युदये मानं चन्द्रस्य पितृकर्मणि / तथासदैव पितृकृत्यादौ मासश्चान्द्रमसः स्मृतः / अपि च-विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः / शेषकर्मसु चान्द्रः स्यादेष मासविधिः स्मृतः इति / अत्रैतञ्चिन्त्यते-किं पक्षश्राद्धं नित्यं काम्यं वेति / तत्रैक आहुः काम्यमिति / तन्न / नानन्ति पितरश्चेति कृत्वा मनसि यो नरः / पक्षश्राद्धं न कुरुते तस्य रक्तं पिबन्ति ते / इत्यकरणे प्रत्यवायजनकत्वश्रवणात् / नित्यमित्यन्ये शाकेनापि नापरपक्षमतिकामेदिति सूत्रितत्वात् / तदपि न / पितृगाथाः सदैवात्र गीयन्ते ब्रह्मवादिभिः / कदा नः संततावश्यः स कश्चिनविता सुतः / पितृपक्षे सदा श्राद्धं पूर्णपक्षे प्रदास्यति / तं प्रतीक्षामहे सर्वे सुवृष्टिमिव कर्षकाः / काम्यदायी भवेत्कश्चित्कुलेऽस्मच्छ्राद्धदो नरः / इत्यादिवचनैः काम्यत्वस्य प्रतीयमानत्वात् / तस्मादुभयरूपमिति युक्तम् / तत्र नित्यकाम्ययोः संकरे काम्यस्य वलत्रत्त्वान्नित्यं प्रसङ्गासिद्धयतीति न्यायाच काम्यानुष्ठानेनैव नित्यस्यापि सिद्धिः / तथा च संग्रहकारःकाम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिद्ध्यतीति / एवं च सति काम्ये सर्वाङ्गोपसंहारनियमादरणीमघायुगादिरविवारादिनिषिद्धकालेऽपि पिण्डदानं महालये भवतीति / तथा च पद्मपुराणम्वारे पाते च संक्रान्तौ युगादौ च महालये / तर्पणे पिण्डदाने च, तीर्थे दोषो न विद्यते / तर्पणे तिलानाम् / ब्रह्माण्डेऽपि-अक्षयोगादिविद्वेऽपि तदिने पिण्डपातनम् / प्रचेता अपि-आभ्युदयिके संप्राप्ते मघा वापि त्रयोदशी / क्षयाहे वाऽपि संप्राप्ते पिण्डनिर्वपणं स्मृतम् / वृद्धमनुरपि-महालये चतुर्दश्यां मघायां पुत्रवानपि / पिण्डनिवपणं कुर्यात् यस्य शस्त्रहतः पिता / कृष्णपक्षे चतुर्दश्यां मघायुक्तं दिनं यदि / पिण्डनिर्वपणं कुर्यात्तृप्त्यर्थं शस्त्रघातिनः / अपि च, तीर्थे सांवत्सरे श्राद्धे पितृयज्ञे महालये / पिण्डदानं प्रकुर्वीत युगादिभरणीमधे / तथा महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि / तीर्थेषु निर्वत्पिण्डान् रविवारादिकेष्वपि / इति / एवं तर्हि भरणीमघायुगादिरविवारादिपु पिण्डनिषेधकानि वचनान्यनर्थकानि स्युरिति / अयने विपुवे चैव मघायमयुगादिषु / श्राद्धं कुर्वीत यत्नेन पिण्डनिर्वपणं विना / मघायुगादौ भरण्यां यत्नेन परिवर्जयेत् / पिण्डदानं न कुर्वीत यदीच्छेत्सुतजीवितम् / याम्यं वा पैतृकं वाऽपि पितृपक्षे विशेषतः / तत्र संकल्पनं कुर्यात्पितॄणां पुष्टिदः सदा / मन्वादिश्च युगादिश्च मघा च भरणी तथा / श्राद्धं तत्र प्रकुर्वीत पिण्डनिर्वपणं विना / तथा गधाभरण्योश्च त्रयोदश्यां विशेषतः / प्रौप्ठपदस्य द्वादश्यां मघर्भ निपतेद्यदि / तत्र संकल्पनश्राद्धं पिण्ड
Page #438
--------------------------------------------------------------------------
________________ 432 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रनिर्वापवर्जितम् । मघायुगादौ भरण्यां संक्रान्तौ र्विवास्रे। पिण्डदानं न कुर्वीत यदीच्छेज्जीवितान् सुतान् । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयादृते । मघायुगादौ भरण्यां श्राद्धं कुर्यादतन्द्रितः । पिण्डदानं न कुर्वीत तच्च स्यात्क्षयवासरे । वैशाखस्य तृतीयायां नवभ्यां कार्तिकस्य च । श्राद्धं संक्रान्तिवत्कुर्यात् पिण्डनिर्वपणं विना । युगादौ पितृनक्षत्रे तथा मन्वन्तरादिषु । अर्धपिण्डं न कुर्वीत वैष्णवं श्राद्वमाचरेदित्यादीनि । सत्यम् । एतानि वचनानि तिथिवारनक्षत्रसंक्रान्तियुगादिनिमित्तक्रियमाणेषु काम्यश्राद्धेषु पिण्डदानं निषेधन्ति न पुनः पक्षश्राद्धतिथ्याश्रयादिनिमित्तश्राद्धेष्वित्यविरोधः । अन्यथा वारे पाते च संक्रान्तावित्यादिभिर्विरोधात् । अथ पार्वणेनैव विधिनेत्युक्तं तत्रैकपार्वणं वा किं वा द्विपार्वणमुत चतुःपार्वणं वेति । [पक्षश्राद्धे तु पार्वणैकोद्दिष्टयोरप्राप्तत्वात् । सर्वत्रापि पार्वणधर्मत्वास्त्रयाणां विहितत्वाचेति । ?] तथा टेकपार्वणे मत्स्यपुराणम्-ततः प्रभृति संक्रान्तावुपरागादिकर्मसु । त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेऽहनि । प्रजापतिरपि-संक्रान्तायुपरागे च वर्षोंत्सवमहालये । निर्वपेदिति पिण्डांस्त्रीनिति प्राह प्रजापतिरिति । द्विपार्वणे तु कात्यायनः-कसमन्वितं मुक्त्वा तथाचं श्राद्धषोडशम् । प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडिति स्थितिः । इति । चतुःपार्वणे तु कात्यायन:-कुर्याद्वादशदैवत्यं प्रेतपक्षे तु सर्वदा । तथा तीर्थे गयायां च एष धर्मः सनातनः । आदौ पिता ततो माता ततो मातामहस्तथा । मातामधस्ततो दद्यात्प्रेतपक्षे तु सर्वदा । सुमन्तुः-पितृभ्यः प्रथमं दद्यान्मातृभ्यस्तदनन्तरम् । ततो मातामहेभ्यश्च तत्पत्नीभ्यस्तथैव c। गयायां च तथा तीयें प्रेतपक्षे विशेषतः । कुर्याद्वादशदेवत्यमेकोद्दिष्टमतः परम् । एवं वचनविप्रतिपत्ती व्यवस्थोच्यते । तत्रैकपार्वणचतुःपार्वणयोर्यथाक्रम क्षयाहनवमीविषयत्वेन पारिशेष्याद्विपार्वणमेव पक्षश्राद्धेष्ववतिष्ठते । तथा च वृद्धयाज्ञवल्क्यः-पिता पितामहश्चैव तथैव प्रतितामहः । समीहन्ते सुताः सर्वे मातृपक्षे विशेषतः । भुञ्जन्ति विप्रकायेषु पितरोऽन्तहिताः सदा । तस्माद्विप्रान् पितॄन् विद्यापितृवत्तान् प्रपूजयेत् । द्विपार्वणं प्रकर्तव्यं विना श्राद्धं क्स्स्याह्नि। पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्तव्यं विशेषान्नरकं ब्रजेदिति ऋष्यशङ्गवचनाच । व्यासोऽपि-पितृन्मातामहांश्चैव द्विजः श्राद्धेन त्र्प्येदिति। पुलस्त्यः-मातु:पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसून्व्ः। इति स्कन्दपुराणे-पार्वणं कुरुते यस्तु केवलं पितृहेतुत्ः|माताम्ह्य्ण् न कुरुते पितृहा सोऽपजायते । इति सूत्रकारोऽपि । त्रीस्त्रीपिण्डानिति । एकचतुःपार्वणे तु क्षयाहनवमीविपये । तथा च पाराशरःपितुर्गतस्य देवत्वमौरसस्य त्रिपौरुषम् । सर्वत्रानेकगोत्राणामेकस्य च मृतेऽहनि । नवम्यां तु वृद्धयाज्ञ. वल्क्यःयायां पुष्करे चैव तथैवान्वष्टकासु च । पितृमुख्येन कर्तव्यं पार्वणानां चतुष्टयमिति । एवं वहि-अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादि मातृमध्यं तु ततो मातामहान्तिकम् । इत्यादिवचनविहितं नवदैवत्यं विरुध्येत । मैवम्-अन्वष्टकास्विति वहुत्वयुक्तस्य त्रित्वे पर्यवसितत्वात्साग्निकर्तृकं नवदैवत्यमन्वष्टकात्रयविषयं भवितुमर्हति नापरपक्षनवमीविषयम् । अतो द्वादशदेवत्यमपरपक्षनवमीविषयमिति सिद्धम् । अन्यथा नवदैवत्यै मा NAM पृथक्त्वेन मातामह्यादीनामपृथक्त्वेनार्धजरतीयापत्तेः । तथा च पुराणसमुच्चये-सर्वासामेवमातृणां श्राद्धं कन्यागते रवौ । नवम्यां च प्रदातव्यं ब्रह्मलब्धवरा यतः । पितृमातृकुले नार्यो याः काश्चित्प्रमृता स्त्रियः । श्राद्धार्हा मातरो ज्ञेयास्तासां श्राद्धं प्रदापयेत् । वृद्धौ तु मातृपूर्व वै श्राद्धं कुर्वीत बुद्धिमान् । अन्वष्टकासु सर्वासु पितृपूर्व समाचरेत् । तमिस्रपक्षे नवमी या पुण्या तु नभस्यके । चत्वारः पार्वणाः कार्याः पितृपूर्वा मनीपिभिः । पितॄणां तु त्रयः पिंडा मातृपूर्वास्तथा त्रयः । मातामहानामप्येवं त्रयो मातामहीषु च । एवं कुर्वन् ततः श्राद्धं मातृणां च न दोपभाक् । भवत्येव नरो विप्रा इति ब्रह्मानुशासनमिति । कात्यायनोऽपि
Page #439
--------------------------------------------------------------------------
________________ कण्डका 1 ] परिशिष्टम् । 433 1 नवानां नवकं वृद्धौ तथैवान्त्रष्टके विदुः । कुर्याद्वादशदैवत्यं प्रेततीर्थे गयासु च । तथा - उपलवे चन्द्रमसो रवेश्च वृद्धौ गयायां गमनागमेपु । अन्वष्टकायां च महोत्सवेषु श्राद्धक्रिया द्वादशदैवता स्यात् । वृद्धयाज्ञवल्क्योऽपि-गयायां च कुरुक्षेत्रे राहुग्रस्ते दिवाकरे । कुर्याद्वादशदैवत्यं पार्वणानां चतुष्टयमिति । ननु च दिनानि दशपञ्च चेत्यत्र तिथिपोडशकं प्रति विरोधः । तथा च शाट्यायनिः - नभस्यस्या परे पक्षे तिथिषोडशकं तु यत् । कन्यागतान्वितं चेत् स्यात्स कालः पितृकर्मसु । ब्रह्माण्डेऽपि - कन्यां गते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि तेषु दत्तमयाक्षयम् । कन्यां गत एकदेशेऽपि । तथा चकार्ष्णाजिनि:- आदौ मध्येऽवसाने वा यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः पूज्यः श्राद्धोडशकं प्रतीति । उच्यते - द्वादशकपालेष्वष्टकपालवत् षोडशदिनेषु पञ्चदशदिनानुवाद इत्यविरोधः । श्राद्धषोडशके तु संदेहः । तत्रैके शुक्लप्रतिपदा सह तिथिपोडशकमाहुः । तथा च देवल:अहः पोडशकं यत्तु शुक्लप्रतिपदा सह । चन्द्रक्षयाविशेषेण साऽपि दर्शात्मिका स्मृता । इति । तदयुक्तं - शुक्लप्रतिपदो दौहित्र कर्तृकमातामह श्राद्धविषयत्वात् । तथा च - मातॄणां नवमी यद्वद्धतानां च चतुर्दशी । तद्वन्मातामहानां च शुक्लेऽथ प्रतिपन्मतेति । अन्ये त्वाहु:--- तिथिवृद्धिविपथं श्राद्धपोडशकमिति । तदपि न । तथा सति त्रुटिवृद्धयोः पञ्चदशसप्तदशश्राद्धसंभवात् पोड - शकविधिवाधापत्तेः । तथा च पठन्ति -- तिथयः पञ्चदश स्युः प्रेतपक्षे तु पोडश । अनुमत्यादिकं कुर्यात्पितॄणां दत्तमक्षयम् । नातः पञ्चदशे कुर्यान्नातः सप्तदशे तथा । ऊने तु नरके यान्ति हाधिके स्वाद्धनक्षयः । इति । तस्मात्रुटिवृद्धथोरभावे षोडशश्राद्धविधिरिति चेत् । एतदपि नोपपद्यते । तथा सति श्राद्धपोडशकस्य कादाचित्कत्वेन नित्यत्वानुपपत्तेः । अतः प्रौष्ठपदीमारभ्य त्रुटौ प्रतिपदमभिव्याप्य, वृद्धौ वहिःकृत्य श्राद्धषोडशकं कर्तव्यमिति व्यवस्थापनं युक्तम् । एवं तर्हि प्रतिपदो दौहित्रविषयत्वमित्युक्तिर्विरुध्येत । मैवम् । त्रुटिविपयत्वात्तया पोडशपूरणोपपत्तेः । अथवा -- एका तिथि - द्वयसंभवे श्राद्धद्वयकरणात्षोडशपूरणम् । ततश्च उभयथाऽपि प्रौष्ठपद्यामारम्भ इति सिद्धम् । तथा च सूतः - पूर्णिमाप्रभृति श्राद्धं तस्मात्कुर्याद्विचक्षणः । दिने दिने यज्ञफलं लभते श्राद्धतो नरः । ब्रह्माण्डपुराणेऽपि श्राद्धं च पूर्णिमायां च कृत्वा पूर्णफलं लभेत् । प्रतिपद्यर्थलाभाय द्वितीयार्थाय चापरे । पुराणसमुच्चयेऽपि । प्रशस्ताः पूर्णिमामुख्यास्तिथयः षोडशैव ताः । यथा तिलानां तैलं च तुल्यं वै श्वेत्तकृष्णयोः । पूर्णमास्याममायां च समं पुण्यफलं द्वयोः । पूर्णपक्षे नभस्यैव पूर्णिमैषा पितृप्रिया ॥ अस्यां दन्तं पितॄणां वै तृप्तिः सांवत्सरी भवेत् । सर्वान्कामानवाप्नोति अमायां च यथा यथा । पौर्णमास्यां तथा कुर्वन् श्राद्धं पितृपरायणः । पूर्वापरायोरन्ते यः श्राद्धं कुरुते नरः । नभस्यस्य द्विजश्रेष्ठाः पितरस्तेन पुत्रिणः । पौर्वाहिकी पौर्णमासी हामा चैवापराद्दिकीति । वृद्धयाज्ञवल्क्योऽपि -- काम्यकं तिथिकर्तव्यं श्राद्धकर्म द्विजातिभिः । पूर्णिमाश्राद्धदानेन संपूर्ण फलमश्नुते कुर्वन्वै प्रतिपच्छ्राद्धं धनमानन्त्यमश्नुते । इत्यादिषोडशकम् । वायुपुराणेऽपि - पुष्टिं प्रजां स्मृति मेधामित्याद्युपक्रम्य पौर्णमास्याद्यमावास्यान्ततिथिपोडशकमुक्तमित्यलम् । ननु च - श्राद्धं पिण्डप्रदानं कर्मेति कथमुक्तम् - स्मृतिष्यनेकधा श्राद्धशब्दप्रयोगात् । तथा हि-श्राद्धभुगष्ट वर्जयेत्, श्राद्धभुक् प्रातरुत्थाय, अपि स्यात्स कुले जन्तुर्भोजयेद्यस्तु योगिन इत्यादिना भोजने । श्रद्धा अस्ति यत्र तच्छ्राद्धं प्रज्ञाश्रद्धाचभ्यो णः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते, इति, पाणिनियमादिवचनाच्छ्रद्वायोगे । श्रीस्त्रीन्पिण्डानवनेज्य दद्यात् नंदायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि । तेषु श्रद्धं न कुरुतेत्यादिवचनात्पिंडदाने । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोत्राचेत्यादिना कर्मणि । एवं विप्रतिपत्तौ ह्येक आहु:-- पिंडदानस्य प्राधान्यात्तद्दाने शंतनोर्हस्तोत्थानाच गयादौ पिंडदान श्राद्धम् । ब्राह्मणपरीक्षाप्रयत्नाद पांक्तेयभोजने दोपश्रवणापिंडराहित्येऽपि श्राद्धसंभवाच 65
Page #440
--------------------------------------------------------------------------
________________ 434 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र युगादौ ब्राह्मणभोजनमेव श्राद्धम् । दर्शादौ तूभयसमुच्चयः श्राद्धमिति । तदपरे न क्षमन्ते । अव्यात्यतिव्याध्यादिलक्षणदोषैः पराहतत्वाच्छ्रद्धया दीयत इत्यादावव्यापकत्वाश्च । तथा चोक्तम् ---- पुराणं मानवो धर्मः सांगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हंतव्यानि हेतुभिरिति । तस्मात्सर्वत्र कर्मत्वाविशेपादाम्नायभेदेन कर्मव्यवस्थापनं युक्तम् । तथा च धर्मप्रदीपे - यजुषां पिंडदानं तु वहृचां द्विजतर्पणम् । श्राद्धशब्दाभिधेयं स्यादुभयं सामवेदिनामिति । आपस्तंवोऽपि श्राद्धशब्द कर्म प्रोवाच, पितरो देवता त्राह्मणस्त्वाहवनीयार्थ इति । देवतोद्देशेन यथाहवनीये होमस्तया पित्रुदेशेन ब्राह्मणे दत्तं श्राद्धमित्यर्थः । ततश्च कर्मैवोपपन्नमिति सिद्धम् । तथा च ब्रह्मांडे-देशे काले च पात्रे च श्रद्धया विधिना च यत् । पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदाहृतम् । इति । मरीचिरपि - प्रेतपि - तॄंश्च निर्दिश्य भोज्यं यत्प्रियमात्मनः । श्रद्धया दीयते यच तच्छ्राद्धं परिकीर्तितम् इति । वृद्धयाज्ञवल्क्योऽपि - ' पात्रं पत्नी विधिः श्रद्धा देशकालक्षमादयः । एतदेवोच्यते श्राद्धं हविः कर्तृसमन्वितम् ' इति । अथवा एकत्र पारिभाषिकमितरत्रौपचारिकं श्राद्धम् । तथा च श्रीधरपद्धती - होमश्च पिंड - दानं च तथा ब्राह्मणभोजनम् । श्राद्धशब्दाभिधानं स्यादेकस्मिन्नौपचारिकः । प्रयोगो दृश्यते लोके नियमस्तनये सतीति । प्रधानं प्रयोगे यदकरणेभ्यावृत्तिः । प्रधानस्याक्रिया यत्र सांगं तत्क्रियत पुन, रिति वचनात् । यदुक्तं प्रतिपदो दौहित्रकर्तृकश्राद्धविपयत्वमिति तत्र किं जीवत्पितृको दौहित्र आहोस्विन्मृतपितृक इति । उभयविधोऽपीति ब्रूमः । तथा च -- जातमात्रस्तु दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते । नन्वेवं तर्हि त्रिपिंडं पट्टिण्डं वेति । उच्यते । पित्रादित्रिके जीवति त्रिपिंडं मृते पपिंड मिति । तथा च कात्यायनः --- मातामहानां दातव्यं प्रतिपद्येव मुख्यकम् । त्रीणि हित्वा ( ? ) प्रयत्नेन श्राद्धं कुर्यात्सपिंडकम् । गौतमोऽपि मातृपक्षे मृतानां च देयं भतया तु मुख्यकम् । सर्वेषां पार्वणं कुर्याद्यथाशक्त्यानुपिंडद (1) / जातमात्रस्तु दौहित्रो विद्यमानेषु पार्वणम् । कुर्यान्मातामह श्राद्धं प्रतिपद्येव सर्वदेति । मृतपित्रादित्रिके तु गोभिलः - मातामहानां प्रतिपद्दौहित्रः स्वयमाचरेत् । तत्र पित्रे स्वयं देयं विशेपात्प्रीतिरिष्यते । प्रतिपत् प्रतिपच्छ्राद्धं पित्र इति मातामहाद्युपलक्षणम् । प्रत्यक्षं पितरं त्यक्त्वा ह्यन्यथा तु ददाति यः । स याति नरकं घोरं यापडूः सागरा नगा इति । मृते पित्रादिके पितृपंक्तिपरित्यागो न । प्रत्यवायजनकत्वात् । पंचमीपर्यतं श्राद्धकालत्वाच्च । तथा च यमः -- हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् । पंचम्योरंतरे दद्यादुभयोरपि पक्षयोः । एकादशी चतुर्दश्यादितिथिश्राद्धानि ( 1 )क्षयाह श्राद्धानि तूत्तरत्र प्रपंचयिष्यते । इह त्वपरपक्षाधिकप्रपंचेनालम् । एवं पक्षश्राद्धमुक्त्वा पक्षांतरमाह - 'ऊ वा चतुर्थ्या: ' वाशब्द उत्तरोत्तरप्राशस्त्यं सूचयन्स्मृत्यंतरोक्तपक्षान् द्योतयति । ततश्च शक्ततमेन शक्ततरेण शक्तेन पूर्णिमां पंचमी - मष्टमीमारभ्य शेपदिनेषु यथाक्रमं शक्त्या श्राद्धं कर्तव्यमित्यर्थः । तथा च ब्रह्मपुराणे- अश्वयुकृष्णपक्षे तु श्राद्धं कार्य दिने दिने । त्रिभागहीनं पक्षं वा त्रिभागं त्वर्धमेव वा । विष्णुधर्मोत्तरेऽपि - उत्तरे त्वयाने श्राद्धे श्रेष्ठं स्याद्दक्षिणायनम् । चातुर्मास्यं च तत्रापि प्रसुप्ते केशवेऽधिकम् । प्रोष्ठपद्याः परः पक्षस्तत्रापि च विशेषतः । पंचम्यूर्ध्व ततश्चापि दशम्यूर्ध्वं ततोऽप्यतीति । ननु चोर्ध्वं वा चतुर्थ्यां इति पंचमी सूत्रोक्ता, पंचम्यूर्ध्वमिति च पष्ठी स्मृत्यंतरेणेति विरोध. / उच्यते । पंचमीप्रभृति श्राद्धं सूत्रयता मुनिना पूर्णिमामारभ्य त्रिभागहीनत्वं पक्षस्यांगीकृतम् । पष्ठीप्रभृति विदधता स्मृत्यंतरेण प्रतिपदमारभ्येत्यविरोधः । अत एव पूर्णिमामारभ्य श्राद्धमित्युक्तम् । एवं तर्हि त्रिभागपक्षे दशम्यूर्ध्वं ततोऽप्यतीत्येकादशीमारभ्य श्राद्धं विदधता वाक्येन ' कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ' इति दशमीप्रभृति श्राद्धविधायकं मनुवचनं विरुध्येत । मैवम् । पितुः शस्त्रहतत्वे दशमीप्रभृति त्रिभागत्वं पक्षस्येतरस्यैकाद्शीप्रभृतीत्यविरोधोपपत्तेः । अत एव ' प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम्' इति चतुर्दश्या I 1 ""
Page #441
--------------------------------------------------------------------------
________________ कण्डिका 1] परिशिष्टम् / पार्वणनिषेधस्य त्रिभागादिपक्षेष्वेव पर्यवसानमित्युक्तम् / तिथिविषयपक्षांतरमाह-'यदहः संपद्येत तदहब्राह्मणानामंत्र्य पूर्वेधुर्वा' यदहरिति विभक्त्यर्थाव्ययीभावे नपुंसकादन्यतरस्यामिति टजभावः / क्षत्रियादिप्रतिषेधार्थ ब्राह्मणानित्युक्तम् / पूर्वेद्युरिति निपातः / ततश्च यद्दिने मृताहसंज्ञकतिथिरपरपक्षे स्यात्तदहे पूर्वाहे ब्राह्मणानामन्य श्राद्धं कुर्यादिति शेपः / पूर्वेआरसंभवे तदहनिमन्त्रयेदिति वाशब्दार्थः / तथा च कूर्मः-श्वो भविष्यति मे श्राद्धं पूर्वेआरभिपूजयेत् / असंभवे परेशुर्वा यथोक्तैर्लक्षणैर्युतान् / देवलोऽपि-श्वः कर्तास्मीति निश्चित्य दाता विप्रानिमन्त्रयेत् / असंभवे परेधुर्वा ब्राह्मणांस्तान्निमन्त्रयेत् / इति / अथवा वाशब्दो व्यवस्थायां, योषित्प्रसंगिनः पूर्वेधुरितरांस्तदह इत्यर्थः / तथा च मार्कण्डेय:-निमन्त्रयेत पूर्वेयुः पूर्वोक्तांस्तु द्विजोत्तमान / अप्राप्तौ तद्दिने वाऽपि हित्वा योपित्प्रसंगिनम् / कात्यायनोऽपि-न विना ब्रह्मचर्येण ब्राह्मणः श्राद्धमर्हति / ब्रह्मचारियतींश्चैव तहिने वै निमन्त्रये(दि)ति / दिनद्वये निमन्त्रयेदिति समुच्चयार्थों वा / तथा च वृद्धयाज्ञवल्क्य:चरणक्षालनादूर्वं पुनर्विनिमन्त्रणम् / आसनार्चनसंयुक्तमधैं चप्रतिपाद्यते / इति / अत्रैक आहुर्यदहः संपद्यतेति संपत्त्यर्थवाचकत्वाद्यदहरेव यथोक्तद्विजद्रव्यादिलाभस्तदहरेव श्राद्धं न तु मृततिघाविति / तद्युक्तम्-तस्य लब्धेन नित्यत्वात् (1) मृततिथेचकत्वात्सदाचरितत्वाच / न च संपत्तिः पुरुष प्रयत्नसाध्यत्वादन्यतन्त्रा / तस्मान्मृततिथावेव सर्व संपाद्य श्राद्धं कर्तव्यमिति युक्तम् / अत एव गोमिलसूत्रे यदह उपपद्यते इत्युपपन्नार्थमुक्तम्(?) / तथा च पुराणसमुच्चये-या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते / सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नतः / इति / तिथिच्छेदो न कर्तव्यो विनाशौचं यदृच्छया / पिण्डश्राद्धं च दातव्यं विच्छित्तिनैव कारयेत् / इति / मृताहविषयस्य ऋष्यशृद्धवचनस्यात्रापि सदाचारेण संगतत्वात्तिथिविषयत्वमप्यविरुद्धम् / एतच्चापुत्रभातृपत्न्यादिव्यतिरिक्तविपयम् / तेपामेकादशीद्वादश्योः श्राद्धवचनात् / तथा च वायुपुराणम्-संन्यासिनोऽप्यान्दिकादि पुनः कुर्याद्ययातिथि / महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु / इति पिण्डश्राद्धं च दातव्यमिति / निपिद्धदिनेऽपीत्यर्थः / तथा च कात्यायन:-अशक्तः पक्षमध्ये तु करोत्येकदिने यदि / निषिद्धेऽपि दिने कुर्यापिण्डदानं यथाविधीति / एवं तर्हि-पौर्णमास्यां मृतस्य कुत्र तिथाविति / तत्रामावास्यायामित्येके / तन्न, तिथ्याश्रयाभावात् दर्शमृतस्यैव तत्रोचितत्वाच / अतो भाद्रपद्यामेव युक्तम् / तथा च वृद्धयाज्ञवल्क्यः-पूर्णिमायाममायां वा सदा कन्यां गते रवौ / पूर्णिमादर्शयोः क्षयाहसंज्ञकत्वात्प्रौष्ठपद्यामपरपक्षदर्श च पार्वणं क्र्त्व्य्मित्य्र्थ्ः। तथा च-प्रौष्ठपद्याममायां च कन्यां प्राप्ते रवौ सदा / सर्वस्वेनापि कर्तव्यं श्राद्धं वा इंदुलोचने ' इति / एकोद्दिष्टं तु मातुः स्यादित्यस्य विपयमुपरिष्टादक्ष्यामः [इत्युक्तम् ] / अत्रैके भणन्ति-दैवपूर्व निमन्त्रयेदिति / तद्युक्तम् / पितृपूर्वस्य विहितत्वात् / तथा च देवल:-श्वः कर्तास्मीति निश्चित्य दाता विप्रान्निमन्त्रयेत् / कृतापसव्यः पूर्वेयुः पितृपूर्व निमन्त्रयेत् / प्रचेता अपि-कृतापसव्यः पूर्वेयुः पितृ(तृन्पू)पूर्व निमन्त्रयेत् / इति / स्मृत्यन्तरेऽपिप्रार्थयीत प्रदोपांते प्रभुक्तानशयितान्द्विजान् / आयुष्मानपसव्येन पितृन्पूर्व निमन्त्रयेत् / इति / यत्तु वृहस्पतिवचनम् --उपवीती ततो भूत्वा देवतार्थान्द्विजोत्तमान् / अपसव्येन पित्र्ये च स्वयं शिष्योऽथ वा सुतः / इति / तत्पूर्वपश्चाद्भावयोरश्रवणादस्मिन्नेव क्रमे योज्यमित्यविरोधः / एतञ्च पूर्वेआनिमन्त्रणं गृहलेपाङपलक्षणम् / तथा च वाराहपुराणे-वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जान्ता। स्थानोपलेपने भूमेः कृत्वा विप्रान्निमन्त्रयेदिति शेषः / तथा च यमः-विद्यातपोभयनाता ब्राह्मणाः पङ्गिपावनाः / इति अयं चापत्नीकनिमन्त्रणप्रतिषेधे प्रसवः / विभार्यों वृपलीपतिरित्यत्रिणा निषिद्धत्वात् / एके यतीनिमन्त्रयेयुर्न कात्यायनादय इति विकल्पः / तथा च वायवीये-गृहस्थानां सहस्रेण वानप्रस्थशतेन च / ब्रह्मचारिसहस्रेण एको योगी विशिष्यते / विष्णुरपि-अपि नः स कुले
Page #442
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र I 1 जयाजयेद्यस्तु योगिनः । विप्रच्छ्राद्धे प्रयत्नेन तेन तृप्यामहे वयमिति । इतरे कात्यायनादयो नेत्याहुः । तथा च गृह्यसंग्रह - आचार्यानुमतं वाक्यमेकीयं गृह्यते कचित् । शेषाण्येकीयवाक्यानि आचार्यों न प्रशंसति । अपि च वसिष्ठः - श्रुतिस्मृती अतिक्रम्य मांसमश्नाति मूढधीः । न तं दुर्ब्राह्मणं प्राज्ञ: श्राद्धार्थमुपवेशयेत् । यो दद्यादन्नमस्माकं तत्सर्वे मधुना सह । आपवेण समायुक्तं शस्तानां मृगपक्षिणाम् । जातूकर्ण्यः-दारवान्यो द्विजः श्राद्धे दद्यान्नो मांसमध्वरे । स दुरात्मा दुराचारो वेदमार्गस्य दूपकः । तर्पणं तिलहीनं यच्छ्राद्धं यच्च निरामिपम् । विना दर्भैश्च या संध्या त्रयं गशविपाणवत् । यत्र मातुलजो - द्वाही यत्र वा वृपलीपतिः । श्राद्धं धिनोति नह्येतान् कृतं यच्च निरामिपम् । विश्वामित्रः -- निमंत्रितस्तु यः श्राद्धे यज्ञे वाऽपि द्विजाधमः । मांसं नाश्नाति निरयं याति वै पशुतां नरः । इत्याद्यंगवाधभयाद्यतिपक्षः कात्यायनेन व्युदस्त इत्येक इत्युक्तम् । त्रिदंडिनामेव विहितत्वात् । तथा च वायुपुराणम् --- संति वेदविरोधेन केचिद्विज्ञानमानिनः । मयज्ञयतयोनाम ते ध्वंसंति यथा रजः । मुण्डा जटिलकाष्ठायां (?) श्राद्धे यत्नेन वर्जयेत् । ब्रह्मांडेऽपि - एभिर्निर्धूतदृष्टुं च श्राद्धं गच्छति दानवान् । शिखिभ्यो धातुरक्तेभ्यस्त्रिदंडिभ्यः प्रदापयेदिति । मुंडो विशिखः । जटिलो भस्माङ्गः । श्रुतिरपि -- अशुचिर्वा एप यन्मुंडस्तस्मै तदपि धनं यच्छिपेति (?) / अन्ये त्वाहुः --- उभावप्यज्ञातकुलशीलत्वान्न निमंत्रयेदिति । तथा च कात्यायनः --- यस्य शीलं न जानीते स्थानं त्रिपुरुषं कुलम् । कन्यादाने तथा श्राद्धे न वृणीयात्कदाचन । मनुः न स्वगोत्रे हविर्दद्यात्समानप्रवरे तथा । नाविज्ञातकुले चैव यथा कन्या तथा हविः । पुराणसमुच्चयेऽपि येषां न ज्ञायते स्थानं नष्टस्थानाच ये द्विजाः । न ज्ञातिर्ज्ञायते येषां न संबंधी न बांधवः । कुधर्माचरणा ये तु न तान् श्राद्धे निवेशयेदिति । एतदप्यहृद्यम् । विज्ञातकुलशीलादीनां विधानोपपत्तेर्मासमधुदक्षिणादाने पंक्तिभेदादिदोपापत्तेः । तस्मादुभयोरप्यातिथ्यरूपेण भोज्यत्वं न पंक्तौ निवेश इति युक्तम् । तथा च वाराहपुराणे-वैश्वदेवे नियुंजीत ब्रह्मचारिं शुचिं सदा । भिक्षुकान् देवतीर्थेषु पूजयेदतिथिं यदा । आतिथ्यानुवृत्तौ छागलेयोऽपि ----गंधमाल्यफलैश्चैव भोजनैः क्षीरसंस्कृतैः । संपूजयेद्यतिं श्राद्धे पितॄणां तुष्टिकारकम् । ब्रह्मचारी यतिश्चैव पूजनीयो हि नित्यशः । तत्कृतं सुकृतं यत्स्यात्तस्य पड्भागमाप्नुयात् । मार्कण्डेयोऽपि -- भिक्षार्थमागतान्वाऽपि काले संयमिनो यतीन् । भोजयेत्प्रणिपाताद्यैः सद्यः संयतमा - नसः । कल्पतरावपि -- पूजयेच्छ्राद्धकालेऽपि यतिं सब्रह्मचारिणम् । विप्रानुद्धरते पापात्पितृमातृगणानपि । भुंजते यत्र कुत्रापि यतयो ब्रह्मचारिणः । गृह्णन्ति पितरो देवाः स च याति परां गतिम् । तारयन्ति च दातारं पुत्रान्दारान्पितस्तथा । तस्मात्सर्वप्रयत्नेन पूजयेदाश्रमागतम् । अलाभेन हि भिक्षूणां पूजयेद्ब्रह्मचारिणम् । तदलाभेऽप्युदासीनं गृहस्थमपि भोजयेत् । विश्वामित्रोऽपि यती वा ब्रह्मचारी वा भुञ्जानानां द्विजन्मनाम् । श्राद्धे यत्र भवेत्साक्षी महालयसमं हि तत् । महालयो गया । यतिधर्मेध्वत्रि: ---पित्रर्थकल्पितं पूर्वमन्नं देवादिकारणात् । वर्जयेत्तादृशीं भिक्षां परचाधाकरीं तथा । यमोऽपि - भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेषु तु प्राप्तः कामं तमपि भोजयेदित्येवमादिवचनपर्यालोचनया यतीनां साक्षित्वभोज्यत्वयोरेव प्राप्तिर्न पंक्तौ निवेश इति । तथा च स्मृतिः - मुक्तशेषं न भुञ्जीत पीतशेषं न संपिवेत् । न चैवोपविशेत्पंक्तौ यतेर्वा तापसस्य प्च । इति । यतिस्तु सर्वविप्राणां सर्वेषामप्रभुग्भवेदिति वायुपुराणोक्तेः । किंच -- यदि पंक्त्युपवेशः स्यात्तदा द्विजेभ्यो मांसादिदानेन तेपां तदभावेन पंक्तिवैषम्यं भवतीति नैतद्युक्तम् । न पङ्कौ विपमं दद्यादिति वचनात् । वृद्धहारीतोऽपि - पतिभेदी वृथापाकी नरकं प्रतिपद्यते । कामाल्लो भागयाद्वापि यः पङ्क्तिं दूषयेद्विजः । नरकादवतीर्णस्तु जायते ग्रामसूकरः । इति । अपि च दक्षिणायामपि वैषम्यम् । तथा विश्वामित्रः - हेम वा रजतं वाऽपि यतये ब्रह्मचारिणे । यो ददाति ऋते वस्त्रं स ! 436
Page #443
--------------------------------------------------------------------------
________________ afuser 1 ] परिशिष्टम् / 437 भवेद्ब्रह्मघातकः / इति उक्तमिति सूक्तम् / अथवा एकग्रहणं व्यवस्थितविकल्पार्थम् / दैवश्राद्धे यतयः $ गृहस्थाः इति / तथा च वृद्धवसिष्ठः चत्वार आश्रमाः पूज्या दैवश्राद्धेन सर्वदा / चतुराश्रमबाह्येभ्यः श्राद्धे नैव प्रदापयेत् / मार्कण्डेयोऽपि ब्राह्मणानां सहस्रेभ्यो योगी त्वप्राशने यदि / यजमानं च भोक्तुंश्च नौरिवांभसि तारयेत् / यमोऽपि ---न ब्राह्मणं परीक्षेत दैवे कर्मणि सर्वदा / पित्र्ये कर्मणि संप्राप्ते परीक्षेत प्रयत्नतः / वैश्वदेवे नियुञ्जीतेति वाराहपुराणवचनाच्चेत्यलमतिप्रपंचेन / गृहस्थान् साधून्वा ' वाशब्दः पाक्षिकयतिनिमंत्रणनिषेधार्थः / तथा च जावाल:- अनंति ये न मांसानि भार्याहीनाश्च ये द्विजाः / ये च मातुलसंबंधा न तान् श्राद्धे निवेशयेत् / ऋष्यशृंगोऽपि - नाश्नाति यो द्विजो मांसं यस्य नो दारसङ्ग्रहः / तावेतौ मुनिभिः प्रोक्तावनहौ मखदूषकाविति / ननु चासाधुगृहस्थ निषेधार्थः कथं न स्यात् ? उच्यते - साधुशब्देनैव तन्निषेधसिद्धेः / न चात्र वाशब्दाभावः शंकनीयः / शाखान्तरे दृश्यमानत्वात् / तथा च गोभिल: -- गृहस्थान्साधून्वेति / वसिष्ठोऽपि यतीन् गृहस्थान् साधून्वेति / अतश्च गृहाः पत्नी तत्सहिताः गृहस्थास्तान्निमंत्रयेदित्यर्थः / न चैवं विभार्यनिमन्त्रणमभ्यनुज्ञातम् / विभार्यौ वृषलीपतिरित्यत्रिणा प्रतिषिद्धत्वात् / साधूनाहादित्यपुराणे - साधून्वक्ष्यामि सांप्रतमित्युपक्रम्य गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तितः / तत्रोत्पन्ना द्विजा ये वै साघवस्ते प्रकीर्तिताः / इति / अथवा म्लेच्छदेशव्यतिरिक्तदेशस्थाः सद्वृत्ताः, म्लेच्छदे - शनिवासिनो वर्जयेदिति मत्स्यवचनात् / ' श्रोत्रियान् निमंत्रयेदिति / श्रोत्रियमाह देवल:---- एकशाखां सकल्पां च षड्भिरङ्गैरधीत्य च / षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् / जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते / विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते / इति वा / 'वृद्धाननवद्यान् ' विकलेन्द्रियदुराचारादिदोषराहित्यमनवद्यशब्देनोच्यते / ततञ्चाग्र्याः सर्वेषु श्रोत्रियो ब्रह्मविद्युवेति युवत्वेन वृद्धनिषेधे वृद्धानिति प्रतिप्रसवः / अथवा युववृद्धविधिभ्यां तद्व्यतिरिक्तस्याल्पवयस्कस्य भोक्तृनियमाक्षमस्य प्रतिषेधः / अनवद्यपदमुत्तरत्रानुषज्य स्वकर्मस्थद्विजविशेषणं कृत्वा केवलवृद्धशब्देन ज्ञानवयस्तपोवृद्धांस्त्रिविधानिति हलायुधः / 'स्वकर्मस्थान् ' स्वजात्युक्तकर्मानुष्ठातृन्वि - प्रानित्यर्थः / अतश्च श्रोत्रियादिवैलक्षण्यमनेनोक्तमित्यपुनरुक्तिः / तथा च पुराणसमुच्चये -गृहस्था: कुलसंपन्नाः प्रख्याताः कुलगोत्रतः / स्वदारनिरता: शांता विज्ञेयाः पङ्क्तिपावनाः / इति / एवं मुख्यकल्पं प्रदर्श्यानुकल्पं दर्शयति / 'अभावेऽपि शिष्यान्सदाचारान्' / अपिशब्दः स्मृत्यंतरोक्तानुकल्पसमुच्चये / ततश्च पूर्वोक्तमुख्यकल्पाभावे सदूवृत्तशिष्यादीनपि निमन्त्रयेदित्यर्थः / तथा च याज्ञवल्क्यः स्वस्त्रीयऋविग्जामातृयाज्यश्वशुर मातुलाः / त्रिणाचिकेतदौहित्र शिष्यसंवंधिबान्धवाः / इति / अनुकल्पःस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः / मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् / दौहित्रं विपतिं बंधुं ऋत्विग्याच्या च भोजयेदिति मनुः / आपस्तंचोऽपि गुणवदलाभे sodayoM'pyetenAntevAsino व्याख्याता इति / अयं चानुकल्पो दैवश्राद्ध एव न पित्र्ये / तथा चात्रि: ---पिता पितामहो भ्राता शिष्यो वाऽप्यसपिण्डकः / न परस्परमर्ष्याः स्युर्न श्राद्धे ऋत्विजस्तथा / ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः / वैश्वदेवे नियोक्तव्या यद्येते गुणवत्तराः / इति / अपिरत्र भिन्नक्रम इति हलायुधः / स्वाचारानित्यनेनाचार्यधनहारित्वाभाव उक्तः / ते हि कदाचिद्धनहारिणो विहिताः दद्यात्पिण्डं हरेद्धनमित्यादिना / अतस्तथात्वे शिष्यादयो न निमन्त्रणीयाः / पिण्डदोंशहर इति पिंडदातृत्वसंभवात् / वर्ज्यानाह - 'द्वि शुकृविविधश्यावदंत विद्धप्रजननव्याधितव्यंगिग्वित्रिकुष्ठिकुन खिवर्ज ' द्विरिति पित्रोर्वशे त्रिपुरुपं वेदाग्न्योर्विच्छेदान्नग्नः शून्यो द्विर्ननः / तथा च सुमन्तुः --यस्य त्रिपुरुषादासीदुभयोगत्रयोरपि / वेदस्याग्नेश्च विच्छेदो द्विर्ननः परिकीर्त्तितः / दुयर्माधिकशुकोतिकपिलांगकेशः / तथा च कात्याय- द्विर्ननः किल दुबर्मा शुक्लोऽतिकपिलः स्मृतः / विचर्चिकादित्वग्दोपी विधिः परिकीर्तितः / नः---
Page #444
--------------------------------------------------------------------------
________________ 438 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र 1 संग्रहकारोऽपि -- खल्वाटकश्च दुर्वालः कपिलश्धंड एव चेति / विविध ओष्ठाभ्यामनावृतदन्तः / विप्रजननश्छिन्नलिंगचर्मा दाक्षिण्यात्यप्रसिद्धः / तथा च कल्पलतायां --- विद्वप्रजननश्चैव कृतशिश्नविकार - वान् / ते हि कामोपभोगार्थं दाक्षिणात्याः प्रकुर्वते / वंध्यावीजो वा / मृतापत्य इत्यन्ये / व्याधितो रोगी / महारोगोपसृष्ट इति कश्चित् / व्यंगो - विगतं विविधं वांगमस्त्यस्येति सः / हीनाङ्गो - स्धिकाङ्क्ष हीनातिरिक्ताङ्ग इति स्मृतेः / श्वित्री श्वेतकुष्ठी / कुष्ठी कुत्सितगलिताङ्गः / व्याधितग्रहणादेव तन्निषेधे सिद्धे तद्ग्रहणं दोषाधिक्यद्योतनार्थम् / अजीर्णाद्यल्परोगिदोषाल्पत्वज्ञापनार्थे वा / स्वभावात्कुत्सितनखः कुनखी / एतान् वर्जयित्वा निमन्त्रयेदित्यर्थः / अत्र स्नातका दिविहितग्रहणादेवेतरनिषेधे सिद्धे द्विर्ननादिनिषेधो मुन्यन्तरोक्तान्तरालिकद्विजोपवेशनार्थः ते च ग्रन्थगौरवभयान्नेह लिखिता: / अन्यथा द्विर्ननादिवर्जनमनर्थकं स्यात् / 'अनिन्द्येनामन्त्रितो नापक्रामेत् / अनिन्द्यो निर्दोषस्तेनामन्त्रितो न व्यतिक्रमेत् / तथा च श्रुतिः - स होवाचानिन्द्या वै मा वृषत सोऽनिन्द्यैर्वृतो नाशकमतिक्रमितुमिति तस्मादुहानिन्द्यस्य वृतो नापक्रामेदिति / अग्निवैश्योऽपि / नैकदाऽपि परान्नं यो भुङ्क्ते मूढमतिर्द्विजः / संवत्सराभ्यंतरे स न पूज्यो वत्सरं भवेदिति, निर्दोषस्येति शेषः / 'आमन्त्रितो वाऽन्यदन्नं न प्रतिगृह्णीयात् निमंत्रितो विप्रोऽन्यदन्नं सिद्धमामं वा परस्य न गृह्णीयादित्यर्थः / अथवाऽन्यस्यान्नमन्यदन्नम् / अन्यस्य दुगागमश्छान्दसः / वाशब्दो निमन्त्रिते दातृभोक्त्रोः परस्परत्यागनिषेधं द्योतयति / तथा च यमः -- आमन्त्रितश्च यो विप्रो भोक्तुमन्यत्र गच्छति / नरकाणां शतं गत्वा चाण्डालेनभिजायते / केतनं कारयित्वा तु निवारयति दुर्मतिः / ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते / स्यादित्यपुराणे -- आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन / देवतानां पितॄणां च दातुरन्यस्य चैव हि / चिरकारी भवेद्रोही पच्यते नरकाग्निनेति / 'स्नाताच्छुचीनाचांतान ' ईदृशानुपवेश्य श्राद्धं कुर्वीतेति वक्ष्यमाणेन संबन्धः / स्नानशौचाचमनानि स्मृतिप्राप्तान्येवात्र सार्थकत्वेनानुवदति / तेन स्नानशौचाचमनेष्वत्र विशिष्टविधिरित्यर्थः / तथा च देवलः -- ततो निवृत्ते मध्याह्ने कृत्तलोमनखान् द्विजान् / अभिगम्य यथापूर्वं प्रयच्छेद्दन्तधावनम् / तैलमुद्वर्तनं स्नानं स्नानीयं च पृथग्विधम् / पात्रैरौदुम्बरैर्दद्याद्वैश्वदेवस्यपूर्वकम् / ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः / पाद्यमाचमनीयं च संप्रयच्छेद्यथाक्रममिति / अत्रामन्त्रितानां स्निग्धस्नानदंतधावनविधाने कर्तुस्तत्प्रतिषेधाद्विशेषः / तथा च---- दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् / रत्यौपधपरान्नानि श्राद्धकृत्सप्त वर्जयेत् ' इति / अक आहुरनिषिद्धतिथिविषयं तैलादिप्रेषणमिति / तदभद्रम् / श्राद्धीयेऽहनि विशिष्टविधित्वात् / तथा च कात्यायन:- - तैलमुद्वर्तनं देयं ब्राह्मणेभ्यः प्रयत्नतः / तैरभ्यङ्गः प्रकर्तव्यो वर्ण्यकालान चिन्तयेत् / अभ्यङ्कप्रकरणे सुरेश्वरोऽपि - पुत्रजन्मनि सङ्क्रान्तौ श्राद्धे जन्मदिने तथा / नित्यस्त्राने च कर्तव्ये तिथिदोषो न विद्यते / इति / निषेधस्य मलापकर्षविपयत्वाच्च / एवं व्रणादिव्याधिसंभवे रक्तस्रावादौ च कृते अशुद्धत्वाच्छुचीनिति विशेषः / तथा च पुराणसमुच्चये - कृत्वा तु रुधिरखानं न विद्वांच्छ्राद्धमाचरेत् / एकं द्वे त्रीणि वा विद्वान् दिनानि परिवर्जयेत् / वमने वातिरेके वा तद्दिनं परिवर्जयेत् / यथा रजस्वला नारी ह्यशुचिस्त्रिदिनं भवेत् / रक्तस्रावे तथा नृणामशुचित्वं प्रजायते इति / एवमाचमनेऽपि विशेषः / तथा च विष्णुपुराणे - उपस्पर्शस्तु कर्तव्यो मण्डलस्योत्तरे दिशि / कर्त्राय वा द्विजैर्वापि विधिवद्वाग्यतैः सदा / मण्डलस्योत्तरे भागे कुर्यादाचमनं द्विज: / सोमपानफलं प्राहुर्गर्गकाश्यपगौत्तमाः / आपस्तंवोऽपि -- कुर्युराचमनं विप्रा उदीच्यां मण्डलाद्बहिः / अन्यदिक्षु यथा कुर्यान्निराशाः पितरो गताः इति / तथा -- विप्रपादोदकस्थाने कुर्यादाचमनं द्विजः / रुधिरं तद्भवेत्तोयं निराशाः पितरो गताः / इति / पादोदकोच्छिष्टवारियोश्चेत्संगतिर्भवेत् / उच्छिष्टाः 1 1 1
Page #445
--------------------------------------------------------------------------
________________ परिशिष्टम् 1. 439 औसे 1 ] पितरो यान्ति शुद्धयन्ति च गयाशिर इति । मण्डलादिकरणं गोमूत्रेणाह वृहस्पतिः -- गोमूत्रमण्डले कृत्वा दक्षिणे चोत्तरे शुभे । श्राद्धीयाहनि संप्राप्ते रेणुभिर्न जलेन च । गृहकुड्यादिलेपेपु गोमूत्रे रेणुरुच्यते । इति । ' प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्य एकैकस्योदङ्मुखान् ' यथाशक्त्येकैकस्येति पदे उभयत्र संवध्येते । युग्मा द्विचतुरादयः । अयुग्मास्त्रिपञ्चादयः । ततश्चैकैकस्य पित्रादेर्देवश्राद्धे यथाशक्ति युग्मान् प्राड्मुखान् पित्र्येऽप्येकैकस्य पित्रादेरयुग्मान् यथाशक्त्युदड् - मुखान्विप्रान्वामेनासनं स्पृष्ट्वा दक्षिणकरेण द्विजकरं धृत्वा भूर्भुवः स्वः इदमासनमास्यतामित्युक्त्वोपवेश्य श्राद्धं कुर्यादिति शेषः । तथा च कात्यायनः - सव्येनैवासनं धृत्वा दक्षिणे दक्षिणं करम् । ओं भूर्भुवः स्वरित्युक्त्वा आसनेपूपवेशयेत् । तथा-- आस्यतामिति तान् ब्रूयादासनं संस्पृशन्नपि । समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् । इति । एवं चात्र प्रतिपुरुषं दैवश्राद्धं भवतीति अवगम्यते । यथाशक्तीतिपदस्यानियतवाचकत्वात् । अयुग्मत्वं च नवभ्योर्वाग्वेदितव्यम् । तथा च गौतमः - नवाव - राम्भोजयेदयुजो यथोत्साहं चेति । ब्रह्मांडेऽपि सामर्थ्येऽपि नवभ्योर्वाग्भोजयीत सति द्विजान् । नो कर्तव्यमित्याहुः केचिद्दोपस्य दर्शिन इति । एवं वहुतरप्राप्तौ संख्यामाह - 'द्वौ वा देवे त्रीन्पित्र्ये' वाशब्दः प्रतिपुरुपं दैवश्राद्धं निपेधति । देवे द्वौ पित्र्ये त्रीनिति पितृपङ्कौ दैवे द्वावेव पित्र्ये प्रतिपुरुपं त्रिकत्रिकभेदेन नव । एवमुभयेत्राप्येकादशैवेत्यर्थः । अतश्च प्रतिपंक्त्येव दैवश्राद्धं न प्रतिपुरुपमिति पूर्वसूत्रापवादः । तथा च वृद्धयाज्ञवल्क्यः -- दशैकं पञ्च वा विप्रान्पार्वणे विनियोजयेत् । द्वौ देवे प्रागुदपत्राद्येकैकस्यापि ते त्रयः । एवमेकादश प्रोक्ता यथोक्ता एकपार्वणे । इति । अथ चैकादश पञ्च वेति पक्षद्वयावधारणार्थो वा शब्दः । विस्तरस्य निषिद्धत्वात् । तथाच स एव द्वौ देवे पितृकृत्ये त्रीन्पंच चैवं प्रकल्पयेदिति । मनुरपि । सत्क्रियां देशकालौ च द्रव्यं ब्राह्मणसंपदः । पंचैतान्त्रिस्तरो हंति तस्मान्नेहेत विस्तरम् । बृहस्पतिरपि एकैकमथवा द्वौ श्रीन्दैवे पित्र्ये च भोजयेत् । सत्क्रियाकालपात्रादिर्न संपद्येत विस्तरम् । ब्राह्मेऽपि यस्माद्ब्राह्मणवाहुल्याहोपो बहुतरो भवेत् । श्राद्धनाशो मौननाश: श्राद्धतंत्रस्य विस्मृतिः । उच्छिष्टोच्छिष्टसंसगों निंदा दातृपु भोक्तृपु । वितंडया चापवादो जल्पास्ते ते पृथग्विधाः । इति । 'एकैकमुभयत्र वा ' वाशब्दोऽभावे । ततश्च देशकालधनाद्यभावे दैवे पित्र्ये चैकैकं ब्राह्मणद्वयमेवोपवेशयेदित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः -- एक दैवे तथा पित्र्ये धनविप्राद्यभावतः । योजयेच्छ्राद्धदाने च पितृयज्ञं न लोपयेदिति । नन्वेवं सति न त्वेकैकं सर्वेषामिति निषेधोऽनुपपन्न इति । मैवम् । संभवविषयत्वान्निषेधस्येत्यदोपः । तथा च त्राह्मणा विप्रसंपत्तावेकैकस्य त्रयस्त्रयः । एको वैकस्य भोक्तव्यस्त्रयाणामेक एव चेति । अत्र दैवे पित्र्ये चेत्यनुवृत्तौ उभयत्रेतिग्रहणं सर्वत्र समविभागार्थम् । समं स्यादश्रुतत्वादिति न्यायात् । 'मातामहानां चैवं' मातामहानामप्येवं सर्वे पक्षा भवेयुरित्यर्थः । अतश्च मातामह श्राद्धमपि पितृश्राद्धवन्नित्यमित्युक्तम् । विज्ञानेश्वरस्तु-~~-~-मातामहादिभिर्मातुः सापिंड्य एव मातामह श्राद्धं नित्यमन्यथा नेत्याह । अत एवातिदेशान्न पृथक्कार्यमित्यन्ये । तदेतत्कर्कादिभिरनादृतमित्युपेक्षणीयम् । तथा च स्कंदपुराणेपार्वणं कुरुते यस्तु केवलं पितृहेतुतः । मातामह्यं न कुरुते पितृहा चोपजायते । चकारो नवद्वादशदैवत्ये मातृमातामह्योरतिदेशार्थः । वैश्वदेवे विशेपमाह -- 'तंत्रं वा वैश्वदेविकम् ' विश्वेदेवाः संत्यत्रेति वैश्वदेविकं श्राद्धं तंत्रमुभयपंक्त्योरेकं भवेदिति शेषः । अत इनिठनौ । साधारणं भवेत्तंत्रमिति वचनात् अयं च पक्षः सर्वपक्षेषु त्रिकल्पेनावतिष्ठते । ततश्चैकप्रयोगापूर्वसाधकत्वं भिन्नप्रयोगापूर्वसाधकत्वं च वैश्वदेवश्राद्धस्य भवतीत्यर्थः । अत्रावसरे चमसं पूरयित्वाऽभिमंत्रयेत् । तथा च कात्यायनः - कूमांडमंत्रसूतेन कुर्यात्तोयाभिमन्त्रणम् । अन्नानि प्रोक्षयेत्तेन तेनैव श्राद्धमाचरेदिति । कूश्मांडमंत्रा यद्देवादेवहे - नमित्यादयस्त्रयः । श्रद्धान्वितः श्राद्धं कुर्वीतेत्यर्थः । श्रद्धा धर्मकार्येषु फलावाप्तिनिश्चयः । तथा *
Page #446
--------------------------------------------------------------------------
________________ 440 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रच मनुः-प्रत्ययो धर्मकायेंपु सद्भिः श्रद्धेत्युदाहृतेति / सा च स्मृत्युक्तधर्मोपलक्षणम् / अतस्तद्धमें युक्तः श्राद्धं कुर्यात् / विधिहीनमनुष्ठानं मत्रहीनमदक्षिणम् / अश्रद्धया कृतं दत्तं तद्वै रक्षांसि भुजते / तथा--विभक्तिभिस्तु यत्किंचिद्दीयते पितृदैवते / तत्सर्वं सफलं ह्याहुर्विपरीतं निरर्थकमिति / अत्र श्रद्धा अस्ति यत्र तच्छ्राद्धमिति श्राद्धग्रहणेनैव तदन्वितत्वे लन्धे श्रद्धान्वितग्रहणं पितृकार्येषु स्मृत्युक्तधर्माणामत्यादरजापनार्थम् / तथा च मनु:-देवकार्याद्विजातीनां पितृकार्य विशिष्यते / इति / अतश्च पितृकार्येषु स्मृत्युक्तधर्मादरेण प्रयोगकुगलः स्यादिति / एतदुक्तं भवति / संवन्धनामगोत्ररूपाणां यथावत्प्रयोगेण पुत्रादिदत्तं हविः पितृणां तृप्तिकरं भवतीति / तथा चनामगोत्रं स्वकं शर्मप्रापकं हव्यकव्ययोः / इति / ज्ञातिश्रेष्ठयमवाप्नोति प्रयोगकुशलो नरः / इति च / नामादिप्रयोगो धर्मप्रदीपे-~AvAhanAya'saMkalpa पिण्डदाने तिलोदके / अक्षये चासने पाये नामगोत्रे प्रकाशयेत् / अत्रैतच्चिन्त्यते-कि संवन्धादीनामुच्चारणक्रमोऽस्ति नवेति / तत्रैक आहुः-- संवन्धादीनां हविःप्रापकत्वमेव नोच्चारक्रम इति / अन्ये त्वाहुरमुकगोत्रास्मत्पितरमुकशर्मन्निति क्रम इति / वसुरुद्रादिध्यानमेव नोच्चार इत्यपरे / तत्र नाद्यः-स्मृत्युक्तक्रमस्य वैयर्थ्यात् / न द्वितीयः-गोत्रप्रयोगस्यादावविहितत्वात् / नापि तृतीयः-वस्वाद्युञ्चार इत्यस्यैवोक्तत्वात् / तथा च-संवन्धं प्रथमं ब्रूयान्नामगोत्रमतः परम् / रूपं ततो विजानीयादेप धर्मः सनातनः / अन्यच्चमृतनाम समुच्चार्य तस्य गोत्रमुदीरयेत् / वृहस्पतिरपि-आसनेचार्घदाने च पिण्डदानेऽवनेजने / संवन्धनामगोत्राणि यथार्हमनुकीर्तयेत् / वसू रुद्रस्तथाऽदित्यः पित्रादित्रितये क्रमात् / मातामहादिमात्रादित्रये च स्मृतिमहतीति / तथा च वसुरुद्रादित्यरूपान्छ्राद्धार्थ तर्पयेत्पितन् / नामगोत्रे समुच्चार्य तिलस्तीर्थेपु संयतः इति / तीथै पितृतीर्थम् / ततश्चास्मत्पितरमुकशर्मनमुकगोत्रवसुरूपति प्रयोगः / पाये तु विरोध आभासते / विधिनिषेधयोर्दर्शनात् / तथा च पाये नामगोत्रे प्रकाशयेदियुक्तम् / तथा च आसनावाहने पाये अन्नदाने तिलोदके / अक्षय्ये पिण्डदाने च नामगोत्रे प्रकीर्तयेदिति / मनुस्तु निपेधति बहिर्मण्डलभूमेस्तु गोत्रमुच्चारयेद्यदि / अकृतं तद्भवेद पितृणा नोपतिष्टते इति / अत्र व्यवस्था स्वागतार्थे गोत्रादिनिषेधः / पादाचे तु विधिरित्यविरोधः / अस्ति च स्वागतार्थ्यविधिः पादाआत्पूर्वभावी / तथा च वृद्धयाज्ञवल्क्यः-दत्त्वार्घ क्षालयेत्पादावाचभ्य क्षालयेत्पुनः / पूजयेत्पुनराचम्य विप्रानभ्यन्तरे विशेत् / पुराणसमुच्चयेऽपि-दत्त्वाचे क्षालयेत्पादौ विष्टरेषु निवेशयेत् / पूर्व यः क्षालयेत्पादौ पादा च ततो नयेत् / विप्रपादोदकोद्भूता पितृतृप्तिं निहन्ति सः इति / तस्माद्विपानाहूय सव्येन तूष्णीं स्वागतार्थ दत्त्वा पादौ प्रक्षाल्याचम्य मण्डले उपवेश्य यथाविधि पुनः प्रक्षाल्याचम्य पादार्चे गोत्राद्युच्चार्य दद्यादिति / नामगोत्रादिकं च कया विभक्त्या कुत्र प्रकाश्यत इत्युच्यते / तत्र संवन्धे च भवेत् षष्ठी चतुर्थी संप्रदानतः इति सामान्येन पष्टी चतुर्योः प्राप्तयोर्विशेपमाह स्मृतिः-पृच्छाक्षय्यासने षष्ठी चतुर्थी चैव कल्पने / आवाहने द्वितीया च शेषाः संबुद्धयः स्मृताः इति / कल्पने संकल्पे / एतच्चान्नसंकल्पादन्यत्र / तथा च ब्रह्माण्डपुराणे-पितृभ्यश्च ततो दद्यादन्नमामन्त्रणेन तु / अमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधानमः / इति / शाङ्खायनोऽपि-अन्नं वासे(?) च तत्त इत्युद्दिश्य भोजयेदिति / आमन्त्रणे प्रतिज्ञायामक्षय्ये दक्षिणाविधौ / संपूर्णपृच्छासनयोः पष्टीं कुर्यात्सदैव हि / इति / आसने चतुर्थी विकल्पिता / तथा पृच्छाक्षय्यासने पष्टी चतुर्थी वासने मता । अर्घावनेजनपिण्डसन्न(1) प्रत्यवनेजनम् / संबुद्धथैतानि कुर्वीत शब्दशास्त्रविशारदः / व्यासोऽपि-चतुर्थी वासने नित्यं संकल्पे च विधीयते / प्रथमा तर्पणे प्रोक्ता संवुद्धिमपरे जगुरिति / देशभेदेन चतुर्थी व्यवस्थितेति रत्नावलीकारः / यत्तु संग्रहकार* वचनम् / अक्षय्यासनयोः पष्टी द्वितीयावाहने स्मृता / अन्नदाने चतुर्थी स्याच्छेपाः संवुद्धयः स्मृताः।
Page #447
--------------------------------------------------------------------------
________________ कण्डिका 1] परिशिष्टम् / 441 इत्यन्नदाने चतुर्थी विधानं तच्छेपान्नदानविपयम् / शेपाः संकल्पव्यतिरिक्तार्घदानावनेजनादयः संकल्पे चतुर्थ्या एव विधानात् / तथा च धर्मप्रदीपे-गोत्राणामासनेऽक्षय्ये गोत्रानावाहने तथा / अर्धे गोत्रपितस्तद्वत्पिण्डदानेऽवनेजने / अन्नसंकल्पने गोत्रा महाः शर्माण एव च / त्यागे दाने च गोत्रेभ्यो दैवेऽप्येतदुदाहृतमिति / त्यागे संकल्पे / दाने द्क्स्सिन्नायाः। एतदुपरिष्टात्तदवसरे वक्ष्यामः / अपरं स्मृत्तिभ्य उपलब्धव्यमतः श्रद्धान्वितः इत्युक्तमलं वहुना / ' शाकेनापि नापरपक्षमतिकामेत् / अनेनावश्यं श्राद्धमपरपक्षे कुर्यादित्यर्थः / तथा च पुराणोचये-नहि पिण्डप्रदानेन श्राद्धं भवति केवलम् / पत्रं पुष्पं फलं तोयं यच्चान्यदपि किंचन / पितृनुद्दिश्य कर्तव्यं श्रद्धया पितृत्त्प्रैः। तत्सर्वं श्राद्धमित्युक्तं श्रद्धया श्राद्धमुच्यते / इति / एवं च सति पक्षश्राद्धमुपक्रम्य सूतकादौ कर्तव्यमुत नेति-तत्रैके नेत्याहुः, अन्ये प्रतिज्ञातत्वात्कुर्वीतेति वदन्ति / तत्रैवं विचार्यते / यदि नेति तदारम्भानियमो दोपश्चापरिसमाप्तावित्यस्य वैयर्थ्यमुपक्रमभङ्गश्च स्यात् / अथ कुर्यादिति तर्हि द्रव्याघशुद्धौ द्विजभुक्तादिवैपम्यायेनैवारम्भस्तेनैव समाप्तिरिति न्यायवाधश्च स्यात् / तस्मात्सूतकादिव्यतिरेकेण मया पक्षश्राद्धं कर्तव्यमिति प्रतिज्ञातेन सूतकाद्यन्ते कर्तव्यम् / अथ गृहसाधारणद्रव्येभ्यः पक्षश्राद्धपर्याप्तद्रव्यमुद्धृत्य कृतनियमेन मया कर्तव्यमेवेति ज्ञातेन सूतकादिमध्ये श्राद्धं कर्तव्यमित्युक्तम् / यथारब्धपाके निमन्त्रितेपु च करणं यथा वा नवरात्रे कृतप्रतिज्ञेन सूतकमध्येऽपि पूजादि कर्तव्यमेवमेवेहापीति / तथा च पुराणसमुच्चये-पक्षश्राद्धे समारब्धे सूतकं निपतेद्यदि / समाहूता हि पितरः सूतकान्ते विसर्जयेत् / अथ वा केचनेच्छन्ति श्राद्धं तु मृतसूतके / जन्मसूतकमासाद्य पश्चाच्छ्राद्धं समाचरेत् / यदि नैवं नरः कुर्यात्सूतकान्ते समापनम् / प्रारदत्तानि मनुष्येण श्राद्धान्यसुरतृप्तये / इति / इदं चाशौचान्ते तन्मध्ये वा समापनं पूर्वोक्तविषयकल्पनेन व्यवस्थेयमित्यविरोधः / आवश्यकत्वे हेतुमाह-मासि मासि वोशनमिति श्रुतेः / प्रजापतिः पितनाह स्म वो युष्माकं प्रतिमासमशनं दत्तमतोऽपरपक्षेऽवश्यमेव कर्तव्यतेत्यर्थः / तथा च श्रुतिः-अथैनं पितरः प्राचीनावीतिन. सव्यं जान्वाच्योपासीदस्तानत्रवीन्मासि मासि वोशनं स्वधा वो सनोजवो वश्वन्द्रमा वो ज्योतिरिति / अनेन श्रुत्युक्तहेतुनाऽपरपक्षेऽमावास्यायामवश्यकर्तव्यमुक्तम् / तेनापरपक्षातिक्रमोऽपि नेत्यर्थाटुक्तम् / तदतिक्रमे चोभयातिकमात्प्रत्यवायस्मृतेः / तथा च-एतान्येव हि हिंसन्ति पञ्चमं यो व्यतिक्रमेत् / तस्मान्नातिक्रमेद्विद्वान् पञ्चमे पितृमेधिकम् / एतानि पुत्रायुधनधान्यादिफलानि / पञ्चममपरपक्षं पैतृमेधिकं श्राद्धं, तथा निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः / इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः / इति / विधिनिषेधमाह-'तदहः शुचिरकोधनोऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रमस्वाध्यायान्वर्जयेत् / तदहरिति पूर्ववदिति भावः / श्राद्धदिने एतौ सूत्रोक्तविधिनिषेधावनुतिष्ठेदित्यर्थः / शुचिर्वाह्याभ्यन्तरवमनविरेकरक्तस्रावाद्यशुद्धिरहितः / अथवा शुचिः शुक्छवासाः स्यात् / कपायादेः प्रतिपिद्धत्वात् / तथा चाह मरीचि:शुचयः शुचिवाससः स्युरिति / शङ्खोऽपि-शुचिशुक्लवासा दर्भहस्तः स्वागतमिति ब्रूयात् / श्राद्धकृच्छक्लवासाः स्यादिति च / पुराणोचयेऽपि-एकवासास्तु यः कुर्यात्पिण्डनिर्वपणं नरः / कापायवस्त्रसंवीतस्तद्वै रक्षांसि भुञ्जते / धर्मप्रदीपे-कापायं खण्डवखं च रक्तवस्त्रं तथैव च / एवंविधानि वस्त्राणि वर्जयेच्छ्राद्धकर्मणि / अप्रमत्त इति स्मृत्युक्तकालादिपु सावधानः / तथा च कालहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् / पात्रहीनं च यच्छ्राद्धं भागं तं राक्षसं विदुः / इति / स्वाध्यायः श्राद्धमन्त्रजपादिव्यतिरिक्तपाठः, मैथुनं पूर्वदिनेऽपि / शेपं स्पष्टम् / नेयं विधिनिषेधेयत्ताऽपितु प्रदर्शनम् / अतोऽन्यदपि विधिनिषेधरूपं स्मृत्युक्तं ग्राह्यमित्यर्थः / तथा च दातृभोकोर्नियमः / न चाश्रु पातयेजातु न शुक्ला()गिरमीरयेन् / न चोदीक्षेत मुखानं नं च कुर्वीत मत्सरम् / न दीनो.
Page #448
--------------------------------------------------------------------------
________________ 442 पारस्करगृह्यसूत्रम् । [ श्रद्धसूत्रे ष्पि न वा क्रुद्धो न चैवान्यमना नरः । एकाप्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः । इत्यादि । अत्रैतच्चि - न्त्यते--- विधवापररुयादीनां श्राद्धपाके कर्तुश्च तिलके किमधिकारः स्यादुत नेति । तत्रैक आहु:समाचारत्वादधिकारैति । तदयुक्तम् । स्मृतिविरुद्धाचारस्याप्रमाणत्वात् । तथा च व्यासः - - गृहिणी चैत्र 'सुनाता पाकं कुर्यात्प्रयत्नतः । निष्पन्नेषु च पाकेपु पुनः स्नानं समाचरेत् । रजस्वलां च पापण्डी पुंश्चली पतितां तथा । त्यजेच्छूद्रां तथा वन्ध्यां विधवा ( ? )मन्यां तथैव च । रजस्वला त्रिदिनादूर्ध्वमनिवृत्तरजस्काम् । यत्तु ब्रह्मपुराणवचनम् - व्यङ्गकर्णा चतुर्थीहस्नातामपि रजस्वलाम् । वर्जयेच्छ्राद्धपाकार्थममातृपितृवंशजाम् । इत्यन्यस्त्रीविपयं तदंत्या संभवविपयम् (?) / अत एव पठन्ति - मातृष्वसा वधू कन्या शूद्राग्नौ च परस्त्रियः । पितृपाकं न कुर्वीत निराशाः पितरो गताः । तथा श्राद्धस्यपाके विधवा स्त्री न तृप्तिमन्तः पितरो न देवा इत्यादि । व्यङ्गकर्णा त्रुटितकर्णी । तिलके तु आपस्तम्बः । ललाटे पुण्ड्रकं दृष्टा स्कन्धे माल्यं तथैव च । निराशाः पितरो यांति शापं दत्वा सुदारुणम् । इति । एवं च सकलशिष्टाचारविरोधमवलोक्य केचिदाहुः --- पुण्ड्रकमिति वर्तुलतिलकं निपेधति । तदपरे न क्षमन्ते । तिर्यक्पुण्ड्रं तथा दृष्टा स्कन्धे माल्यं तथैव च । निराशाः पितरो यान्ति दृष्ट्वा च वृपलीपतिम् । इति वचनात् । अतस्तिर्यक् पुण्ड्र निषेध इत्यन्ये । तदपि न सामान्येन तिलकमात्रनिषेधात् । तथा च पठति --- वामहस्तेपु ये दर्भा गृहेरङ्गवलिस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः । इति । रङ्गबलिश्चतुष्कम् । स्मृत्यन्तरम् - ललाटे तिलकं दृष्ट्वा स्कन्धे मालांकितं तथा । कांस्यपात्रे हवि - दृष्ट्रा निराशाः पितरो गताः । सत्यनतोऽपि वर्जयेतिलकं भाले श्राद्धकाले कदाचन । तिर्यग्वाप्यू - पुण्ड्रं वा धारयेच्छ्राद्धकर्मणि । एवं च सति श्राद्धदिने तिलकमात्रस्यैव निपेध इति युक्तम् । प्रयोगेचर्शी प्रार्थनानन्तरं तिलकविधानस्य दृश्यत्वात् । तथा च याज्ञवल्क्यः -- याचितारश्च नः सन्तु मारम यातिष्म kNcn। tatastu तिलकं कुर्यान्मन्त्रेणानेन भक्तितः । नित्यानुष्ठानसंनिष्ठाः सर्वदा य्ज्ञ्य्बुद्ध्य्ः। पितृमातृपराः सन्तः सन्त्वस्मत्कुलजा नराः । इति । न चानालोचितपरंपरानुष्ठान ग्राह्यम् । तथा चतुविंशतिमतम् -- स्मृतिर्वेदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिकं वाक्यं स्मृतिवाधात्परित्यजेत् । अपि च पठन्ति ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा । श्राद्धकर्त्री न कर्तव्यं यावत्पिण्डान्न निर्वपेत् । इति । यच भस्मीभवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् इति । सन्ध्यादिकर्मविपयं तिलकं तच्छ्राद्धदिनादन्यत्र वेदितव्यमित्यविरोधः । ' आवाहना दिवाग्यत ओपस्पर्शनात् ' आ उपस्पर्शनादिति छेदः । ततश्चावाहनमारभ्य चुलुकदानपर्यन्तं मन्त्रवर्ज श्राद्धकृद्वाग्यमनमाचरेदित्यर्थः । तल्लोपे तु -- वैष्णवमन्त्रजपो वा विष्णुस्मरणं प्रायश्चित्तम् । 'आमन्त्रिताश्चैवम्' आमन्त्रिता विप्रा अप्येवं कर्तेवाक्रोधादिस्मृत्युक्तविधिनिषेधानाचरेयुरित्यर्थः । तथा च शङ्खः -- हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेन् । भूतलाच्चोद्धरेत्पात्रं मुध्वद्धस्तेन वा पिवेत् । प्रौढपादो वहिः कृच्छ्रो वहिर्जानुकरोऽथवा । अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः । पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्थ पुनः खादेन्मोदकानि फलानि च । मुखेन वाधमेदन्नं निष्ठीवेद्भाजनेऽपि वा । इत्थमन्नं द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् । पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः । उच्छ्रिष्टोच्छिष्टसंसर्ग वर्जयन्तः परस्परम् । न स्पृशेद्वामहस्तेन भुञ्जानोन्नं कदाचन । न पादौ न शिरो नास्थि नपदा भाजनं स्पृशेदित्यादि । एवमित्यतिदेशेन भोक्तृणामपि कर्तृवन्मन्त्रोच्चारे प्राप्ते तन्निषेधार्थश्वकारः । तथा च - आसनेषु समारूढो मन्त्रमुच्चरते द्विजः । स चौरः स च पापिष्टो ब्रह्महा स च उच्यते । तथा-आसनस्थो यदा विप्रो मन्त्रमुचरते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता पिता तथेति । अत्र मन्त्रोच्चार निषेधाद्करणादि कुरुवेत्यादिप्रतिवचनमनुज्ञातम् ॥ 1 ॥
Page #449
--------------------------------------------------------------------------
________________ ण्डिका 2 ] परिशिष्टम् । दैवपूर्व श्राद्धं पिण्डपितृयज्ञवदुपचारः पित्र्ये हिगुणास्तु दर्भाः पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वासनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनयाऽऽबाह्यात्रकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञात उशन्तस्त्वेत्यनयाऽऽवाद्यावकीर्यायन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवित्रान्तर्हितैष्वेकैकस्मिन्नप आसिञ्चति शन्नोदेवीरित्येकैकस्मिन्नेव तिलानावपति तिलोऽसि सोमदैवत्यो गोसवो देवनिर्मितः । प्रत्नमद्भिः पृक्तः स्वधया पितल्लोकान् प्रीणाहि नः स्वाहेति सौवर्णराजतौदुम्बरखङ्गमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते पत्र - पुटेषु वैकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेषु या दिव्या आपः पयसा संबभूवर्या आन्तरिक्षा उत पार्थवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः शस्योनाः सुहवा भवन्त्वित्यसावेषतेऽर्घ इति प्रथमे पात्रे सत्रवान्त्स - मवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रं निदधात्यत्र गन्धपुष्पधूपदीप - वाससां च प्रदानम् ॥ 2 ॥ (कर्कः ) - 'देवपूर्वं श्राद्धम्' यत्किचित्क्रियते तत्सर्वे देवपूर्वम् । 'पिण्डपितृयज्ञवदुपचारः पित्र्ये' पित्र्ये पिण्डपितृयज्ञवत् क्रिया । अपसव्यं दक्षिणामुखेन कर्तव्यं दक्षिणसंस्थमिति यावत् । 'द्विगुणास्तु दर्भा: ' प्रकृतत्वात्पित्र्य एव । ' पवित्रपाणिद्यादासीनः सर्वत्र ' यद्ददाति तत्सर्वमासीनः पवित्रपाणिश्च दैवे पित्र्ये च सर्वत्रग्रहणात् । ' प्रश्नेषु पङ्क्तिमूर्द्धन्यं पृच्छति सर्वान्वा ' प्रश्नेषु पराद्यः प्रष्टव्यः सर्वे वा । आद्ये पक्षे सामर्थ्यात्तस्यैव प्रतिप्रश्नः । ' आसनेषु दर्भानास्तीर्थ ' तच्चास्तरणं सामर्थ्यात्पूर्वमुपवेशनाद् द्रष्टव्यम् । तत्र केचिदस्मिन्नेवावसरे विप्रानुत्थाप्य दर्भास्तरणं कुर्वन्ति तदयुक्तं प्रागास्तरणादुपवेशनस्य धर्ममात्रप्रसङ्गात् । प्रथमं यदुपवेशनं तस्माददृष्टं परिकल्पयेत् । न च तत् । तथाच स्मृत्यन्तरे । कुशोत्तरेष्वासनेषु उपवेशयेदिति । 'विश्वान्देवानावाहविष्य इति पृच्छति' पङ्क्तिमूर्द्धन्यं सर्वान् वा । ' आवाहये "देवीरिति ' आवाहयेत्यनुज्ञातः सन् विश्वेदेवास आगतेत्यनया आवाहयेत् । अवकिरणं प्रकिरणम् । तच्च तिलैः कर्तव्यम् । दैवे केचिद्यवैः कुर्वन्ति । तदयुक्तम् । अनुपदेशात् । न च तिलैः क्रियमाणमदैवं भवति, तस्मात्प्रकरणानुग्रहात्तिलैरेव कर्तव्यं दैवेऽपीति । विकरणानन्तरं विश्वेदेवाः शृणुतेममिति जपेत् । तत् उदङ्मुखान् पितृनावाहयिष्य इति पृच्छति, पङ्क्तिमूर्द्धन्यं सर्वान्वा । आवाह्येत्यनुज्ञात उशन्तस्त्वेत्यनया आवाहयेत् । अत्र पितृन् पितामहान् प्रपितामहानावाहयिष्य इति पितॄणां मातामहानामप्येवमित्यतिदेशाच मातामहान् प्रमातामहान् वृद्धप्रमातामहानावाहयिष्य इत्युक्तं पितृभूतिना । तदयुक्तम् । पितृशब्दस्तु सपिण्डीकरणान्तसंस्कारजन्यपितृभावापत्तिरूपः । यथा पितृभ्यो दद्यात् पितृनावाहयिष्ये, पितृन्हविषे अत्तवे, आयन्तुनः पितर इति, अत्र पितरो मादयध्वमिति, अमी मदन्तपितर इति, नमोवः पितर इति, एतद्वः पितर इति, 442
Page #450
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र तर्पयत पितृनित्यादि । तस्य पित्रादिपु मातामहादिपु मातृभ्रातृपितृव्यादिषु च तुल्यत्वान्नोद्यते । अतः पितृनावाहविष्य इत्येवावाहनप्रश्नः । अवकीर्य जयन्तुन इति जपेत् । यज्ञियवृक्षचमसा: पालाशवैकङ्कतकाश्मर्यवैल्वखादिरौदुम्बराणामन्यतमाः । तेषु प्रत्येकं पवित्रान्तर्हितेषु शंनोदेवीरित्यनेन मन्त्रेणाप आसिञ्चति । 'एकैकस्मिन्नेव तिलानावपति तिलोऽसीति । अनेन मन्त्रेण प्रत्येकं पात्रेषु तिलानावपति । दैवे पात्रे केचिद्यवानावपन्ति । तदयुक्तम् उक्तहेतुत्वात् । यदि स्मृत्यन्तरे स्पष्टं वचनं भविष्यति, ततो विकल्पेन भवितव्यम् । न पुनरेकान्तेन यवानामावपनमिति । 'सौवर्णराजतौदुम्यरखड्गमणिमयानां पान्त्राणामन्यतमेपु यानि वा विद्यन्ते ' उदुम्बरं ताम्रमुच्यते प्रायोवचनात् धातुमत्सन्निधानाच्च । तेनावार्यमौदुम्बरम् । तस्य तु यज्ञियत्वादेव प्राप्तत्वात् यज्ञियवृक्षचमसेष्वित्यनेन । तस्मादौदुम्बरं ताम्रमुच्यते । यानि वा विद्यन्ते, मृन्मयादीन्युच्यन्ते । ' पत्रपुटेषु वेति' अर्थात्पत्रपुटा मृन्मयादिपु विकल्पन्ते । तानि च पात्राणि पितृभ्यो मातामहेभ्यश्च त्रीणि त्रीणि क्रियन्ते । यत आह 'एकैकस्यैकैकेन ददाति ' एकैकस्य पित्रादेः, यत्संबन्धि दानं तदेकैकेन पात्रेण निर्वर्त - यितव्यम् । केचिद्वैश्वदेविके ब्राह्मणसंख्यया पात्राणि कुर्वन्ति । तदयुक्तम् । यतो न ब्राह्मणसंवन्धेन व्रत्रि रै, किं तर्हि देवतासंवन्धेन । तस्मादेकदेवताकत्वादेकमेव दैविकं पात्रमिति । 'सपवित्रे हस्तेषु या दिव्या आप असावेप तेऽर्घ ' इत्येवमन्तं सूत्रम् । ब्राह्मणहस्तेषु सपवित्रेषु ददाति या दिव्या आप इत्यनेन । पवित्राणि यान्यन्तर्धायोदकमासिक्तं तानि प्रकृतत्वाद्भवन्ति केचित्कृतप्रयोजनत्वादेव तेभ्योऽन्यान्युत्पादयन्ति । तदयुक्तम् । स्मर्थते हि दर्भाणामन्यत्र विनियुक्ता - नामन्यत्रापि विनियोगः । तस्मात्प्रकरणात्तान्येव भवन्ति । आसावित्यत्र यथादैवतं नामादेशः । एकदेवतासंबन्धेन यावन्तो ब्राह्मणास्तावतां हस्तेषु तत्पान्नगतोऽर्घः प्रतिपाद्यः । तत्र केचि - त्सकृन्मन्त्रवचनमिच्छन्ति । एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वादित्यनेन न्यायेन यत्रैकद्रव्यविपयः कर्माभ्यासः तत्र सकृन्मन्त्रवचनं कृतत्वादभिवानस्य, मन्त्रेण च देवता द्रव्यं कर्माभिधेयम् । तदभिहितं सकृदप्युच्यमाने न पुनरभिधानमपेक्षते । स चायं या दिव्या इति द्रव्याभिधायको मन्त्रः अनेन द्रव्यमभिधीयते तच्च सकृद्रव्यमभिहितमेव भवति तस्मारसकृन्मन्त्र इति । तदेतदन्याय्यम् । एकदेशप्रतिपत्तेः एकदेशो ह्यस्य द्रव्यस्य प्रतिपाद्यते । प्रतित्राह्मणं यावत् प्रतिपाद्यते तावन्मन्त्राभिधानेन संस्क्रियते । तस्मात् प्रत्यर्धमयं मन्त्रो ग्रहणवत् । अत्र केचित् दैवपात्रं पूरयित्वा तदनन्तरभ्व दत्त्वा ततः पितॄपात्रजातस्य पूरणादि कुर्वन्ति । तदसत् । नहि काण्डानुसमयस्यात्र प्रमाणमस्ति पदार्थानुसमयोऽयम् । तस्मात्समानं पूरणम् । ततो दानम् । स्मृत्यन्तर संभवेऽपि प्रवाहो यदि त्वस्ति ततो विकल्प इति । ' प्रथमे पात्रे स ंस्रवान्त्समवनीय पितृभ्यः स्थानमसीति न्युब्जं पात्रन्निदघाति' संस्रवाः pAtrasa~lagnA: / 'अत्र गन्धपुष्पधूपदीपवाससाश्च प्रदानम् ' अस्मिन्नवसरे विप्रेभ्यो गन्धादिदानम् । केचित्प्रकृतत्वात् अत्रेति सर्वनाम्नो निर्देशात्पात्रे गन्धादीनीच्छन्ति । तदसत् । अदृष्टप्रसङ्गात् । तस्मादत्रशब्दोऽवसरार्थी द्रष्टव्यः ॥ 2 ॥ 1 ॥ * // 444 1 // * // ( गदाधरः ) ~~' दैवपूर्वं श्राद्धम्' आ उपस्पर्शनादित्यनुवर्तते निमन्त्रणादि आचमनपर्यन्तं श्रद्धे यत्किचित्क्रियते तत्सर्वं दैवपूर्वकं कर्तव्यमित्यर्थः । तथा च देवलः । यद्यत्र क्रियते कर्म पैतृकं ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवस्य पूर्वकमिति । ' पिण्डपितृयज्ञवदुपचारः पित्र्ये ऽपितृकर्मणि पिण्डपितृयज्ञवत्करणं भवतीत्यर्थः । अनेनापसव्यदक्षिणामुख वामजानुपाताद्यतिदिष्टम् । अतश्च नीवीवन्धनादिपिण्डोत्थापनपर्यन्तं पिण्डपितृयज्ञोक्तधर्मो भवतीति । एतदपवादः - अपसव्येन कर्तव्यं सर्व श्राद्धं यथाविधि । सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् । अपि च । सूक्ततो
Page #451
--------------------------------------------------------------------------
________________ कण्डिका 2] परिशिष्टम् । 445 त्रजपं मुक्त्वा पिण्डावाणं च दक्षिणाम् । आह्वानस्वागते चैव विना च परिवेषणम् । विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणाश्चैव स्वस्तिवाचनकं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति जमदग्निः । द्विगुणास्तुदर्भाः पित्र्ये इत्यनुवर्तते, तु पुनः पित्र्ये हविरुत्सर्गादौ द्विगुणीकृता दर्भा भवन्ति, अर्थादेवे ऋजव इति । अत्राह बौधायनः, प्रदक्षिणं तु देवानां पितृणामप्रदक्षिणम् । देवानामृजवो दर्भाः पितृणां द्विगुणाः स्मृताः। कात्यायनस्मृतौ विशेपः, सपिण्डीकरणं यावजुदमः पितृक्रिया । सपिण्डीकरणादूर्वं द्विगुणैर्विधिवद्भवेदिति । दर्भलक्षणं चोक्तं यज्ञपार्श्वेकीदशा यजिया दर्भाः कीदृशाः पाकयज्ञियाः । कीदृशाः पितृदेवत्याः कीदृशा वैश्वदेविकाः । हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः । समूला पितृदेवत्याः कल्मापा वैश्वदेविकाः । अप्रसूताः स्मृता दर्भाः प्रसूतास्तु कुशाः स्मृताः । अमूलाः कुतपा ज्ञेया इत्येषा नैगमी श्रुतिः । प्रादेशादधिका दर्भास्निपत्रादियुताश्च ये । कुशास्ते याज्ञिकैः प्रोक्ताः स्नानादिपु पवित्रकाः । दर्भाः किमर्थं दीयन्ते श्राद्धकालेषु किं तिलाः । किमर्थ वेदविच्छ्राद्धे किमर्थ यतिरुच्यते । रक्षन्ति राक्षसान्दर्भास्तिला रक्षन्ति चासुरान् । वेदविद्रक्षयेच्छ्राद्धं यतीनां दत्तमक्षयमिति । दर्भाभावे काशादि गृहीत्वा कर्म कुर्यात् । तथा च स्मृतौ-दोभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे ग्रहीतव्या अन्ये दर्भा यथोचिताः । दर्भाभावे स्वर्णरूप्यतानः कर्मक्रिया सदा । कुशकाशशरा दूर्वा यवगोधूमवल्वजाः । सुवर्ण रजतं तानं दश दर्भाः प्रकीर्तिताः । साने दाने तथा होमे स्वाध्याये तर्पणेऽपि च, इति । 'पवित्रपाणिर्दद्यादासीनः सर्वत्र सर्वत्रग्रहणाईवे पित्र्ये च यत्किचिदाति तत्सर्वमासीनः पवित्रपाणिः सन्दद्यात् । पवित्रपाणिः कुशपाणिः पवित्रशब्दोऽत्र कुशवचनः पवित्रस्थ इति मन्त्रलिङ्गात् । अथ वा स्मृतिप्राप्तं पवित्रपाणित्वमासीनत्वं चात्र सार्थकत्वेनानुवदति । तेन वामहस्ते कुशादानं पितृणामावाहनेष्वासीनत्वं निषेधतीत्यर्थः । तथा च पठन्ति-वामहस्तधृतान्दर्भान गृहे रडवलींस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गता इति । किंचावाहनेनागच्छत्सु 'पितृपु कर्तुरासीनत्वं न युक्तम् । तथा च पुराणोक्तं लिङ्गम् । अथ प्राञ्जलिरुत्थाय स्थित्वा चावाहयेपितनिति । 'प्रश्नेषु पङ्खिमूर्द्धन्यं पृच्छति सर्वान्वा' वाशब्दो विकल्पार्थः, वक्ष्यमाणेयु आवाहनादिप्रश्पु पत्रिमूर्द्धन्यं पलेराद्यं ब्राह्मणं पृच्छेत् सर्वान्वा पृच्छेत् । तुल्यविकल्पस्याष्टदोषदुष्टत्वाद् व्यवस्थितविकल्पोयमिति श्राद्धकाशिकाकारः । तुल्यविकल्पएवायमिति कर्काचार्यादयः । 'आसनेषु दर्भानास्तीर्य विश्वान्देवानावाहयिष्य इति पृच्छति । आसनेऽत्र पीठेपु दर्भानास्तीर्याच्छादनं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छेत् पतिमूर्द्धन्यं सर्वान्वा । आसनान्याह स्मृतिः-शमीकाष्मर्यशल्लाश्च कदम्बो वारणस्तथा । पञ्चासनानि शस्तानि श्राद्धे वा देवतार्चने । तथा च " श्रीपर्णी वरुणक्षीरी जम्बूकाम्रकदम्बजम् । सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति" आसनेपु दर्भानास्तीयति वदता हस्ते विष्टरवदानं निराकृतम् । कर्काचार्यास्त्वेवमाहुः--एतदास्तरणं सामर्थ्यात्पूर्वमुपवेशनाद् द्रष्टव्यम् । पाठक्रमादर्थक्रमस्य वलिष्ठत्वात् । 'AvAha''pRcchati / ततो ब्राह्मणैरावाहयेत्यनुज्ञातो विश्वेदेवास आगतेत्यनया ऋचा आवाह्य वैश्वदेवव्राह्मणपुरतो यवान्प्रादाक्षिण्येनावकीर्य विश्वेदेवाः शृणुतेममितीमं मन्त्रं पठित्वा पितृनावाहयिष्य इति पृच्छति । अत्र तिलैरवकिरणमिति फर्काचार्या आहुः । अन्ये तु यवैरन्ववकीयेति याज्ञवल्क्यवचनाद्यवैः कुर्वन्ति । द्विजानेकत्वेऽपि न प्रतिद्विजमावाहनावृत्तिः, सकृदावाहनेनैवानेकब्राह्मणाधिष्टाने देवताध्यासनसंभवात् । 'AvAha"devIriti / आवाहयेति ब्राह्मणैरानापित उशन्तस्त्वेति मन्त्रेण पितृनावाह्य पितृव्राह्मणानामग्रतस्तिलानप्रादक्षिण्येनावकीयायन्तु नः पितर इति पठेत् । यज्ञमहन्तीति यज्ञियाः पालाशादयः, यज्ञलिग्भ्यां घखनाविति धप्रत्ययः । ते वै पालाशाः स्युरित्युपक्रम्य एते हि वृक्षा यज्ञिया
Page #452
--------------------------------------------------------------------------
________________ 446 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र इति हविर्यज्ञकाण्डे श्रुतिः । एषामन्यतमेषु चमसेपु अनन्तर्गर्भसामप्रादेशमात्रकुशद्वय सहितेषु शन्नो देवीरभिष्टय इत्यनेन एकैकस्मिन्नपो निषिश्चेत् । चमसानां लक्षणं चोक्तं यज्ञपार्श्वे । चमसानां वक्ष्यामि दण्डाः स्युश्चतुरङ्गुलाः । त्र्यङ्गुलन्तु भवेत्खातं विस्तारश्चतुरङ्गुलः । वैकङ्कतमयाः क्षणास्त्वग्विलाश्चमसाः स्मृताः । अन्योन्यावपि कार्याः स्युरिति । तत्रैवोक्तम् । प्रादेशायामा इति च । पवित्रलक्षणं छन्दोगपरिशिष्टे । अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचिदिति । अत्र देवपात्रे द्वे पवित्रे पितृपात्रे त्रीणि त्रीणि भवन्ति । तदुक्तं चतुर्विंशतिमते । द्वे द्वेला देवानां तिस्रस्तिनस्तु पार्वणे । एकोद्दिष्टे शलाकैका श्राद्धेष्वर्थेषु निक्षिपदिति । अत्र याज्ञवल्क्यवचनेनावाहनार्थपूरणदानानां यद्यपि काण्डानुसमयः प्रतीयते, तथापि पदार्थानुसमयो बोद्धव्यः । तुल्यसमवाये सामान्यपूर्वमानुपूर्व्ययोगादिति परिभाषितत्वात् । अस्यार्थः । तुल्यानां प्रधानानां समवाये एकप्रयोगानुष्ठाने यत्साधारणमङ्गजातं तत्सर्वेषां पूर्व भवति, तथासत्यानुपूर्येण पदार्थाः कृता भवन्ति । यथा । श्राद्धे पित्रादिपड्यागा एकत्र प्रयोगे क्रियन्ते तत्र निमन्त्रणादयः सर्वेषां क्रमेण पदार्था अनुष्ठिता भवन्ति । अन्यथा एकैकस्य पित्रादेः सर्वयागस्य परिसमाप्तौ द्वितीयोपक्रमे क्रमभङ्गः स्यात् । प्रथमस्य विसर्जने द्वितीयस्यामन्त्रणमापद्येत, तथासत्यानुपूर्वीभङ्गः प्रसज्येत । तच्च निषिद्धम् । तस्मादेकैकं par3हार्थजातं सर्वेपामपि निर्वाह्य द्वितीयादिनिर्वाहः कार्यः । एवमपि बहुभिः पदार्थैव्र्व्यवधानं भवति, तच्च न दोपाय । न हि सजातीयैर्व्यवधानमिष्यते । तस्मात्सर्वेषां निमन्त्रणपाद्यादि । एवमावानेऽपि, आवाहनावकिरणजपसमुदायरूपम् । जपेऽप्यायन्तुन इति मन्त्रलिङ्गात् । अत एव हि एकोद्दिष्टतीर्थश्राद्धनित्यश्राद्धसांकल्पिकश्राद्धेपु आवाहननिवृत्तौ त्रयमपि निवर्तते । कात्यायनस्य पदार्थानुसमय एवाभिमतः, देवावाहनानन्तरं पित्रावाहनोक्तेः । एककस्मिन्नप आसिञ्चतीति सर्वपात्रेषु जलप्रक्षेपावगमात् । तदनन्तरमेकैकस्मिन्नेव तिलानावपतीति विधानात् । अत एकैकत्रार्धपात्रे जलादिपुष्पान्तं प्रक्षिप्यार्घदानान्तं वा निर्वर्त्य पात्रान्तरपूरणमिति मतं न युक्तम् । किच पदार्थानां क्रमानुरोधादपि पदार्थानुसमय एवार्हति । अतो निमन्त्रणादावपि पदार्थानुसमय एव । 'एक' 'स्वाहेति' तिलोसीत्यनेन एकैकस्मिन्पात्रे तिलानावपति प्रक्षिपति आदौ देवपात्रे प्रक्षिप्य ततः पितृपात्रेषु प्रक्षेपः । ननु एकैकस्मिन्नित्यनुवर्तमाने पुनरेकैकस्मिन्निति ग्रहणं किमर्थम् । उच्यते । तिलोऽसीति मन्त्रे पितॄन्प्रीणाहीति बहुवचनान्तेन पितृशब्देनैकद्रव्यत्वादनुहितः सकृन्मन्त्रः प्राप्नोति, तन्माभूदित्येकैकस्मिन्निति पुनर्ग्रहणम् । 'सौवर्ण" विद्यन्ते' उदुम्बरं ताम्रमुच्यते । उदुम्बरवृक्षस्य तु यज्ञियवृक्ष चमसेष्वित्यनेनैवोक्तत्वात् । मणिमयानि शङ्खशुक्तिस्फटिकादिपात्राणि । एषां मध्ये एकस्य पात्राणि क्रियन्ते यानि वा विद्यन्ते इति निषिद्धेतराणि मृन्मयादीन्युच्यन्ते । तथा च छन्दोगपरिशिष्टे - आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् । पितरस्तस्य नानन्ति दशवर्षाणि पश्च च । कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् । तदेव हस्तघटितं स्थाल्यादि दैविकं भवेदिति । राजतं तु पित्र्य एव । तदुक्तं वायुपुराणे । तथाऽर्धपिण्डभोज्येषु पितॄणा राजतं मतं । अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जयेदिति । 'पत्रपुटेषु वा ' वा शब्दो विकल्पार्थः । पूर्वसूत्रोक्तविहितप्रतिषिद्धनिपेधार्थ इति श्राद्धकाशिकाकारः । पूर्वोक्तानामलाभे पालाशा दियज्ञियवृक्षपत्रपुटेषु वाऽधै पूरयेत् । तथाचोक्तं ब्रह्मपुराणे । अथ पत्रपुटे दत्वा मुनीनां वल्लभो भवेदिति । तानि च पात्राणि पितृभ्यो मातामहेभ्यश्च त्रीणि त्रीणि क्रियन्ते । यत आह । 'एकैकतेऽर्घ इति ' अत्र 'सुपां सुलुक्पूर्वसव - र्णाच्छेयाडाड्यायाजाल:' इति चतुर्थ्यर्थे षष्ठी विभक्ति: / एकैकस्य पित्रादेः संबन्धित्राह्मणहस्ते 1 1 1 1 अन्येभ्योऽपि हि कार्याः स्युरिति क्वचित्पाठः । 54. 8
Page #453
--------------------------------------------------------------------------
________________ कण्डिका 2] prishissttm। सपवित्रेषु या दिव्या इति मन्त्रेण अमुकशर्मन् एष ते अर्घ इति अर्घ दद्यात् । असावित्यत्र यथादेवतं नामग्रहण कार्यम् । असावित्यपनोदे । इति परिभाषायामुक्तत्वात् । तस्यायमर्थः-यत्र मन्त्रमध्ये असावित्येवं सर्वनामपदं पठितं भवति तत्र तत्सर्वनामपदमपनोदे अपनये वर्तते, तस्यापनोदमपनयं निष्कासनं कृत्वा तस्य स्थाने यद्विवक्षितं तस्य नान्नः प्रक्षेपः कार्यः । सपवित्रेष्वित्यनेन तन्त्रेण सर्वत्राह्मणहस्तेषु सूचितम् । न प्रतिहस्तं मन्त्रावृत्तिः । एकैकस्येत्यनेन प्रतिपुरुपं हस्तार्घदानमिति सूचितम् । अत्राह कात्यायन:--अर्चेऽक्षय्योदके चैत्र पिण्डदानावनेजने । तन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचन एव चेति । अनायं प्रकारः-पितुर्यावन्तो ब्राह्मणास्तेपां सपवित्रेषु ज्येष्ठोत्तरहस्तेपु पितुरेकस्यैकोऽधों दातव्यः । एवं पितामहप्रपितामहयोः । मातामहानामप्येवं ज्ञेयम् । पवित्राणि यान्यन्त योदकमासिक्तं तान्येव भवन्ति, प्रकृतत्वात् । अत्रैके पवित्रान्तरमुत्पादयन्ति । एषामेकत्र विनियुक्तानां विनियोगान्तराभावात् । तदयुक्ततरम् ॥ यथा मन्त्राणां क्रियया पुनः पुनर्विनियोगः, एवं कुशानामपि । तथाहि । दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः । न ते निर्माल्यतां यान्ति योज्यमानाः पुनः पुनरिति । तस्मात्तान्येव भवन्ति । अत्र केचिदे. कद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वादितिन्यायेन सकून्मन्त्रवचनमिच्छन्ति । कर्कमते तु प्रतिप्रक्षेपं मन्त्री ग्रहणवत् । तथाऽस्माकमपि । अत्र केचिदैवं पूरयित्वा तदनन्तरं चाघे दत्वा ततः पित्र्यस्य पात्रजातस्य पूरणादि कुर्वन्ति । तदसत् । नहि काण्डानुसमयस्यात्र प्रमाणमस्ति, पदार्थानुसमयोऽयम् , तस्मात् समानं पूरणम् । ततो दानम् । स्मृत्यन्तरसंभवेऽपि प्रवाहो यद्यस्ति ततो विकल्पोऽयमिति । अत्रके 'पूरयेत् पात्रयुग्मं तु' इति मत्स्यपुराणोक्तेः 'एकैकस्य तु विप्रस्य अर्धे पात्रे विनिक्षिपेत् । इति प्राचेतसोक्तेश्च वैश्वदेविके ब्राह्मणसंख्यया पात्राणि कुर्वन्ति । कर्कमते त्वेकमेव पात्रं देवे । केचिद् द्विजहस्तधृतं पवित्रं पुनरर्यपात्रे गृहन्ति । तदतीव मन्दम् । इत्तस्योपादाने प्र्मान्नाभावात्|यादिव्या इत्यस्यार्थः-आपः पानीयानि पयसा संबभूवुः सङ्गमना वभूवुः । माधुर्यशीतत्वादिना एकीभूताः । कस्ता आपः या दिव्याः दिघि स्वर्गे भूताः उत अपि या आन्तरिक्षाः आकाशे भूताः। उत अपि पार्थवीयर्याः पृथिव्यां भूताः उतशब्द उभाभ्यां संवध्यते । किंभूताः हिरण्यवर्णाः हिरण्यं रजतं तत्समानवर्णाः शुक्लवर्णा इत्यर्थः । पुनः किभूताः यज्ञियाः यज्ञाः । ता आपः नः अस्माकं शिवाः क्षेमा भवन्तु व केवलं क्षेमाः, अपि शं कल्याण्यो भवन्तु । स्योनाः सुखदा भवन्तु । सुवाः सुष्ट ब्राह्मणहस्ते कृता भवन्त्वित्यनेनैव संवन्धः । स्योना इति सुखस्य नाम इति यास्कः । एकैकमुभयत्र वेत्यस्मिन्पक्षेऽपि पित्र्यपात्रत्रयं कार्यम् । 'प्रथमे 'धाति' संञवशब्देनार्घपात्रलग्ना अबवयवा अभिधीयन्ते । सञवो ह्येव खलु परिशिष्टो भवतीति श्रुतिवाक्यात् । प्रथमे पात्रे पितुः प्रथमे अर्धपात्रे संस्रवान् समवनीय निक्षिप्य पितृभ्यः स्थानमसीत्यनेन मन्त्रेण तत्प्रथमं पात्रं न्युजमधोमुखन्निध्यात् । अत्राह यमः । पैतृकं प्रथमं पात्रं तस्मिन्पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न विचालयेत् । पैतामहं संस्रवमित्यर्थः । पुराणे विशेपा:-आसिच्य प्रथमे पात्रे सर्वपात्रस्थसंस्रवान् । ताभिरद्भिर्मुखं सिञ्चद्यदि पुत्रमभीप्सति । चतुर्विंशत्तिमते-संत्रवान्प्रथमे पात्रे, निर्णीयाद्भिर्मुखं स्पृशेत् । अद्भिर्मुखस्पर्शनस्य पुरुषार्थत्वाद्विकृतावप्रवृत्तिः । तच्च न्युजीकरणं पित्र्यब्राह्मणस्य वामपार्थे । तथा मत्स्यपुराणे-या दिव्येत्यर्घमुत्सृज्य दद्याद्गन्धादिकं ततः । वस्त्रोत्तरं चानुपूर्व दत्वा संस्रवमादितः । पितृपात्रे प्रदायाथ न्युजमुत्तरतो न्यसेदिति । उत्तरशब्दो वामवचनः, स चाचाराद् भोक्तुरेव । ब्राह्मणहस्तगलिता!दकानि पितृपात्रे प्रसिच्य दक्षिणाग्रेषु कुदोपु पितृभ्यः स्थानमसीति सपवित्रं न्युजं कृत्वा tasyoparyaya'pAtrapavitrANi क्षिप्त्वा तिलपुष्पादि क्षिप्त्वा तत्पात्रमासमाप्तेनं चालयेत् । मातामहेषु चैवमिति स्मृत्यर्थसारे । 'अत्र गन्धपुष्पधूपदीपवाससां
Page #454
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रच प्रदानम् / अत्राम्मिन्नवसरे विप्रेभ्यो गन्धादिकं दद्यात् / गन्धादीनां स्मृत्यन्तरोक्तो विशेपो द्रष्टव्यः / चन्दनकुडकुमकर्पूरागुरुपद्मकाष्ठान्यनुलेपनार्थे इति विष्णुनोक्तम् / पुष्पे पद्मोत्पलमल्लिकायूथिकाशतपत्रचम्पकानि गन्धरूपरांपन्नान्यपि श्वेतानि, धूपे घृतमधुसंयुक्तं गुग्गुलं श्रीखण्डागुरुरसादि दद्यात् / प्राण्यमु सवै धूपार्थे न दद्यात् / दीपे शहः-घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः / वसामेदोद्भव दीपं प्रयत्नेन विवर्जयेत् / वस्त्रे / शुलं शुद्धमहतं सदशं वस्त्रं दद्यात् / चकारीअनुक्तसमुघयार्थः / तेन सत्यां संपत्तौ सूत्रोक्तेभ्योऽन्यदपि दातव्यम् / तथा वायुपुराणे / लोके श्रेष्ठतमं सर्वमात्मनश्चापि यत्प्रियम् / सवै पितृणां दातव्यं तदेवाक्षयमिच्छतेति / यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु धर्मवित् / पावनं सर्वविप्राणां ब्रह्मदानस्य तत्फलम् / दानं च पितृसंप्रदानकम् / प्रतिपत्तिस्तु ब्राह्मणेषु / अत्र यद्यपि गन्धपुष्पधूपदीपाच्छादनानां मिलितानां प्रदानं प्रतीयते, तथापि स्मृत्यन्तरदर्शनाद् गन्धादीनामेकैकं देवादिमातामहाद्यन्तमुत्सृज्य दद्यात् / तथा च छन्दोगपरिशिष्टे गन्धोदकं च दातव्यं संनिकर्पक्रमेण तु / गन्यान्ब्राह्मणसात्कृत्वा पुष्पाण्यतुभवानि च / धूपं चैवानुपूयण अग्नौ कुर्यादतः परमिति / वस्त्राभावे मूल्यं वा अलामे उत्तरीयं यज्ञोपवीतं वा दद्यादिति स्मृत्यर्थसारे / अस्मिन्नवसरे ब्राह्मणाने भोजनानि निधाय मण्डलानि कुर्यात् / अत्राह शङ्खःचतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु / मण्डलाकृति वैश्यस्य शुद्रस्याभ्युक्षणं स्मृतमिति / ब्रह्मापुराणे / मण्डलानि च कार्याणि नैवारैश्चूर्णकैः शुभैः / गौरमृत्तिकया वापि प्राणीतेन च भस्मना / प्रणीत आवसण्याग्निस्तदीयेन भस्मना / तत्र मन्त्रः-यथा चक्रायुधो विष्णुस्त्रैलोक्यम्परिरक्षति / एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति / द्वितीया कण्डिका // 2 // ॥AUM॥ (श्राद्धका0 ) इदानी प्रयोगमुपक्रममाणः परिभापते / 'दैवपूर्व श्राद्धम् परिभाषेयमपवाव्यत्तिरिक्तेष्ववतिष्ठते / श्राद्धमिति पित्र्यं कर्म / दैवपूर्वमिति पदार्थानुसमयोक्तिः / अतश्च स्मृत्यन्तरोक्तः काण्डानुसमयोऽस्यानभिप्रेतः / एवं च सति सोऽजर्थक इति चेत् / न / पदार्थानुसमयानुक्तिविपयत्वेन सार्थकत्वात् / आह च-सकलो गुणकाण्डम्वेदेकैकरय प्रयुज्यते / सहत्वप्रापको नैव प्रयोगवचनो भवेदिति / अतश्चानापवादवजइ पादप्रक्षालनादि सर्वे कर्म दैवपूर्व भवतीत्यर्थः / तथा च देवपूर्व भवेच्छ्राद्धं वर्जयित्वा विसर्जनम् / प्रश्नं च दक्षिणां चैव भुक्ते चाचमनं विना / तथा-हस्तोच्छिष्टापनयनमाह्वानं च विसर्जनम् / दक्षिणां सौमनस्यं च विनान्यदैवपूर्वकम् / धर्मप्रदीपेऽपि, विसर्गश्चुलुकाश्चाग्नौकरणं पतिवाचनम् / करशुद्धिरपोशानं पितृपूर्वाणि पड् भवेदिति / देवलोऽपि-यत्रयत्कियते कर्म पैतृकं ब्राह्मणान्प्रति / तत्सर्वं तत्र कर्तव्यं वैश्वदेवस्य पूर्वकमिति / 'पिण्डपितृयज्ञवदुपचारः पित्र्ये पितरो देवताऽस्येति पित्र्यं वाव्यूतुपित्रुषसो यदिति यत्प्रत्ययः / ततश्च पितृकर्मणि पिण्डपितृयज्ञवत्करणं भवतीत्यर्थः / अनेनापसव्यदक्षिणामुखवामजानुपाताद्यतिदिष्टम् / अतश्च नीवीवन्धनादि पिण्डोत्थापनपर्यन्तं पिण्डपितृयज्ञोक्तधर्मो भवतीति / तत्रैतत्संदिह्यते / किं नीवीवन्धनं वामाङ्गे दक्षिणे वेति / तत्रोभयथाचारदर्शनाद्यथासंप्रदाय व्यवस्थेति पारिजातः / तदेतद्विचारणीयम्कि नीवी दैविक कर्म पित्र्यं वेति / यदि दैवं तदा पिण्डपितृयज्ञेऽनुष्टानविरोधः / अथ पित्र्यं त पवीसक्दपसव्याग उचितेति / तथा च मनुः-प्राचीनावीतिना सम्यगपसव्यमन्द्रिणा / पित्र्यमानिधनास्कार्य विधिव्द्र्भ्पान्निनेति। अन्न प्राचीनावीतिनत्यपसव्यत्वे प्राप्ते अपसव्यग्रहणं नीवीवन्धनवामजानुपातादिधर्मप्रात्यर्थम् / अपि च सर्व कर्मापसव्येन दक्षिणादानवर्जितमिति स्मृतिः। पिण्डपितृयज्ञातिदेशोऽपि / यत्तु कात्यायनवचनम-जीवीकार्या दशागुप्तिर्वामकुक्षौ कुशैः स्दा। पितृकर्मणि चैवोक्ता वेदवेदाङ्गवेदिभिरिति / तदाभ्युदयिकविषयकम् / तथा च पठन्ति-दशासंगोपनं नीवी साराग्रे(?) मानुपी स्मृता / पितृणां दक्षिणे पाच~ विपरीता च दैविके / वृद्धयाज्ञवल्क्योऽपि दक्षिणे कदिदेशे तु
Page #455
--------------------------------------------------------------------------
________________ कण्डिका 2] परिशिष्टम् ! 449 तिलैः सह कुशत्रयम् । तर्जयन्तीह दैत्यानां यथा नृणामयस्तथेति । नन्वेवमपि - नीवीकार्येत्यत्र वचने सदाशब्दान्नैवं विषय इति चेत् । नैवम् । नीवीबन्धस्य रक्षोघ्नत्वाद्देवपितृमानुषकर्मसु यथोचितं गोपनस्य विहितत्वेन सदाशब्दस्यैवमर्थत्वात् । तथा च श्रुतिः --- दक्षिणत इन हीयं नीविरिति लिङ्गम् । लिङ्गादेरपि विधेय इति वचनात् । न च श्रुतिविरुद्धा स्मृतिः प्रमाणम् । श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसीति वचनात् । तस्मादक्षिणाङ्ग एव नीवीबन्ध इति सिद्धम् । पिण्डब्राह्मणभाष्यका - रोऽपि, अथ नीवीमुद्धृत्य नमस्करोतीति कण्डिकाव्याख्याने नाभेर्दक्षिणत एव नीवीस्थानमित्यमंस्त । तद्बन्धमन्त्रश्च पाराशरोक्तः । यथा --- निहन्मि सर्वे यदमेण्यकृद्भवेद्धताञ्च सर्वेऽसुरदानवा मया । यक्षांसि रक्षांसि पिशाचगुह्यका हता मया यातुधानाश्च सर्वे । ' द्विगुणास्तु दर्भाः ' सर्वसामयुपलक्षणं चैतत् । तथा च पुराणम् -- उपमूलसकृल्लूनान्कुशांस्तत्रोपकल्पयेत् । यवांस्तिलान्वृसी: कांस्य - मपः शुद्धौ समाकृत (?) / पार्णराजतताम्राणि पात्राणि स्युः समिन्मधु । पुष्पधूपसुगन्धादि क्षौमसूत्रं व मेक्षणमिति । वृसीरासनानि । एतदाहरणमाह - उदपात्रं च कांस्यं च मेक्षणं च सुवादिकम् । आहरेदपसव्येन दावै दक्षिणतः शनैः । इति । दर्भाः समूलकुशाः स्मृत्युक्ताः । तथा च यमः --- सुमूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूलेन लोकाश्जयति शक्रस्य तु महात्मनः । हारीतोऽपि दक्षिणां दिशं गत्वा समूलान् कुशानाहरेदिति । तुशब्दो विशेषार्थः । तेन पिण्डाधस्तरणकुशवर्ज समूलद्विगुणाः कुशाः पित्र्ये, दैवप्रेतश्राद्धयोस्तु ऋजवो भवन्तीत्यर्थः । तथा च श्रुतिः - अथ सकदाच्छिन्नान्युपमूलानि भवन्ति । स्मृतिरपि - उपमूलं सकृल्लूनं बर्हिः पिण्डेषु शस्यते । कात्यायनोऽपि ---सपि - ण्डीकरणं यावजुदर्भैः पितृक्रिया सपिण्डीकरणादूर्ध्वं द्विगुणैर्विधिवद्भवेत् । देवानामृजवो दुर्भाः पितॄणां द्विगुणाः स्मृताः । इति । 'पवित्रपाणिर्दद्यादासीनः सर्वत्र ' पवित्रमुपग्रहोपलक्षणम् । सर्वत्रेति दैवे पित्र्ये च । तेनोभयत्र पवित्रोपग्रहणपाणिरासीनश्च दद्यादित्यर्थः । तथा मनुः -- पित्र्यमा निधनाकार्य विधिवद्दर्भपाणिनेति । अथ वा पवित्रपाणिरासीनत्वं च स्मृतिप्राप्तमेवात्र सार्थकत्वेनानुवदति । तेन वामहस्ते कुशादानमावाहने चासीनत्वं निषेधतीत्यर्थः । तथा च पठन्ति - त्रामहस्ते यदा दर्भा गृहे रंगबलिस्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः । इति । किं चावाहने चागच्छत्सु पितृपु कर्तुरासीनत्वं न युक्तम् । तथा च पिण्डदानावाहने पुराणोक्तलिङ्गम् । अथ प्राञ्जलिरुत्थाय स्थित्वा चावाहयेत्पितॄनिति । मन्त्रार्थानुग्रहोऽपि -- ' आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः' इति । अपि चासीनो दद्यात् इति दाने आसीनत्वं न पुनरावाहनाद्युपस्थानेऽपीति सूत्रार्थः । 'प्रश्ने पक्तिमूर्धन्यं पृच्छति सर्वान्वा ' पङ्क्तिमूर्धन्यः पित्र्ये प्रथमो विप्रः । लिङथें लट्, वाशब्दो व्यवस्थितविकल्पे तुल्यस्याष्टदोषदुष्टत्वात् । पृच्छातृत्याशीः प्रार्थनादिषु सर्वेन्यत्र पङ्क्तिमूर्धन्य इत्यर्थः । तथा च पुराणम् - हस्तौ युग्मतः कृत्वा जानुभ्यामन्तरे स्थितौ । सप्रश्रयश्चोपविष्टः सर्वान्पृच्छेद्विजोत्तमानिति । तुल्यविकल्प एवायमिति कर्कादयः । अत्र प्रश्नेषु पङ्क्तिमूर्धन्यः सर्वे वेत्येतावति वाच्ये पृच्छतीति गौरवं स्मृत्यन्तरोक्तक्रम विध्यर्थं प्रश्नेनैव तल्लब्धेः । तथा च वृद्धयाज्ञवल्क्यः -- पृच्छाद्यासनमर्धपूरणमतश्चावाहनाचें क्रमान्न्युजं चार्चनभाजनान्निवहनं शेषो जपः कल्पनम् । दत्त्वान्नं जपतृप्तिपिण्डयजने सुप्रोक्षिताक्षय्यके आशीः पुण्ड्रकवाचनार्घ चलनं दानं विसर्गः स्तुति: (?) इति । आदिशब्देन देशकाल - गोत्रादिस्मरणम् । पिण्डयजनं विकरादि पिण्डार्चनपर्यन्तम् । अत्रान्योऽपि स्मृत्युक्तक्रमो ज्ञेयः । वचनस्य मापेत्त्वात् (?) / तथा च श्राद्धारम्भे गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् । स्वपितृन्मनसा ध्यात्वा ततः श्राद्धं समारभेत् । अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा बर्हिपदः पान्तु याम्यां ये पितरः स्थिताः । प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदूषकाः । सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु ते । प्राणायामं ततः कुर्याद्रायत्र्याः स्मरणं तथा । श्राद्धं कर्ता 1 57
Page #456
--------------------------------------------------------------------------
________________ 450 पारस्करगृह्यसूत्रम् [ श्रद्धसूत्र स्मीति वदेद्विप्रैर्वाच्यं कुरुष्व च / देवताभ्यः पितृभ्यश्चेत्यादि / देवताभ्य इत्यस्यादिमध्यावसानेषु जपः आदिमध्यावसानेषु त्रिरावृत्तं जपेद्बुधः इति वचनात् / एवं परिभाष्य 'कर्मोपक्रमे आसनेषु दर्भानास्तीर्च' पादासनदीपोपलक्षणं चैतत् / तथा च कात्यायनः -- विष्टरार्थ कुशान्दद्याद्विप्राणा पादमूलतः / ब्राह्म च -- पृथक् पृथग् वासनेषु तिलतैलेन दीपकाः / अविच्छिन्नार्चिषो देयास्ते तु रक्ष्या द्विजोत्तमैः // इति / आसनान्याह स्मृतिः / शमीकाप्मर्यशल्लाश्च कवो वरणस्तथा / पश्चासनानि शस्तानि श्राद्धे देवार्चने तथा / श्रीपर्णीवरणक्षीरिजम्बूकाम्रकदम्वजम् / सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति / ततश्च सदीपेष्वासनेषु पादासनं दत्वाऽसनेषु दर्भान्दद्यादित्यर्थः / द्वितीयमेतदास्तरणम् अतोऽस्मात्पूर्वमपि दर्भानास्तीर्योपवेशयेदिति / तथा च देवीपुराणम् -कुशोत्तरे तिलास्तीर्ण आसने लोहवर्जिते / दाता च स्वासने पूते विप्रानावेशयेत्सुधीरिति / नन्वास्तृतेषु पुनरास्तरणं किमर्थम् / तत्रैके पूर्वास्तरणस्य धर्ममान्त्रत्वादित्याहुः / अपरे पुनरन्त्र नासिकां संकोचयन्तो विप्रानुत्थाप्य कर्तव्यमित्यास्थिपत / तदहद्यम् / उपवेशितानामुत्थापनापत्तेः / तस्मात्पूर्वमास्तरणमात्रमिह तु तद्दानमित्यपौनरुक्त्यम् / अतश्चास्तीर्य दन्त्वेत्यर्थः / संकल्पपरत्वात् / तथा च शांवपुराणम् -- कृत्वाद्भिः शौचमाचम्य सूपविष्टान्यथाविधि / दद्याद्दर्भासनं तेभ्यो वैश्वदेवत्यपूर्वकम् / आसनेष्विति हस्ते कुशान्न दद्यादिति सप्तम्यर्थः / दर्भाचैवासने दद्यान्न तु पाणौ कदाचनेत्युक्तेः / एते च वैश्वदेवे दक्षिणतः पित्र्ये वामतो द्रष्टव्याः / पितॄणामासनं दद्याद्वामपार्श्वे कुशान्सुधीः / दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि / इति वचनात् / अथैक आसनदाने स्वधां प्रयुञ्जते स्वधाशब्दस्य प्रवर्तकत्वात् / तदयुक्तम् / तस्यासनादौ निषिद्धत्वात् तथा च हेमाद्रिपद्धतौ / पितृभ्यो निखिलं दद्यात्स्वथाकारेण धर्मवित् / अक्षय्यमासनं चैव वर्जयित्वा - र्धमेव च / धर्मप्रदीपेऽपि -- आसनाह्वानयोरर्थे तथाक्षय्येवनेजने / क्षणे स्वाहास्वधावाणी न कुर्यादनवीन्मनुः / तेनास्मत्पितुर मुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्येदमासनमस्त्विति प्रयोगः / अत्रैके सकारवर्जे गोत्रमुच्चरन्ते / तदयुक्तम्-तत्सहितस्यैवोक्तत्वात् / तथा च - सकारेण हि वक्तव्यं गोत्रं सर्वत्र धीमता / सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन संवदेदिति / ' विश्वान्देवानावाहविष्य इति पृच्छति' स्पृष्टमेतत् / एतच्च यवानादायोङ्कृत्य निरडुष्टं द्विजहस्तं गृहीत्वा कर्तव्यम् / तथा च यमः --- यवहस्तं ततो देवाविज्ञाप्यावाहनं प्रति / शाट्यायनोऽपि - आवाहनं द्विजेचोंकारपूर्वकम् / गोभिलोऽपि यवानादायोंकारं कृत्वेति / अत्रैकेङ्गुष्ठं गृहीत्वाऽऽवाहयन्ति / तदयुक्तम् / निरङ्गुष्टं गृहीत्वा तु विश्वान् देवान् समाह्वयेदिति ब्रह्माण्डोक्तः / ततश्च सन्योदड्मुखो दक्षिणं जान्वाच्य ऋजुकुशानादायोमित्युक्त्वा पुरु रवार्द्रवादिविप्रयोगं कुर्यादित्यर्थः / अत्रैतत्संदिह्यते / किमर्घान्पूरयित्वावाहयेदुतावाह्य पूरयेदिति / उभयथा वचनदर्शनात् / तथा हि उमामहेश्वरसंवादे - कुशाम्बुनाभ्युदय गृहं दत्त्वासनमनुक्रमात् / निवेश्य तत्र विप्रान्वै कुर्यादर्घाभिपूरणम् / शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवानपि / गन्धपुष्पं च तूष्णी स्यादथ देवान्समाह्वयेदिति पुराणसमुच्चयेऽप्यर्धपूरणं कृत्वाऽऽवाहनमुक्तम् / याज्ञवल्क्यस्त्वावाह्यार्घान्पूरयति / पाणिप्रक्षालनं दत्त्वा विष्टरार्थान्कुशानपि / आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा / यवैरन्त्रत्रकीर्याथ भाजने सपवित्रके / शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथेति / या दिव्या इति मन्त्रेण हस्तेष्वर्षं विनिक्षिपेत् / अपसव्यं ततः कृत्वेत्यादि / सूत्रकारोऽयावाह्यार्घ पूयति / अत्र विरोधः स्मृतिपुराणयोः / स्मृतेः प्राबल्यात्सूत्रोक्तत्वाच्चावाह्यार्धपूरणमित्येके / तदपरे न क्षमन्ते / स्मृतावेवार्थपूरणस्य पूर्वमुक्तत्वान् / तथा च क्रमपरा वृद्धयाज्ञवल्क्यस्मृतिः / पृच्छाद्यासनमर्घपूरणमतश्चावाहनायें क्रमादिति / एवं च सति दर्भानास्तीयं विश्वान्देवानावाहयिष्य इति सूत्रयता याज्ञवल्क्यवचकवाक्यतां सूचयता मुनिनासनार्घदानानन्तरं याज्ञवल्क्योक्तकाण्डानुसमय. स्त्रीकृतोऽन्यत्र पदार्थानुसमय इति ज्ञापितम् / अन्यथा वाजसनेयिपरया वृद्धयाज्ञवल्क्यस्मृत्या सूत्रं विरुद्धयेत / तथा 1 I
Page #457
--------------------------------------------------------------------------
________________ auser 2] परिशिष्टम् । 451 'चासनं दत्त्वा वृद्धयाज्ञवल्क्यः -- अर्धपानं समानीय कुशद्वयसमन्वितम् । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवान् क्षिपेत् । गन्धपुष्पादिसंपूर्णपृच्छां कुर्याद्विचक्षणः । पूर्णमस्त्विति तैरुक्त विश्वान्देवान् समाह्वयेत् । ततस्तु क्रमयोगेन पित्रर्थे तु नियोजयेत् । कुशाम्बुतिलसंयुक्तं तिलोसीति तिलान् क्षिपेत् । शन्नोदेव्या पयः क्षिप्त्वा शेषं पूर्ववदाचरेत् । स्वनामशर्मगोत्रैस्तु उशंतस्त्वेति वै ततः । आवाहयेत्पितृन् भक्त्या जपेदायं तु नः पुनरिति । ततश्चासनं दत्त्वा पूरयित्वा संपूर्ण पृच्छां कृ त्वाऽऽवाह्यायै दत्त्वेति वैश्वदेवकाण्डं कृत्वाऽऽसनादि पितृकाण्डं कुर्यादिति क्रमः । तथा च वैजवापोऽप्यनन्तरं पदार्थानुसमयमाह ---तस्योपरि कुशान्दत्त्वा प्रदद्याद्दैवपूर्वकम् । गन्धपुष्पाणि धूपं च दीपवस्त्रोपवीतकम् । इति । अन्यथा कथं देवपूर्वमिति पदार्थानुसमयमुपक्रम्य विश्वान्देवानावाहयिष्य इत्यादिना तमेव पुनरवत्या (?) दित्यलमनल्पप्रलापेन । अथ पदार्थानुसमयकाण्डानुसमययोर्विकल्पः । विश्वान्देवानाहादित्यपुराणम् - विश्वेदेवाः क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके । नवान्नलभने देवौ कालकामौ सदैव हि । अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ । पुरूरवावौ चैव विश्वेदेवाश्च पार्व्न्ने। इति पैतृके नवान्नं लभत इति नवान्ननिमित्ते श्रद्धे, कन्यागते सूर्य इति केवल काम्यबुद्धया क्रियमाणे, उभयबुद्ध्या कृते तु पुरूरवार्द्रवावेव गोदोहनेन पशुकामस्येतिवन्नित्यकर्माश्रयणेन गुणफलविधेरिति पारिजातः । 'आवाहयेत्यनुज्ञातो विश्वेदेवास आगते - त्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणुतेममिति जपित्वा ' आवाह्येति द्विजैराज्ञप्तो विश्वेदेवास आगतेत्यनयर्चावाह्यावकीर्य विश्वेदेवाः शृणुतेममित्यृचं जपेदित्यर्थः । अत्रावकीर्येति यद्यपि द्रव्यमन्त्रयोरनुपदेशस्तथाऽपि यवैरोषधयः समवदन्तेति मन्त्रेण च प्रदक्षिणमुदङ्मुखेनावकिरणं द्रष्टव्यम् । यथाह यमः -- यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ! विश्वेदेवाः शृणुतेममिति जत्वा ततोऽक्षतान् ओषधय इति मन्त्रेण विकिरेत्तान्प्रदक्षिणमिति । अत्रावाह्य यवान्त्रिकिरेत्ततो जप इति क्रमः । उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणमिति च । नन्वपहता इति तिलानवकीर्येत्यत्र किरणेऽपहतेति मन्त्रस्य विहितत्वात्कथमोषधय इति ? उच्यते, वैश्वदेवस्य स्वत एव रक्षोन्नत्वादपहता इत्यस्य मिथ्याप्रयुक्तत्वात् । तथा च गोभिलसूत्रम् - ओषधयः समवदन्तेति । अथ मन्त्रानुपदेशात्तूष्णीमेवावकिरणम् । तथा च खादिरगृह्यम् ---- तूष्णीं यवानवकीर्येति । 'पितृनावाहयिष्य इति पृष्ट्वाऽऽवाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चाऽऽवाह्यापहता इति तिलान् प्रदक्षिणमवकीर्यायंतुन इति जपित्वा' पितृनिति मातामहानामप्युपलक्षणम् । ततश्चापसव्येन दक्षिणामुखो द्विगुणकुशतिलानादाय वामं जानु पातयनोमित्युक्तत्वाऽस्मत्पितृपितामहप्रपितामहानमुकामुकशर्मणोऽमुकामुकगोत्रान्वसुरुद्रादित्यरूपानावाहयि - ष्य इति पृष्ट्रावाहयेति द्विजैराज्ञप्त उशन्तस्त्वेत्यनयर्चावाद्यापहता इति तिलानवकीर्यायंतु न इत्यृचं तिष्ठन् जपेदित्यर्थः । नन्वत्रापि तूष्णीमोषधय इति मन्त्रेण वावकिरणमिति चेत्, न । रक्षोघ्नत्वादवकिरणेऽपहतेति मन्त्रस्यैव ज्ञापितत्वात् । वैश्वदेवे तु स्वत एव रक्षोन्नत्वान्नेत्युक्तम् । अत्रोदकस्पर्शः राक्षसत्वात् । अत्रैके विप्रवहुत्वे प्रतिद्विजमेकवचनप्रयोगेन पित्रादीनावाहयन्ति तत्पितृनावाहयिष्य इति sUtropadezAtpa'tRRnhavipa अत्तव इति मन्त्रलिङ्गाश्चोपेक्षणीयम् । अत्रैतञ्चिन्त्यते--- किं मातामह श्राद्धे मन्त्रोहो भवति नवेति । तत्रैक आहुः पितृभ्यः स्वधायिभ्यः, अत्र पितरो मादयध्वम्, आयन्तु नः पितर इत्यादि, एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन्, स्वपितृभ्यः पिता दद्यात्, नमस्यैहं पितृञ्छ्राद्ध इत्यादिश्रुतिस्मृतिवाक्येषु पितृशब्दस्यैव प्रयोगान्मातामह श्राद्धे पितृशब्दप्रयोग एव न मन्त्रोह इति । तदेतद्विचारणीयम् । यदिश्रुत्यादिवाक्यस्यपितृशब्दप्रयोगेणैव सिद्धिस्तर्ह्यस्मन्मातरस्मन्मातामहेत्यादिप्रयोगेष्वपि पितृशब्दोच्चारणमेवास्तु । अथ मन्त्रेष्वन्यथावृत्तिनिषेधो नैतेपु
Page #458
--------------------------------------------------------------------------
________________ 452 पार्स्क्र्गृह्य्सूत्र्म्। [नाद्धसूत्रप्रयोगेष्विति तर्हि मन्त्रोप्रतिपादकानां वचनानां वैयर्थ्यापत्तिर्मन्त्राणां धान्यथाप्रयुक्तत्वमित्युभयथाऽपि मन्त्रीहसिद्धिरिति । तस्माद्यथाविहितमन्त्रोह एवेति सिद्धम् । तथा च कात्यायनः-यथाथैमूहश्वोदिते न प्रकृतावपूर्वत्वाद्विकृतौ वचनादिति । विष्णुरपि-आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने । अन्यकर्मण्यनूह्याः स्युरेष श्राद्धविधिः स्मृतः । मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितमिति । अपि चैकोद्दिष्टेऽपि स एव एवं मन्त्रानूहेतैकोहिष्ट इति । शेषाणां मन्त्रवर्जितमिति पितृमातृमातामहव्यतिरिक्तपितृव्यभ्रात्रादीनामूह्यमन्त्रवर्जितमित्यर्थः । यज्ञियवृक्षचमसेपुपवित्रान्तहितेष्वेककस्मिन्जप आसिञ्चति शन्नो देवीरिति' यजमर्हन्ति यज्ञियाः पलाशादयः यज्ञविग्भ्यां घखलाविति घप्रत्ययः । तथा च श्रुतिः-ते वै पलाशाः स्युरिः त्युपक्रम्य यदि पलाशान्न विन्देदथो अपि बैल्वाः स्युरथो खादिरा अथो औदुम्बरा एते हि वृक्षा यज्ञिया इति । ब्रह्मपुराणेऽपि-पलाशाश्वत्थन्यग्रोधप्लक्षवैकंकतोद्भवाः । काश्मर्योदुम्बरौ विल्वाश्चन्दनः सरलस्तथा । शालश्च देवदारुश्च खदिरश्चेति यज्ञियाः । चमसाः पात्राणि अम्भसः, प्रमाणमेषां प्रयोजनापेक्षम् । अर्थात्परिमाणमिति पारिभाषकसूत्रात् । धातुमयपरिमाणं वा हीननिषेधात् । पवित्राण्यनन्तर्गमिणं साग्रमिति कात्यायनोक्तानि । 'पवित्रान्तहितेष्विति । अर्घपाने पवित्रं निधायोदक क्षिपेदिति ज्ञापयति । कुशं विनोदकस्याप्रयतत्वात् । तथा च श्रुतिः-वृत्रो हवा इदं सर्वत्वत्वाशिष्य इत्युपक्रम्य तदेवासामेताभ्यां पवित्राभ्यामपहन्तीत्युपसंहारः । एकैकस्मिन्निति मन्त्रावृति दर्शयति । ततश्च पलाशादिषु पात्रेषु यथादैवतसंख्येषु दैवप्रागग्रे सव्यादिना प्रागग्रं पवित्रद्वयं पित्र्ये दक्षिणाप्रेषु दक्षिणासंस्थेष्वपसन्यादिना पवित्रत्रयं दक्षिणायं निधाय शन्नोदेवीरिति मन्त्रेण प्रतिचमसं मन्त्रावृत्त्या ऋगन्ते अप आसिञ्चेदित्यर्थः । तथा च विष्णुः-दक्षिणाग्रेषु दक्षिणासंस्थेष्वपसव्यादिना असिञ्चेच्छन्नो देवीरिति । अत्र केचिद्विवदन्ते-पवित्रकरणमनुपदेशातूष्णीमिति । तद्युक्तम् । मन्त्रेण विहितत्वात् । तथा च याज्ञवल्क्यः -पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् । नन्तर्गर्भकुशच्छिन्ने कौशे प्रादेशसंमिते । अत्रैक आहुः पवित्रेस्थ इति मन्त्रलिङ्गस्य पवित्रे करोति कुशैः समावकीर्णाप्रैः कुशैश्छिनत्ति पवित्राभ्यामुत्पुनातीत्यादिवचनानां च पवित्रत्रये वैयर्थ्यात्पवित्रत्रये पवित्रद्वयमेव पित्र्येऽपीति। तद्युक्तम् । अथ पवित्राणिस्युरिति श्रुत्यैव प्रदेशान्तरे पवित्रत्रयस्य ज्ञापितत्वात् । चतुर्विंशतिमतेऽपि । द्वे द्वे शलाके देवानां विसस्तिस्रस्तु पार्वणे । एकोद्दिष्टे शलाकैका श्राद्धेष्वर्येषु निक्षिपेत् । यत्तु माध्यंदिनीयानां द्वे द्वे तु पवित्रे पितृकर्मणीति वचनं तन्मन्त्रेण पवित्रद्धयच्छेदनपरं न त्वधं पवित्रद्वयनिधानपरम् । अतश्च पवित्रेस्थ इतिमन्त्रेण द्वे पवित्रे कुशैश्छित्वान्यतृतीयेन सहाघे निधानमिति सिद्धम् । तथा च हेमाद्रिपद्धतौ स्मृतिः-पवित्रस्थ इति छिन्नमगर्भ यत्कुशद्वयम् । कुशत्रयेण प्रादेशमात्रं तत्स्यात्पवित्रकम् इति । अत्र यज्ञपार्श्वः । ओषधीमन्तरे कृत्वा अङ्गुष्ठाडलिपार्वणे(1)1 छिन्द्यात्प्रादेशमानं तु पवित्रं विष्णुदैवतम् । इति। एकैकस्मिन्नेव तिलानावपति तिलोऽसीति । तिलानिति गन्धाधुपलक्षणम् । एकैकस्मिन्निति प्रतिपात्रं तिलोसीति मत्रेण तिलानावपेदित्यर्थः । अत्र यवानामनुपदेशात्तिलप्रक्षेपो दैवपानेऽपीति कर्कोपाध्यायाः । नन्वेककस्मिन्नित्यनुवर्तमाने पुनरेकैकस्मिन्ग्रहणं किमर्थम् । उच्यते । तिलोऽसीति मन्त्रो पितन्प्रीणाहीति बहुवचनान्तेन पितृशब्देनैकद्रव्यत्वादनूहितः सकृन्मन्त्रः प्राप्नोतीति तन्माभूदित्येककस्मिन्निति पुनरुक्तम् । तथाच-शन्नो देव्या पयः क्षिप्त्वा तिलोऽसीत्यावपेत्तिलान् । आवृत्तिः प्रतिपात्रं स्यान्मन्त्रस्यात्रोह इज्यते । अतश्च मन्त्रोहोऽपि स्यादिति । निश्चितमेतदित्येवंशब्दार्थः । न च गन्धादिप्रक्षेपोऽपि मन्त्रेणेति वाच्यम् । गन्धं पुष्पं च तूष्णीं स्यादितिवचनात् । अत्र मन्त्रस्य स्वाहान्तत्वात्पित्रेऽपि स्वाहा प्रयोगः । एवमभिनदारुपात्रायुक्तवा मिनप्रतिप्रसवार्थमपि धातुमयपात्राण्याह-'सौवर्णराजतौदुम्बरखड्गमणिमयाना
Page #459
--------------------------------------------------------------------------
________________ कण्डिका 2] shraaddhsuutrm| पात्राणामन्यतमेषु' / मणिमयानि shngkhshuktyaadiini| एषां मध्ये येषु केषुचिदित्यर्थः / तथा च ब्रह्मपुराणे, सौवर्णरौप्यताम्राणां स्फटिकं शङ्खशुक्तयः / भिन्नान्यपि नियोज्यानि पात्राणि पितृकर्मणि / हारीतोऽपिकाञ्चनेन तु पात्रेण रजतौदुम्बरेण वा / दत्तमक्षयतां याति खड्वेनार्यकृतेन तु / आर्याजैवर्णिकाः / प्रमाणं चाह बृहस्पतिः---अष्टाङ्गुलं भवेत्पात्रं पितृणां राजतं शुभम् / दशाङ्गुलं तु देवानां सौवर्ण ताम्रमेव चेति / औदुम्बरं ताम्रमयं संनिधानसामर्थ्यात् / तदुक्तम्-प्रसिद्धार्थस्य सांनिध्ये योऽसिद्धार्थ उच्यते / यत्संनिधानसामर्थ्यात्तज्जातं योऽनुगम्यते(1) / इति वार्षीयस्य तु यज्ञियत्वेनैव सिद्धत्वात् / अत्र सुवर्णादिभ्यो विकारार्थेऽमयटौ / राजतं तु पित्र्य एव / तथा च वायुपुराणम्तथाऽपिण्डभोज्येषु पितॄणां रजतं मतम् / अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जयेत् / तथा-शिवनेत्रोद्भवं यस्मादतस्तपितृवल्लभम् / अमङ्गल्यं तु यत्नेन देवकार्येषु वर्जितमिति / 'यानि वा विद्यन्ते / वाशब्दः सौवर्णाद्यभावविकल्पे / सौवर्णादिविहिताभावे विहितप्रतिषिद्धानि कांस्याश्ममृन्मयादीनीत्यर्थः / तेपां यानि वा विद्यन्ते इति सानुशयमभ्यनुज्ञानात् / विहितप्रतिषिद्धत्वं च तेषां स्मृतिषु विस्पष्टमुक्तम् / तथा हि ब्रह्मपुराणे-कांस्यभाण्डानि वाणि पितृदेवतकर्माण / इति पैठी नसिः / लोहसीसकांस्यपाषाणहीनपात्राणि भग्नपात्राणि वजेयेदिति / तथा कांस्यरजतपर्णताम्रपात्राणि भोजनार्थमर्धार्थ चोपकल्प्याणि / बैजवापोऽपि-अश्ममन्मयानि स्युरपि पर्णपुटास्तथेति / यानि वा विद्यन्त इति प्रतिपिद्धतराणीति वा / एवं विहितप्रतिषिद्धानि पूर्वपक्षयित्वा सिद्धान्तमाह-पत्रपुटेषु वा वाशब्दः पूर्वसूत्रोक्तविहितप्रतिषिद्धनिषेधार्थः / तथा च वृद्धयाज्ञवल्क्य:----मृदुश्मनी तथा कांस्यमारकूटादिसंभवम् / त्रपुसीसकलोहानामर्षपात्रं विवर्जयेदिति / धर्मप्रदीपेऽपि मृत्पात्रगतमधैं च मृत्तिकागन्धलेपनम् / घृतधूपं च यो दद्यानिराशाः पितरो गताः / कात्यायनोऽपि-आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् / पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्चचेति / ततश्च विहितप्रतिषिद्धेभ्यः पत्रपुटपात्राण्येव श्रेयस्कराणीत्यर्थः / यत्तु कर्कोपाध्यायैर्मुन्मयमचे गृहीतं तद्धस्तघटितविषयम् / कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् / तदेव हस्तघटितं स्थाल्यादि दैविक भवेदिति वचनात् / 'एकैकस्यैकैकेन ददाति सपवित्रेषु हस्तेपु या दिव्या इति' एकैकस्येति पित्रादिनिर्देश एककेनेति च पात्राणाम् / एकैकस्येत्येतावत्युक्ते एकेनवार्येण त्रयाणां दानं प्रसज्यते तन्निवृत्त्यर्थमाहैकैकेनेति / अतश्चैकैकस्यैकैकेनेति न तंत्र इत्यर्थः / तथा च कात्यायनः-अघे क्षय्योदकेचैव पिण्डदानेऽवनेजने / तन्त्रस्य विनिवृत्तिः स्यात्स्वधावाचनिके जपे / एवं च सति त्रयाणामेकद्विजोपवेशन एकस्य वा त्रयोपवेशनेऽर्घपात्राणि त्रीण्येव न द्विजसंख्ययेत्युक्तम् / तथा च स्मृतिः-अर्घः स्यात्यार्थहेतुत्वादातुः स्वपितृसंख्यया / पूरयेदर्घपात्राणि न विप्राणां तु संख्यया / अपि च वैजवापः-स्ता पितृणां त्रीण्येव कुर्यात्पात्राणि धर्मवित् / एकैकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधीति / स्तीर्खा पवित्रादिकमिति शेषः / अत्रैतत्संदिह्यते-वैश्वदैविक एकाघः किं वा द्वाविति / उभयथा वचनदर्शनात् / तथा हि-यज्ञियवृक्षचमसे सपवित्रक इति शाट्यायनेनैकमुक्तम् / याज्ञवल्क्येनापियवैरन्ववकीर्याथ भाजने सपवित्रके इत्येकमेव / मत्स्यपुराणे तु-विश्वान् देवान् यवैः पुष्पैरभ्यासनपूर्वकम् / पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके इति द्वयमुक्तम् / प्रचेतसाऽपि-एकैकस्य तु विप्राणां संख्यया विप्रस्य अर्धे पात्रे विनिक्षिपेत् / यवोऽसीति यवान् की। गन्धपुष्पैः सुपूजितमिति द्वयमेव / अत्रैके कर्काय आहुः--एकदेवताकत्वादेकमेव पात्रं दैवमिति / अन्ये तु मातामहश्राद्धे वैश्वदेवस्य पृथक्पात्रयमिति / तदेतद्विचारणीयं किमत्र विकल्पः किं वा व्यवस्थेति ? / तत्र व्यवस्थेति ब्रूमः / तथा हि-वैश्वदेवश्राद्धे पक्षद्वयमुक्तम् / तन्त्रपक्षो भेदपक्षश्चेति / तत्र यदि भिन्नपक्ष एकमित्युच्येत तदा मत्स्यपुराणवचनमनर्थकं स्यात् / अथ तन्त्रपक्ष एकमिति तदोभयवचनसार्थक्यं
Page #460
--------------------------------------------------------------------------
________________ 454 पारस्करगृह्यसूत्रम् [श्राद्धसूत्रस्यात् । ततश्च 'तन्त्रपक्ष एक भिन्नपक्षे द्वयमिति व्यवस्थापनेन निवन्धकर्तृणामविरोध इति सिद्धम् । सपवित्रेष्विति. अर्घपवित्राण्येवोच्यन्ते । हस्तपवित्राणां तु पवित्रपाणयः सर्व इति स्मृत्यैव प्राप्तत्वात् । असाविति संबुध्यन्तनामाद्युपलक्षणम् । एप तेऽर्थ इति प्रयोगं दर्शयता स्वधानिषेधो दर्शितः । एतम्वोक्तमासनदाने । 'ततश्च यथाविहितसव्यादिना वामहस्ते अर्धे धृत्वा पवित्रे प्रागने देवद्विजकरे दुत्त्वा. पादप्रमृति मूर्धान्तं प्रदक्षिणं पूजां कृत्वा यादिव्या मन्त्रेण पुरूरवावसनामानो विश्वेदेवा एष वोघों नमम इत्यर्घ दत्त्वा, एवं पिन्येपि दक्षिणामपवित्राणि द्विजकरे दत्त्वा शिरप्रभृतिपादान्तमप्रदक्षिणं पूजयित्वा या दिव्या इति मन्त्रेणार्य पितृतीर्थेन संबन्धनामादिभिः पितरं संवोध्य दक्षिणहस्तेनैष ते अर्थोऽस्विति अर्घ ' दद्यादित्यर्थः । तथा च प्रचेता:दत्त्वा हस्ते पवित्रं तु कृत्वा पूजां च पादतः । पादप्रभृतिमूर्धान्तं देवानां पुष्पपूजनम् । या दिव्या इति मन्त्रेण हस्तेष्वधं विनिक्षिपेत् । ततो वामेन हस्तेन गृहीत्वा चमसान् क्रमात् । शिरःप्रभृतिपादान्तं नमो व.इति पैतृके । पितृतीर्थेन तत्तोयं दद्याद्दक्षिणपाणिनेति । अत्रैक एक्द्र्व्य्त्वाद्र्घ्दान्क्र्मावृत्तौ। सकृन्मन्त्रमिच्छन्ति । तत्ककोपाध्यायनिराकृतमिति उपेक्षणीयम् । 'प्रथमे पाने संत्रवान्समवनीय पितृभ्यः स्थानससीति न्युन्जं पात्रं निदधाति' प्रथमं पात्रं पितृपात्रं त्रिदैवतम् । तथा च स्मृतिः-प्रथमे पितृपात्रे तु सर्वान्संभृत्य संसवान् । पितृभ्यः स्थानमित्युक्त्वा कुर्याद्भूम्यामधोमुखम् । दैवपात्रमिति केचित् । तन्न । पितृपात्र इति शेषात् । कात्यायनोऽपि-पितृपात्रं तदुचानं कृत्वा विप्रान्विसर्जयेत् । इति । संखवः पात्रलग्ना अवशिष्टोदकादयः । तथा च श्रुति:-स स्रवो ह्येष खलु परिशिष्टो भवतीति । बहुत्वं कुशतिलाद्यपेक्षम् । अत्रैके देवपानं पितृभ्यः स्थानमसीति उत्तानं निधाय पितृपात्रं न्युजं विधेयमित्याहुः । अन्ये तु पितृपात्रमेवेति । तदेतद्विचारणीयम् । किं प्रतिश्राद्धं पात्रन्युब्जीकरणमुत पितृश्राद्ध एव इति । तत्र यदि प्रतिश्राद्धं तदा द्वादशदैवत्ये पात्रपञ्चकं मन्त्रविरोधश्च स्यात् । अत्र मन्त्रीहेनाविरोध इति तर्हि पितृपात्रविधानमनर्थक स्यात् । यत्तु-प्रथमं पैतृकं पात्रं तस्मिन् पैतामहं न्यसेत् । प्रपितामहं ततो न्यस्य नोद्धरेन्न विचालयेदिति यमवचने पात्रत्रयस्यैवकीकरणं तन्मातामहश्राद्धाभावपक्षविषयम् । दृश्यते च शाखाभेदे तच्छ्राद्धम् । तथा च विष्णुपुराणम्-प्राङ्मुखान् भोजयेद्विप्रान् देवानामुभयात्मकान् । पितृमातामहानां च भोजयेचेदुदङ्मुखान् । पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप । एकत्रैकेन पाकेन वद्न्त्यन्ये महर्षय इति । तदेतच्छाखाभेदेन व्यवस्थितम् । तस्मात्पितृश्राद्ध एव सर्वसंसावशब्दस्यासंकुचितवृत्तित्वेन सर्वसंस्रववाचकत्वात्पितृभ्यः स्थानमसीति पितृशब्दस्य पितृविपयत्वाञ्च पितृपात्रमेकमेव न्युजमिति सिद्धम् । ततश्च पितृपात्रे देवादिसर्वपात्राणां संस्रवानिक्षिप्य पितृद्विजवामपार्श्वे पवित्रोपर्यधोमुखं निदध्यादित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः-सपवित्रं पितुः पात्रं दक्षिणाधोमुखं न्यसेत् । कात्यायनोऽपि-कुशावत्यां भूमावधोमुखं कुर्यात्तस्योपरि च कुशानिति । शौनको. 'पि-नोद्धरेत्प्रथमं पात्रं पितॄणां यच्च पातितम् । आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽत्रवीत् । इति । उद्धरेद्यदि तत्पानं ब्राह्मणोऽज्ञानदुर्वलः । अभोज्यं तद्भवेच्छ्राद्धं क्रुद्धे पितृगणे गत इति । मत्स्यपुराणे-पितृपानं निधायाथ न्युजमुत्तरतो न्यसेत् । अत्रोत्तर इत्युत्तरस्यां दिशि इति कल्पतरुः । तन्न । उत्तरशब्दस्य वामवाचकत्वात् । तथा च लिङ्गम् । उत्तरतआयतना हि स्त्रीति । अपि च कात्यायनः-कुर्यान्युज तिलैर्युक्तं दक्षिणायमतः परम् । पितृपानं निध्यात्तु देवपित्रोच मध्यतः । इति । अनाहोशनाः-तद्वन्धादिभिः पूजयेदिति तन्युजपात्रम् । वैजवापोऽपितस्योपरि कुशान् दत्त्वेति । 'अत्र गन्धपुष्पधूपदीपवाससां च दानम् अत्रेति, कोऽथः । तत्रार्थान्तरांसंभवादवसरार्थ इति कर्कादयः । तत्कथं संगतम्, / अवसरस्य पाठादेव लन्धेः ।
Page #461
--------------------------------------------------------------------------
________________ काण्डका 2] परिशिष्टम् / तस्मादत्रेति पात्रेष्वित्यन्ये / तदपि कर्कादिभिरनादृतम् / अर्थानन्तरं विप्रपूजनस्य विहितत्वात् / तथा च वृद्धयाज्ञवल्क्यः-दत्त्वार्धं पूजयेच्छत्त्या गन्यधूपानुलेपनैः / मात्स्येऽपि-या दिव्येत्यर्घमुत्सृज्य दद्याद्गन्धादिकं ततः / इति / तस्मादत्रेति काण्डानुसमयमचे संसूच्य गन्धादिदाने पदार्थानुसमयं द्योतयति / ततश्चान गन्धादिदानं देवपूर्व भवतीत्यर्थः / तथा च वैजवापःतस्योपरि कुशान्दत्वा प्रदद्यादेवपूर्वकम् / गन्धं पुष्पं च धूपं च दीपं वनोपवीतकम् / इति / गन्धश्चन्दनादिः / तथा च-चन्दनागरुकर्पूरपद्मकं कुङ्कुमं तथा / कस्तूरिकादयो गन्धाः पितृणां तुष्ट्रिकारकाः / पुष्पाणि मल्लिकादीनि / तथा च स्मृतिचन्द्रिका-मल्लिकामालतीश्वेतयूथिका चम्पर्क शुभम् / पिण्डीत कुडकुमं च पद्मानि जलजान्यपि / उत्पलादीनि देयानि वर्णगन्धयुतानि च / मल्लिका विचकिलः / पिण्डीतको मरुवकः / मार्कण्डेयः-जात्यश्च सर्वा दातव्या मल्लिका श्वेतचूथिका / जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् / इति / ब्रह्माण्डेऽपि शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च / गन्धरूपोपपन्नानि यानि चान्यानि कृत्लश: / जातीविषये विरोधः / जात्यश्च सर्वा दातव्या इति / तथा च-श्राद्धे जात्यः प्रशस्तास्युमल्लिका श्वेतयूथिका / तगरं मातुलुई च पितणां दत्तमक्षयम् / ऋतुस्तु निपेयति-असुराणां कुले जाता जाती पूर्वपरिग्रहे / तस्या दर्शनमात्रेण निराशाः पितरो गताः / अथिरा अपि-न जातीकुसुमानि न कदलीपत्रमिति / अत्रके विकल्प इत्याहुः-विप्रपूजादौ विधिः पिण्डदानेनिषेधः पीतजातीविषयो वा निपेयः इति व्यवस्थेत्यस्मन्मतिः / तथा च वृद्धयाज्ञवल्क्यः-कुन्दं शम्मोस्तु नो दद्यान्नोन्मत्वं गरुडध्वजे / पिण्ड जातिं च नो दद्यादेवाचार्क न पूजयेत् / जातीपुष्पं तथा वा किंशुकं करवीरकम् / पितृमूर्यनि यो दद्यात्स एव पितृघातकः / इति / वान्याह मत्स्यः-पद्मविल्वकवत्तूरपारिभद्राटरूपकाः / न देयाः पितृकेष्विति / पारिभद्रो मन्दारः / अटरूपो वाशकः / शत्रोऽयि-उपगन्धीन्यगन्धीनि चैत्यत्रक्षोजवानि च / पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि चेति / रक्तवर्णानि जलोद्भवन्यतिरिक्तानि / जलोद्भवानि देयानि रक्तान्यपि विशेषतः / इति तेनैवोक्तत्वात् / विष्णुः-वर्जयेदुगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि पुष्पाणि सितानि सुगन्धीनि कण्टकिजान्यपि दयादिति / जवादिकुसुमं झिंटी रूपका: सकुरुण्टकाः / पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः / जब इन्द्रपुपम् / आदिशब्दाच्छलाल्यादिरक्तानि / रूपिकार्कवर्णः / कुरुण्टिका पीताम्लानः / स्मृतिमञ्जूषायाम्-शिरीपविल्वधत्तूरकाञ्चनाराटरूषकम् / क च पारिभद्रं च पीतां जातिं च वर्जयेत् / धूपो गुगुलादिः / तथा च विष्णुधर्मोत्तरे-धूपो गुग्गुलको देयस्तथा चन्दनसारजः / अगश्च सकर्पूरः सतुरुष्कस्तथैव च / तुरुष्कः सिहकः / त्वमवकं मरीचिः / चन्दनागुरुणी चोभे तमालोशीरपन्नकम् / धृतात मधुनातं च गुग्गुलं धूपमेव च / तथा-तुरुष्कं गुग्गुलं चैव घृतातं युगपदहेन् / घृतं न केवलं दद्यादृष्टं वा तृणगुग्गुलम् / तृणगुग्गुलः सर्जरसः / घृतधूपं च यो दद्यान्निराशाः पितरो गताः / कात्यायन:-श्राद्धे धूपं प्रयलेन दशाई मधुमिश्रितम् / यद्याद्गुरुजं वापि पद्मकं देवदारुजमिति / वान्याह विष्णु:-जीवजं च सर्वन्न धूपार्थ इति / जीवजं क्स्तूर्यादि। दीपो घृतादिद्रव्येण / तथा च मरीचि:-घृताद्वा तिलतैलाद्वा नान्यद्न्यात्तु दीपकम् / नान्यद्रव्येति वसादिद्रव्यनिपेवो न कुसुम्भादितैलानाम् / घृतेन दीपो दातव्यस्त्वयवाऽप्यौपवीरसैः / वसामेदोहवं दीपं प्रयत्नेन विवर्जयेदिति वचनात् / वासः कार्पासादि / तया चकौशेयं क्षौमकार्पासं दुकूलमहतं तथा / श्राद्धेप्वेतानि यो दद्यात्कामानाप्नोति पुष्कलानिति / चकारो यज्ञोपत्रीततुलस्यादिपत्रसमुच्चयार्थः / तथा च-चम्पर्क शतपत्रं च मृङ्गराजं च वालकम् / तुलसीमालतीपनं पितॄणां तुष्टिकारकम् / तुलसी निषिद्धति स्मृत्यर्थसारः / तत्रार्यादौ निपेवः, पिण्डार्चायां विवि
Page #462
--------------------------------------------------------------------------
________________ 456 पारस्करगृह्यसूत्रम् । [श्राद्धसूत्र रित्यविरोधः इति । कश्चित्प्रेतश्राद्धशाकविषयो निषेध इत्यर्थः । दीपवखोपवीतकमित्युक्तम् । वस्त्रालामे यज्ञोपवीतकमिति खादिरम् । वृद्धयाज्ञवल्क्योऽपि-तुलसी भृङ्गराजं च अपामार्ग शमी तथा । पितृमूर्धनि यो दद्यात्स याति परमां गतिमिति । अन्यत्स्मृत्यन्तरेभ्यो द्रष्टव्यम् । अत्रैतत्संदिह्यते-किं गन्धादिदानं तन्त्रेणोत प्रतिपुरुषमिति । उभयथा वचनदर्शनात् । तथा हि शाट्यायनः एष ते गन्ध एतत्ते पुष्पमेष ते धूप एतत्ते आच्छादनम् । विष्णुरपि-नमो विश्वेभ्यो देवेभ्यः इत्येवमादौ प्राड्मुखयोर्निवेद्य पित्रेपितामहायप्रपितामहाय नामगोत्रेभ्य उदड्मुखेभ्य इति । ब्रह्मपुराणे-इदं वः पुष्पमित्युक्त्वा पुष्पाणि च निवेदयेत् । अयं वो धूप इत्युक्त्वा तदने तु दहेत्ततः । अयं वो दीप इत्युक्त्वा हृद्यं दीपं निवेदयेत् । अनङ्गलग्नं यस्त्रिं विभवे सति तद्युगम् । शांवोऽपि-इदं वो ज्योतिरित्युक्त्वा दीपं तेषां प्रदर्शयेत् । नो ज्योतिरस्ति ते सर्वे वक्तव्यं तदनन्तरम् । इति । अत्र गन्धपुष्पेत्यादिसुत्रम् । अघेऽभय्योदक इति कात्यायनेना_दिव्यतिरिक्तगन्धादौ तन्त्रमेवोक्तम् । एवं वचनविप्रतिपत्तौ ह्येक आहुः । सूत्रोक्तत्वादयं वो धूप इति वःशब्दनिर्देशाच्च गन्धादौ तन्त्रप्रतीतिरस्मपितामहामुकशमन्नस्मपितरमुकशर्मन्नित्येवं गोत्राआचार्य एष वो गन्धः स्वधेति वाक्यं सूचितमित्यन्ये । तदेतद्विचारणीयम् यद्यग्नीषोमवन्मिलितदेवतात्वभयात्पार्थक्येन सर्वत्र दानमित्युच्येत tadA_दिव्यतिरिक्तपदार्थेषु विहितस्य तन्त्रस्य गोत्राणामासने प्रोक्तमित्यादिवाक्यानां च वैयर्थ्यं स्यात् । अथासनादिदानेषु तन्त्रस्य विहितत्वात् गन्धादिदानेऽपि तन्त्रमित्युच्यते तर्हि शाट्यायनायुक्तपदार्थे तस्य गोत्राणामासने प्रोक्तमित्यादिवाक्यानां च वैयर्थ्यमित्युभयथाऽपि संदेह आपद्यते । तस्माद्यवान्याय(?)स्तंत्रविधानं तत्र तन्त्रं यत्र पार्थक्यं तत्र तथैवेत्युभयविष्योः सिद्धिरिति । गन्धादिषुभयविधानस्य दृश्यमानत्वादुभयविधं वाक्यं कर्तव्यं गन्धादिव्यतिरिक्तेषु तन्त्रमिति युक्तम् । अतश्चास्मत्सितरमुकशर्मनस्मपितामहामुकशमन्नस्मत्प्रपितामहामुकुशर्मनित्याधुच्चारणेन पृथगुदिश्य वाक्यान्ते एष वो गन्धः खधेत्युभयविधं वाक्यं युक्तमित्याभाति । गन्धादयश्च पृथक्पृथक् देया इत्याह कात्यायनः । गन्धान्त्राह्मणसात्कृत्वा पुष्पाण्यूतुभवानि च । धूपं चैवानुपूव्र्येण अग्नौकुर्यादतः परम् । इदं वः पुष्पमित्युत्तवेत्यादिब्रह्मपुराणवचनं दर्शितम् । एवं गन्धादि दत्त्वाचम्य संपूर्णपृच्छां कृत्वा संस्रवोदकेन पुत्रादिकामो मुखं प्रमाष्टिं । तथा च कात्यायन:-श्राद्धारम्भावसाने च पादशौचे तथाऽर्चने । विकिरे पिण्डदाने च षद्सु चाचमनं स्मृतम् । कात्यायन:संस्रवान्समवनीयपुत्रकामो मुखमनक्तीति ॥ 2 ॥ ॥ * ॥ ||AUM|| उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवडुत्वा हुतशेषं दत्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति वैष्णव्यर्चा यजुषा वाऽगुष्ठमन्नेऽवगाह्यापहता इति तिलान्प्रकीर्योष्ण स्विष्टमन्नं दद्याच्छक्त्या वाऽश्नत्सु जपेयाहृतिपूर्वाङ्गायत्री सप्रणवाठ सकृत्रिर्वा राक्षोनी: पिन्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि तृप्तान ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्वा पूर्ववद्गायत्रीञ्जपित्वा मधुमतीमधुमध्विति च तृप्ताः स्थेति पृच्छति तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य सर्वमन्नमेकतो
Page #463
--------------------------------------------------------------------------
________________ 457 कण्डिका 3] परिशिष्टम् । इत्योच्छिष्टसमीपे दर्भेषु त्रीस्त्रीन् पिण्डानवनेज्य दद्यादाचान्तेष्वित्येक आचान्तेषूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यादघोराः पितरः सन्तु सन्त्वित्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमबहुधेयं च नोऽरित्वत्याशिषः प्रतिगृह्य स्वधावाचनीयान्त्सपवित्रान् कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वघोच्यतामित्यस्तु स्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिञ्चति ऊर्जमित्युत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद् ब्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजेवाजेवतेति विसृज्यामावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्योपविशेत् ॥ 3 ॥ ॥ 7 ॥ (कर्कः )-'उद्धृत्य "रिष्य इति' वैश्वदेवादन्नादुद्धृत्य घृतेनाक्तं, ततः पृच्छति अग्नौ करिष्य इत्यनेन मन्त्रेण । श्राद्धार्थ पृथक्षाकमिच्छन्त्यपरे । पिण्डदानेऽनुज्ञावचनात् । स्मृत्यन्तरेऽपि दर्शयति श्राद्धोत्तरकालं, ततो गृहवलिं कुर्त्यादिति । एतच्च पृथक पाक एवोपपद्यते, यदि वैश्वदेवान्नेन श्राद्धमपि स्यात् ततः पूर्व गृहबलिना भवितव्यम् । तस्मात् पृथक्पाक इति, तदेतदपेशलम् । सर्वार्थस्य विद्यमानत्वात् । पृथक्पाकस्यावचनात् । तथा च स्मृतिः-पितृयज्ञं तु निवृत्य विप्रश्चन्द्रक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति । पितृयज्ञशब्देनोदकतर्पणादि पञ्चमहायज्ञाख्यं कर्मोच्यते । तदेकदेशवचनात् तत्संबन्धित्वादितरेऽपि लक्ष्यन्ते । केचित्तु पितृयज्ञं दार्शिकमभिवदन्ति । तदसत् । न हि पितृयज्ञः सः । कि तर्हि पिण्डपितृयज्ञः सः । तस्मात् पितृयज्ञं निर्वत्येति पञ्चमहायज्ञान् कृत्वेत्यर्थः । अतो वैश्वदेवादन्नात् श्राद्धमपि कर्तव्यम् । यत्त्वनुज्ञावचनं, सोऽदृष्टार्थोऽन्नसंस्कारः । तृप्तिप्रश्नवत् । यच्च श्राद्धोत्तरकालं गृहवलिन स वैश्वदेवः । किं तर्हि अन्य एव वास्तुदेवताभ्यो वैश्वदेवव्यतिरेकेणेति । 'कुरु' 'पात्रमिति ' कुरुष्वेति ब्राह्मणैरनुज्ञातः पिण्डपितृयज्ञवदावसथ्ये जुहोति । पिण्डपितृयज्ञवद्ग्रहणं न कर्तव्यम् । पिण्डपितृयज्ञवदुपचार इत्युक्तत्वात् , तस्मात्परिस्तरणादि यथासंभवेतिकर्तव्यतापरिसंख्यानार्थ द्रष्टव्यम् । हुतशेपं दत्वा, विशेषानवगमात्सर्वेभ्यो देयम् । पात्रमालभ्य पृथिवी त इत्यमुं मन्त्रं जपेत् । आलभ्य मन्त्रः । न मन्त्रान्ते आलम्भनम् । पात्रस्यैवोद्दिश्यमानत्वात् प्रतिपात्रमालम्भनम् । 'वैष्णव्य "दद्यात् । नियताक्षरपादावसाना ऋगित्युच्यते । अनियताक्षरपादावसानं यजुः । तयोरन्यतरेण पात्रस्थितेऽन्ने अङ्गुष्ठावगाहनं कर्तव्यम् । अपहता इत्यनेन मन्त्रेण ब्राह्मणानामप्रतस्तिलान् प्रकिरेत् । रक्षोनत्वात् , उदङ्मुखानाम् । अविशेपादितरेषामपीतिचेत् । न । स्वत एव रक्षोन्नत्वात्तेपाम् । उष्णं स्विष्टमन्नं देयम् उष्णग्रहणं न कर्तव्यं प्रतिषिद्धत्वादितरस्य । तस्माद्यत्पर्युषितमन्नाद्यं तत्प्रतिषेधायेदमुच्यते । तच्चैतत् । यवगोधूमजं सर्व पयसश्चैव विक्रिया । तत्पर्युपितमप्याद्यं स्नेहाक्तं चैव यद्भवेत् । अपरे त्वन्यथा वर्णयन्ति, यावदुष्णं भवेदन्नं तावद्देयमिति । 'शक्त्या वा' स्विष्टाभावे शत्त्या दद्यात् । अन्न "त्राणि ' प्रणवेन महान्याहृतिभिश्च त्रिर्जपेद्गायत्रीं सकृद्धा, कृणुष्व पाज इति
Page #464
--------------------------------------------------------------------------
________________ 458 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्ररक्षोनी: पञ्च, पित्र्यमन्त्रान् अग्नयेकव्यवाहनायेत्यादीन् / पुरुपसूक्तं सहस्रशीपा इति पोडमर्चम् / अप्रतिरथम् आशुः शिशान इति सप्तदश / अन्यानि च पवित्राणि जपेत् रुद्रप्रभृतीनीति । 'तृप्ता "विति च ' तृप्तान ज्ञात्वा ब्राह्मणानामग्रतोऽनं प्रकिरत् / सकृत्सकृदपो दद्यात् / वीप्सा ब्राह्मणापेक्षया / गायत्री सप्रणवा सव्याहृतिको सकृन् त्रिर्वा जपित्वा / मधुमतीरिति मधुबाता इति तिस्र ऋच उच्यन्ते / मधु मध्विति च त्रिः। एतच केचित् द्विरुचारयन्ति, एतावद्रुपदेशात् / तद्युक्तम् / यतः प्रावर्गिक्रस्य मन्त्रस्यायमुपदेश इति / तस्मात् त्रिरुचारणम् / 'तृप्ताः स्येति पृच्छति ब्राह्मणान् पत्रिमूर्धन्यं वा / केचित् तृप्तिप्रश्नत्य तृप्तिसंवेदनार्थत्वात्सर्वे प्रष्टव्या इति मन्यन्ते / तदन्याय्यम् / अष्टार्थत्वात् प्रश्नस्य / कथमदृष्टार्थता / तृप्तिसंवेदनस्य प्रयोजनाभावात् / अतृ भ्यः पुनर्दीयत इति चेन्न / उन्मुक्तपात्रत्वात् / यच्च सकृत्सकृदपोदानं तत्पात्रोन्मोचनायैत्र / तस्मादनियम इत्यपरे / तस्मिन्पक्षे तृप्ताः स्थति बहुवचनं पूजाथै द्रष्टव्यम् / अत्रोच्यते / सत्यपि धर्ममात्रत्वे बहुवचनान्तोपदेशात्सर्वे प्रष्टव्याः, अत्रगमात् / अवगम्यते हि मन्त्रोचारणवलाद्वहुत्वम् / नचावगम्यमानोऽर्थः शक्योऽपनेतुम् / तस्मात्सर्वे प्रष्टव्याः / यत्तु पशिमूर्धन्यं पृछतीति तदबहुवचनान्तेषु कृतार्थम्, अग्नौ करिष्य इत्येव्मादो। चिन्तायाः प्रयोजनं सर्वेषां प्रतिप्रश्नः / 'तृप्ताः" द्यात्' तृप्ताः स्म इति ब्राह्मणैरनुज्ञातः शेपमन्नमनुज्ञाप्य शेपत्यान्नस्यानुज्ञां दापयित्वा सर्वमन्नमेकस्मिन्पाने उद्धरेन् / स चायं सर्वशब्दः शालिसूपापूपापेक्षया, न तु यावत्परिमाणं किंचित्सिद्धं तत्सर्वमिति / उच्छिष्टसमीप इति स देशो लक्ष्यते, नोच्छिष्टमेव प्रतिपिद्धत्वात्तस्य / दर्भेपु त्रीस्रीन पिण्डानवनेज्य दद्यादिति दर्भग्रहणमिहोपमूलसकहाच्छिन्नोपलक्षणार्थम् / पिण्डपितृयज्ञबदुपचार इति सूत्रितत्वात् / परिसंख्यानार्थमिति चेन्न / उच्छिष्टसमीनोपदेशान् / त्रीस्त्रीन पिण्डानिति वीप्सा मातामहविपया / 'आचान्तेष्वित्येके ' उभयशास्त्रत्वादिकल्पः / 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकञ्च दद्यादित्येवमादि-बहुदेयञ्च नोऽस्तु / इत्येवमन्तं सूत्रम् / आचान्तेपु ब्राह्मणेयु तेभ्य उद्कादिदानम् / तच पूर्व देवे / ततोऽयसव्यं पिन्ये / पित्र्ये अपि केचित्सव्येनेच्छन्ति दानसंयोगात् / तन्न / पिण्डपितृयज्ञवदुपचार इति ह्युपदेशात् / अक्षय्योदकदानं तु पित्र्य एव औचित्यान् / देवस्य खत एव रक्षोनत्वात् / अघोराः पितरः सन्वितीमं मन्त्रमुदाहरेन् / सन्निति प्रत्युक्ते गोत्रं नो वर्धतामित्याह वर्धतामित्युक्ते दातारो नोऽभिवर्धन्तामिति ब्रूयात् / 'आशि 'ऽच्छति ' स्वधावाचनीया नाम कुशाः, ते च सपवित्राः साना भवन्तीत्यर्थः / 'vAcya"tRbhya इति / इमं मन्त्रमुदीरयेत् / 'अस्तु stra"tyUrjamiti अस्तु स्वधेति ब्राह्मणैरुच्यमाने स्ववावाचनीयेपु कुशेष्वपो निषि चेत् ऊर्जमितिमन्त्रेण / 'उत्तानं 'णेभ्यः' निगदव्याख्यातम् / 'विश्वेदे "सृज्य ' वाजे बाजे वन इत्यनेन मन्त्रेण विप्रान् विसर्जयेत् / 'आमात्राजस्येति / अनेन अनुव्रजेन् / 'प्रदक्षिणीकृत्य ' नमस्कृत्य च ' उपविशेत् / / 3 / / (गदाधरः)-'uddhR'rivya इति / वैश्वदेवादनादुदत्य घृताक्तमन्नं घृतप्लुतं पात्रान्तरं कृत्वा ततः पृच्छति, अग्नौ करिष्य इत्यनेन मन्त्रेण / प्रश्नस्वरूपनिर्देशार्थ इतिकारः / अतश्च पर्यायान्तरण प्रश्नाभावः / घृताक्तमिति निष्टा भूतेऽयें / ततश्चाधिश्रितस्यैवाभिवारणम् / श्रुतिः / तासुंअपयति तस्मिन्नविश्रित आज्यं प्रत्यानयत्यग्नौ वै देवेभ्यो जुह्वत्युद्धरन्ति मनुष्येभ्योऽथैवम्पितॄणामिति पिण्डपितृयने हेतूपन्यासात् पित्र्यत्वस्यात्रापि तुल्यत्वान् / घृताक्तग्रहणं सूपशाकादिनिवृत्त्यर्थम् / तया च विष्णुपुराण-जुहुयाद्वाचनक्षारवर्जमिति / 'कुरुष्वे "स्वाहेति' ततः पशिमूर्धन्येन सर्वैर्वा कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञबद्धत्वा हुतशेपं ब्राह्मणभाजनपु दत्त्वा पात्रमालभ्य समन्तास्पृष्ट्वा पृथिवीतैति मन्त्र जपन् / पात्रमालभ्य जपः, न तुमन्त्रान्त मालमत, पात्रस्योद्देश्यमानत्वात्प्रतिपात्रमालम्भनम् /
Page #465
--------------------------------------------------------------------------
________________ कण्डिका 3] prishissttm। 459 पिण्डपितृयज्ञवदुपचार इत्यनेन पिण्डपितृयज्ञातिदेशश्चोक्तः, पुनः पिण्डपितृयज्ञग्रहणं परिस्तरणादिपदार्थनिवृत्त्यर्थ द्रष्टव्यम् / होममात्रस्यात्रातिदेशः / स चायमग्नौकरणहोमः साग्निनाऽऽवसथ्येऽग्नौ कर्तव्यः / तथा च याज्ञवल्क्यः-कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही / दायकालाहृते वाऽपि औतं वैतानिकाग्निध्विति / स्मार्तमत्र श्राद्धं तदङ्गभूतः अग्नौकरणहोम आवसथ्येऽनौ भवति / न च प्रकृतिविकृतिभावेनास्य श्रौतत्वम् / कार्यातिदेशात् / स्वरूपातिदेशे तु अवहननफलीकरणपूर्वक चादिप्रवृत्तिरपि स्यात् / कार्यातिदेशे तु पुनरितिकर्तव्यतामात्रमेव प्राप्नुयात् / अतः स्मार्तत्वादावसथ्याग्नावेव होमः / आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः, इति यन्मार्कण्डेयेनोक्तंतत्सर्वाधानपक्षे ज्ञातव्यम् / आहृत्य दक्षिणाग्निं तु होमार्थ वै प्रयत्नतः / अन्यथै लौकिकं वापि जुहुयात्कर्मसिद्धये, इति वायुपुराणीयमपि औपवसथ्याहरणपक्षे वेदितव्यम् / अग्न्यभावे मनुराह / अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् / यो ह्यग्निः स द्विजो विप्रेमन्त्रदर्शिभिरुच्यत इति / कात्यायन:-पित्र्ये यः पङ्खिमूर्द्धन्यस्तस्य पाणावनग्निकः / कृत्वा मन्त्रवदन्येषां तूष्णी पात्रेषु निक्षिपेदिति / द्विजाभावे मत्स्यपुराणे / अग्न्यभावे तु विप्रस्य पाणी वाऽथ जलेऽपि वा / अजकर्णेऽश्वकर्णे वा गोप्टे वाऽथ शिवान्तिके इति / पाणिहोमपक्षे अनुज्ञावचने न स्तः प्रतिकृतित्वात् / हुतशेषदाने विप्रतिपत्तिः / हुतशेपानुल्लेखात्साधारण्याईवे पित्र्ये च देयमिति कर्मचार्यमतम् / कल्पतरुहेमाद्रिमिताक्षराकाराणां मते पित्र्य एव / एतदुभयं समूलम् / शाट्यायनिः / हुतशेपं पूर्व देवे दत्वा पश्चापित्र्ये दद्यादिति / यमः / अग्नौकरणशेपं तु पित्र्ये तु प्रतिपादयेत् / प्रतिपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति / धर्मप्रदीपके-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे / शेपयेपितृविप्राथै पिण्डाथै शेपयेत्तत इति / पानमालभ्य जपतीत्यत्र पात्रस्थान्नालम्भ इति केचित् / तदतीवमन्दम् / यथा 'गार्हपत्यमुत्तरेणोदपात्रं निधायालभते' इत्यत्र कर्काचायः पात्रालम्भ उक्तस्तथाऽत्रापि पात्रालम्भ एव / ब्रह्मपुराणे विशेपः / दक्षिणं तु करं कृत्वा वामोपरि निधापयेत् / दैवं पात्रमथालभ्य पृथिवी ते पात्रमुच्चरन् / दक्षिणोपरि वामं च कृत्वा पिव्यपात्रस्यालम्भनमिति / पृथिवी ते पात्रमित्यस्यार्थः / हे अग्नौकरणशेप ते तव पात्रम् आधारः पृथिवी विश्वाधारभूता अपिधानं द्यौः आकाशं त्वाममृतं हुतशेषं ब्राह्मणस्य मुखे जुहोमि / किंलक्षणे अमृते अभक्ष्यभक्षणादिभिरदूपित इत्यर्थः / ब्राह्मणस्य मुखे अग्निसदृशे त्वाममृतजुहोमीति वाक्यार्थः / ब्राह्मणस्याग्निसदृशत्वमाहापस्तम्बः / पितरोऽत्र देवता ब्राह्मणस्त्वाहवनीयार्थ इति / 'vaiSNa"nvikIrya' वाशब्दो विकल्पार्थः / नियताक्षरपादावसाना ऋक् / अनियताक्षरपादावसानं यजुरुच्यते / अत्र ऋग् इदं विष्णुः / विष्णो हव्यं रक्षस्वेति यजुः / इदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेदिति वचनात् तयोरन्यतरेण ब्राह्मणभाजनस्थिते अन्ने द्विजाडष्ठमधोमुखं निवेश्यापहता इति मन्त्रेण ब्राह्मणानामग्रतो भूमावेव तिलान्प्रकिरेत् / रक्षोन्नत्वाददड्मुखानामिति कर्कः / अविशेपादितरेषामपीति केचित् / तन्न / स्वत एव रक्षोन्नत्वात्तेपाम् / परिवेपणमाह-'उणर्छस्विष्टमन्नं दद्यात् ' यावदुष्णं भवेदन्नं तावद्देयम् / स्विष्टं यद् ब्राह्मणाय प्रेताय कर्ने वा रोचते / अन्नं भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधम् / यद्यप्यत्र सूत्रकृता सामान्येनोक्तमन्नं दद्यादिति, तथापि स्मृत्यन्तराद्धविष्यं, व्रीहिशालियबगोधूममुद्मापमुन्यन्नकालशाकशुण्ठीमरिचहिङ्गागुडशर्कराकर्पूरसैन्धवसंभारपनसनारिकेलकदलीवदरगव्यपयोदधिघृतपायसमधुमांसप्रभृतीनि दद्यात् / सस्य क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते / आमान्नं वितुपं ज्ञेयं पक्कमन्नमुदाहृतमिति परिभाषणात्केचिदन्न पक्मेवानमित्याहुः / परिवेषणं तूभाभ्यामपि हस्ताभ्यामादाय कुर्यात् / तदुक्तं मनुना-उभाभ्यामुपसंगृह्य स्वयमन्नस्य वर्द्धितमिति / विशेषमाह-कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यमशेषतः / अन्नदानादृते सर्वमेवं मातामहेष्वपीति / अपसव्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति /
Page #466
--------------------------------------------------------------------------
________________ 460 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र विष्ठामनन्ति पितरस्ते च सर्वे द्विजोत्तमा इति । तदेतद्दानं परिवेषणमेव । " 'शक्त्या वा स्विष्टानाभावे यदन्नमेव शक्तया दातुं शक्यते तद्देयमित्यर्थः । अस्मिन्समये अन्नसंकल्पः कार्यः । तत्रैवं प्रयोगः । इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व विश्वेभ्यो देवेभ्यः स्वाहा । ततोऽमुकसगोन्त्रेभ्योऽस्मत्पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यो वसुरुद्रादित्यस्वरूपेभ्यः इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व तेभ्यः स्वधेति । मातामहानामप्येवं संकल्पं कुर्यात् । यद्यप्यत्र ब्राह्मणहस्तेषूदकदानमाम्नातं नास्ति, तथापि शाखान्तरसूत्रात्कर्तव्यम् । द्विजैश्च पर्युक्षणादिप्राणाहुत्यन्ताः सर्वेऽपि भोजननियमा विधेयाः । केवलं भूमौ चलिहरणमेव न कार्यम् । तत्र बलिहरणे महादोषश्रवणात् । ' aznatsu'citrANi एकवारमिति सकृत्, वारन्त्रयमिति त्रिः । अत्र संख्याभ्यावृत्ति - गणनेऽर्थे द्वित्रिचतुर्भ्यः सुच् इति सूत्रेण कृत्वसुचोऽपवादत्वेन त्रीत्यस्यात्रे सुच् प्रत्ययः । एकस्य सकृश्चेति सूत्रेणैकस्य सकृदादेशः । सुच् प्रत्ययश्वोक्तार्थे । अनत्सु ब्राह्मणेषु व्याहृतिपूर्वी गायत्रीं सप्रणवां सकृत्रिर्वा जपेत् संहितास्वरेण पठेत् । तत्रायं क्रमः । प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् । सावित्रीचानुपूर्व्येण ततो वर्णान्समुच्चरेत् राक्षोघ्नीः कृणुष्व पाज इत्याद्याः पञ्चर्चः । पित्र्यमन्त्रानुदीरतामवर इत्यादिकास्त्रयोदशर्चः । पुरुषसूक्तं sahasrazI'rpetyAdikAH षोडशचेः । अप्रतिरथम् आशुः शिशान इत्याद्याः सप्तदशर्च: द्वादशच वा । अन्यानि रुद्रप्रभृतीनि । अग्नये कव्यवाहनाय स्वाहे - त्यादीन्पित्र्यमन्त्रान् जपेत् । अत्र च व्यपदेशस्तानस्वरवाधनार्थः । मनुः - स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैवहीति । मत्स्यपुराणे विशेषः त्रह्मविष्ण्वर्करुद्राणा स्तोत्राणि विविधानि च । इन्द्रेशसोमसूक्तानि पावमानीश्च शक्तितः । वृहद्रथन्तरं तद्वज्येष्ठसाम सरौरवम् । मण्डलत्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः । विप्राणामात्मनश्चैव तत्सर्व समुदीरयेत् । इन्द्रादिसूतानि च ऋग्वेदे प्रसि द्धानि । पुनन्तुमेत्याद्याः पावमान्यः । त्वामिद्धि हवामह इत्यस्यामृचि गीयते यत्तद् वृहत्साम । अभित्वाशूरनोनुम इति रथन्तरम् । मूर्द्धानन्दिव इति ज्येष्ठसाम । पुनानः सोमेति रौरवम् । ऋचं वाचमिति शान्तिकाण्यायः । यदेतन्मण्डलभित्यनिरहस्ये मण्डलत्राह्मणं प्रसिद्धम् । इयं पृथिवीति वृहदारण्यके मधुब्राह्मणम् । गरुडपुराणे - यो विष्णुहृहयं मन्त्रं श्राद्धेषु नियतः पठेत् । पितरस्तर्पितास्तेन पयसा च घृतेन च । चतुर्भिश्च चतुर्भिश्च द्वाभ्या पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिपु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् इति विष्णुहृदयमन्त्रः । ओ श्रावयेति चत्वारि अक्षराणि, अस्तु श्रौषडिति चत्वारि, यजेति द्वे, ये यजामहे इति पञ्च, वौषडिति द्वे, एतैयों हूयते स यज्ञपुरुषो विष्णुर्मम प्रसीदत्वित्यर्थः । एतदनुसारि शतपथे वाक्यम् । तदेतदद्य ज्ञानस्यायातयामो श्रावयेत्यारभ्य श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामहे इति पञ्चाक्षरं द्वयक्षरो वषट्कार इति । उक्तजपासं1 भवे मत्स्यपुराणे । अभावे सर्वविद्यानां गायत्रीजपमाचरेदिति । ' तृप्तान् ध्विति च ' तृप्तान्त्राह्मणान् ज्ञात्वा ब्राह्मणानामग्रतोऽन्नं विकिरेदिति । मनुः - सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा । परिक्षिपेद् भुक्तवतामग्रतो विकिरन् भुवि । वृहस्पतिः । सोदकं विकिरेदन्नं मन्त्रं चेमं समुञ्चरेत् । अग्निदग्धाञ्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिमिति । तत्रैवं सर्वमन्नमेकत्र पान्ने कृत्वोदकं निषिच्याचामेत् । ब्राह्मणानामग्रतोऽन्नं प्रकिरेदिति कर्काचार्याः । पङ्क्तिमूर्द्धन्यस्योत्तरदिग्भागे अरत्निमात्रे विकिरं दद्यादिति हेमाद्रिः । तीर्थश्राद्धे विकिराभावः । सकृत्सकृदिति वीप्सा ब्राह्मणापेक्षया, तेन वैश्वदेविकद्विजपूर्वकमेकैकस्य पाणौ तु उत्तरापोशनार्थे सकृत्सकृदुदकं दद्यात् । पूर्ववदिति प्रणवेन व्याहृतिभिश्च सर्वां गायत्री सकृत्रिर्वा जपेत् । मधुमती - रिति मधुवाता इति तिस्र ऋच उच्यन्ते, मधुमध्विति चेति च मधुमधुमध्वित्येवं त्रिरुच्चारणं कर्त -
Page #467
--------------------------------------------------------------------------
________________ कण्डिका 3 ] परिशिष्टम् । 461 / व्यम् । ' तृप्ताः स्थेति पृच्छति ' तृप्ताः स्थ इत्येवं ब्राह्मणान्प्रति पृच्छति प्रश्नं करोति । अत्र बहुवचनात्सर्वे प्र्स्स्त्त्व्याः। ' तृप्ताः दद्यात् ' ततस्तैर्द्विजैस्तृप्ताः स्म इत्यनुज्ञातः शेषमन्नमनुज्ञाप्य उर्वरित - स्यान्नस्यानुज्ञां दापयित्वा सर्वमन्नं सर्वप्रकारं माषान्नवर्जे पिण्डपर्याप्तमेकस्मिन्पात्रे उद्धरेत् दर्भेषु त्रीखीन्पिण्डानिति दर्भग्रहणमुपमूलसकृदाच्छिन्नोपलक्षणार्थम् । श्रीस्त्रीनिति वीप्सा मातामहाभिप्रायेण । पिण्डपितृयज्ञवदुपचार इति सूत्रितत्वादत्र पिण्डपितृयज्ञवत्पिण्डदानम् । तेनोल्लिखत्यपहता इत्यपरेण वोल्मुकं परस्तात्करोतीत्यारभ्य वयस्युत्तरे यजमानलोमानि वेत्यन्तं लभ्यते । अत्राह याज्ञवल्क्यः ---- सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञ - दिति ॥ / / अत्र पदार्थक्रम: / उल्लेखनम् उदकालम्भ: उल्मुकनिधानम् अवनेजनं सकृदाच्छिन्नास्तरणम् पिण्डदानम् । अत्र पितर इत्युक्त्वोदडातमनम् । आवृत्यजपः । पुनरवनेजनम् । नीवीविसर्गः । नमो व इति षण्णमस्काराः । सूत्रदानम् । स्मृत्युक्तं पूजनम् । इति क्रमः ॥ ॥ ' आचान्तेष्वित्येके ' एके आचार्याः आचान्तेषु ब्राह्मणेषु पिण्डदानमिच्छन्ति । C आचा"" दद्यात् ' ब्राह्मणेषु सत्सु तेभ्य उदकादिकं च दद्यात् । पुष्पाणि चाप्रतिषिद्धानि पद्मोत्पलमल्लिकायूथिकाशतपत्रचम्पकाद्यानि गन्धरूपसंपन्नान्यन्यान्यपि दद्यात् । तत्रायं प्रयोग उक्तश्छन्दोग परिशिष्टे । अथात्र भूमिमासिञ्चेत्प्रोक्षितमिति । शिवा आपः सन्त्विति युग्मानेवोदकेन च सौमनस्यमस्त्विति पुष्पदा - नमनन्तरम् । अक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत् । अक्षय्योदकदानं तु ह्यर्घदानवदिष्यते । षष्ठचैव नियतं कुर्यान्न चतुर्थ्यां कदाचन ॥ युग्मानिति वृद्धिपरं प्रकरणात् । पित्राद्युल्लोखाभावाद्धस्ते प्रक्षेपमात्रस्य विधानादिदं जलादित्रिकं दैवे पित्र्ये च कार्यम् । यज्ञोपवीतिना देयमिति शङ्खधराचार्यः । तथा शातातपोऽपि । ततः पुष्पाणि सव्येन उदकानि पृथक् पृथगिति । इदं जलादिदानं दैवे सव्येनेति, पित्र्ये त्वपसव्येनेति कर्काचार्याः । हस्ते प्रतिपादितानामपां चिरधारणे प्रयोजनाभावाच्छुचौ देशे स्थापनमेव । पुष्पाणां त्वत्र ब्राह्मणा यजमानायाशिषं प्रयच्छन्ति । मत्स्यपुराणेआचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम् । दत्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो द्विजः । अक्षयोदशब्देन दत्तानपानादेरानन्त्यप्रार्थनसंवन्धि जलमभिधीयते । तच पितृब्राह्मणेभ्य एवेति कर्कः । सर्वेभ्यो दद्यादिति स्मृत्यर्थसारे । ' अघोराः स्त्विति आशी प्रार्थनं प्रपञ्चयति । तत्र यजमानः अघोराः पितरः सन्त्विति ब्रूयात् । ब्राह्मणाश्च सन्त्विति ब्रूयुः । तइस्तथइअउक्ते यजमानो गोत्रन्नो वर्द्धतामित्याह । ब्राह्मणैश्च वर्द्धतामित्युक्ते यजमानो दातारो नोऽभिवर्द्धन्तामिति 1 ब्रूयात्, द्विजैर्वर्द्धन्तामित्युक्ते कर्ता वेदा वर्द्धन्तामिति ब्रूयात् । तैर्वर्द्धन्तामित्युक्ते यजमानः सन्ततिर्वर्द्धतामिति । वर्द्धतामिति ब्राह्मणाः । श्रद्धा च नो मा व्यगमदिति यजमानः, मागादिति ब्राह्मणाः । बहुदेयं च नोऽस्त्विति कर्ता । अस्त्विति ते ब्रूयुः । मन्त्र मनुराह -- दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान्पितृनिति । ' आशिप: पृच्छति : उक्तप्रकारेणाशीर्ग्रहणं कृत्वा स्वधावाचनीयसंज्ञकान्सपवित्रान्कुशानास्तीर्य पिण्डसमीपे भूमौ स्मृत्वा स्वधां वाचयिष्य इति पङ्क्तिमूर्द्धन्यं सर्वान्वा पृच्छेत् । सपवित्रा - न्सामानित्यर्थः । न्युब्जपात्रो परिस्थितपवित्राण्यर्घपवित्रैः सह समानीय पिण्डानां पश्चिमतो दक्षिणाप्राणि निधाय स्वधां वाचयिष्य इति पृच्छेदिति हेमाद्रिः । सकुशानि पवित्राणि पिण्डानामुपर्यास्तीर्य स्वधां वाचयिष्य इति पृच्छेदिति देवयाज्ञिकाः । ' वाच्यच्यतामिति ' ततस्तैर्द्विजैर्वाच्यता - भित्यनुज्ञातः पितृभ्य इत्यादि स्वधोच्यतामित्येवं मन्त्रमुदाहरेत् । ' अस्तुर्जमिति ' अस्तु स्वधे - स्युच्यमाने सति स्वधावाचनीयेपूदकं निषिध्वत्यूर्जमित्यनेन मन्त्रेण । आसेचनप्रयोगानामङ्गाङ्गीभावः । अवसर निर्देशकत्वाच्छानचः । अतो वृद्धिश्राद्धेऽपि भवति । मन्त्रश्चायं समवेतार्थः । अतोऽस्य मातृश्राद्धे मातृभ्यः पितामहीभ्य इत्याद्यूहः संख्या समवेतार्थः । अतश्चैको हिष्टे नोहः । 'उत्ता दद्यात् 1
Page #468
--------------------------------------------------------------------------
________________ 462 पारस्करगृह्यसूत्रम् [श्राद्धसूत्रशक्तिमनतिक्रम्येति यथाशक्ति । अत्र शातपथीश्रुतिः । स एप यत्रो हतो ने ददक्षे । तं देवा दक्षिणाभिरदक्षयस्तद्यदेनं दक्षिणाभिरदक्षयंस्तस्मादृक्षिणा नामेति। स्मृतौ ॥ गोभूहिरण्यवासांसि कन्याभवनभूपणम् । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव चेति । अदक्षिणं च श्राद्धं न कुर्यात् । तथा च श्राद्धकल्पेन कुर्यादक्षिणाहीनं दहेच्छ्राद्धमदक्षिणमिति । तथा च शतपथब्राह्मणे । तस्मान्नादक्षिण हविः स्यादिति । ' vizve"sRjya ' वाचयित्वेति कारितत्वादध्येपणा भवति । विश्वेदेवाः प्रीयन्तामिति ब्रहीति । दैवब्राह्मणाश्च विश्वेदेवाः प्रीयन्तामिति युः । ततो वाजे बाजे वत इति मन्त्रेण विप्रान्विसर्जयेत् । विसर्जनं तु पितृपूर्वकम् । तथा च याज्ञवल्क्यः -बाजेवाजे इति प्रीतः पितृपूर्व विसर्जयेदिति । निमन्त्रणादिपदार्थजातं देवपूर्व भवति । विसर्जनं तु पितृपूर्वमिति मेधातिथिः । देवलोऽपिपूर्वमुत्थापयेत्पितन्वाच्यतामिति च ब्रुवन् । उत्थिताननुगच्छेत्तु तेभ्यः शेपं च संहरेत् । पश्चात्तु वैश्वदेविकान्विप्रानुत्थापयेत्तथा । एते हि पूर्वमासीनाः समुत्तिष्ठन्ति पश्चिमा इति । 'आमा' "विशेत् । आमावाजस्येति मन्त्रेणानुनयानुपश्चात् द्विजान्सीमान्तं गत्वा प्रदक्षिणीकृत्य स्वगृहं प्रविशेत् । इति तृतीयकण्डिका ॥ 3 ॥ अथ प्रयोगपद्धतिः-तत्र कालाः । अमावास्याऽटका वृद्धिः कृष्णपक्षोऽयनद्वयम् । विपुवत्सूर्यसंक्रमो व्यतीपातो गजच्छाया ग्रह्णयुगादिमन्वादयश्च । तथा विशिष्टे देशे गयादौ विशिष्टे काले च मृताहादौ द्रव्यब्राह्मणसंपत्सु चात्मरुचिश्चेत्याद्याः कालाः । अथ श्राद्धाधिकारिनिर्णयः-प्रमीतयोः पित्रोर्मुख्यो गौणाश्च पुत्राः श्राद्धं कुर्युः । तदभावे दायहरः । पौत्रः पुत्रिकापुत्रो वा तदभावे सहोदराः तत्सन्ततिर्वा तदभावे पुरोहितः तदभावे भृत्याः सुहृदश्च कुर्युः । सर्वाभावे नरपतिस्तन्नातीयैः कारयेत् । नरपतिः सर्ववर्णानां वान्धव इति स्मरणात् । ब्राह्मविवाहोढा साध्वी चेत्पुत्राभावे पत्न्येवाधिकारिणी यदि ऋयक्रीता न भवति । क्रयश्रीता च या नारी न सा पत्नी विधीयते । न सा देवे न सा पित्र्ये दासी तां केवलां विदुः । सर्वाभावे त्वस्या अप्यमन्त्रके श्राद्धेऽधिकारः । एक एव चेपुत्रस्तदाऽसावनुपनीतोऽपि कृतचौलश्वेदमन्त्रकं श्राद्धं कुर्यात् । अपुत्रायाः प्रतिर्दद्यात्सपुत्रायाश्च न क्वचित् । पित्रा श्राद्धं न कर्तव्यं पुत्राणां च कदाचन । भ्रात्रा चैव न कर्तव्यं भ्रातृणां च कनीयसाम् । अपि स्नेहेन कुर्याचेत्सपिण्डीकरणं विना । गयायां तु विशेषेण ज्यायानपि समाचरेत् । धनहारित्वादिनियमाभावे प्रीत्या यस्य कस्यापि वर्णस्य श्राद्धे कृते महत्फलमाह शातातपः । प्रीत्या श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिड्गिनाम् । एवं कुर्वन्नरः सम्यड् महतीं श्रियमाप्नुयात् । ब्राह्मणो ह्यसवर्णस्य यः करोत्यौ देहिकम् । तद्वर्णत्वमवाप्नोति इह लोके परत्र च । दौहित्रेण तु सपिण्डीकरणादिव्यतिरेकेण यदा यदा पितृश्राद्धं तदा तदा मातामहश्राद्धं कर्तव्यमेव । पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेपान्नरकं व्रजेत् । तत्पिण्डपितृयज्ञव्यतिरिक्तविपयम् । अन्वष्टकासु पूर्व सुरातर्पणेन तथैव पश्चादन्वष्टक्यां त्रिपार्वणं सपिण्डीकरणम् । यः पुनर्धनहारी दौहित्रस्तेन त्ववश्यं नवश्राद्धाद्यपि कार्यमेव । क्षयाहे तु एकपार्वणमेव साग्निकानामेकोद्दिष्टं वा । यो यत आददीत स तस्यैव श्राद्धं कुर्यादिति स्मरणात् । मातामह्यं नवश्राद्धमवश्यं धनहारिणा दौहित्रेण कार्यम् । दौहित्रेणार्थनिष्कृत्य कर्तव्यं विधिवत्सदा । आदेहपतनाकुर्यात्तस्य पिण्डोदकक्रियाम् । यस्तु केवलं मातामहेन संवद्धः पुत्रिकापुत्रः स मातामहस्यैव नियमेन श्राद्धं कुर्यात् । पुत्रिकापुत्रश्राद्धे विशेपमाह मनु:-मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयमपि तपितुः । द्वयामुष्यायणे पुत्रिकापुने उगनसोक्तो विशेषः-मातामह्यं तु मानादि 1 न ददक्षे फलं जनयितुं न शशाक इति सायणाचार्यभाष्ये । - - -
Page #469
--------------------------------------------------------------------------
________________ 463 कण्डिका 3 ] परिशिष्टम् । पैतृकं पितृपूर्वकम् । मातृतः पितृतो यस्मादधिकारोऽस्ति धर्मत इति । क्षेत्रज्ञे तु द्वयामुष्यायणे देवलोक्तम् । द्वयामुष्यायणका दद्युर्द्वाभ्यां पिण्डोदकं पृथगिति । द्वाभ्यां पितृवर्गाभ्यामित्यर्थः । द्विपितुः पिण्डदानं स्यात्पिण्डे ऽपिण्डे द्विनामता । पण्णामन्त्र त्रयः पिण्डा एकैकं तु क्षयेऽहनि । पोषकः प्रथमः ततो जनकः । अत्र क्रमविशेषमाह । मरीचिः - सगोत्रो वाऽन्यगोत्रो वा यो भवेद्विधवासुतः । पिण्डश्राद्धविधानं च क्षेत्रि प्राग्विनिर्वपेत् । वीजिने तु ततः पश्चात्क्षेत्री जीवति चेत्कचित् । वीजिने दद्युरादौ तु मृते पश्चात्प्रदीयत इति । जीवत्पितृकस्यापि क्वचित्कचिच्छ्राद्धाधिकारः । तत्र मैत्रायणीयपरिशिष्टे विशेषो दर्शिनः - उद्वाहे पुत्रजनने पित्र्येट्यां सौमिके मखे । तीर्थे ब्राह्मण आयाते पडे ते जीवतः पितुः । पुत्रस्य श्राद्धकाला इतिशेषः । जीवत्पितृकेण आश्विन प्रतिपदि मातामह श्राद्धं फलातिशयप्राप्तये नियमेन कार्यम् । जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामह - श्राद्धं प्रतिपद्याश्विने सिते इति । अथ श्राद्धात्राह्मणलक्षणम् । तत्र महाभारते --- विद्यावेदव्रतस्त्नाता ब्राह्मणाः सर्व एव हि । सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः । पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पतिपावनाः । तृणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः पडङ्गवित् । ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः । मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुपः । ऋतुकालाभिगामी च धर्मपत्नीपु यः सदा । वेदविद्याव्रतनातो विप्रः पङ्क्ति पुनात्युत । अथर्वशिरसोऽन्येता ब्रह्मचारी यतत्रतः । सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः । ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समन्त्रेषु भवन्त्यवभृथप्लुताः । अक्रोधना चपलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत्त इति । यथोक्तगुणाभावे किंचिद्धीनगुणाश्च वैश्वदेविकार्थमुपवेशनीयाः । पित्र्ये तु यथोक्तगुणा एव भोज्याः । गयायां तु निर्गुणा अपि तत्रस्था एव द्विजा भोज्याः । यथोक्तद्विजाभावे मातामहमातुलस्वस्त्रीयश्वशुरदौहित्रजामातॄत्विग्याज्यशिष्या अपि गुणवन्तश्चेच्छ्राद्ध भोजनीयाः । अथैकस्यापि ब्राह्मणस्यालाभे अनुकल्पान्तरमुक्तं प्रभासखण्डे - अलाभे ब्राह्मणस्यैव कौश: कार्यो वदुः प्रिये । एवमप्याचरेच्छ्राद्धं par3दैवत्यं समाहितः । विभक्तिङ्कारयेद्यस्तु पितृहा स प्रजा - यते । कौशः कुशमयो बटुः लवुमनुष्यप्रकृतिः तं बटुं त्राह्मणत्वेन परिकल्य सर्व श्राद्धं समाचरेत् । विभक्तिः कर्मणश्छेदो लोप इति यावत्, तन्न कुर्यात् । " पात्राभावेऽखिलं कृत्वा पितृयज्ञविधिं नरः । निधाय वा दुर्भवनासनेषु समाहितः । प्रेषानुप्रेषसंयुक्तं विधानं प्रतिपादयेत् । सर्वाभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा । नैव प्राप्तस्य लोपोऽस्ति पैतृकस्य विशेषतः " इति देवलः । प्रैपानुप्रैषसंयुक्तमिति श्राद्धं संपन्नमित्यादिप्रैषप्रतिवचने स्वयमेव वदेदित्यर्थः ॥ अथ नियमाः ॥ मनोवाक्कर्मभिरहिसा निमन्त्रितत्राह्मणा परित्यागस्ताम्बूलञ्जरकर्माभ्यञ्जनदन्तधावनपरित्यागश्चेति कर्तृनियमाः । निमन्त्रणमभ्युपगम्यानपक्रमणमन्यत्राभोजनमेकत्र निमन्त्रितस्यान्येषामन्नादेरप्यग्रहणम् । आहृतस्य कुतपकालाद्यनतिक्रमणम् । इति द्विजनियमाः । निमन्त्रणादुपरि श्राद्धान्नव्यतिरिक्तभोजनपुनर्भोजनासत्यवादिताशौचमत्वरितत्वमृतौ स्वदारेष्वपि नियुक्तस्यापि मैथुनाकरणं विशेषतः शूद्रायाः परिहरणम् । श्रमस्वाध्यायको वक्रौर्य कलहद्यूतभारोद्वहनप्रतिग्रहप्रमादमुदमोहलो भाहङ्कारकार्पयस्तेयवर्जनम् । इत्युभयनियमाः । अथ श्राद्धदिनात्प्राचीन दिनकृत्यम् । तत्र कर्ता स्वगृहे निरामिप भुक्त्वा ब्राह्मणनिमन्त्रणं प्रदोपान्ते करोति । विष्णुस्मरणं प्राणायामत्रयं कृत्वा यज्ञोपवीती उदड्मुखः प्राङ्मुखस्य द्विजस्य दक्षिणञ्जानूपस्पृश्य OM दैवे क्षणः क्रियतामिति वदेत् । OM प्रत्युक्तिः । प्राप्नोतु भवानित्युक्ते प्राप्तवानीति प्रत्युक्तिः । तत अक्रोधनैरित्यादि श्रावयेत् । एवं मातामहविश्वदेवसंवन्धिनिमन्त्रणम् । ततः प्राचीनावीती दक्षिणाभिमुख उदङ्मुखद्विजस्य दक्षिणञ्जानूपस्पृश्य अमुकगोत्रस्यामुकशर्मणोऽस्मत्पितुः सपत्नीकस्य श्राद्धे क्षणः क्रियतामित्यादि । एवमयं I
Page #470
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रपितुरयं पितामहस्यायं प्रपितामहस्येत्यादिनिर्धारणं कृत्वा मातामहद्विजानिमन्त्रयेत् / यावत्संख्याश्च पितृद्विजास्तावत्संख्या एव मातामहद्विजास्तथैव निमन्त्रणीयाः / ततः 'अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः / भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा' इति नियमाञ्छ्रावयेत् / तन्त्रेण वा वैश्वदेविकम् // इति श्राद्धदिनात्याचीनदिनकृत्यम् / पूर्वदिने निमन्त्रणासंभवै श्राद्धदिने प्रातनिमन्त्रणम् / अथ श्राद्धदिनकृत्यम् / तत्र दन्तधावनवजइ प्रातःकालिकं कर्म कृत्वा उद्वर्त्तनद्रव्यस्नानीयतिलामलककल्कांस्ताम्रपाने संभृतान्कृत्तश्मश्रुनखेभ्यो निमन्त्रितद्विजेभ्यो देवपूर्वकं प्रेष्यद्वारा दापयेत् / ततः पाकभूमेर्गोमयोपलेपादिसंस्कारकरणं महानसे च / सचैलनातः सपत्नीको यजमानः स्वयं पाकमारभेत / असंभवे तु शुचिभिः स्नातैः सवर्णैर्वा कारयेत् / ततः श्राद्धसंभारोपकल्पनम् / अथाह्नः पष्ठे मुहूर्ते नद्यादौ नित्यनानं ततः कर्माङ्गस्नानम् / ततः श्राद्धार्थमुदकमानीय पल्या सह शुचिः शुक्लवासाः श्राद्धदेशमागत्योदकं स्थापयेत् / अथापराहकृत्यम् / तत्रागतान्द्विजान्दृष्ट्वा भवतां स्वागतमिति प्रत्येक ब्रूयात् / सुस्वागतमिति द्विजैर्वक्तव्यम् / ततस्तेभ्य उदकदानम् / मण्डलकरणम आचमनार्थजलदानम् / तैश्याचमनकरणम् / ततो यजमानस्य पादप्रक्षालनपूर्वकं द्विराचमनम् / ब्राह्मणानामुपवेशनम् / अस्मिन्नवसरे दीपानां स्थापनम् / ततः कर्लोपविश्य "गड्डायै नमः / गदाधराय नमः" इति वदेत् / पुण्डरीकाक्षं स्मृत्वा " देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च / नमः स्वाहायै स्वधायै नित्यमेव नमोनमः / / इति त्रिः पठेत् / ततः अद्येत्यादिकालज्ञानं कृत्वा, अमुकसगोत्राणामस्मपितृपितामहप्रपितामहानां सपत्नीकानां वसुरुद्रादित्यस्वरूपाणां तथा मातामहादीनां संकीर्तनं कृत्वा पार्वणद्वयविधिनाऽमुकनिमित्तं श्राद्धं करिष्य इति संकल्पं कुर्यात् / ततो " निहन्मि सर्वं यदमेध्यमत्र निहन्मि सर्वानपि दानवासुरान् / यक्षाश्च रक्षांसि पिशाचगुह्यका हता मया यातुधानाच सर्वे " इति पठेत् / नीवीवन्धनम् / ततस्तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् / पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः / इति द्वारि तिलकुशनिक्षेपः / अग्निष्वात्ताः पितृगणाः प्राची रक्षन्तु मे दिशम् / तथा बर्हिषदः पान्तु याम्यां ये पितरस्तथा // प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः / ऊर्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः // रक्षोभूतपिशाचेभ्यस्तथैवासुरदोपतः / सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे / / इति यथालिङ्गं दिशि दिशि तिलान्प्रकिरेत् / रक्षोभूतेति सर्वतः प्रकिरणम् / ततः कर्मार्थ जलाभिमन्त्रणं दभैरालोडयन् यद्देवा इति तृचेन / अत ऊर्ध्वं जलकार्यमनेन / दुष्टदृष्टिनिपातनादिदूषितः पाकः पूतो भवत्विति पाकप्रोक्षणम् / सव्यम् / पुरूरवावसञ्जकाना विश्वेपान्देवानामिदमासनम् / हस्तप्रक्षालनम् / अपसव्यम् / गोत्राणाम्पितृपितामहप्रपितामहानाममुकामुकशर्मणा मिदमासनम् / हस्तप्रक्षालनम् / एवं मातामहादीनाम् / सव्यं पुरूरवाईवसंज्ञकान्विश्वान्देवानावाहयिष्ये, इति प्रश्नः / आवायेति प्रत्युक्तिः / दक्षिणं जान्वालभ्य' विश्वेदेवास इत्यावाहनम् / यवविकरणम् / विश्वेदेवाः शृणुतेममिति जपः / आगच्छन्त्वित्यपि जपेत् / अपसव्यम् / अमुकगोत्रान्पितनावाहयिष्ये, इति प्रश्नः / आवाहयेति प्रत्युक्तिः / उशन्तस्त्वेत्यावाहनम् / तिलविकरणम् / आयन्तु न इति जपः / एवं मातामहादीनामावाहनम् / ततः सव्यं कृत्वा वैश्वदेविकं पात्रं निधाय पवित्रान्तहिते शन्नोदेवीरिति जलमासिच्यापसव्यं कृत्वा पितृपात्राणि निधाय पवित्रान्तहितेषु शन्नोदेवीरिति जलासेकः / सव्यम् / यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः / निर्णोदः सर्वपापाना पवित्रमृपिभिः स्मृतः / इति देवपात्रे यवप्रक्षेपः / यवोसि यवयेति मन्त्रेण वा यवप्रक्षेपः / तिलपक्षे तु तिलोसीति मन्त्रेण / तिलोसीति पितृपात्रेपु मन्त्रावृत्त्या निलप्रक्षेपः / सर्वपात्रे चन्दनपुष्पप्रक्षेपो देवपितृधर्मेण / सव्यम् वैश्वदेविकपवित्रदानम् / पूजनम् / यादिव्या इत्यदानम् / एवं सर्वत्र / प्रथमे पाने संखवान्समवनीय पितृभ्यः स्थानमसीति पात्रन्युन्जी
Page #471
--------------------------------------------------------------------------
________________ काण्डका 3] , परिशिष्टम् / 465 करणम् / तदुपरि कुशनिधानम् / पुत्रकामश्चेत्संस्रववन्दनम् " आपः शिवा" इति / ततो गन्यादिदानम् / तत्रैवम् / सव्यम् / यथादत्तं गन्धाद्यर्चनं पुरूरवावसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहा / अपसव्यं कृत्वैवं पितृभ्यो दानम् / आचमनं प्राणायामः / ब्राह्मणाने भाजनानि निधाय उक्तप्रकारेण मण्डलानि कुर्यात् / अपसव्यम् / अन्नमुद्धृत्य " अग्नौकरिष्ये " इति प्रश्नः / कुरुष्वेति प्रत्युक्तिः / OM अग्नये कन्यवाहनाय स्वाहा / इदमग्नये कव्यवाहनाय नमम । OM सोमाय पितृमते स्वाहा / इदं सोमाय पितृमते न ममेति द्व्योस्त्यागौ। स्वयंकर्तृके त्यागाभाव इति हेमाद्रिपद्धतौ / हुतशेष पात्रे दत्वा पात्रमालभ्य जपति " पृथिवी त" इति प्रतिपात्रं मन्त्रावृत्तिः / वैष्णव्यर्चा यजुषा वाऽन्नेऽङ्गुष्ठावगाहनम् / तिलविकिरणम् / परिवेषणम् / संकल्पः पूर्वोक्तप्रकारेण / सकृत्सकृदुदकदानं विप्रहस्तेषु / ततोऽभत्सु जपो यथोक्तः / तृप्तान ज्ञात्वोक्तप्रकारेणान्नप्रकिरणम् / आचमनम् / सकृत्सकृदुदकदानं विप्रहस्तेषु / पूर्ववद्गायत्रीजपः / मधु घाता0 भवन्तु नः, मधु मधु मधु, इति जपेत् / तृप्ताः स्थति प्रश्नः, तृप्ताः स्म इति प्रत्युक्ते शेपमन्नमप्यस्तीति ब्रूयात् / इष्टैः सह भुज्यतामिति प्रतिवचनम् / हेमाद्रिणा कर्कमते पिण्डार्थमुपयुज्यतामिति प्रयोगो दर्शितः / सर्वमन्नमेकत उद्धृत्य उल्लेखनमपहता इति / साग्निकस्य वज्रेण / इतरस्य तु कुशमूलेन / जलस्पर्शः / अग्निमत उल्मुकनिधानम् प्रतिपार्वणम् / अमुकगोत्र पितरमुकशर्मन्नित्यवनेजनम् / एवं पितामहप्रपितामहयोर्मातामहादीनां च / सकृच्छिन्नास्तरणम् / अमुकगोत्र पितरमुकशर्मनेतत्तेऽनमः स्वधेति पिण्डदानम् / इदममुकाय नममेत्येवमुभयत्र / सर्वत्र मातामहानामप्येवमेव विधेयम् / अत्र पितर इत्युत्तवा उदङ्डातमनम् / आवृत्त्यामीमदन्तेति जपः / पूर्ववदवनेजनम् / नीवीविसर्गः / नमोव इति पञ्चलिकरणम् / एतद्व इति सूत्रदानम् / पञ्चाशद्वर्षादूचे यजमानहृदयलोनां वा दानम् / पिण्डपूजनम् / चन्दनपुष्पधूपदीपनैवेद्यानि गोत्रेभ्यः पितृपितामप्रपितामहेभ्यः स्वधेति / एभिः पिण्डदानरस्मत्सितणामक्षय्या तृप्तिरस्तु / काले श्राद्धं भवतु इति प्रार्थना ॥ आचमनम् / सुमोक्षितोऽयं देशोऽस्त्विति जलेन भूमिं सिञ्चेत् / शिवा आपः सन्त्विति उदकदानं ब्राह्मणेभ्यः / सौमनस्यमस्त्विति पुष्पदानम् / अक्षतं चारिष्टं चास्त्वित्यक्षतदानम् / अमुकगोत्रस्य पितुरमुकशर्मणो दत्तं श्राद्धमुदकं चाक्षय्यमस्तु / एवं पिताम्ह्प्र्पिताम्ह्योः। ततो द्विजानां प्रार्थना / येषामुद्दिष्टं तेपामक्षय्यमस्तु / अस्विति प्रत्युक्तिः, अघोराः पितरः सन्विति प्रश्नः / सन्विति प्रत्युक्तिः / गोत्रन्नो वर्द्धतामिति प्रश्नः / वर्द्धतामिति प्रत्युक्तिः / दातारो नोऽभिवर्द्धन्तामिति प्रश्नः / वर्द्धन्तामिति प्रत्युक्तिः / वेदा वर्द्धन्तामिति प्रश्नः / वर्द्धन्तामिति प्रत्युक्तिः / संततिवद्धतामिति प्रश्नः / वर्धतामिति प्रत्युक्तिः / श्रद्धा च नो माव्यगमत् / मागादिति प्रत्युक्तिः / बहुदेयं च नोऽस्तु, अस्त्विति प्रत्युक्तिः / पात्रोपरि स्थापितकुशानां भूमावास्तरणम् / ततः स्वधापितॄन्वाचयिष्ये इति प्रश्नः / वाच्यतामित्युक्ते / पितृभ्यः स्वधोच्यतां पितामहेभ्यः स्वधोच्यतां प्रपितामहेभ्यः स्वधोच्यतां मातामहेभ्यः स्वधोच्यतां प्रमातामहेभ्यः स्वधोच्यता वृद्धप्रमातामहेभ्यः स्वधोच्यताम् इति मन्त्रं पठेत् / अस्तु स्वधेति प्रत्युक्ते / आस्तृतकुशेष ऊर्जमित्युदकासेकः / पात्रोत्तानकरणम् / ततः श्राद्धस्य प्रतिष्ठाभिवृद्धयथै दक्षिणां मुखवासताम्बूलं च विश्वेभ्यो देवेभ्यः स्वाहा इदं vi0 नमम / अस्य श्राद्धस्य प्रतिष्ठासिद्धयर्थं दक्षिणां मुखवासताम्बूलं चामुकगोत्रेभ्य इत्यादि स्वधा नममेति त्यागः / विश्वेदेवाः प्रीयन्तामिति वदेत् / प्रीयन्तामिति प्रत्युक्तिः / विश्वेदेवाः शान्तिदाः पुष्टिदा वरदा भवन्तु / भवन्विति द्विजाः अन्नं च नो बहु भवेत् / वहु भूयात् / अतिथींश्च लभेमहि, लभध्वम् / याचितारश्च नः सन्तु, सन्तु / मा च याचिष्म कंच 'न / मा याचेथाः एता एवाशिपः सन्तु / इति प्रार्थना / ततः स्वयमेव तिलककरणम् / पिण्डानां प्रत्यवधानम् / सव्यम् / पिण्डावत्राणम् / सकुदाच्छिन्नानामग्नौ प्रक्षेपः / पश्चादुरमुकस्य च / भोज
Page #472
--------------------------------------------------------------------------
________________ 466 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र नपात्राणि चालयित्वा संचराभ्युक्षणम् । कालज्ञानं कृत्वा अमुकपितॄणां कृतस्य श्राद्धविधेर्येन्यूना* तिरिक्तं तत्परिपूर्णमस्तु । अस्तु परिपूर्णमिति ब्राह्मणोक्तिः । वाजे वाजे इति पितृपूर्वं विसर्जनम् । आमावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्य नमस्कृत्य गृहप्रवेश: 11 11 1 अथ साग्निकनिरनिकादीनां दर्शाष्टकादिश्राद्धे निमित्ततः पिण्डाभाव उच्यते । तदाह काजिनिः । भौजीबन्धाद्विवाहाच्च वर्षो वर्षमेव वा । पिण्डान्सपिण्डा नो दधुः सपिण्डीकरणादृते । अत्र सपिण्डीकरणे पिण्डविधानात्तत्पूर्वेषामुत्कान्तप्रभृतीनां श्राद्धानामर्थात्पिण्डदानमनुज्ञातमिति । उद्वाहे कृतेऽपि महालयगया श्राद्धमृताहेषु पिण्डान्दद्युः । तदुक्तं - महालये गया श्राद्धे मातापित्रोर्मृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुत इति । गयाशब्देन तीर्थान्युपलक्ष्यन्ते । मृतेऽहनीति मातापित्रोस्तद्व्यतिरिक्तानामपि च मृताहेऽनुमासिकेषु च । संग्रहेऽपि विवाहो - पनयादूर्ध्वं वर्षार्द्ध वर्षमेव वा । न कुर्यात्पिण्डनिर्वापं न दद्यात्करणानि च । करणान्यावाहनार्घादीनि । विवाहादिनिमित्तेनोक्तकालपर्यन्तममावास्याष्टकासु सांकल्पिकं श्राद्धं कुर्यात् । श्रुतिबलात्पण्डपितृयज्ञस्तु भवत्येव । अथ सांवत्सरिके विशेषः । तत्र विभक्ताश्चेत्सर्वे नो चेज्ज्येष्ठपुत्र एव । मासांवत्सरिके यथोचित ऊहः कार्यः । यत्र च मात्रा स्वामिचित्यारोहणं कृतं तत्रैकमेव पाकं कृत्वा पितृश्राद्धं पृथक् कृत्वैकबर्हिषि षट् पिण्डान्दद्यात् । विप्रपङ्का, सुवासिनीं चाधिकां भोजयेदिति श्राद्धभास्करे । एकदिनेऽनेकश्राद्धप्रसक्तौ पूर्व पितुः पश्चात्पितृव्यादीनां श्राद्धं कार्यम् । मृताहे ग्रहणं चेदामेन हेन्ना वा आदिकं कार्यम् । क्षयाहे आशौचादिप्रतिबन्धे तद्न्ते कर्तव्यम् । मातृपितृझयाहे श्राद्धकर्तुः स्त्री स्त्रीकर्तृके वा श्राद्धे सा रजस्वला चेत्पञ्चमेऽहनि श्राद्धं कुर्यात् । अथ महालये विशेषः -- तत्रोद्देश्या उच्यन्ते । पितृव्यभ्रातृपुत्र पितृपुत्र पितृष्वसृमातुलमातृष्वसृभार्यां पितृव्यपुत्रभ्रातृपुत्रभगिनीदुहितृभागिनेयाचार्यश्वशुरश्वश्रूपाध्यायगुरुस खिद्रव्यदशिष्यादय इति । संन्यासविपये वायुपुराणे विशेषो दर्शितः । संन्यासिनोऽप्यादिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु । अथ भाद्रपदापरपक्षभरणी श्राद्धे विशेषः । तदुक्तं मात्स्ये - भरणी पितृपक्षे तु महती परिकीर्तिता । तस्यां श्राद्धं कृतं येन स गया श्राद्धकृद्भवेत् । तत्र सपत्नीक पितृपितामहमपितामहान्सपत्नीकमातामहादीश्वोद्दिश्य सांकल्पिकं श्राद्धं कुर्यात् । भविष्यपुराणे । अग्नौकरणम चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं 'विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्प्रदक्षिणा स्वस्तिसौमनस्यं यथा स्थितमिति । चतुर्दश्यां पित्रादित्रयमध्ये एकस्य द्वयोर्वा विपशखायुपधातैर्मृतयोः पितृव्यादेर्वा तथात्रिधस्यैकोद्दिष्टविधिना श्राद्धं कुर्यात् । इदं चैकोद्दिष्टं सदैवम् । तथाच संग्रहे । चतुर्दश्यामे कोहिस्स्त्त्वि॥ अथ तीर्थश्राद्धे विशेषः । तच्च पद्दधानतः । दैवयुक्तं तु यच्छ्राद्धं पितॄणामक्षयं भवेदिति ॥ पुरुपोद्देशेन । तत्र दिग्बन्धनावाहनार्धद्विजाङ्गुष्ठनिवेश नतृप्तिप्रश्नविकिरा न कर्तव्याः । ब्राह्मणपरीक्षा 'च न कार्या । न च दृष्टिदोपादिविचारः । षट्पुरुषपिण्डदानानन्तरं किंचिद्दूरे हविःशेपेण मातृपितामहप्रपितामहीभ्यः पिण्डदानमात्रम् । तदनन्तरं मात्रादिपिण्डपूर्वतः कुशेषु ज्ञातिवर्गमुद्दिश्यैको ॥ अथ नित्यश्राद्धे विशेषः । संकल्पः । वृहत्पिण्डो दातव्यः । पिण्डानां तीर्थसलिले प्रक्षेपः ॥ पुष्पाक्षतादिभिरासनादिदीपान्तोपचारैर्ब्राह्मणपूजनम् । मण्डलं कृत्वा भाजनानि निधाय परिवेपणम् । पात्रालम्भादिब्राह्मणभोजनान्तं कृत्वा किंचिद्दद्यात् । नात्र कर्तृभोक्तृनियमाः । भोज्याद्यशक्कावन्नमुद्धृत्य स्त्रशक्तितः पोढा विभज्य वितनुद्दिश्य त्यजेदिति नित्यश्राद्धम् । इति पार्वणश्राद्धविधिः ॥ ( श्राद्धका0 ) ' उद्धृत्य घृताक्तमन्नं पृच्छत्यभौ करिष्य इति ' घृतग्रहणं शाकादिव्यञ्जन 1
Page #473
--------------------------------------------------------------------------
________________ ,7 कण्डिका 3 ] परिशिष्टम् । 1 निवृत्त्यर्थम् । तथा च हविष्यं व्यञ्जनक्षाररहितं ह्यपसव्यवदिति । घृताक्तमन्नमुद्धृत्येत्यन्वयोऽभिघारणं रन्धनपात्र एव स्यात् । अभिधार्य दक्षिणत उद्वास्येति पिण्डपितृयज्ञसूत्रादिति केचित् । तन्न । तस्यापसव्यादिविधिना साग्नेश्चरुश्रपणविषयत्वात् । अतश्चोद्धृत्य घृताक्तं कृत्वान्नं पतिमूर्धन्यमग्नौकरिष्य इति पृच्छेदित्यन्वयः । पृच्छेर्द्विकर्मकत्वात् । एवं च पात्रान्तरेऽभिघारणं सूचितम् । तथा च कात्यायनः------अग्नौकरणस्यग्निवै मधुसूक्तं जपेत्ततः । शेषमाज्येनाभिघार्य भाजनानि विशोवयेदिति । ननु च दत्त्वा पात्राणि विप्रेभ्यो जपेदोदनभाजने । आप्यायस्व समे तुत इति पात्रे सुपाचिते । क्षिपेदन्नं तु सघृतं ततोऽग्नौ करणं भवेदिति पुराणवचनात्कथं मधुसूक्तमिति उच्यते । आप्यायस्वेति मन्त्रस्य रन्धनपात्रजपविषयत्वात् । ततञ्च रन्धनपात्रे आप्यायस्वेति जपित्वा पात्रान्तरे उद्धृत्य घृतेनाभिघार्थोद्धरणपात्रे मधुसूक्तं जपेदित्यर्थः । अत्रैक अपसव्येनाग्नौकरिष्य इति पृच्छेदित्याहुः । तन्न । सव्येनैव तु पृष्ट्वा तमपसव्येन होमयेत् । पितृपतिषु मूर्वन्यस्तस्य पाणावननिमानिति पैठीनसिवचनात् । अत्रैतत्संदिह्यते । किं श्राद्धार्थ पृथक्पाक उतैक एव । तत्रैके कर्कादय आहुः । देवपि - तृमनुष्यादीनां सर्वार्थ एक एवेति । अन्ये तु पृथगिति । तदेतद्विचारणीयम् । तत्र यद्येक एवेत्युच्येत तदा सर्वसामान्येन श्राद्धपाकस्य वैशिष्ट्यानुपपत्तिः परिश्रितादियत्नविधायकवचनानां च वैयर्थ्य स्यात् । अथ पृथगुच्येत तदा वैशिष्ट्यं प्रच्छन्नादिपरिश्रितादियत्नविधायकवचनसार्थक्यं स्यात् । तस्मात्पृथक् पाक इति युक्तम् । तथा च वायुपुराणम् -- पितॄणां निर्वपेद्भूमौ कूर्चे वा दर्भसंस्कृते । व्यासोऽपि चाण्डालश्वपची वज्यौं निर्वापे समुपस्थिते । लौगाक्षरपि -- पित्र्यर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव चवैश्वदेवं न पित्र्य न दर्श वैश्वदेविकम् । देवलोऽपि तथैव यन्त्रितो दाता स्नात्वा प्रातः सहाम्बरः । आरभेत नवैर्भाण्डैरन्वारन्धस्तु वान्धवैः । तिलांश्च विकिरेत्तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वे तिलैः शुध्यत्यजेन च । ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पये दिति । मार्कण्डेयोऽपि-पृथक्पाकेन नेत्यन्ये केचिदिच्छन्ति पूर्ववत् । नित्यश्राद्धं पृथक्पाकेन केचिदिच्छन्ति । केचिच्छ्राद्धपाका देवेत्यर्थः । अपि च मातामहपृथक् श्राद्धपक्षे पैठीनसिः - विधिहीने यतः श्राद्धे नानन्ति पितृदेवताः । पृथक्पाकेनैव तस्माच्छ्राद्धं मातामहं भवेदिति । तस्मात्पृथक्पाक एव । 'कुरुध्वेत्यनुज्ञातः पिण्डपितृयज्ञवद्धुत्वा' द्विजैः कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञकोमं कुर्यादित्यर्थः । अत्र पिण्डपितृयज्ञवदुपचारः पित्र्य इति परिभाषितेऽपि पिण्डपितृयज्ञवदिति पुनर्वचनं परिसंख्यानार्थम् । तेन साग्नेर्थथा पिण्डपितृयज्ञे परिस्तरणपात्रासादनादिकर्मकलापस्तथा श्रद्धे न भवति किं तु अपसव्यादिना पर्युक्ष्य मेक्षणेनाहुतिद्वयमानमाहिताग्नेर्दक्षिणाम्नौ स्मार्ताग्नेरोपासने ययोपदेशं भवतीत्यर्थः । अत्रै विवदन्ते अग्नौकरणहोमश्च कर्तव्यमुपवीतिना । प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः । अपसव्येन वा कार्यों दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मा अन्यस्मै नहि हूयते । इति कात्यायनवचनात्सव्येन जुहुयादनावनौकरण आहुती इति वृद्धयाज्ञवल्क्योक्तेश्वोभयथावचनदर्शनात् साग्निः सव्येन निरग्निरपसव्येनेति । तदयुक्तम् । स जवनेन गार्हपत्यं प्राचीनावीती भूत्वेति श्रुत्या पिण्डपितृयज्ञवदिति सूत्रकृता च साग्निनिरग्न्योरपसव्येनैव विहितत्वात् । अन्ये त्वाहुः - उपवीतित्वविधायकवचनस्य पूर्वपक्षरूपत्वादपसव्येनेति वचनस्य च सिद्धान्तरूपत्वादपसव्येनैव सर्वेषामिति । एतदप्यहृद्यम् । अथातो गोभिलोक्तानामन्येषां चैत्र कर्मणामिति कात्यायनेन प्रतिज्ञातत्वात्सामगानां सव्येन यजुपामपसव्येनेति यथासंख्यं व्यवस्थेति सिद्धम् । तथा च कात्यायनः -- स्वाहा स्वधा नमः सव्यमपसव्यं तथैव च । आहुतीनां यथा संख्या सावगम्या स्वसूत्रत । वृद्धयाज्ञवल्क्यः -- छन्दोगा जुहुयुः सव्येनापसव्येन याजुपा इति । [ अत्रैतत्संदिह्यते - किं स द्विजेऽप्सुवेति । अत्र शव्दद्वयं सर्वाधानाधानपक्षी सूचयति । तेना हिताभिः सर्वाधाने दक्षिणाग्नावेवार्थाधाने लौपासन एव जुहुयादित्यर्थः । 467
Page #474
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्राउपासने गृह्याग्नौ अग्न्यभावो वक्ष्यमाणः । 1] तथा हस्तेऽनौकरणं कुर्यादग्नौ वा सामिको द्विजः । इति । अत्रैके माधवस्मृतिचन्द्रिकाकारादयो अग्नेरसंनिधानाद्यभावे हस्ते लौकिकाग्नौ वाऽनौकरणं साग्निकः कुर्यादित्याहुः । तथा चोदाहरन्ति-आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । अग्न्यथै लौकिक वाऽपि जुहुयात्कर्मसिद्धये । अग्न्यथै सोमपानाग्निकार्याथै (?) लौकिकाग्निमाहृत्य । अन्ये तु कल्पतरुकारादयो लौकिकमावसथ्यामिमाहुः । तदेतद्विचारणीयम् । यद्यग्नेरसंनिधानाद्यभावे साग्नेलौंकिकाग्निस्वीकरणं स्यात्तदा-न पैतृयज्ञियो होमो लौकिकेऽनौ विधीयते, इति मनुवचनमनर्थकम् , अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेदिति नियमभङ्गश्च स्यात् । यथाऽनौकरणमिति यौगिकत्वाद्धस्तजलादिभ्यो लौकिकाग्नौ विशिष्टत्वाच साग्नेलौकिकाग्नावेवेति । तदा प्रासङ्गिकतीर्थादावपि श्राद्धप्रसक्तौ लौकिकानावग्नौकरणमतिप्रसज्येत । किं च-लौकिकेग्नौ सुसंपादवादग्न्यभाव एव न संभवतीत्यग्न्यभावे तु विप्रस्येत्यसंगतं स्यात् । तस्मात् लौकिक आवसथ्यामिरिति युक्तम् । ततश्च हस्तेऽग्नौकरणं कुर्यादग्नौ वा साग्निको द्विजः, इत्यत्र वाशब्दो व्यवस्थितविकल्पे । तेन विद्यमाने औते स्मातें वामावनौ होमस्तदसंनिधाने हस्ते न लौकिक इत्यर्थः । अग्न्यभावश्च पञ्चविधः । प्रागभावः प्रथ्वंसाभावः संनिहिताभावोधिकाराभावोत्यन्ताभावश्चेति । तत्र विवाहात्पूर्व प्राग्भाव्ः। तदूर्ध्वमाहितस्याग्नेः प्रमादादिना नाशे सति पुनराधानात्पूर्व प्रध्वंसाभावः । देशभ्रंशादनवकाशेरणिसमारोपणादौ कृते संनिधानाभावः । अशुद्धद्रव्यादिस्पृष्टेऽग्नौ प्रायश्चित्तं विनाधिकाराभावः । नैष्ठिकब्रह्मचर्येभ्यभावेनात्यन्ताभाव इति । यत्त्वग्न्यभावस्मृतस्तावद्यावदार्यान्न विदन्तीत्यभाव उक्तः सोऽयमप्येको भावः पृथग्दर्शनार्थं न त्वयमेवाभाव इति नियमाथै, पूर्वोक्तपञ्चविधाभावोपपत्तेः । तत्रामेः प्रागभावेऽत्यन्ताभावे चाग्न्यमावादग्नौ होमाभावः । प्रध्वंसाभावाधिकाराभावयोश्वावश्यकविधौ सांकल्पिकमेव श्राद्धं नाग्नाकरणम् । अरणिसमारोपणादौ संनिध्यभावे त्वावश्यकश्राद्धे सानेरपि द्विजहस्त एवाग्नौकरणमिति । तथा च व्यासः-त्यक्ताग्नेः पावणं नास्ति नको. द्दिष्टं सपिण्डनम् । त्यक्ताग्नेस्तु न पिण्डोक्तिस्तस्मात्संकल्प्य भोजयेत् । आलस्येन नास्तिक्यादिना वा योऽग्निं त्यजति तस्यैकोद्दिष्टपार्वणसपिण्डीकरणादिसर्वश्राद्धष्वनाधिकारोऽतः संकलय भोजयेत् । तव्यतिरिक्तस्यात्यक्ताग्नेरग्न्यसंनिधानेऽपि साङ्गपिण्डश्राद्धेऽधिकार इत्यर्थः । ततश्च हस्तेऽनौकरणमिति संकल्पयेत् । संकल्पं च यदा कुर्यात् न कुर्यात्पात्रपूरणम् । नावाहनाग्नौकरणं पिण्डांश्चैव न . दापयेत् । संकल्प्य तु यदा श्राद्धं न कुर्यात्पात्रपूरणम् । विकिरश्च न दातव्यमिति स्पष्टमिहोदितम् । इति । अतो लौकिकेनौ इति सिद्धम् । अथवा विधुरादीनामग्नौकरणमिमाधानाज्यभागपूर्वकं विहितं तस्य च हस्तेऽनुपयुक्तत्वात्तद्विषयं लौकिकाग्निस्वीकरणम् । यदुक्तं-हस्तेग्नौकरणमिति तत्कि देवद्विजकरे किंवा पित्र्यकरे इति । उभयथाऽपि नानावचनदर्शनात् । तथाहि यमःनाग्नौकरणवत्तत्र होमे देवकरो भवेत् । पर्यस्तदेवनादर्भानास्तीर्य यतो ह्यग्निसमो द्विजः (1) / इति । कात्यायनोऽपि-मातामहस्य भेदेऽपि कुर्यात्तन्त्रस्य साग्निकः । भेदे पृथग्वैश्वदेवश्राद्धे तत्र च साग्निकः । (?) मातामहस्यापि मातामहद्विजकरेऽपि अग्नौकरणं कुर्यादिति पिठ्यकरेऽप्यर्थादुक्तम् । तथाऽअनग्निकस्य विप्रस्य हस्तेऽनौकरणं भवेत् । देवे पूर्व हि तत्कुर्यापितृभ्यस्तदनन्तरम् । अन्यदपिअनग्निकस्तु यो विप्रः श्राद्धं कुर्वीत पार्वणम् । देवपाणौ हुत्वा शेषं दद्यात्तु पैतृके । यमोऽपि-देवविप्रकरेऽनग्निः कृत्वाग्नौकरणं द्विजः । इति । एवं वचनविप्रतिपत्तौ ह्येक आहुः देवपित्र्यकरयोर्विकल्प इति । साग्निः पितृकरे निरग्निदेवकर इति । तदुभयमप्यविचारितरमणीयम् । तत्र साग्नेरग्न्यसंनिधानादौ हस्तेऽग्नौकरणं स्यादनुकल्पविधित्वेन पित्र्यद्विजहस्त एव विहित्त्वात्। द्वितीय तु श्राद्धावशषष्वव हस्तेऽग्नौकरणस्य व्यवस्थितत्वादसार्वत्रिकत्वान् । किंच-पिण्डपितृयज्ञवदित्यतिदर्शन प्राचीनावी
Page #475
--------------------------------------------------------------------------
________________ परिशिष्टम् । कण्डिका 3 ] तादिधर्मप्राप्तौ देवद्विजकरे तद्धर्मानुपपत्तेः । तस्मात्साग्नीनामग्न्यसंनिधानादौ काम्यादिचतुःश्राद्धेषु पित्र्यद्विजहस्त इतरत्राग्नाविति सिद्धम् । तथा च गृह्यकारः - आन्वष्टक्यं च पूर्वेद्यर्मा सिमास्यथ पार्वणम् । काम्यमभ्युदयेऽष्टम्यामेकोद्दिष्टमथाष्टकम् । चतुर्ष्वद्येषु साम्नीनां वहौ होमो विधीयते । पित्र्यत्राह्मणहस्ते स्यादुत्तरेषु चतुर्ष्वपीति । आन्वष्टक्यं नवमी श्राद्धम् । एकोद्दिष्टं लक्षणया सपिण्डीकरणश्राद्धम् । तथा चायमर्थः -- आहिताः सर्वाधानपक्षे दक्षिणाम्नौ अर्घाधान औपासने स्मार्ताग्नेः सत्यग्नौ तत्रैव । उभयोरप्यग्न्यसंनिधाने चाऽऽवश्यकश्श्राद्धे संनिहितेऽप्यग्नौ काम्यादिचतुर्षु श्राद्धेषु च पित्र्यद्विजहस्त एव । निरनीनां वा (ज) सनेयिप्रभृतीनां पिण्डयज्ञादावपसव्यादिना पित्र्यद्विजहस्त एव । साग्निसामगादीनामग्न्यसंनिधौ सव्यादिना दैवपित्र्यकरयोर्विकल्पः । निरग्नीनां तेपां सव्यादिना दैवद्विजकर एवेति । यन्तु पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निमानिति कात्यायनवचनं तस्य सामगपरतयाऽयमर्थः -- पित्र्ये देवपितृमातामह श्राद्धे यः पङ्क्तिमूर्धन्यः प्रथमोपवेशितो दैविकद्विज इत्यर्थः । अन्यशाखिविषये तु पैठीनसिः--पितृपङ्गिषु मूर्धन्यस्तस्य पाणावनन्निमानिति प्राक्प्रदर्शितमिति सर्वमनवद्यम् । ननु चाप्नौकरणं किं प्रतिश्राद्धं किं वैकपङ्काविति । तथा ह्युक्तम् -- दैवपूर्वं हि तत्कुर्यात्पितृभ्यस्तदनन्तरम् । कात्यायनोऽपि -- मातामहस्य भेदेऽपि कुर्यात्तन्त्रेण सानिक इति । अस्यार्थः पूर्वमेवोक्तः । अत्र माधवीये दैवद्विजकरपक्षे पितृमातामहद्वयार्थं सकृदेवाग्नौकरणं पित्र्यद्विजकरपक्षे मातामहपङ्कावपि पृथक् द्वितीयमग्नौकरणमिति । पारिजाते तु मातामहपृथक् श्राद्धपक्षे मातामहपङ्कावन्नौकरणमनिसंनिधौ साग्निकः कुर्यादिति । एतदुभयमपि सदाचाराभावाच्चिन्त्यम् । अथवाश्वलायनशाखि - विषयं होमद्वयम् । वाजसनेयिनां त्वेक होम एव । तथा च वैश्वदेवे यदैकस्मिन्भवेयुर्ह्रादयो द्विजाः । तदैकपाणी होतव्यं स्याद्विधिर्विहितस्तदेतिवाक्ये वैश्वदेव इत्यस्य पित्र्योपलक्षणत्वेनैकपाणावेव होमव्यवस्थेत्यविरोधः । ' हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिवीत इति' पात्रमित्युद्देश्यगतमेकत्वमित्यविवक्षितम् । ज्योतिष्टोमे दशापवित्रेण ग्रहं संमाष्टतिवत् । अतश्च सर्वपात्रालम्भ: / कांस्यपात्रपरिमाणमाह स्मृतिः पञ्चाशत्पलिकं कांस्यं व्यधिकं भोजनाय वै । गृहस्थैस्तु सदा कार्यमभावे हेमरौप्ययोरिति । आलभ्य जपतीति मन्त्रान्त आलम्भ इत्युक्तम् । अत्रैतत्संदिह्यते-किं हुतशेषमात्रं दत्त्वा पात्रालम्भ उताहो सर्वान्नं परिविष्येति । उभयथा वचनदर्शनात् । तथा हि स्कन्देश्वरसंवादे --- विप्रप्रात्रेऽथ पृथ्वीत इति पात्राभिमन्त्रणम् । इदमन्नं च साङ्गुष्ठं ततोन्नपरिवेषणम् । याज्ञवल्क्योऽपि - हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु तु विशेषतः । दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणमिति । अत्रक आहुः साग्निः पूर्व परिविष्य हुतशेषं दद्यात्पात्रमालभेत निरग्निस्तु हुतशेषं दत्त्वाऽन्नं परिविष्य पात्रमालभेत । अन्नेषु परिविष्टेषु हुतशेषं ददात्यथेति वचनादिति । तदयुक्तम् । साग्निर्हुतशेषं दन्त्वैव परिवेषयेदिति क्रमस्य शौनकेन दर्शितत्वात् । तथा च हुत्वाऽग्नौ परिशिष्टं तु पितृपात्रेष्वनन्तरम् । निवेद्यैवापसव्येन परिवेषणमाचरेदिति । हुतशेषमपसव्येन निवेद्येत्यन्वयः । यत्तूक्तं निरग्निर्हुतशेषं दत्त्वान्नं परिविष्य पात्रमालभेतेति । तदसंगतम् । अन्नेषु परिविष्टेष्विति वचनस्य वैयर्थ्यापत्तेः । ततश्च साग्निर्हुतशेषं दत्त्वान्नं परिविष्य व्यस्तपाणिभ्यां पात्रमालभेत, निरग्निरन्नं परिविष्य हुतशेषं दत्त्वा तथैव पात्रमालभेतेत्यर्थः । यत्तु विप्रपात्रेऽथ पृथिवी इति वचने ततोऽन्नपरिवेषणमित्यन्नपरिवेषणस्य पात्रालम्भानन्तर्य प्रतीयते तदन्नशब्दो व्यञ्जनपर इत्यविरोधः । अद्यतेऽनेनेत्यन्नमिति व्युत्पत्तेः । तथा च पुराणसमुचये -- भाजनालम्भनं कुर्याद्दत्वा चान्नं यथाविधीति । व्यस्तपाणित्वमाह पद्मपुराणम् - दक्षिणं तु करं कृत्वा वामोपरि विधानवत् । दैवं पात्रमधालभ्य पृथ्वीते पात्रमुच्चरेत् । दक्षिणोपरि वामं च पित्र्यपात्रस्य ल 46
Page #476
--------------------------------------------------------------------------
________________ 470 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रम्भने । इति । अत्रैके विवदन्ते-हुतशेषं दैवपात्रेषु न देयमिति । तथा च यमः-अग्नौकरणशेषं तु पिन्येऽपि प्रतिपादयेत् । पितृपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति । हुत्वाग्नौ परिशिष्टं त्रिति प्रागुक्तम् । वायुपुराणेऽपि हुत्वा दैवकरे साग्निः शेषं पित्र्ये निवेदयेत् । नहि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैरिति । अन्ये वाहुरविशेपात्सर्वेभ्यो देयमिति । तथा च याज्ञवल्क्यःहुतशेषं प्रदद्यात्तु भाजनेषु समाहित इत्यादि(र)विशेषः । देवलोऽपि यत्र यत्क्रियते कर्म पैतृके ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवत्वपूर्वकम् । इति । सूत्रकारोऽपि दैवपूर्व श्राद्ध. मिति । अत्रोच्यते-आये यदुक्तं न देयमिति तयुक्तम्, वचनार्थानवबोधात् । तथाहिअग्नौकरणशेषं तु पित्र्येऽपि प्रतिपादयेदित्यपिशब्दाईवेऽपि शेषदानोपपत्तेः । किं च पितृणां प्रतिपाद्य वैश्वदेवे न दद्यादपि तु पूर्व देवे तदनु पित्र्य इत्यथोंपलब्धेः । यत्तूक्तम्-हुत्वाग्नाविति वचनं तत्साग्निविषयम् । यच्चाभिहितं हुत्वा दैवकरे साग्निरिति तत्र देवकरे हुत्वा शेषं पित्र्ये दद्यान्न तु पित्र्ये हुत्वा शेषं देवेषु दद्यादित्यर्थः । अतोऽर्थानवबोधादयुक्तमित्युक्तम् । द्वितीयोऽपि नातीव शोभते । उक्तहेतुत्वात्साग्निनिरग्न्योर्विशेषावगतेः । न चोभयोर्वचनव्यक्तौ सत्यामविशेषो युक्तः [कुत्रचिद्विषथान्तरस्य दृश्यमानत्वात् ?] / ततश्चायमर्थः साग्नेरग्निहोमाद्देवतृप्तेर्तुतशेषदानं पितृपात्रेष्वेव । निरग्निर्देवकरहोमे पितृपात्रेष्वेव पिन्यकरहोमे तु निरग्नेर्देवादिसर्वपात्रेपु हुतशेषदानमिति । तथा च शाट्यायनः । हुतशेषं पूर्व देवे दत्त्वा पश्चापित्र्ये दद्यादिति । कात्यायनोऽपि-विप्रपाणौ ततो हुवा दद्याच्छेषं पृथक् पृथक् । देवानामादितः कृत्वा पितृपात्रेषु च क्रमात् । वृद्धमनु:-दैवपूर्व यतः श्राद्धं तस्माद्दद्यात्प्रयत्नतः । अग्नौकरणशेषं च देवानामादितः क्रमात् । वैश्वदेवादितः सर्वे विकिरं पिण्डवजितम् । अग्नौकरणशेषं यत्प्रयाद्वैश्वदेविके । धर्मप्रदीपेऽपि-कुशेषत्तानपाणिस्तु जुहुयाद्वै घृतप्लुतम् । शेष देवाय दातव्यं पितृभ्यस्तदनन्तरम् । इति । साग्निदैवपूर्व दद्यान्निरग्निर्नेत्यविरोध इति कश्चित् । एवं दत्त्वा पिण्डार्थमवशेषयत् । तथा च हारीतः-हुतोच्छिष्टं ब्राह्मणेभ्यः प्रदाय pinnddaarthmvshessyet| धर्मप्रदीपेऽपि-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेषयेपितृविप्रार्थ पिण्डाथै शेषयेत्तथेति । 'वैष्णव्यर्चा यजुषा वाङ्गुष्ठमन्नेवगाह्यापहता इति तिलानवकीयेति' वाशब्दः स्मुच्च्य्निवृत्तौ। वैष्णवी ऋगिदंविष्णुरित्यादिका, यजुश्च विष्णो हव्यं रक्षेति तयोरेकतरमन्त्रेणानखं द्विजाङ्गुष्ठमन्ने निवेश्यापहता इति मन्त्रेण तिलानां समन्तात्प्रदक्षिणादि यथोपदेशं विकिरेदित्यर्थः । निरड्गुष्ठं प्रदत्तं हि पितॄणां नोपतिष्ठते इति वचनात् । नोपतिष्ठत इत्यासुरं भवतीत्यर्थः । तथा च यमः-निरगुष्ठं तु यच्छ्राद्धं बहिर्जानु च य्द्धृत्म्। बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेदिति । अत्रैके तिलानन्नपात्रेध्वप्यवकिरन्ति । त्न्न्। तिलान्सर्वत्र निक्षिप्य पितृपात्रेषु व्र्ज्येत्। पितृपात्रे तिलान्दद्यान्निराशाः पितरो गताः इति वचनात् । पाराशरोऽपि-सर्वदा च तिला पाह्याः श्राद्धकाले विशेषतः । पात्रेषु पतितान्दृष्ट्वा निराशाः पितरो गताः इति । यत्तु ततो मधुघृताक्तं तु सोष्णमन्नं तिलान्वितम् । गृहीत्वा देवतीर्थेन प्रणवेनैव तत्पुनः । एतद्वोअन्नमित्युक्त्वा विश्वेदेवांस्तु भोजयेदित्यत्र तिलान्वितत्वमन्नस्योक्तं तद्वैश्वदेवविषयम् । परिवेषणे तिलाक्षेपविषयं वा । तथा च मत्स्यपुराणे-उभाभ्यामपि हस्ताभ्यामाहत्य परिवेषयेत् । प्रशान्तचित्तः सतिलं दर्भपाणिरशेषतः, इति सतिलमन्नमुभाभ्यां हस्ताभ्यां परिवेषयेन्नैकहस्तेनेत्यर्थः । तथा च-एकेन पाणिना दत्तं शूद्रादन्नं न भक्षयेत् । पुराणेऽपि नापवित्रेण हस्तेन नैकेन न विना कुशान् । नायसे नायसेनैव श्राद्धे तु परिवर्जयेदिति । एकायसशब्दे सप्तमी । तत्पात्रेऽन्नं न धार्यमित्यर्थः । सौवर्णरजताभ्यां च खड्डेनौदुम्बरेण वा । दत्तमक्षय्यतां याति फल्गुपात्रेण चान्यथेति वचनात् । फल्गु उदुम्वरः । नापवित्रेणेति सपवित्रकरः स्वयं परिवेषयेदित्यथः । फलस्यानन्तता 'प्रोक्ता स्वयं तु परिवेषण इति वायुपुराणवचनात् । यत्त-परिवेषणं प्रशस्तं हि भार्यया पितृतृप्तये ।
Page #477
--------------------------------------------------------------------------
________________ कण्डिका 3] परिशिष्टम् / 471 पितृदेवमनुष्याणां स्त्री सहाये यतः स्मृतेति तदन्यापेक्षया स्वाशक्ती वा वेदितव्यम् / न विना कुशानिति केवलप्रतिषेधः, हस्त दत्तं तु यत्स्नेहव्यञ्जनं लवणादिकम् / दातारं नोपतिष्ठन्ते भोक्ता भुते तु किल्विषम् / घृतं वा यदि वा तैलं विप्रो दद्यान्नखच्युतम् / यमस्तदशुचिं पाह तुल्यं गोमांसभक्षणमिति वचनात् / कात्यायनोऽपि-चतुःस्रोतःसमायुक्तो हस्तेनोन्मार्जयेद्धतम् / उभावधो व्रजेयातां दाता भोक्ता न संशयः / उन्मायेच्छोधयेत् / क्वतन्नखैश्चतुर्भिश्च यो दद्यात्पाणिना घृतम् / दाता पुण्यं न चाप्नोति भोक्ता पापशतं ब्रजेदिति / अपहता इति मन्त्रः पित्र्य एव न वैश्वदेवे स्वत एव रक्षोन्नत्वादिति कर्कः / तूष्णी यवानित्यन्ये / अत्र यद्यप्यन्नादिकल्पनं नोक्तं तथा पीदमन्नमिमा आप इदमाज्यं इदं हव्यमित्यन्नादिकल्पनं कार्यम् / तथा च कात्यायन:-उभाभ्यामपि हस्ताभ्यां पात्रं कृत्वा तु तदृढम् / मोचयेद्दक्षिणं हस्तमन्ने तत्कल्पयेत्सदा / तथा-पर्शनान्ते स्पृशेदन्नं कल्पनान्ते बलिं हरेदिति / अत्र कश्चिदाह कव्यादि नोचरेदिति / तदयुक्तम् / विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमादिति मनूक्तेः / पुराणसमुच्चये हन्यं दैवे समुच्चार्य पितृणां कन्यमेव च / कन्यस्योच्चारणादेव प्राप्नुयुस्तृप्तिमुत्तमाम् / कव्यादाः पितरः प्रोक्तास्तस्मात्कन्यं प्रकीर्तयेत् / इति / अनैतञ्चिन्त्यते-कि परिवेषणे सन्यापसव्यविधिरस्ति न वेति / अत्रैक आहुरस्तीति / तद्युक्तम् / उभयत्र सव्येन विहितत्वात् / तथा च कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेपतः / अन्नदानाहते सव्यमेवं मातामहेष्वपि / भरद्वाजोऽपि-सर्व कर्मापसव्येन पितृकर्मणि कुर्वता / अन्नदानाहते कार्य तद्वद्विप्रविसर्जनमिति / तथा-एकपङ्कथुपविष्टानां विप्राणां श्राद्धकर्मणि / भक्ष्यं भोज्यं समं दद्याद्विपरीतं तु निष्फलम् / तथा न पश्यां विषमं दद्यादिति / 'उष्णस्विष्टमन्नं दद्यात् / उष्णमिति पर्युषितापूपादिव्युदासार्थम् / तेन स्मृत्युक्तमपि पर्युषितमपूपादि श्राद्धेपु न दद्यादित्यर्थः / तद्विधिश्व-यवगोधूमजं सर्व पयसश्चैव विक्रिया / तत्पर्युपितमप्याचं स्नेहाक्तं चैव यद्भवेदित्यादि / अत्रैके पर्युपितमशुक्तं देयमित्याहुः / तथा च यमः-अपूपाश्च करम्भाश्च धानावटकसक्तवः / शाकं मांसमपूपं च घृतं केशरमेव च / यवागूः पायसं चैव यच्चान्यत्स्नेहसंयुम् / सर्वं पर्युषितं भोज्यं शुक्तं चेल्परिवर्जयेत् / देवलोऽपि-अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् / अन्न ब्रीह्या(दिपि)प्टापूपभक्षणार्थ पुनरपूपोक्तिः / शङ्खोऽपि-धि भक्ष्यं च शुक्केषु सबै च दधिसंभवम् / ऋजीवपक्वं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिः इति / तन्नातीव शोभते / अशक्तपर्युपितस्य दृष्टयादिदोषोपहतत्वेन नित्यभोजनविषयत्वात् / तेषामप्युष्णानामेव श्राद्धोपयुक्तत्वाच्च / तथा चादित्यपुराणे-विविधं पायसं दद्याद्रक्ष्याणि सुवहूनि च / स्निग्धोष्गानि च यो दद्यादग्निष्टोमफलं लभेदिति / करम्मो दधियुक्तसक्तवः इटका कासारखण्डः kRshrstilklkmishritodnH| सुबहूनीति सुशव्देन नैर्मल्यं विविधत्वं च दर्शयति / तथा च यमः-ततो विशदमन्नाद्यं भोजयेत्पयतो द्विजान् / अन्नं सूपं घृतं शाकं मांसं दधि पयो मधु / धानांश्च मधुसंयुक्तानिहूंश्चैव सगोरसान् / शर्कराफलमूलं च सर्व दद्यादमत्सरीति / मनुरपिभक्ष्यं भोज्यं च विवियं मूलानि च फलानि च / हृद्यानि चैव मांसानि पानानि सुरभीणि च / विविधमित्येकान्ननिषेधः / तथा च-ततोऽन्नं वहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् / चोष्यपेयसमृद्धं तु यथाशक्त्युपकल्पयेदिति वचनात् / अन्नमित्यदनीयम् / अथवान्नमिति पक्वस्य संज्ञा / सत्यं क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते / आमान्नं वितुषं ज्ञेयं पक्वमन्नमुदाहृतम् / इति वचनात् / तेन संभवे सत्यामानादिकं न देयमित्यर्थः / दद्यादिति यथोक्तसंकल्पवाक्यं दर्शयति / अत्रैके अर्धेश्य्योदके चैवेति कात्यायनेनान्नदाने तन्त्रस्य दर्शितत्वादस्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माण इत्याद्युच्चार्य तृतीयांशस्तेभ्यः स्वधेति तन्त्रेण दद्यादित्याहुः / अन्ये तु अन्नमसावेतत्त इत्युद्दिश्य भोजयेदिति शाङ्खायनोक्तरमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधा नम इति ब्रह्मपुराणोक्तत्वाञ्च
Page #478
--------------------------------------------------------------------------
________________ 472 पारस्करगृह्यसूत्रम् । श्राद्धसूत्रपृथगुपदिश्य दद्यान्न तन्त्रेणेति । एवं च सति अस्मत्पितरमुकमर्शनस्मत्पितामहामुकाशर्मनस्मयपितामहामुकशर्मन्नित्यादि पृथक् पृथगुद्दिश्य वाक्यान्ते इदमन्नं घृतादिसहितं वः स्वधानम इत्युभयविध वाक्यमुचितमित्याभाति तत्र पृथग्भावयोरुपदेशात् । अथ च-ब्राह्मणा विप्रसंपत्तावेकैकस्यापि ते त्रयः । एको वैकस्य भोक्तव्यस्त्रयाणामेक एव वेति वचनात्पृथगद्विजपक्षे पृथगुपदेशः । त्रयाणामेकद्विजपक्षे तन्त्रेणेत्यविरोधः । अत्रैके इदमन्नं वः स्वधेति संकल्पे न ममेति स्वस्वत्वपरित्यागं न कुर्वन्ति । तद्युक्तम् । स्वसत्तानिवर्तनस्योक्तत्वात् । तथा चात्रिः-हस्तेन मुक्तमन्नाद्यमिदमन्नमुदीरयेत् । स्वाहेति च ततः कुर्यात्स्व्स्त्ताविनिव्र्त्न्म्। संबन्धगोत्रनामानि इदमन्नं ततः स्वधा । पितृक्रमादुर्यन्ते स्वसत्ता विनिवर्तयेत् । धर्मप्रदीपेऽपि-सिद्धान्नस्य तु संकल्पो भूमावेव प्रदीयते । हस्तेषु दीयमानं यत् पितॄणां नोपतिष्ठते । भूमिर्जनित्री सर्वेषां भूतानां च विशेषतः । तत्रोपतिष्ठतेऽनं तु न च हस्ते कदाचन । मञ्जरिकारोऽपि-दीपमन्नं च पिण्डं च भूमौ दद्याद्विचक्षणः । पूर्वदानानि विप्राणां करे दद्याच्च दक्षिणे । तथा-तिलदर्भसमायुक्तं तोयं भूमौ प्रदापयेत् । पात्रस्य संनिधौ पित्र्ये देवेऽपि च समन्वितम् । वैश्वदेवस्य वामे तु पितृपात्रस्य दक्षिणे । संकल्पोदकदानं स्यात् नित्यं श्राद्धे यथाविधीति । अकृते संकल्पेऽन्नं द्विजा न स्पृशेयुः । पात्रं च नोद्धरेयुः । असंकल्पितमन्नायं पाणिभ्यां यदुपस्पृशेत् । अभोज्यं तद्भवेदन्नं पितॄणां नोपतिष्ठते । धर्मप्रदीपेऽपि-अकृते अन्नसंकल्पे यः पात्रं चोद्ध्रेद्विज्ः। वृथा श्राद्धमवाप्नोति दाता च नरकं ब्रजेदिति । संकल्पानन्तरं प्रागपोशनादन्नं न गृह्णीयात् । तथा च तत्रैव-अन्नं दत्तं न गृहीयाद्यावत्तोयं न संपिवेत् । अपीत्वा मर्दितं चान्नं भुञ्जते किल राक्षसाः । तथा हस्तेनान्नं न गृह्णीयाद्यावचोयं न संपिवेत् । अपीत्वा मर्दयेदनं निराशाः पितरो गताः । 'शत्त्या वा' वाशब्दोऽभावे न विकल्पे । स्विष्टाभावे शक्त्यनुसारेण दद्यादित्यर्थः । यद्यप्यशक्तस्तथाऽपि मांसगोधूमादेरवश्यकत्वमवगन्तव्यम् । तथा च स्कन्दसंवादश्राद्धे मांसं न यो दद्यान्न वाश्नाति कुतर्कतः । नरकाहावुभौ श्रौतस्मार्तधर्मस्य लोपनात् । वृद्धयाज्ञवल्क्योऽपि--विना मांसेन याद्धं कृतमप्यकृतं भवेत् । कन्यादाः पितरो यस्मादलामे पायसादयः । जातूकोऽपि-दरवान् यो द्विजः श्राद्धे दद्यान्नो मांसवत्सरे ? / स दुरात्मा दुराचारो वेदमार्गस्य दृषकः । तत्रैव संवादे-रोमाणि कूर्मपृष्ठे चेन्नृणां चेच्छृङ्गसंभवः । व्योम्नश्च मुष्टिना घात: सस्थितेद्रक्तपा वपुः । तदोपतिष्ठते स्कन्द दत्तं श्राद्धं निरामिषम् । तस्मात्सर्वप्रयत्लेन आद्धं देयं हि सामिपम् । अभोज्य विप्रान्यः श्राद्धे मांसमन्यांस्तु भोजयेत् । स्वयमभाति वा मूढः स याति नरकं ध्रुवम् । अत्रिः-आगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेदिति । अत्रैक्रे विवदन्ते । फलमूलाशनैर्मेध्यैर्मुन्यनानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनादिति मनुवचनात् , मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः । मधुप्रधानं शूद्रस्य sarveSAM'nAvizeSataH / इति पुलस्त्यवचनाच मुन्यन्नप्राधान्यावगतेमासं क्षत्रविद्धिपर्य न ब्राह्मणस्येति । अन्ये वाहु:-क्रयादिलब्धमांसेन श्राद्धं न प्राणिहिंसनपूर्वकम् । इति । तथा च मनुः-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वयस्वस्मान्मांसं विवर्जयेत् । समुत्पत्तिं च मांसस्य वधवन्धाय देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य वर्जनात् । भीष्मोऽपिन हि मांसं तृणात्काप्टादुपलाद्वापि जायते । हत्वा जन्तून्भवेन्मांस तस्मात्तत्परिवर्जयेन् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । अहो मांसस्य दौरात्म्यं प्रत्यक्षमिह दृश्यते । अन्यञ्च, यूपं छित्त्वा पशु हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते खर्गे नरके केन गम्यते इति । अपर आहुः-कलिविपये मांसनिपंधो विधिस्त्वन्यविपय इति । तथा च-अक्षता गोपशुश्चैव श्राद्धे मांस तथा मधु । देवरेण सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति । देशाचारविषयों निषेध इत्यन्ये । तस्मान्मांसं श्राद्धे न देयमिति । अत्रोच्यते यदुक्तं मुन्यन्नं ग्रामणस्येति प्राधान्य
Page #479
--------------------------------------------------------------------------
________________ कंण्डिका 3] prishissttm। 473 मुन्यन्नस्य मांसं क्षत्रविद्धिषयम् न ब्राह्मणस्येति । तन्न । मांसायुक्तवस्तुनोऽभाव एव मुन्यन्नादिप्राधान्योपपत्तेः । तथा चात्रेयः-मुन्यन्नामिषमाध्वीकैविप्रद्विजजघन्यजाः । श्राद्धं विध्युरसति द्रव्ये तु सति चाप्रैः। माध्वीकं मधु द्विजौ क्षत्रविशौ जघन्यजाः शूद्राः । मांसादिद्रव्येऽसति मुन्यन्नादिभिः क्रमाद्विप्रादयः श्राद्धं कुर्युः सति तु मांसादिद्रव्ये तेनापरैश्च मेध्यैः कुर्युरित्यर्थः । तथा च वृद्धशातातपः-मुन्यन्नामिषमध्वाज्यैरभावे प्रोक्तवस्तुनः । क्रमाद्विप्रादिभिर्वणविधेयमिति शुश्रुमः । परमानेन मांसेन शाकैर्मधुघृतादिभिः । सर्ववणः प्रकर्तव्यं श्राद्धं वै वित्तशाठ्यतः । वृद्धमनुरपिमुन्यन्नइआह्मणाः श्राद्धं सामिपं वाहुसंभवाः । ऊरव्या मधुना कुर्युः शूद्रा मूलफलादिना । असंभवे प्रकर्तव्यमेतैरेव हि केवलम् । सर्ववर्णैस्तु कर्तव्यं सामिषं सति संभव इति । यच्चाभिहितं प्राणिहिंसापूर्वक एव श्राद्धे मांसनिषेध इति । तदप्ययुक्तम् । सामान्यहिंसाया अग्नीषोमीयपशुहिंसयेव विधिविहितहिंसया वाधोपपत्तेः । तथा च जावाला-हिनस्ति यः पशून स्वार्थमुद्दिश्यैव स पापभाक् । श्राद्धापदेशतो हिंसन्नपि खार्थे न दुस्स्य्ति। स्कन्दसंवादेऽपि-अर्थे देवपितृणां हि यो हिनस्ति पशून द्विजः । स यज्ञफलमाप्नोति ते च यान्ति परां गतिम् । स्वार्थमन्नं पचंद्यस्तु यो हिनस्ति वृथा पशून् । एकाकी मिष्टमश्नाति यश्च याति स रौरवम् । भीष्मोऽपि योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । कृष्णद्वैपायनः प्राह स्थावरत्वं स गच्छति । अत्रिरपि-मधुपर्के च सोमे च दैवे पित्र्ये च कर्मणि । अत्रैव पशवो हिंस्या नान्यनेति कथंचन । तथा यज्ञाथै पशवः सृष्टाः पुत्राथै वरयोपितः । इत्यादिवचनात् । यचाभ्यधायिकलियुगविषयो मांसनिषेध इति तदप्यसंगतम् । कलिविषयविधायकवचनैकपूर्वपक्षरूपत्वे तद्वचनस्य वधित्वात् । तथा च jAtUkaZ:-मांसं युगेषु सर्वेषु य्ज्ञ्य्प्राद्धार्थ्माइत्म्। श्राद्धोपयमनो यज्ञे कलौ तच vishissyte|स्म्न्तुर्पि-कुत्कोफ्ता विप्राः कलाकश्यन्निरामिषम् । तृप्ति नामन्ति पितरस्तस्य श्राद्धे कदाचन । पैठीनसि:-परमान्नं कालशाकं मधु मांसं घृतं पयः । मुन्यन्नानि तिला विप्राः प्रकृत्या हविरष्टया । शस्तान्यष्टौ तु सर्वेषु युगेपु मुनिस्त्त्माः। पितृणां देवतानां च दुर्लभानि कलावतीति । निवन्धान्तरे तद्वचनस्य निर्मूलत्वप्रतिपादनाच । तथागोमेधो नरमेधश्च अक्षता गोपशुस्तथा । देवराञ्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेदिति पराशरपाठात् । यत्तूदाहृतं देशविषयो निषेध इति । तदप्यसुन्दरम् । मध्यदेशादौ जिह्वालोलुपतया विहितेतरमांसभक्षणस्य प्राचुर्योपलब्धेः । न च देशविषयः शक्यते वक्तुम् । देशभेदविपयस्य निरस्तत्वात् । तथा च वृद्धप्रचेताः-न युगानां न देशानां न विप्राणां द्विजोत्तमाः । धर्मशास्त्रेषु वै भेदो दृश्यते मांसभक क्षणे । देशभेदे श्राद्धे दृश्यमानत्वाच । तस्माद्विहितहिंसादौ श्राद्धादिकर्मसु च भांसभक्षणविधिरितरत्र निषेध इति सिद्धम् । तथा च मनुः-प्रोक्षितं भक्षयेन्मांसं ब्राह्मणस्य च काम्यया । यथाविधि नियुक्तश्च प्राणानामेव चात्यये । याज्ञवल्क्योऽपि-प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्ययेति । भक्ष्यत्वं chaagaadivihitpshumaaNssy| देवल:-पञ्च पञ्चनखा भक्ष्या धर्मतः परिकीर्तिताः । गोधा कूर्मस्तथा विष्च्छल्लकश्चेति ते स्मृताः । धर्मत इति प्रोक्षितम् । न चायमपूर्वविधिः रागप्राप्तत्वात् । नापि नियमः पक्षप्राप्त्यभावात् । अतोत्र गोधादिपञ्चकव्यतिरिक्तपञ्चनखनिषेधाधिकारपरिसंख्येति । तथा च रामायणे-शशकः शल्लको गोधा खड्गी कूर्मश्च पञ्चमः । पञ्च पञ्चनखा भक्ष्या न भक्ष्या वानरा नराः । इति । एतचाप्युपलक्षणम् । अत्रैतदुच्यते-किं प्रोक्षितादौ नियम उत परिसंख्येति । तत्र परिसंख्येति ब्रूमः । नियमस्य पक्षप्राप्तौ विधायकत्वात् । यत्तु-स्वरुच्या क्रियमाणे तु यत्रावश्यक्रिया भवेत् । नियमः सोऽत्र विज्ञेयः श्राद्धे मांसाशनं यथेत्यत्र नियमत्वमङ्गीकृतं तच्छब्दार्थरूपनिवृत्तिफलत्वादेकरूपत्वमेव तयोरित्यविरोधः । अतोऽत्र श्राद्धशब्दस्योपलक्षणपरत्वेन प्राणात्ययादिचतुष्टये परिसंख्यैव युक्ता । तथा च बृहस्पनिः-रोगी नियुक्तो विधिवद्धनं विप्रवृतस्तथा । मांसमद्या
Page #480
--------------------------------------------------------------------------
________________ 474 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र चतुषा परिसंख्या प्रकीर्तिता / अतोऽन्यथा तु योऽश्नीयाद्विधिं हित्वा पिशाचवत् / यावन्ति पशुरोमाणि तावत्प्राप्नोति रौरवमिति / रोगी प्राणात्ययोपलक्षितः / नियुक्तः श्राद्धे / विधिवद्भुतं प्रोक्षितादि / विप्रवृतो द्विजकामनयाभ्यर्थितः / परिसंख्येत्यभक्षण संकल्प व्यावृत्तिः / तेन यथोक्तकृताभक्षणनियमस्यापि निवृतिरित्यर्थः / तथा च --- यथाविधि नियुक्तो यो मांसं नाश्नाति मानवः / स प्रेत्य पशुतां याति संभवानेकविंशतिमिति वचनात् / संकल्पश्च -- श्राद्धवर्जे मया मांसं न भोक्तव्यं कदाचन / त्यजेश्चेदिति संध्यायापरथा पतनं भवेदिति कार्ष्णाजिनिनोक्तः / तथेश्वरसंवादेऽपि -- ह्मचारी यतिमसं त्यजेत्स्त्री पतिना विना / श्राद्धवर्जमथान्योऽपि संत्यजेत्तपसः कृते / इति / अतश्च श्राद्धादिषु मांस भक्ष्यमेवेत्युक्तम् / यत्तु - प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया / अल्पदोषमिति ज्ञेयं विपरीते तु लिप्यते / इति महाभारतवचनं तदुविहितसंकल्पविषयम् / तथा च बृहस्पतिः -- मद्यं मासं मैथुनं च भूतानां लालनं स्मृतम् / तदेव विधिना कुर्यात्स्वर्ग प्राप्नोति मानवः / इति / महाभारते -- हविर्यत्प्रोक्षितं मन्त्रैः प्रोक्षिताभिक्षुतं शुचि / वेदोक्तेन प्रकारेण पितॄणां प्रक्रि यासु च / पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते / विधिना वेददृष्टेन तदुक्तान्येन दुष्यतीति / यत्पुनर्यमवचनम् -- सर्वेषामेव मांसानां महादोषस्तु भक्षणे / निवर्तने महापुण्यमिति प्राह प्रजापतिरिति / यच्च महाभारते वचनं - भक्षणे तु महान्दोषो निवृत्त्या पुण्यमुच्यते / इति / तदुभयमपि श्राद्धादेरन्यत्र जिह्वालया भक्षणविषयम् / तथा च स्कन्दसंवादे -यत्र यत्र निषेधो हि श्रूयते मांसभक्षणे / जिह्वालाप्रति स ज्ञेयो न तूक्तविधिनाश्रत इति / तथा--- प्रयान्ति नरकं घोरं मांसमश्नन्ति ये नराः । जिल्हा - लान्प्रति दोषोऽयं न दोषो विधिनाश्नतामिति / यच वृहस्पतिवचनं - रोगातोऽभ्यर्थितो वाऽपि यो मांसं नान्त्यलोलुपः / फलं प्राप्नोत्ययत्नेन सोऽश्वमेधफलस्य चेति / तच्छ्राद्धे ब्रह्मचारिविषयम् / तथा च मनुः -- त्रतवद्दैवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् / काममभ्यर्थितोश्रीयाद्वतमस्य न लुप्यते / इत्येकभि - क्षायां तदृष्टिवशादनदनस्य विहितत्वात् / अलोलुप इत्यनेन तद्विषयावगमाञ्च / तथा च---स तप्यति तपोऽजस्रं यजते च ददाति च / मधुमांसनिवृत्तो यः प्रोवाचेदं वृहस्पतिः / यावज्जीवं तु यो मांसं विपवत्परिवर्जयेत् / वसिष्ठो भगवानाह स्वर्गलोकं स गच्छति / जैमिनिरपि - त्रह्मचर्यमुपा स्यैव योऽकृत्वा दारसंग्रहम् / संन्यसेन्नाधिकारः स्यान्मांसे विधिवदन्यतः / इति / अन्यतः दारसंग्रहादूर्ध्व विधिवन्मांसभक्षणाधिकार इत्यर्थः / तथा च मनुःन मांसभक्षणे दोपो न मद्ये न च मैथुने / प्रवृत्तिरेपा भूतानां निवृत्तिस्तु महाफला / इति / मांसमद्यमैथुनेषु विहितेषु भक्षणपानाभिगमनैर्भूतप्रवृत्तित्वान्न दोषः / निवृत्तिस्तु महाऽफलप्रापिकेत्यर्थः / महती चासावफला चेति व्युत्पत्तेः / न 'वेयं व्युत्पत्तिर्न साधुरिति वाच्यम् / फलाफलशब्दयोः परयोरुभयथाऽपि महाशब्दस्याकारादेशस्य घटमानत्वात् / तथा च वृहस्पतिः -- अभूमांसपुरोडाशे भक्षणं मृगपक्षिणाम् / पुराणेष्वेव यज्ञेषु श्रह्मक्षत्रसवेषु च / सौत्रामण्यां तथा मद्यं श्रुतौ भक्ष्यमुदाहृतम् / ऋतौ च मैथुनं धर्म्यं putrotpattinimi'tataH / स्वर्ग प्राप्नोति नैवं तु प्रत्यवायेन युज्यत इति / ततश्चायमर्थः / प्रोक्षितादिचतुर्षु स्मृत्युक्तसंकल्पेन मांसत्यागिनामपि गृहस्थानां भक्ष्यमेव मांसं न कोऽपि दोपः / अविहितसंकल्पेन मांसत्यागिना तु प्रोक्षणादिभक्षणे अल्पदोपः / रोगार्तानामभ्यर्थितानां च ब्रह्मचारिणां श्राद्धादिष्वपि भक्षण महानू दोष एवेति / अतश्च त्यक्तमांसादेरपि श्रद्धे भक्षणमेवोचितमित्युक्तम् / तथा चोजना: ---नियुक्तश्चैव यः श्राद्धे यत्किंचित्परिवर्जयेत् / पितरस्तस्य तन्मासं नैराश्यं प्रतिपेदिरे / देवलोऽपि ---- युक्तस्तु यदि श्राद्धे दैवे मांसं समुत्सृजेत् / यावंति पशुरोमाणि तावन्निरयच्छति / स्कन्दसंवादेऽपि, निवेशितस्तु चः श्राद्धे यज्ञे वाऽपि द्विजाधमः / मासं नानाति निरयं याति वै पशुतां ततः / मृत्यलं बहना / अन्यद्विनिप्रतिषिद्धं स्मृत्यन्तरनिबन्धेभ्य उपलवधन्यं ग्रन्थगौरवभयान्ने लिखितम् / 1 1
Page #481
--------------------------------------------------------------------------
________________ कण्डिका 3] prishissttm। 475 'एवमन्नं संकल्प्यापोशनं दत्त्वोकारव्याहृतिपूर्व गायत्र्यादि जपेत् । तथा च याज्ञवल्क्यः सव्याहृतिका गायत्री मधुवाता इति तृचं, जत्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्य्ताः|इति । एके मधुमध्विति त्रिपं वारिघृतधारांच न कुर्वन्ति । तदयुक्तम् । उभयोरपि विहितत्वात् । तथा च प्रचेताः-अपोशानमथो दत्त्वा सावित्री निर्ज्पेद्ध्ः|म्धुवाता इति तृचंमश्वित्येतत्रिकं तथा । स्कन्दसंवादेऽपि-अपोशानमथो दत्त्वा वारिधारां क्षिपेद्वधः । नमो देवेभ्य इति च सव्येनोदङ्मुखो द्विजः । अपसव्यं पितृभ्यस्तु घतधारां वदेत्स्वधामिति । एवं जप्त्वाऽच्छिद्रीकरणं कृत्वा ये देवास येचेह' इत्यादि पठित्वा यथासुखममृतं जुषध्वमित्युक्त्वा भोजयेत् । तथा च यमः-अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् । तत् सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत् । कात्यायन:-ये देवासश्च ये चेह मन्त्रद्वयमुदीरयेत् । मन्त्रान्ते तु ततो ब्रूयादमृतं भोज्य्तामिति। दैवे ये देवासः पित्र्ये येचेहेति विवेकः । वृद्धयाज्ञवल्क्योऽपि यथासुखं जुषध्वं भो इति वाच्यमनिष्ठुरम् । इति । अत्रैके बलिदानमिच्छन्ति नेत्यन्ये । एवं सति वैश्वदेवे वलिः पिव्ये नेत्यविरोधः । तथा च-स्पर्शनान्ते स्पृशेदन्नं कल्पनान्ते बलिं हरेत् । होमस्तु मधु वातेति होमान्त उदकं पिबेदिति वैश्वदेवविषयम् । अत्रिः-दत्ते वाप्यथवाऽदत्ते भूमौ यो निक्षिपेद्वलिम् । तदेतन्निष्फलं याति निराशैः पितृभिर्गतैः । इति पित्र्यविषयम् । पितॄणामन्न उत्सृष्टे वलिं फुर्वन्ति ये द्विजाः। आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठत इति वसिष्ठोक्तेः । 'अन्नत्सु जपेयाहतिपूर्वी गायत्री सप्रणवा सकृत्रिर्वा राक्षोन्नीः पिन्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि' सप्रणवां व्याहृतिपूर्विकां गायत्रीमित्यन्वयः । पातार्थेन वाध्यते वाशब्दस्तु विकल्पार्थः । अशनात्पूर्व त्रिरश्नत्सु च सकृदिति व्यवस्थाओं वा । पूर्वस्याष्टदोषदुष्टत्वात् । तथा च प्रचेताः-अपोशानमथो दत्त्वा सावित्री निर्जपेद्धः । मधुव्वाता इतितृचं मध्वित्येतत्रिकं तथा । इति । अत्राह हलायुधः-सकृत्रिर्वा मधुमतीमधु मध्विति चेति पाठ इति । तत्कादिभिरनाहतत्वात्तन्नपस्याशनात्पूर्व विहितत्वाच चिन्त्यम् । रक्षांसि नन्तीति रक्षोत्राः । मूलविभुजादित्वात् कप्रत्ययस्ता एवं राक्षोत्रीः, कृणुष्व पाज इत्यादयः pnycrcH। ऋग्विशेषणत्वात्त्रीत्वम् । तथा च श्रुतिः । एतात्रक्षोन्नान्प्रतिसरानपश्यत्कृणुष्वपाजः प्रसितिन्नपृथ्वीमिति रक्षोना वै प्रतिसरा इति । पित्र्यमन्त्रा उदीरतामित्यादित्रयोदशः । अत्रैके सुरावन्तं वर्हिषदमित्यादिपञ्चदशः पितृमन्त्रा इत्याहुः। तन्न । पितरो देवतात्वेन यत्र स्तूयन्ते ते पित्र्या इति तद्धितेन उदीरतामित्यादीनामेव पिच्यमन्त्रत्वावगतेः । तथा च भट्टपादाः-तद्धितेन चतुर्ध्या वा मन्त्रवर्णेन चेष्यते । देवतासंगतिस्तत्र दुर्बलं तु परं परमिति । कृणुष्व पाज यत इति च अग्नेष्वार्जवर्चसमुच्चरेत् । सुरावन्तादिकां सर्वा जपेञ्च पितृसंहितामित्यनेन सुरावन्तमित्यादीनां पितृसंहितासंज्ञकत्वात् । पुरुषसूक्तं सहस्रशीर्षेत्यादिषोडशः । अप्रतिरथमाशुः शिशान इत्यादि सप्तदश!'नुवाक इति केचित् । द्वादशर्च इत्यन्ये । तदेतद्विचारणीयम् । यदि सर्वस्यापि शान्तिपाठस्याप्रतिरथसंज्ञा तदा सप्तदशद्वादशसंख्यावच्छेदकप्रमाणं न स्यात् । अथ संख्यावच्छेदकप्रमाणं ताचार्यमतभेदात्सप्तदशद्वादशसंख्याया मूलस्य दर्शनाभावादनिश्चयापत्तिः स्यात् । तस्माच्छ्रतिमूलत्वेन द्वादशर्च एवेति गम्यते । तथा च श्रुतिः-ब्रह्मन्नप्रतिरथं जपेत्युपक्रम्य तस्मादमाप्रतिरथं जपित्वा शुभिरूपाद्वादश भवन्तीत्युपसंहारः । अन्यानि पिण्डब्राह्मणादीनि । तथा च वृद्धयाज्ञवल्क्यः-पुरुषसूक्तं यजुषां पिण्डब्राह्मणशन्त्यर्थम् । पितृस्तवं च पञ्चैवं गायत्री म्धुब्राह्म्न्न्मिति। चकारो ब्र्ह्मादिस्तोत्र्स्मुच्च्यार्थ्ः। तथा च मत्स्यपुराणम्-ब्रह्मविष्ज्वर्करुद्राणां स्तोत्राणि विविधानि च । इन्द्रस्य सोमसूक्तानि पावमानीश्च शक्तित इति । अत्रैकेऽस्य जपस्य पित्र्यत्वादपसव्येन जपन्ति । तदयुक्तम् । सव्येनैव विहितत्वात् । तथा च जमदग्निः-अपसव्येन कर्तव्यं सर्व श्राद्धं यथाविधि । सूक्तस्तोत्रजपं मु. तचा विप्राणां च विसर्जनम् । अपि च-सूक्तस्तोत्रजपं त्यत्तवा पिण्डवाणं च दक्षिणाम् । आह्वनात्स्वाग
Page #482
--------------------------------------------------------------------------
________________ पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रतानां च विनाच परिवेषणम् / विसर्जनं सौमनस्यमाशिपांप्रार्थनं तथा / विप्रप्रदक्षिणां चैव स्वस्तिवाचनक विना / पित्र्यमन्यत्प्रकर्त्तव्यं प्राचीनावीतिना सहेति / अत्र यद्यप्यनस्थिति सामान्येनोक्तं तथाऽपि ययोपदेशं भोक्तव्यम् / तथा च प्रचेता:-पीत्वाऽपोशानमनीयात्पात्रे दत्तमार्हितम् / सर्वेन्द्रियाणां चापल्यं न कुर्यात्पाणिपादयोः / बौधायन:-पादेन पादमाक्रम्य यो मुझेऽनापदि द्विजः / नैवासो भोज्यते श्राद्धे निराशाः पितरो गताः / प्रचेताः-भोजनं तु न निःशेष कुर्यात्प्राज्ञः कथंचन / अन्यत्र दन्नः क्षीराद्वा क्षौद्रात्सत्तुभ्य एव च / शेपत्यागस्य नित्यत्वात् / तया च जमदग्निः-भुक्त्वा पीला तु यः कश्चिद्रिक्तपानं समुत्सृजेत् / स नरः क्षुत्पिपासातों भूत्वा जन्मनि जन्मनि / यत्तु न निन्देयुर्नावशेषयेयुरिति तेनैवोकं तदधिकोच्छिष्टत्यागविषयम् / तृप्त्यन्ते प्रासमात्रं तु यो विप्रो न त्यजेतदा / यच्छ्राद्धे पिण्डदानादौ तद्वै रक्षांसिगच्छतीति वचनात् / मनुः-अत्युप्णं सर्वमन्नं स्यादनीरंश्चैव वाग्यताः / न च द्विजातयो युआत्रा पृष्टा हविर्गुणान् / दात्रा हविर्गुणान्पृष्टा वाग्यता द्विजा इत्यनेनैव कयनेन प्राप्तौ न युरिति पौनरुक्त्यं हस्तसंजयापि कयननिषेधार्थम् / हुकारेणापि यो याद्धस्तेनापि गुणान्वदेदिति शङ्खन प्रतिपिद्धत्वात् / एतब श्राद्धासमाप्तौ वेदितव्यम् / निर्वृत्ते तु तथा श्राद्धे वक्तव्यं शोभनं हविरिति वचनात् / भोक्तुगां निषेधानात्रा हविः प्रशंसनीयमेव रुचिजननार्थम् / तथा च भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्धाह्मणान् शनैः / पृथक पृथक् च संवेद्य कुर्यादेभ्यः प्ररोचनमिति / भुञ्जीरंश्चैवेत्येवकारः परस्परस्पशेऽपि भोजनार्थः / तथा च शङ्कः-श्राद्धपङ्कियु भुलानो ब्राह्मणो ब्राह्मणं स्पृशेत् / मुक्त्वा तदन्नमत्याज्यं गायन्यष्टशतं जपेत् / कात्यायनोऽपि-एकपसौ तु यो मुझे विग्रो विप्र spRshecdi। तदन्नं न त्यजेद भुक्त्वा गायत्र्यष्टशतं जपेत् / इति / हारीत:पात्रे पानं प्रतिष्टाप्य येऽज्ञानाचते द्विजाः / आसुरं तन्वेच्छ्राद्धं पितॄणां नोपतिटते / मार्कण्डेयःकटिभुग्नस्तु यो भुलेऽनन्तर्जानुकरस्तथा / हसते bar3हते चैत्र निराशाः पितरो गताः / गह्वलिखितोनात्यन्ताधिकं दद्यान्न प्रतिगृहीयादिति / दातृधर्ममाह शङ्कः-प्राद्धे नियुक्त भुञानान्न पृच्छेल्लझणादिपु / उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः / दातुः पतति वै वाहुर्जिह्वा भोक्तुब भिद्यते / अनैतत्संदिह्यते-किं मृष्टव्यसनादिकं भोता याचेव न वेति / उभयया च दर्शनात् / तथा हि वृद्धशातातपः-अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् / न याचते स्मृतो मृढः स भवेद्ब्रह्मघातकः / इति / वायुपुराणं तु नियति याचते यदि दातारं ब्राह्मणो ज्ञानदुर्वलः / पितरस्तु न तुष्यन्ति दातुभोक्तुन संशयः / इति / तथा कृच्छ्रद्वादशरात्रेण मुच्यते कर्मणस्ततः / तस्माद्विद्वान्नैव दद्यान्न वाचेत न वापवेदिति / अन्यत्र न पड्डयां विषमं दद्यान्न याचेत न दापयेदिति / अत्र विरोधे, उपकल्पितं याचेत न त्वनुपकल्पितमिति व्यवस्थेत्यविरोधः / निपेषत्वानुकल्पित(विषयत्वान् / यमः-यावद्धविष्यं भवति यावदिष्टं प्रदीयते / तावदन्नन्ति पितरो यावन्नाह दाम्यहम् / अहं ददामीति यावन्नाह तावन्नन्तीत्यर्थः / एतच नापेक्षितविषयम् / अपेक्षितं यो न यादिति वचनात् / ननु मौनिवनियमात्कथं याचनं कथं वा नियमनमिति हस्तादिसंज्ञाप्रतिपेवात् / उच्यते-हस्तादिसंज्ञानिषेवो हविर्गुणाख्यानविषयो न तु याचनादिविषय इत्यविरोधः / तथा च यमः नान्नपानादिकं श्राद्धे वारयेन्मुखतः कचिन् / अनिष्टत्वाबहुत्वाद्वा वारणं हस्तसंज्ञया / देवलोऽपि-अन्नपानकशीतोददिभ्योऽप्यवलोकितः / वक्तव्ये कारणे संज्ञां कुर्वन्मुक्षीत पाणिनेति / दात्रा व्यञ्जनकमादायावलोकित: वक्तव्ये हस्तेन संज्ञां कुआदित्यर्थः / अन्यदामन्त्रिताश्चैवमित्यत्रोक्तं प्रान् / शेष स्मृतिभ्योऽनुसन्धेयम् / 'तृप्तान ज्ञात्वाऽनं प्रकीर्य ब्राह्मणांस्तृप्तान ज्ञात्वा सर्वान्नमुकेनाप्लाव्यानिदग्धेतिमन्त्रेण प्रकिरदित्ययः / तथा च याज्ञवल्क्य:-मार्ववर्णिकमन्नाई सालीयाप्लान्य वारिन्ना। समुत्सृजेतवतामप्रतो विकराइवि / सार्ववर्णिकं सर्वव्यश्चनसहितम् / अत्राह कन्छिन्-असंस्कृत
Page #483
--------------------------------------------------------------------------
________________ परिशिष्टम् । 477 कपिडका 3 ] 1 भागधेयत्वाद्विकिरेद्दध्योदनमेव केवलमिति । तदयुक्तम् - यदन्नं पिण्डदानेषु तदन्नं विकरे न्यसेदिति । वृद्धयाज्ञवल्क्योक्तेः । अतृप्तेष्वन्नं न च विकिरेदिति तृप्तान् ज्ञात्वेत्युक्तम् । तथा चेश्वरसंवादे - ज्ञात्वा तृप्तांस्ततो विप्रान्प्रकुर्याद्विकरासनमिति । तृप्तिज्ञानं चान्नाद्यग्रहे आहारानुमानेन प्रतिपन्नम् । अत्र यद्यप्यवकीर्येत्युक्तं तथाऽपि प्रदेशपरिमाणं स्मृत्यन्तरादवगन्तव्यम् । तथा च वृद्धयाज्ञवल्क्यः - विकिरं भुवि दातव्यं उच्छिष्टेभ्य: पडङ्गुलम् । पठन्ति च --- उच्छिष्टस्योत्तरे भागे पिण्डं दद्यात्पडङ्गुलम् । इति । यत्तु पुराणसमुचये --- विश्वदेवपितॄणां च अन्तरे च क्षिपेत्कुशान् । तत्रावकिरणं कुर्याद्गाथामे - तामुदीरयेत् । यच्च तत्समंविकरं दद्याद्दैवपित्र्यान्तरे भुवीति तद्दिजास्थानवोधकमित्यविरोधः । मुक्तवतामग्रत इति योगीशोक्तः । ननु चास्य विकिरसंज्ञकत्वाद्विकीर्येति वाच्यं न प्रकीर्येति । उच्यते । विकिरं विना श्राद्धं व्यर्थमिति प्रशब्देन द्योतितमित्यदोपः । तथा च गोभिल: - विकिरेण विना श्राद्धं निष्फलं परिकीर्तितम् । एकोद्दिष्टं विशेषेण प्रेतश्राद्धेषु वर्जयेदिति । यो मोहात्कुरुते श्राद्धं विकिरेण विना क्वचित् । तत्सर्वं व्यर्थतां याति पितृपिण्डोदकादिकमिति । अत्रैतत्संदिह्यते - किमपिण्डकश्राद्धे विकरः स्यादुत नेति, उभयथाऽपि वचनदर्शनात् । तथा हि-पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्वधावाचनलोपोऽस्ति विकरस्तु न लुप्यते । तथा-न चाग्नौकरणं कुर्यान्नार्घदानं कथंचन । न पिण्डं कल्पनाश्राद्धे विकिरान्नं न चोत्सृजेदिति । अत्रक आहुरुभयशास्त्रत्वाद्विकल्प इति । अन्ये त्वाहुः -- यत्र पिण्डदानं न निषिद्धं तत्र चेद्देशकालाद्यसंभवेन पिण्डवर्जे करोति तदा विकिरः स्यान्न तु युगाद्यादिपु पिण्डदाननिषेधेऽपीति । तदेतद्विचारणीयम् - विकर: प्रधानमुताङ्गमिति । तत्र यदि प्रधानं तर्हि पिण्डप्राधान्यं विरुध्येत । अथाङ्गं तर्ह्यङ्गानां प्रधानधर्मानुरोधित्वात् पिण्डाभावे तदभाव इति किमत्राश्चर्यम् । यच विकल्प इत्युक्तम् । तदसत् । विषयकल्पनस्य 'सद्भावात् । तदुक्तं-स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथगिति । तस्माद्देशकालाद्यसंभवे पिण्डाभावेऽपि विकिरेन्न पिण्डनिपेधेऽपीति चतुरस्रम् । तथा च मोक्षेश्वरनिबन्धे ---मघायुगादिभरणीश्रद्धे पिण्डं विवर्जयेत् । अवनेजनपूजान्तमुल्मुकास्तरणानि च । निःशेषमग्नौकरणं विकिरं च षडङ्गुलानिति । ततश्च युगाद्यादिषु पिण्डनिषेधे आवाहनाद्यनौकरण विकिरवेद्यादिपूजान्तस्वधावाच-' नादीनां निषेध इति सिद्धम् । एवं विकीर्याचामेत् । तथा च मरीचिः - श्रद्धेषु विकिरं दत्त्वा यो नाचामति भ्रमात् । पितरस्तस्य पण्मासान्भवन्त्युच्छिष्टभोजिनः । इति । तथा विकिरे पिण्डदाने च तर्पणे भोजने तथा । कृते आचमनं प्रोक्तं दर्भत्यागो विधीयते । इति अत्रानग्निदग्धा इत्यपिपाठः । येषां दाहो न क्रियते येऽग्निदग्धास्तथा पर इति ब्रह्मपुराणवचनात् । ' सकृत्सकृदपो दत्त्वा पूर्ववद्वायत्रीं जपित्वा मधुमतीमधुमध्विति च' ब्राह्मणेभ्यश्चुलुकार्य सकृत्सकृदपो दत्त्वा पूर्ववत्सप्रणवव्याहृतिं गायत्री सकृत्रिर्वा मधुमती मधुमध्विति जपेदित्यर्थः । तथा च मार्कण्डेयः -- ततस्त्वा - चमनार्थाय दद्याच्चापः सकृत्सकृदिति । वीप्सा पित्र्यदैवद्विजार्थी । चकारोऽपोशानेऽपो दत्त्वा गायध्यादिजपं द्योतयति । तथा च गोभिलसूत्रं - अङ्गुष्टमन्ने निधाय सकृत्सकृदुपो दत्त्वाध्वप्सुदिति । मधुशब्दोऽस्ति यासु ता मधुमत्यो मधुवाता इत्यादितृचम् । मधुमध्विति द्विरुचारणं मन्त्रप्रदर्शनार्थं संहितायां मधु मधुमध्विति प्रवर्ग्यं मन्त्रदर्शनात् । अत्रैके देवपूर्वमपोशानमाहुः । तदयुक्तं पितृपूर्व विहितत्वात् । तथा च विष्णुः -- उदङ्मुखेष्वाचमनमादौ ततः प्राङ्मुखेषु दद्यादिति । विसर्गञ्चुलुकश्वाग्नौकरणं पङ्किवापनम् । करशुद्धिरपोशानं पितृपूर्वाणि पड् भवेदित्युक्तम् । ' तृप्ताः स्थेति पृच्छति' अनन्तरं तृप्ताः स्थेति ब्राह्मणान्पृच्छेदित्यर्थः । अत्रक आहुः पङ्किमूर्धन्यप्रश्ने तृप्ताः स्थेति बहुवचनं पूजार्थमिति । तन्न । तृप्ताः स्म इति प्रतिवचने वहुत्वानुपपत्तेः । न चानौकरणादिविवाचैकस्य प्र दृष्टार्थत्वसंभवः । तस्मात्पङ्किमूर्धन्यं पृच्छति, सर्वान्वेत्यत्र व्यवस्थितत्रिकल्प इत्युक्तम् । ततश्च 1 I
Page #484
--------------------------------------------------------------------------
________________ 478 पारस्करगृह्यसूत्रम् [श्राद्धसूत्रसर्वे प्रष्टव्या इति / तथा च यमः-यथा युस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैरिति / अत्रैतञ्चिन्त्यतेभोक्तविप्राणां वमने किं श्राद्धं समापनीयमुत किं कर्तव्यमिति / अत्रैके समापनीयमित्याहुः / तद्युक्तम् / तस्य स्मृतिविरुद्धत्वात् / तथा च हेमाद्रिकल्पे-अकृते पिण्डदाने तु ब्राह्मणो वमते यदि / पुनः पाकं प्रकुर्वीत श्राद्धं कुर्याद्यथाविधि / धर्मप्रदीपेऽपि-अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत् / पाकं कृत्वा पुनः श्राद्ध कर्तव्यं तु यथाविधीति / आत्राकृत इत्युपादानात्कृते समापनमिति चेत्, मैवम् / वमनस्य श्राद्धविनरूपोपपातकत्वात् / अतश्चोत्तरेयुरेव पुनः श्राद्धमित्युचितम् / तथा च स्मार्तलिङ्गम्-वमने वा विरेके वा तद्दिनं परिवर्जयेदिति / न चैतन्निमन्त्रणानन्तरं श्राद्धात्पूर्व वमनविपयमिति वाच्यम् / श्राद्धविन्ने समुत्पन्ने अन्तरा मृतसूतके / वदन्ति शुद्धौ तत्कायै दशैं वापि विचक्षणाः / इति उत्तरेयुर्विधानोपपत्तेः / दाक्षिणात्याः पुनरत्र प्रायश्चित्तमाहुः / तथा च पठन्ति, पित्र्यद्विजानां मध्ये तु पितुश्च वमनं यदि / तहिने चोपवासश्च पुनः श्राद्धं परेऽहनीति / सर्वमन्नं समादाय मन्त्रैः प्राणादि पञ्चकैः / द्वात्रिंशदाहुती त्या शेपं कर्म समाचरेदिति / अवानूचानाः प्रमाणम् / 'तृप्ताः स्म इत्यनुज्ञातः शेपमन्नमनुज्ञाप्य' ततस्तृप्ताः स्मेति द्विजैरुत्त्वा शेषमन्नं किं क्रियतामिति भोक्तृन्पृष्टवा इटैः सह भुज्यतामिति अनुज्ञापयेदित्यर्थः / एतदपि सर्वापेक्षं न पत्रिमूर्धन्यस्यैव / ननु च श्राद्धार्थोद्धृतपाक एव शेषशब्दः न पाकान्तरे तत्कथं पाकांतरभोजनं तदानं चेति / उच्यतेगृहसिद्धस्य सर्वस्यापि शेषत्वेन दानभोजनत्वापत्तेः / तथा च यमः-भक्ष्यं भोज्यं तथा पेयं यत्किचित्पच्यते गृहे / न भोक्तव्यं पितॄणां तदनिवेद्य कथंचनेति / अतश्च शेपस्यापि पितुरुद्देशेन दानमित्युक्तम् / अत्रैतचिन्त्यते-किं निरग्नेरुल्मुकनिधानं स्यादुत नेति / अत्रैक आहुः-उल्मकस्य दक्षिणाग्निसंभूतत्वात्तदभाव उन्मुकं नेति / अन्येत्वाहुः-पिण्डपितृयज्ञस्य विहितत्वात्स्मार्ताग्नेन, न च निरमेरिति / अपर आहुः-न देवताग्निशब्दक्रियाः परार्थत्वादिति पारिभाषिकसूत्रान्निषिद्धत्वादग्न्यन्तरेण न स्यादिति / निरनेरपि श्राद्धाधिकारित्वान्निषादस्थपतीष्टिवल्लौकिकाग्नेरविरुद्धत्वात्तदग्मिनेत्येके / एवं च सति उल्मुकनिधानमनियतमिति / अनोच्यते यदुक्तं दक्षिणाग्नेरभावे तन्नेति तद्युक्तम् / पिण्डपितृयज्ञवदुपचार इत्यनेन स्मातग्नेइः प्राप्तत्वात् / यच्चोक्तं-पितृयज्ञेऽस्य विहितत्वा निरग्नेर्नेति / तदप्यसारम् / अकरणे प्रत्यवायस्मरणान्नित्यत्वोपलब्धः / यच्चाभिहितं न देवताग्नीत्यादिनाग्नेः प्रतिनिधिर्नेति तदप्यनुचितम् / पिण्डपितृयज्ञवदित्यतिदेशेन लौकिकाग्न्युपादानस्य वैयर्यापत्तेः / यच्चानायि निषादस्थपतीष्टिवदविरुद्धमिति तदपि नित्यत्वानुपलब्धेर्न संतुष्टिकरम् / तस्माद्गुणफलविधेरुल्मुकनिधानं साग्निनिरग्न्योर्नित्यमिति सिद्धम् / तथा च वृद्धयाज्ञवल्क्यः-पितृरूपास्त असुराः पिशाचा राक्षसाश्च ये / तेषां वै रक्षणार्थाय क्षिपेदग्नि तु नैत्रते / मण्डलेष्वग्निदाहं ये न कुर्वन्ति द्विजोत्तमाः / निराशाः पितरस्तेषां पैशाचं श्राद्धमुच्यते / स्कन्दसंवादे-ये रूपाणीतिमन्त्रेण न्यसेदुल्मुकमन्तिके / शुष्कगोमयसंभूतं यावच्छ्राद्धं समाप्यते / अजीर्णदोपनाशाय पितृणामग्निवर्धनम् / श्रुतिरपि स यदनिधायोल्मुकमथैतपितृभ्यो दद्यादसुरक्षसानिहेषामेतद्विरनीरं तथोहैतत्पितॄणामसुररक्षसानि न विमग्नते, तस्मात्पुरस्तादुल्मुकं निदधातीति / 'सर्वमन्नमेकतोद्धृत्योच्छि* टसमीपे दर्भेपु त्रीस्त्रीन्पिण्डानवनेज्य द्द्यात्। एकतोद्धत्येति छान्दसः सन्धिः / सर्वशब्दः सूपाद्यपेक्षो न यावद्वाचकः / उच्छिष्टसमीप इति सद्देशोपलक्षणं पारिभाषिकम् / तथा चात्रिः-पितॄणामासनस्थानादप्रतस्त्रिरनिच्छर / उच्छिष्टसंनिधाने नोच्छिष्टासनसंनिधौ / व्यासोऽपि-अरनिमात्रमुत्सृज्य पिण्डांस्तत्र प्रदापयेत् / यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दव इति / अत्र यथासंभवं विकल्पः-विकरपिण्डविवक्षयासनस्थानाततोदुच्छिष्टं ततो विकरस्ततः पिण्डा वा त्रिरात्रिव्यवस्था वा / व्याममात्रं समुत्सृज्य पिण्डांस्तत्र प्रदापयेदिति जातूकर्ण्यवचनात् / वीप्सा मातामहविपया /
Page #485
--------------------------------------------------------------------------
________________ fore 3] परिशिष्टम् । Yue अवनेज्येति स्वार्थिको णिच् । दद्यादिति स्मृत्युक्तवाक्यं दर्शयति गोत्रादिप्रकाशकम् । ततश्च सर्वमदनीयमेकपात्र उद्धृत्य पत्न्या पिण्डास्तु मुङ्गीयात्रिवर्गस्य सहायिनीति । अत्र यद्यपि सामान्येन सर्वमित्युक्तं तथापि मापान्नवर्ज द्रष्टव्यम् । तथा च वृद्धयाज्ञवल्क्यः - माषान् सर्वत्र नैवेद्ये पिण्डेन च विवर्जयेत् । यथा मद्यं तथा मापा निषिद्धाञ्चाग्निपिण्डयोरिति । अन्नैतत्संदिद्यते पिण्ड * पितृयज्ञवदुपचारः पित्र्य इत्यवनेजयत्यपसव्यं सव्येन वोद्धरणसामर्थ्यादसाववनेनिक्ष्वेति यजमा - नस्य पितृप्रसृतित्रीनुपमूलधं सकृदाच्छिन्नानि रेखायां कृत्वा यथावनिक्तं पिण्डान्ददात्यसावेतत्त इत्यादि । अनैक आहुः पिण्डपितृयज्ञे लेखायामेवाव निज्य दर्भेषु पिण्डदानमिह तु दुर्भेष्वेवावनेजनमित्येतदर्थमिति । तथाच - अपः क्षिपेन्मूलदेशेऽवने निक्ष्वेति पात्रतः । परिसंख्योपलक्षणे न स्याताम् । ततश्च पिण्डपितृयज्ञवदेव पिण्डदानमिति हलायुधाभिप्रायः । कर्कोपाध्यायास्तु उच्छिष्टसामीप्योपदेशान परिसंख्येत्याहुः । एवं च सति कथमियं पुनरुक्तिः सूक्तेति । अत्रोच्यते---यदुक्तं कुशोपर्य - वनेजनार्थं पुनरुक्तिरिति तदयुक्तं तथाविधावनेजनस्य छन्दोगविषयत्वात् । तथा च तत्परिशिष्टम् -- प्रागप्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिला: / इति । प्रागग्रत्वं निस्तिलत्वं च वृद्धिश्राद्धविषयम् । न च तथा शङ्कनीयम् । अवनेज्य दर्भेषु दद्यादित्यन्वयप्रतिभानात् । तथा च पिण्डपितृयज्ञसूत्रम् असाववनेनिक्ष्वेत्यादि । अपि च कात्यायनस्कन्दसंवादवचनम् --- नामगोत्रे समुच्चार्य प्रदद्यादवनेजनम् । कुशैरास्तरणं कुर्याद्दक्षिणायैस्ततः परम् । द्विगुणांस्तु कुशान्कृत्वा सतिलानर्घसंयुतान् । अवनेनिक्ष्व चोक्वाथ कुशान् भूमौ परिस्तरेदिति । यत्त्वभिहितमुपलक्षणपरिसंख्ये इति तदुभयमपि हलायुधेनैव दूषितमित्युपेक्षणीयम् । न च तथेष्टम् 1 वेद्यादिकरणोपपत्तेः । तथा च देवलः -- मण्डलं चतुरस्रं वा दक्षिणावर्तकं महत् । एकदुर्भेण तन्मध्य उल्लिखेत्रिश्च तं त्यजेत् । ब्रह्माण्डेऽपि -- सव्योत्तराभ्यां पाणिभ्यां कुर्यादुलेखनं बुधः । वत्रेणाथ कुशैर्वापि उल्लिखेत्तु महीं द्विजः । इति । यश्च हलायुधेनैव पिण्डपितृयज्ञवत्पिण्डदानविधिरित्युक्तं तत्पौनरुक्त्या परिहारा - द्विषयान्तरानुपलब्धेश्च मन्दमिवाभाति । पिण्डपितृयवदुपचार इत्यनेनैव तद्विधेः प्राप्तत्वात् । तस्माद्विषयान्तरबोधनेन पौनरुक्त्यं परिहर्तव्यम् । तद्यथा -- पिण्डपितृयज्ञवदित्यतिदेशो यद्यपि साग्निनिरन्योरविशेषेण प्राप्तस्तथाऽपि निरग्नेर्विषयान्तरदर्शनाद्यथोचितं साग्निपर एव । तस्यैव सर्वागोपसं हारस्य न्याय्यत्वात् । निरग्नेस्तु हस्तानौकरणादिविषयान्तरदर्शनात्तदर्थमेवैतत्सूत्रारम्भ इत्यपुनरु क्तिः । अतश्च निरग्नेरुपमूललूनकुशादिप्रतिषेधार्थमिदं सूत्रमिति सिद्धम् । तेन निरग्नेर्महालयादिश्राद्वेषूपमूललूनकुशास्तरणं हस्तद्वयेनावनेजनमेतत्तेऽन्नं स्वधेति प्रयोगश्च न भवतीत्यर्थः । तथा च श्रुतिः साग्नेरासनादौ समूलता पिण्डेषु सकृदाच्छिन्नतेति । किं च समूलस्तु भवेदर्भ इति प्रागुक्तम् । यत्तु शातपथश्रुतौ -- सकृदाच्छिन्नान्युपमूलं दितानि भवन्तीत्युक्तं तदपि साग्निपरमेव । सुमन्तुरपि - असाववनेनिक्ष्वेति प्रतिपुरुषं त्रिखिरेकेन हस्तेन विदधीतावनेजनम् । अपसव्येन हस्तेन निर्वपेदुदकं भुवीति मनूक्तेश्च । तथा श्रद्धे पिण्डे विवाहेच दाने चैकेन दीयते । तर्पणे तूभयेनैव जलं देयं तु नान्यथेति । धर्मप्रदीपेऽपि गङ्गायां दशपिण्डे च पिण्डशब्दो विधीयते । अतोऽन्यत्रान्नशब्दः स्यादङ्गादिपु सरित्सु च । चशब्दो महालयादिसमुच्चयार्थः । तथा च हेमाद्रिपद्धती - महालये गया श्राद्धे प्रेतश्राद्धे दशाहिके । पिण्डशब्दप्रयोगः स्यादन्नमन्यत्र कीर्तयेदिति । अत्रैक आहु:- असावेतत्त इति श्रुत्या सूत्रकृता चैतत्त इत्युक्तत्वाद्वाजसनेयिनां पिण्डेषु नपुंसकप्रयोग: / अन्ये तु पिण्डशव्ददर्शनाप ते पिण्ड. स्वधेति सर्वत्र प्रयोग इत्याहुः । तदुभयमपि विषयानवलोकननिवन्धनमित्यवगन्तव्यम् । अतश्च विहितेषु पिण्डशब्दस्तदतिरिकेष्वन्नशब्द इति सूक्त्म्। यदि तु श्रुतिविरुद्धभियैतस्मिन् विषये विचिकित्सा तहों प्रयोगोऽस्तु - एतत्ते पिण्डान्नं स्वधेति । तथाच श्राद्धकल्पलतायां
Page #486
--------------------------------------------------------------------------
________________ 480 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रएतत्ते, पिण्डानमित्यलं प्रपञ्चेन / एतच्च पिण्डदानं प्रत्येकमेकश्वासेन कार्यम् / यावदेवोचरेन्मन्त्रास्तावप्राणान्निरोधयेदिति वचनात् / अत्रैतच्चिन्त्यते-किं पिण्डपतयः प्रागुपक्रमाः पश्चादपवर्गा उत पश्चादुपक्रमाः प्रागपगर्वा इति। अत्रैक आहुः-पूर्वभागे पित्रादिवर्गास्तरणं पश्चाद्भागे तुमात्रादिवर्गार्थमित्यास्तम्बगृह्यवचनात्स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युरिति भाज्यार्थसंग्रहकारवचनाच्च पश्चादपवर्गा, इति / तथा पिण्डान्पश्चिमेन तत्पत्नीनां किंचिदन्तर्धायेति शासायनगृह्यादपीति / अन्ये वाहःपित्र्यकर्सत्वात्पतीनां प्राक् संस्थताया अनुपपत्तेः प्रत्यक्संस्थैवेति / अत्रोच्यते-यदुक्तं प्रागुपक्रमा इति तत्र तथा सति पिन्यकर्मणि प्रदक्षिणोपचारः स्यात् / पितृणामप्रदक्षिणमित्यादिवचनाना च वैयर्थ्यांपत्तेः / द्वितीयेऽपि स एव दोषः / न चैवमिष्टं 'प्रत्यगुपक्रमाः प्रागपवर्गाः पितृब्राह्मणसंस्था भवन्ति दक्षिणदिगुपक्रमा उद्गपवर्गा वैश्वदेवद्विजसंस्था भवन्ति' इति वौधायनेन ब्राह्मणोपवेशनस्मृत्या पसीनामपि तथैव ज्ञापितत्वात् / अन्यथा वैप्न्य्थाव्युत्क्र्मोप्प्त्तेः। सदाचारादपि प्रासंस्थतैवेति / यत्त्वापस्तम्बादिगृह्यद्वयं यच्च अग्नेर्दक्षिणदेशे तु स्थानं कुर्वीत सैकतम् / मण्डलं चतुरखं वा दक्षिणावनतं, तथा / तत्र स्थाने ततो दर्भानेकमूलान्छिवान्वहून् / दक्षिणायानुदक्यान्द्विधा तांस्तृणुयात्समम् / पूर्वभागस्थदर्भपु पितृपिण्डान्विनिक्षिपेत् / पश्चात्स्तृतेपु दूर्भेषु मातृपिण्डान्विचक्षणः / इति वृद्धवसिष्ठवचनं तत्तच्छाखिनामेवेत्यविरोधा / पुनश्चिन्त्यते-किं पिण्डानां प्रमाणं नियतमुतानियतमिति / अत्रैक आहुः-कपित्थविल्वमात्रांश्च दद्यादामलकै समान् / कुकुटाण्डप्रमाणं वा वदरेण समानथ / नालिकेरसमान्वापि अधिकान्न प्रदापयेत् / प्रमाणमेतत्पिण्डानामशिरा मुनिरब्रवीत् / इत्यनेन विकल्पितत्वादनियतमिति / तद्युक्तम् / अस्य वचनस्य श्राद्धविशेपविषयत्वेन व्यवस्थितत्वात् / तथा च मरीचि:-आमलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे / एकोद्दिष्टे विल्वमानं पिण्डमेकं तु निर्वपेत् / नवश्राद्धे स्थूलतरं तस्मादपि तु निर्वपेत् / तस्मादपि स्थूलतरमाशीचे प्रतिवासरमिति / अत्रैक आक्षिपन्तिपिण्डदानं केवलपिण्डैरेव न भुग्नकुशैरिति / तद्युक्तम् / अंशभागिपत्नीनां कुशैरेव श्वशुरान्तर्धानोपपत्तेः / तथा-श्वशुरस्याग्रतो य्स्माच्छिर्ःप्र्च्छाद्न्क्रिया। पुत्रैर्दभैण सा कार्या मातुरभ्युदयार्थिभिरिति / मत्स्यपुराणेऽपि-ततः कृत्वान्तरे दद्यात्तत्पत्नीभ्यः कुशान्बुधः / इति / 'आचान्तेष्वित्येके' एकग्रहणं स्वस्वशाखोक्तविधिज्ञापनार्थम् / मुनिभिभिन्नकालं तु पिण्डदाने तु यत्स्मृतम् / तत्स्वशाखागतं यत्र त्त्त्त्कुर्याद्विच्क्स्स्न्न्ः। इतिवचनात् / संग्रहकारोऽपि-यान्यत्र कालभेदेन कर्माणि मुनयो जगुः / स्वस्वगृह्यानुसारेण विकल्पं तेपु युज्यते / इति / ततश्चाचान्तेषु द्विजेषु पिण्डदानमित्येक मन्यन्ते / न कात्यायन इत्यर्थः / विकल्प एवायमिति कर्कादयः / अत्रैतत्संदिह्यते-कि लेपमुजां दर्भमूलेपु दद्यादुत दर्भाग्रेष्विति / अत्रैक आहुः-दर्भमूले लेपमुजः प्रीणयेल्लेपघर्षणैरित्यादिवचनादभमूलेष्विति / तद्युक्तम् / लेपभाजश्चतुर्थाद्या इति मात्स्यवचनेन चतुर्थपुरुषादीना लेपभागित्वेन दर्भमूले वैपम्योपपत्तेः / मार्कण्डेयोऽपि-लेपसंबन्धितश्चान्ये पितामहपितामहादिति / एवं तर्हि तदर्भमूले लेप भुञ्जत इत्यर्थकमिति चेत् / न / अतश्च कराववर्षणविषयत्वात् / तथा च विष्णुः-दर्भमूलेपु करावघर्पणमिति, / अतश्च दर्भाग्रेषु लेपभुजां दत्वा दर्भमूलेपु करप्रोञ्छनमित्यविरोधः / तथा च याज्ञवल्क्यः-दत्ते पिण्डे ततो हस्तं त्रिज्यालेपभागिनाम् / कुशाग्रे संप्रदातव्यं प्रीयन्तां लेपभागिनः इति / पठन्ति च-उत्तरे कुशमूलं तु पितृमूलं तु दक्षिणे / कुशमूलेपु यो दद्यानिराशाः पित. रो गताः / ददाति लेपभागेभ्यः पिण्डानामग्रतः सदा / प्रपितान्ते च यो दद्यात्तृप्तिः पञ्चदशाहिकीति / 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकं च द्द्यात्। चकारः शास्त्रान्तरोक्तमन्त्रैरुदकादिदानार्थः / तथा च पुराणम्-- अपांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् / ब्राह्मणस्य कर न्यस्ताः शिवा आपो भवन्तु मे / इत्युदकदानम् / लक्ष्मीसति पुष्येषु लक्ष्मीवसति पुष्करे ,लक्ष्मीवसति
Page #487
--------------------------------------------------------------------------
________________ कण्डका 3] परिशिष्टम् । 481 गोष्ठेषु सौमनस्यं सदाऽस्तु मे । इत्यादिना पुष्पादिदानम् । अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिर्मम । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा ममेत्यक्षतदानम् । एतच यज्ञोपवीतिना वोध्यम् । आशीरूपत्वात् । तथा सुप्रोक्षितादि यत्कर्म तत्कर्तव्यं यवादिना । सव्येनेत्यर्थः तथा विसर्जनं सौमनस्यमाशिषां प्रार्थनं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेत्युक्तम् । अत्राचान्तेष्वित्यवृत्तौ पुनस्तद्ग्रहणं वेत्या संकल्पान्तं पिण्डोपयुक्तं कर्माचमनात्पूर्वमेवेति ज्ञापनार्थम् । अतश्च अनाचान्तेषु तत्सर्वं कृत्वाचान्तेषु उदकादिकं दत्त्वाऽक्षय्योदकं दद्यादित्यर्थः । तत्रोक्तं पिण्डयज्ञसूत्रे --तथा च पिण्डान्ददातीत्युपक्रम्यात्र पितर इत्युक्तवोदास्त आतमनादमीमदन्त इति अवनेज्य पूर्ववत्रीवीं विस्रस्य नमो व इत्यञ्जलिं करोत्येतद् इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णादृशां वा वयवस्युत्तरे यजमानलोमानि वोर्जमित्यपो निश्चित्यवधायावजिनति यजमान उल्मुकथं सकृदाच्छिन्नान्यग्नावाधत्त इति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति । अस्यार्थः -- पिण्डान्दत्त्वाऽऽचम्य यवानादायात्र पितर इत्यादि वृषायध्वमित्यन्तं मन्त्रं जपित्वाऽप्रदक्षिणं वामेनावृत्योदङ्मुखो यथाशक्ति श्वासमनुरुन्धञ्छुभं ध्यायेत् । तथा च परिशिष्टम् - वामेनावर्तनं केचिदुद्गन्तं प्रचक्षते । स्कन्दसंवादेऽपि --- प्रक्षाल्य हस्तावाचम्य शुभं ध्यायेदुदङ्मुख इति । अत्रैके शुभध्यानं सत्र्येनेत्याहुः । तन्न, प्रमाणाभावात् । आवृत्य तेनैव प्रदक्षिणमावृत्यामीमदन्तेत्यादिमन्त्रं जपित्वाक्षतान् भुवि पिण्डमूले क्षिपेदित्यर्थः । प्रदक्षिणमथावृत्य पूजयेदक्षतैर्यवैरिति वचनात् । पिण्डांश्च मनसा ध्यात्वा अक्षतानिक्षिपेडुवीति वृद्धयाज्ञवल्क्योक्तेश्च । अवनेज्य पूर्ववदिति गोत्राचारविधिनेत्यर्थः । तथा च श्रुतिः - अथोदपात्र - मादायावनेजयत्यसाववनेनिक्ष्वेत्येव यजमानस्य पितर इत्यादि । यत्तु तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेदिति वचनं यच्च हस्तान्न वारिणा कार्ये पुनः प्रत्यवनेजनमिति स्कन्दसंवादवचनं तदन्यशाखित्रिपयम् । इह तु पूर्ववदवने ज्येत्यतिदेशात्, अतिदेशविधेरनित्यत्वादत्रापि प्रक्षालनजलेनैवेति वा । आत् विस्रस्य नमो व इति मन्त्रेण षडञ्जलीन्करोतीत्यर्थः । नन्त्रञ्जलिमित्येकत्वात्कथं पडञ्जलीनिति । पहृतुनमस्काररूपत्वादश्ञ्जले रित्यदोषः । तथा च श्रुतिः - प्रकृत्वो नमस्करोति षड्वा ऋतवः पितर इत्यादि । एतद्व इत्यनेन मन्त्रेण प्रतिपिण्डं सूत्राण्युपास्यति ददातीत्यर्थः । ननु च प्रतिपिण्ड - मिति पृथग्विधेरेतद् इति कथं तन्त्रविधिः । एकग्रहणेनैव त्रिषु दानेन सकृन्मन्त्रविधानार्थमित्यदोषः । एकद्रव्ये कर्मावृत्तौ इति परिभाषित्वात् । केचित्प्रतिपिण्डमित्युक्तत्वान्मन्त्रावृत्त्यैव सूत्रदानमित्याहुः । 1 शांति सूत्राभावैत्यर्थः । यत्तु दशांतु वर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजामिति तत्सूत्रसंभवे द्रष्टव्यम् । दशाया अभावविपयत्वात् । तथा च शौनकः -- सूत्राभावे दशासूर्णा वेति । यत्तु नमो वः पितरो मन्त्रं जपन्सूत्रं प्रदापयेदिति सूत्रे मन्त्रान्तरमुक्तं तदन्यशाखिविषयम् । वाजसनेयिनां त्वेतद् इति, कात्यायनोक्तत्वात् । तथा च व्यानोऽपि - एतद्वः पितरो वासो दशां दद्यात्पृथक्पृथगिति । दशाद्यभावे सूतवाक्यम् - ततः सूत्रं प्रदातव्यं कार्पासमथवाननम् (?) / दुकूलपट्ट्चत्रं वा तदभावे कुशान्यसेदिति । स्कंदसंवादेऽपि ---- कुशानभावे वयसि तूत्तरे लोम वा स्वकमिति । उत्तरे वयसि, पंचाशदू हृल्लोमेति विशिष्टविधिः । ऊर्जमित्यपो निषिंचतीत्यत्र गोत्राद्युच्चारपूर्वकं तिलोदकदानमित्येके । ऊर्जदाने तिलादिद्रव्यस्य गोत्राद्युच्चारस्य चानुक्तत्वात् केवल जलेनेत्यन्ये । तथा च वृहस्पतिः - अन्ययों - दपात्रं (?)तु तेषामुपरि निक्षिपेत् । पठन्ति च । सर्वत्रैव पवित्राणि पयो मधु तिलास्तथा । ऊर्जकाले न दातव्याः केवलं चोदकं क्षिपेदिति । अत्रभवतो भूदेवाः प्रमाणम् । अवधायेत्यत्र यजमानग्रहणं ऋत्विव्युदासार्थम् । अवधायेति पात्र इति शेनः । पात्रे पिण्डान्समुद्धृत्य आत्राय पितृपिण्डवदिति वृद्धयाज्ञवल्क्योक्ते: / उल्मुकं सकृदाच्छिन्नान्यग्नावाधत्त इति क्षिपतीत्यर्थः । सकृद्वाच्छिन्नानीति साग्निपरमिति प्रागुक्तम् । एवं पिण्डोपयुक्तं पूजनांतं कृत्वा चतुर्थ्यन्तसंकल्पेन धूपादिकं निवेदयेत् । तथा च 6 /
Page #488
--------------------------------------------------------------------------
________________ 482 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र स्कंदसंवादे -- समभ्यर्च्य धूपदीपनैवेद्यानि निवेदयेत् । प्रकुर्यादथ संकल्पं कृत्याक्षय्योदकं ततः इति । ततः सुप्रोक्षितमस्त्वित्यादिनोदका दिकं दत्त्वाऽक्षय्योदकं तन्त्रेण दद्यात् । तथा च कात्यायनः---अक्षथ्योदकदानं तु अर्धदानं विशिष्यते । पष्ठचैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचनेति । अतिदेशस्तन्त्रनिषेधार्थः । अक्षय्यमस्त्विति प्रोक्तः प्रत्येकं पितृतः क्रमात् । इति शङ्खवचनात् । अघोराः पितरः सन्तु सन्तु इत्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धतां वेदाः सन्ततिरेव च । श्रद्धाचनो मा व्यगमद्बहु देयं च नोऽस्त्वित्याशिपः प्रतिगृह्य । इतिशब्द आद्यर्थे । तेन स्मृत्युक्तमन्यदप्याशी:प्रार्थनमिति श्लोककरणमित्यर्थः । सन्त्वित्युक्त इति प्रतिवचनग्रहणं सर्वत्रप्रात्यर्थम् । तथा च स्कन्दसंवादे---अघोराः पितरः सन्तु सन्त्वित्युक्ते पुनर्द्विजैः । गोत्रं तथा वर्धतां नस्तथेत्युक्तत्र्व तैः पुनः ॥ दातारो नोऽभिवर्धतां वेदा: संततिरेव च । श्रद्धा च नो मा व्यगमद्वहुदेयं च नोऽस्त्विति । अन्नं चनो वहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन । इत्येता आशिषः सर्वा गृहीयात्प्रतिभाषितमिति । अथ चेतिशब्दः प्रकारे । तेन तिलकमूर्धाभिषेकसव्यपूजादिप्रकारेणाशीःप्रार्थनं कर्तव्यमित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः -- ततश्च तिलकं कुर्यान्मत्रेणानेन यत्नतः । मत्रश्च नित्यानुष्टानेत्यागि (1) प्रागेव दर्शितः । एतच्चाशीः प्रार्थनं पित्र्येष्वेव यज्ञोपवीतिना कार्यमिति प्रागुक्तम् । दक्षिणां दिशमाकाङ्क्षन्याचे ते मान्वरान्पितॄनिति मनुवचनात् । स्कंदसंवादेऽपि -- अक्षय्यं सर्वमेवास्त्वित्युक्तत्वा भूयः समर्चयेदिति मूर्धाभिषेकञ्चाक्षय्यदानात्पूर्वमिति केचित् । 'स्वधावाचनीयान्सपवित्रान्कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति' स्वधावाचनीया न्युजोपरिस्थापिताः कुशाः पवित्राणि तदधःस्थापितानि । तेपां कृतप्रयोजनत्वादन्यानि पवित्राणि कार्याणीत्यन्ये । तत्कर्कादिभिरनादृतमित्युपेक्षणीयम् । ततश्च सपवित्रान्स्वधावाचनीयकुशानादायास्तीर्य स्वधां वाचयिष्य इति पङ्क्तिमूर्धन्यं सर्वान्वा पृच्छेदित्यर्थः । अत्रैतत्संदिह्यते - किमेषामास्तरणं पङ्क्तिमध्ये उत पार्श्व इति । अत्रैक आहुः पिण्डपुरस्तादिति । पिण्डान्तराल इत्यन्ये । एतदुभयमप्ययुक्तं, प्रमाणाभावात् । अतश्च पिण्डोपरि परिस्तीर्यापोऽभिनिषिश्चेदित्यर्थः । तथा च गोभिलसूत्रम् - स्वधावाचनीयान्पिण्डोपरि समास्तीर्येति । परिशिष्टेऽपि -- पवित्रान्तर्हितान्पिण्डान्सिश्चेदुत्तानपात्रकृदिति । न चैतस्य पारशात्रिकत्वान्नैवमिति वाच्यम् । स्त्रधावाचनिकं सर्वे पिण्डोपरि समाचरेदिति मस्त्यपुराणोक्तेः । स्वधावाचनमेष्विति स्वधावाचनीया इति छप्रत्ययान्तेन परप्रयुक्तास्तन्नाशे प्रतिनिधि: कर्तव्य इत्युक्तं मुख्यद्रव्यापचारत्वात् । तथा ह्युत्तरं सूत्रं - स्वधावाचनीयेष्वपो निपिश्वतीति । 'वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वघोच्यता मित्यस्तुस्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिध्वति चकारो मात्रादिसमुच्चयार्थः । पृथङ् - निर्देशस्तन्त्राभावप्रदर्शनार्थः । स्वधावाचन एव चेत्युक्तेः वाच्यतामिति । 'उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति देवैर्वाचयित्वा' पात्रं न्युब्जम्, यथाशक्तीति ग्रहणं समापनदक्षिणाया अपि विव्यर्थ, ब्राह्मणेभ्य इति स्मृत्यन्तरोक्तपिनुदेशव्युदासार्थम् । तेन ब्राह्मगोडेशेनैव दक्षिणादानं सूत्रकृदभिप्रेतम् । तथा च देवलः -- आचान्तेभ्यो द्विजेभ्यश्च प्रयच्छेदक्षिणामिति । पित्रुदेशपक्षस्तु -- पितृभ्यः प्रथमं भक्त्या तन्मनस्कः समाहितः । सुखघेत्यागिपा युक्तो दद्याच्छक्त्या तु दक्षिणामित्यादि विष्णुपुराणाद्युतोऽन्यशाखिविषयः । वाचयित्वेति कारितार्थन - देशाद्विश्वेदेवा. प्रीयन्तामिति ब्रूतेति द्विजान्प्रत्यध्येषणमुक्तम् । अत्रायं प्रयोग. - अस्मत्पितुरमुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्य श्राद्धप्रतिष्ठार्थममुकगोत्रायामुकशर्मणे ब्राह्मणायेत्यादि तुभ्यमहं संप्रदद् इति । तत्रत्वे त्वस्मत्पितॄणामिति पष्टीबहुवचनम् । पित्रुहेशपक्षे तु अस्मत्पित्रे पितृभ्य इति वा चतुथ्योंहिश्य न ब्राह्मणोद्देश इति विशेषः । सतिलं नामगोत्राभ्यां दद्याच्छक्त्या तु दक्षिणाम् । स्व I
Page #489
--------------------------------------------------------------------------
________________ 483 afuser 3 ] परिशिष्टम् / स्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः / इति वचनात् / सूत्रे यद्यपि दक्षिणामिति सामान्येनोक्तं तथापि पित्र्ये रजतं दैवे स्वर्णमिति द्रष्टव्यम् / कनकं निर्जराणां तु पितॄणां रजतं स्मृतमिति वचनात् / | अत्रैक 'आहु:-- :--समं स्यादश्रुतत्वादिति न्यायादक्षिणादानं सर्वेषां समानमिति / अन्ये त्वाहु: दैव पूर्व श्राद्धमित्युक्तत्वात्पूर्वे दैवे दक्षिणादानं पश्चात्पत्य इति / अपरे त्वाहु: - पित्रुद्देशपक्षे दक्षिणादानमपसव्येन दैवपूर्व ब्राह्मणोद्देशे तु सव्येनेति / अपसव्यं तु तत्रापि / मत्स्यो हि भगवान्ये न इत्यादिस्मृतेः / इतरे पुनरन्यथाऽऽहुः - उभयशास्त्रत्वात्संकल्पादिकमपसव्येन त्यागमांत्रं तु सव्येनेति / अत्रोच्यते यदुक्तं सर्वेषां समानमेव दक्षिणादानमिति / तदहृद्यम् / पात्रानुसारेण दक्षिणावैषम्यस्योतत्वात् / तथा च-- एकपङ्कयुपविष्टानां विप्राणां श्राद्धकर्मणि / भक्ष्यं भोज्यं समं देयं दक्षिणा त्वनुसारतः इति / अनुसारतः पात्रविशेषानुसारेणेत्यर्थः / यच्चोक्तं -- दैवपूर्व दक्षिणादानमिति / तदप्यसारम् / पित्रुद्देश एव दैवपूर्वमित्यस्य पूर्ववाचित्वात्, न ब्राह्मणोदेश इति / तथा च देवल:- दक्षिणां पितृविप्रेभ्यो दद्याद्विप्रं ततो द्वयोरिति / यदप्यभिहितं - पिनुद्देशे अपसव्येन ब्राह्मणोद्देशे सव्येनेति तदप्ययुक्तम् / पित्रुदेशेऽपि पितृपूर्वकं सम्येनैवोक्तत्वात् / तथा च देवल एव सर्व कर्मापसव्येन दक्षिणादानवर्जितमिति / न च दक्षिणादानं दैवे पूर्वमुचितम् / तस्य विसर्गरूपत्वात् / तथा च वृद्धयाज्ञवल्क्यः पूर्वं पितृभ्यो दद्यात्तु देवेभ्यस्तदनन्तरम् । असुराः पितृरूपेण दत्तं हिंसन्ति दानवाः / तेषां वै रक्षणार्थाय पश्चाद्दैवे विसर्जयेत् / याज्ञवल्क्योऽपि - पितृपात्रे तदुत्तानं कृत्वा विप्रान्विसर्जयेदिति / यत्त्वपसव्यं तु तत्रापीत्युक्तं तदन्यशाखिविषयत्वेन यथागृह्यं व्यवस्थापनीयम् / यच्चान्नातं संकल्पादिकमपसव्येन त्यागमात्रं सव्येनेति / तन्न शोभनम् / प्रमाणाभावात् / तस्मादुभयपक्षेऽपि कात्यायनमतानुसारिणां दक्षिणादानं पितृपूर्वकं सव्येनैवेति सिद्धम् / तथा च हेमाद्रिपद्धती -- सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् / आह्वानं स्वागतानं (?) च विनाच परिवेषणम् / विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा / विप्रप्रदक्षिणां चैव स्वस्तिवाचनकं विना / पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति / स्मृतिरन्यापि -उपवीती पितृप्रीत्यै वित्तशाठ्यविवर्जितः / दक्षिणां पितृविप्रेभ्यो पूर्व दैविकयोस्ततः / पठन्ति च - स्वागतं स्वस्तिवाचनं दक्षिणा च प्रदक्षिणम् / गोत्रवादनमर्धे च षडेते उपवीतिनः / इति / गोत्रवादनं गोत्रं नो वर्धतामित्यादि / विधानमाकलय्याह संग्रहकारोऽपि -- याज्ञवल्क्यो विसर्गात्प्राक्पात्रमुत्तानमिच्छति / यतो विसर्जनं कृत्वा गृह्यकर्ताऽपि शौनकः / प्रीतिः पञ्चात्तु देवानामिति कात्यायनादयः / सर्वेषामपि पक्षाणां स्वगृह्येओक्तं विधीयते / स्वगृह्येओक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति / अत्रान्यदपि विसर्गरूपं प्रतिज्ञापात्रचालनं ऋतुपूजनदेवद्विजवचनादिकं (न) कुर्यात् / दक्षिणाया उपलक्षणार्थत्वात् / तथा च-मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः / श्राद्धं संपूर्णतां यातु प्रसादाद्भवतामिति / गोभिलोऽपि दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा दक्षिणां दद्यादिति / पिण्डांश्च पात्राणि चेति विग्रहः / नित्यत्वात् / अचालयित्वा तत्पात्रं स्वस्तिकुर्वन्ति ये द्विजाः / निराशाः पितरस्तेषां शस्त्वा यान्ति यथागतम् / अत्रैके ऋतुपूजनं सव्येनेत्याहु: / तन्न । आचम्योदक्परावृत्य नियम्य च शनैरसून् / पहृतून्नमस्कुर्यात्पितृनिव च मन्त्रवदिति वचनात् / जातूकर्ण्य:- पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथवा सुतः / न स्त्रीभिर्नच वालेन नासजात्या कथंचनेति / वृहस्पतिरपि भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः / तद्दत्तमसुरैर्मुक्तं निराशैः पितृभिर्गतम् / भाजनानि भोजनपात्राणि / स्वस्तीति भगवन्नूहि इति वचनमिति पारस्करः / अपरं स्मृत्युक्तमुपलब्धव्यम् / अत्र च ब्राह्मणेभ्यो दद्यादिति सूत्रयता चतुर्थ्यां गोत्राचारो ब्राह्मणानां सूचितः / ततश्चैवं प्रयोगः / अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य श्र तिष्ठार्थममुकगोत्रायामुकशर्मण इत्यादि तुभ्यमहं संप्रदद इति / तत्रपक्षे पष्ठीबहुवचनेन / पित्रुहे
Page #490
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र 1 1 अस्मदित्यादौ चतुर्ध्या प्रयोगः । संकल्पत्वात् । विसर्जनमत्रमाह-- ' वाजेवा जेवतेति विसृज्यानुव्रज्यामात्राजस्येति प्रदक्षिणीकृत्य प्रविशेत्' ततो वाजेवाजेवत इत्यृचा कुशमूलैः पित्र्यविप्रान् पूर्वं पश्चाकुशायैर्देवद्विजान्विसृज्य ताननुव्रज्यामावाजस्येत्यनयच वहिर्यज्ञोपवीती तान्प्रदक्षिणीकृत्य नमस्कृत्य प्रविशेद्गृहमिति छोपः । अत्रैके कुशायैरेव सर्वान्विसर्जयन्ति । वाजेवाजेति मन्त्रेण कुशमूलेन तान्पितन् । देवांस्तेनैव मन्त्रेण कुशाग्रेण विसर्जयेदिति । मनुरपि -- आमावाजस्यमन्त्रेण कर्तव्यं हि प्रदक्षिणम् । नमस्कृत्य ततो विप्रानासनेपूपवेशयेत् । ताम्बूलं हि ततो दद्यात्पादप्रक्षालनं ततः । पादाभ्यङ्कं ततः कुर्यात्पादमर्दनमेव च । इति । अत्रैकै बिसर्जनं प्रदक्षिणां चापसव्येन कुर्वन्ति तदयुक्तम् -- स्वागतं स्वस्तिवचनं दक्षिणा च प्रदक्षिणम् । इत्युक्तत्वात् । वृद्धयाज्ञवल्क्यः -- वाजे वाजे जपन्मन्त्रमामावाजस्य वै पुनः । वहिः प्रदक्षिणं कुर्यादच्छिन्नजलधारया । चन्धुवर्गेण सहितः सभार्यः सकुटुम्वकः । पुनराचम्य तत्रैव स्वादुपप्रजपेच्छुचिः । ब्राह्मणाः संपठेयुस्ते श्राद्धभोक्तृद्विजोत्तमाः । श्राद्धारम्भे पादगौचे विकिरे पिण्डदानके । ऊर्जे विसर्जने चैव पसु चाचमनं मतम् । अर्चेति पाठः । श्रद्धारम्भेऽवसाने च पादगौचे द्विजार्चने । विकिरे पिण्डदाने च पट्सु चाचमनं स्मृतम् । इति कात्यायनस्मृतेरेकमूलत्वात् । विसर्जयेत्ततो विप्रान्प्रणिपत्य पुनः पुनः । आद्वारमुपगच्छेयुः पुनराचमनं ततः । वेश्वदेवं ततः कुर्यात्स्वशाखोक्तविधानतः । इति । द्वारमा गमनासंभवे तु - वहिः प्रदक्षिणं कुर्यात्पदा - न्यष्टावनुव्रजेत् । वन्धुवर्गण सहितः पुत्रभार्यासमन्वितः । इति । अथोर्ध्वकृत्यम् -- तत्रोच्छिष्टमार्जनतत्प्रतिपत्तिपिण्डविकिरप्रतिपत्तिवैश्वदेवनित्यश्राद्धशेपभोजननियमादीनि क्रमेणोच्यन्ते । तत्र पैठीनसिः -- न स्पृशन्ति यथा दुष्टास्तथैवोच्छिष्टमार्जनम् । तैस्तु स्पर्शे तदुच्छिष्टे - पितरो यान्त्यधोगतिम् । प्रचेताः - खनित्वा निक्षेपेद्भूमावन्यथा स्पर्शनं भवेत् । निषिद्धं स्पर्शनं तेषां तस्मात्खननमुत्तमम् । तत्रोच्छिष्टमार्जने विरुद्धानीव वाक्यानि दृश्यन्ते । तथा हि वसिष्ठः - श्राद्धे नोद्वासनीयानि उच्छि ष्टान्या दिनक्षयात् । च्योतन्ते वै स्वधाकारास्ते पिवन्त्यकृतोदकाः । ब्रह्मपुराणेऽपि -- अस्तं याते ततः सूर्ये विप्रपात्राणि चाम्भसि । अधोमुखानि प्रयतो भूत्वा सर्वाणि निक्षिपेत् । याज्ञवल्क्यः -- निक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । श्राद्धदेशोपविष्टेषु विप्रेषु न मार्जयेदिति विज्ञानेश्वरः । अनैके व्यवस्थापयन्ति दैवपात्राणि तहिने मार्जयेन पित्र्याणीति । तथा च देवलः -- एवं तृप्तेपु पानीयं दद्यादाचमनं तथा । उच्छिष्टं वाऽप्यनयेत्पितॄणां नापमार्जयेत् । इति । अन्येत्वाहुः - अस्तं यात इत्यनेन रात्रौ मार्जनविधानाद्रात्रावेवेति । तत्र नाद्यः -- पितृणामुच्छिष्टमपनयेन्नापमार्जयेद्वेत्यनया द्विकल्पोपपत्तेः । द्वितीयेऽहनि सर्वेषां भाण्डानां क्षालनं स्मृतम् इति ब्रह्मवचने सर्वपामेव मार्जनोपपत्तेश्च । द्वितीयोऽपि न सम्यगिव भाति । उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः । इति मनूक्तावधिवैयर्थ्यात् । तस्माद्यथासंभवं विकल्प इति युक्तम् । यत्तु ' द्वितीयेऽहनि ' इति ब्रह्मवचनं तद्यशुचिस्पर्शरहितगृहान्तरसंभवविषयम् । तथा च प्रचेताः -- भृत्यवर्गवृतो भुङ्गे कव्यशेषं स्वगोत्रजैः । अन्यस्यां श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेदिति । तस्माद्गुप्तगृहान्तरे संभवति न मार्जनं तदसंभवे द्विजान्प्रेष्य पिण्डप्रतिपत्त्यनन्तरं मार्जनमिति व्यवस्थेति सिद्धम् । पिण्डप्रतिपत्तिमाह याज्ञवल्क्यः--- पिण्डांस्तु गोजविप्रभ्यो दद्यादनौ जलेऽपि वा । गोशब्दो गतवीर्यवृपभपरः । तथा च वायवीये- 484 वस्तु यो वोस्वांश्चैव तथाविधः । तयोः पिण्डः प्रदातव्यो यतो वीर्य न रोहति । एतत्कामनाविशेषे व्यवस्थितम् । तथा च वायुपुराणम् - पिण्डमग्नौ सदा दद्याद्गोत्रार्थी संततं नरः । पत्न्यै प्रजार्थी दद्यात्तु मध्यमं मन्त्रपूर्वकम् । उत्तमां गतिमन्विच्छन्गोभ्यो नित्यं प्रयच्छति । आज्ञां प्रज्ञां यशः कीर्तिमप्सु नित्यं निधापयेत् । प्रार्थयन्दीर्घमायुस्तु वायसेभ्यः प्रयच्छति । आकाशं गमनेयन्सु स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च । यथागृह्यं पिण्डप्रतिपत्तिरि
Page #491
--------------------------------------------------------------------------
________________ कण्डिका 3] prishissttm। 485 त्यन्ये / तत्र कात्यायनः-आधत्त इति मध्यम पत्नी प्राभाति पुत्र्कामेति। आधत्त इति praashnmntrH। समर्पणे त्वन्यः / अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भ धत्स्वेति / पत्नीति पुत्रकामस्त्रीमात्रोपलक्षणमित्येके / पुत्रकामा पतिव्रतेत्यस्मन्मतम् / तथा च मनुः-पतिव्रता धर्मपत्नी पितृपूजनतत्परा / मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी इति / अत्रैतत्संदिह्यते---किं विकिरमुच्छिष्टे निक्षिपेकिंवा पिण्डेष्विति / अत्रैक आहुः--तस्यास्पृश्यत्वादुच्छिष्ट एवेति / अन्ये त्वाः-उच्छिष्टपिण्डत्वात्पिण्डे क्षिपेतार्थे समाहिता / दक्षिणामुखो भूत्वा पित्र्या दिछ साहि कीर्तिता / इति / वैश्वदेवस्तूत्तरत्र प्रपञ्चयिष्यते / नित्यश्राद्धे तु मार्कण्डेय:-नित्यक्रियां पितॄणां तु केचिदिच्छन्ति सत्तमाः / न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् / नित्यक्रिया नित्यश्राद्धम् / तुल्यविकल्प एवायमित्येके / करणे उपकारातिशयोऽकरणे प्रत्यवायो नेत्यन्ये / तदुभयमपि न सम्यक् / पूर्वत्र व्यवस्थोपपत्तेः / तथा च-नित्यश्राद्धं न कर्तव्यं प्रसङ्गाद्यत्र सिद्धयति / श्राद्धान्तरे कृतेऽन्यत्र नित्यत्वान्नैव हापयेदिति / एकोद्दिष्टादौ पितामहादितृप्त्यसंभवात्कर्तव्यं पार्वणादौ प्रासङ्गिकतृप्तेनेंति व्यवस्थेत्यर्थः / आह चदर्शादिश्राद्धनिष्पत्तौ न नित्यस्य पृथक क्रिया / तेनैव तस्य सिद्धिः स्यात्काम्ये नित्याग्निहोत्रवदिति / एवमेकपार्वणादावपि / द्वितीये तु नित्यत्वानुपपत्तेः / शेषभोजनेऽपि विवदन्ते-एकादश्यादावावाणस्योक्तत्वाच्छेषभोजनमनित्यमिति केचित् / शेषमन्नमनुज्ञातं मुजीत तदनन्तरम् / इष्टैः सार्ध तु विधिवद्धद्धिमान्सुसमाहितः / इति शातातपोक्तेरनुज्ञापितमेव पितृसेवितभक्षणं नित्यमन्यथा नेत्यन्ये / तहयमपि नातीय शोभते / पूर्वत्र नित्यत्वेन प्राप्ताय्विध्युप्प्त्तेः(1)| तथा च-उपवासंतदा कुर्यादाघ्राय पितृसेवितमिति / द्वितीयेऽप्यनुज्ञानाभावे तीर्थादावभोजनं प्राप्नोतीति नैतदुचितम् / भोजनाभावे प्रत्यवायश्रुतेः / तथा च देवलः-श्राद्धं कृत्वा तु यो विप्रो न भुलेऽथ कदाचन / हव्यं देवा न गृहन्ति कन्यानि पितरस्तथा / जैमिनिरपि-श्राद्धं कृत्वा तु यो विप्रो नानाति पितृसेवितम् / स याति नरकं घोरं यावदाभूतसंप्लवम् / ब्रह्मवैवर्तेऽपि-पितृद्विजेभ्यः पितृभ्यो यद्यदत्र निवेदितम् / अनन्नेव हि तत्सर्वं पितृन्त्रीणाति मानवः / इति / भोजनक्रममाह देवल:--निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पान्निना। आचम्य पाणि प्रक्षाल्य ज्ञातीन्शेषेण भोजयेत् / ततो ज्ञातिषु तृप्तेषु स्वभृत्यान्प्रतिभोजयेत् / पश्चात्स्वयं च पत्नीभिः पितृशेषमुदाहरेत् / दीयं प्रच्छाद्य हस्तेन श्राद्धदीपं शमयेदित्यर्थः / उदाहरेजीत / तथा चोशनाः-शेषमिष्टेभ्यो दद्यात्स्वयं भुञ्जीत / आपस्तम्बः-सर्वतः समवदाय ग्रासावरार्ध प्रानीयाद्यथोक्तम् / ग्रासावरार्ध ग्रासान्यूनं समवदायेत्यन्वयः / यथोक्तमिति मांसभक्षणे नियमो नेति केचित् / सर्वतः समवदायेति सर्वावदानस्योक्तत्वान्मांसभक्षणमपीत्यन्ये / एवं सति श्राद्धे विप्रान्मांसं भोजयित्वा भुनीतान्यथा नेति / तथा च प्रचेताः-विप्रानभोज्य यो मांसं अनात्यन्यांश्च भोजयेत् / वृथा भवति तच्छ्राद्धं भुक्त्वा च नरकं ब्रजेदिति / तथा च-ततश्च वैश्वदेवान्ते सभृत्यैः सह बान्धवैः / भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितमिति / त्यक्तमांसस्याभक्षणमन्यस्य भक्षणमित्यविरोधो वा / तथा च जातूकमे:-मधुमांसनिवृत्तस्तु श्राद्धकर्मणि चाचरन् / पात्रस्थं गन्धमाघ्राय पितॄणामऋणो भवेत् इति / पात्रस्थं भोजनपात्रस्थम् / पितृणामनृण इति, तद्माणादपि पितृतृप्तिर्भवतीति दर्शितम् / ब्रह्मपुराणे-भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च स्दैव्हि। अश्री. पण्डकषण्डाश्च तथाऽन्ये दीर्घरोगिणः / अश्रीरकिंचनः / पण्डो नपुंसकः / षण्डः क्लीववृत्तिः / शातातपः---श्राद्धं कृत्वा परश्राद्धे सुखते ये तु विह्वलाः / पतन्ति पितरस्तेषां लुप्त्पिन्न्द्दोद्क्क्रियाः। अत्रैके पश्चात्स्वयं मुखीतेत्यनेन प्रदोषपर्यन्तं सर्वान्संतोष्य रात्रौ श्राद्धकद्धजीतेत्याहुः / त्द्युक्त्म्॥ रात्रिभोजनस्य प्रतिषिद्धत्वात् / अतश्च दिवैव सर्वैः सह मुखीत / तथा च jAtUkaW:-अहन्येव / भोक्तव्यं कृते श्राद्धे द्विजन्मभिः / अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते / नागरखण्डेऽपि
Page #492
--------------------------------------------------------------------------
________________ 486 पारस्करगृह्यसूत्रम् । [श्राद्धसूत्र वलि च निक्षिपेत्तस्मादोजनं च समाचरेत् । मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप । यश्चैवास्तमिते सूर्ये भुते च श्राद्धकन्नरः । व्यर्थतां याति तच्छ्राद्धं तस्माद्रात्रौ न भोजयेदिति । नियमानाह वृहस्पतिः-तां निशां ब्रह्मचारी स्याच्छ्राद्धकृच्छ्राद्धिकैः सहः । अन्यथावर्तमानौ तौ स्यातां निरयगामिनाविति । पुनर्भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहं चैव दिवा स्वप्नं च स्वेच्छया । आद्धिनो विशेपमा यमः-पुनर्मोजनमध्वानं भारमायासमैथुनम् । सन्ध्यां प्रतिग्रह होमं श्राद्धभुक्त्वष्ट वर्जयेत् । सन्ध्याहोमप्रतिपेधावकृतप्रायश्चित्तविपयौ । दशकृत्वः पिवेचापो गायन्या श्राद्धभुग द्विजः । ततः सन्ध्यामुपासीत जपेच जुहुयादपीति भविष्यत्पुराणवचनात् । वृद्धयाजवल्क्यः-अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते । दानं निष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनी सूकरो भवेदिति । स्वबुद्धिकल्पितं नेह वचनं लिखितं मया । दृष्टं श्रुतं समूलं वा न वा स्यान्मे न दूपणम् । इष्टं यत्स्वल्पदीपु निवन्धेपु तदाहतम् । श्रुतं स्मृत्यविरुद्धं यत्तत्पठन्तीत्युदाहतम् । प्रमाणमप्रमाणं वा सर्वज्ञः कर्तुमर्हति । पृष्ठे (?) श्रुते न विश्वासो मादृशैः कर्तुमिष्यते ॥ 3 ॥ इत्यावसथिकथीमदतिसुखात्मजश्रीविष्णुमित्रात्मजन्मनः कृष्णमिश्रस्य कृतौ श्राद्धकाशिकायामापर- . पक्षिकं पार्वणश्राद्धम् ॥ अथैकोद्दिष्टमेकोऽर्घ एक पवित्रमेक: पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । सुवदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ॥ 4 ॥ (कर्कः)- अथकोद्दिष्टम् । व्याख्यास्यत इति सूत्रशेषः । तचैकमेवोदिश्य क्रियत इत्यन्वर्थसंज्ञेषा । ' एकोऽर्थः । एक एवार्थः स्यात् । एकार्यश्रवणात् पात्रमेकमिति गम्यते । अतः प्रथमशब्दानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात् संस्रवबहुत्वाभावाच न पात्रन्युजता । ' एकं पवित्रमेकः पिण्डः' एकदेवताकत्वात् । पवित्रं तु शास्त्रात् । ' nAvAha"tItare' इतरशब्देन ब्राह्मणा अभिधीयन्ते । शेषं निगदव्याख्यातम् । तचैतदैवं स्यात् । स्मृत्यन्तरात् । अदैवं भोजयेच्छ्राद्धमिति स्मृतेः । तथा च एकादश्यामयुग्मान् ब्राह्मणान् भोजयेदित्ययुग्मता प्राप्तव पुनरयुग्मताग्रहणाददैवमिति गम्यते । तत्र यावत्सपिण्डीकरणालाक् श्राद्धं तत्सर्वमेकोहिष्टम् , ऊर्व तु पार्वणश्राद्धमन्यत्राभ्युदयात् । स्मृत्यन्तरात् " प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवत्सर्वमन्यत्राभ्युदयाहते" इति । तथाऽपरम्-सपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । अनयैवेति प्रकृतत्वात् सपिण्डक्रिययोच्यते । तथा च हारीतः-सहपिण्डे कृते प्रेते पृथक्त्वन्नोपपद्यते । पृथक्त्वे तु कृते तस्य पुनः कार्या सपिण्डता । तथोशनाश्च । अर्वा संवत्सराद् वृद्धेः पूणे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेता न तेषां हि पृथक्रिया ॥ 4 ॥ ___ (गदाधरः)-सर्वश्राद्धप्रकृतिभूतं पार्वणमुक्त्वाऽधुना विकृतिभूतमेकोद्दिष्टमारभ्यते । अथैकोद्दिष्टम् । अथ पार्वणानन्तरमेकोहिष्टं व्याख्यास्यते । अथान्वर्थसंज्ञा चैषा । एकमुद्दिश्य यकियते तदेकोद्दिष्टमिति । 'एकोऽर्घ एक पवित्रमेकः पिण्डः । अस्मिन्नेकोद्दिष्टे एकोऽर्घः एक पवित्रमेक: पिण्डश्च स्यात् । अर्घस्यैकत्वश्रवणात्पात्रमप्येकमिति ज्ञायते । अतः प्रथमशब्दस्यानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात्संस्रवस्य बहुत्वाभावाचान पात्रन्युजीकरणाभावः । ' नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्खदितमिति तृप्तिप्रभः । सुखदितमितीतरे युरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यता
Page #493
--------------------------------------------------------------------------
________________ कण्डिका 4] परिशिष्टम् / / 487 मिति विसर्गोऽभिरताः स्म इतीतरे ' स्पष्टमेतत् / अत्राग्नौकरणनिषेधादेव पात्रालम्भनिषेधो हुतशेपदानानन्तरं तस्य विहितत्वात् / अमृतंजुहोमीति मन्त्रलिङ्गाद्भुतशेषस्यैव परामर्शात् / हुतशेपाभावे पात्रालम्भाभाव इति निश्चीयते / इति हलायुधभाष्ये // चतुर्थी कण्डिका // ____ अथ प्रयोगः / निमन्त्रणम् / ततो मध्याहनानम् / ततः कर्माङ्गस्नानम् / द्विजेभ्य उदकदानम् / मण्डलकरणम् / द्विजैराचमनकरणम् / पादप्रक्षालनम् / ब्राह्मणस्योपवेशनम् / दीपस्थापनम् / देवताभ्यश्चेति पाठः / सङ्कल्पः / ततो निहन्मि सर्वमिति पाठः / नीवीवन्धनम् / तिला रक्षन्त्वित्यारभ्य दिशि दिशि प्रकिरणान्तम् / जलाभिमन्त्रणम् / पाकप्रोक्षणम् / आसनदानम् / हस्तप्रक्षालनम् / नावाहनम् / नावकिरणम् / जपः एकस्यार्घस्य पूरणम् दानम् / न पात्रन्युन्जीकरणं न संस्रवदानम् / ततो गन्धादिदानम् / नाग्नौकरणम् / पात्रालम्भो न भवतीति हलायुधमतम् / अन्येषां मते तु भवत्येव / अङ्गुष्ठस्यान्नेऽवगाहनम् / तिलविकिरणम् / परिवेषणम् / सङ्कल्पः / उदकदानम् / जपः / अन्नप्रकिरणम् / आचमनम् / उदकदानम् / जपो यथोक्तः / न स्वदितमिति tRptiprshnH। सुस्वदितमिति ब्राह्मणा बेयुः / शेषान्नस्यानुज्ञापनादि पिण्डपूजान्तं च पूर्ववत् / एकः पिण्डो देयः / ततः सुप्रोक्षिताद्यक्षतदानान्तम् / अक्षय्योदकदानम् / उपतिष्ठतामित्यक्षय्यस्थाने / प्रार्थनादि उदकासेकान्तम् / दक्षिणादानम् / न विश्वदेवाः प्रीयन्तामिति प्रैषः / प्रार्थनापि न / तिलकम् / पिण्डप्रत्यवधानम् / सव्यम् / अवघ्राणम् / अग्निमत उल्मुकसकदाच्छिन्नयोरग्नौ प्रक्षेपः / पात्रचालनम् / सञ्चराभ्युक्षणम् / ततोऽद्य पूर्वोच्चरितेत्यादि / अभिरम्यतामिति विसर्जनम् / अभिरताः स्म इति प्रत्युक्तिः / अनुगमनम् / गृहप्रवेशः / / इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टपद्धतिः / अथैकोद्दिष्टप्रसङ्गाक्रियापद्धतिलिख्यते-तत्र सायमाहुत्यां हुतायां यजमानस्य मरणशङ्का वेत्तदैव प्रातराहुतिर्दातव्या / जीवेत्पुनः काले प्रातराहुति व होतव्या / पौर्णमासट्यानन्तरं प्राग्दर्शाद्यदा यजमानस्य मरणशङ्का स्यात्तदैव पिण्डपितृयज्ञवर्जिताममावास्येष्टिं कुर्यात् / तत्पर्यन्तं पक्षहोमः / आह्रियमाणे हविपि चेम्रियेत तदा हविपो दक्षिणाग्नौ प्रक्षेपः / ग्रहणप्रभृतिप्राग्धविरासादनान्मरणं चेद्गार्हपत्ये हविपां दहनम् / आसादनोत्तरकालमाहवनीये / एवं वैश्वदेवपर्वणि कृते यजमानस्य मरणशङ्कायामवशिष्टपर्वणां समापन कार्यम् / सकलेट्यसंभवे वाऽऽज्यं संस्कृत्य पुरोनुवाक्यायाच्याभ्यां स्वस्वहविषा यागः कार्यः / तदसंभवे च केवलेनाज्येन चतुर्ग्रहीतेन प्रधानदेवतायागमानं कुर्यात् / तस्याप्यसंभवे प्रतिदैवतं पूर्णाहुतिंजुहुयात् / अग्नये स्वाहा विष्णवे स्वाहा इन्द्राय स्वाहेनि। असन्नयतस्तु अग्नये विष्णवे इन्द्राग्निभ्यामिति / एवं स्माते पक्षादि सकलङ्कर्म ज्ञेयम् / चरहोमासंभवे देवतानामाज्याहुतिमानं वा / यद्यमावास्यापर्यन्तं यजमानो जीवति तदाऽमावास्यायां दक्षिणाग्निमुद्धृत्य पिण्डपितृयज्ञः कार्यों नाम्यन्वाधानम् / न ब्रह्मासनम् / न चामावास्येष्टिः / कृतत्वात् / सर्वधर्म मरणान्तंभवति / कर्तुरसंभवात् / हविःप्रतिपत्तिविधानाच / अग्निहोत्रहोमेऽप्याहृते हविषि दक्षिणाग्नौ ग्रहणादिप्रागासादनाद्गार्हपत्ये दहनम् / आसादनाद्याहवनीये, एवमेव पशुयागसोमयागादावारब्धेऽन्तरा मरणशङ्कायां यथासंभवं समापनकार्यम् / मृते पुत्रादिः स्नातः कृतापसव्यः सकृत्सकृत्परिसमूहनादिसंस्कारान्कुर्यात् / गार्हपत्यादाहवनीयदक्षिणाग्न्योर्विहरणम् / तिस्र एव स्थालीरेष्टवै इत्यध्वर्युराह / गार्हपत्याहवनीयदक्षिणाग्निपु तिसृणां गोमयशंबलवतीनां मृन्मयीनामुखानामधिश्रयणम् / अत्र सर्वकर्मापसव्येन दक्षिणामुखेन कर्तव्यम् / सभ्यावसथ्ययोरुखाधिश्रयणं न कुर्यात् / / तौ प्रत्यक्षावेव स्थाल्योर्मध्ये निधाय नीयेत / सर्वासु स्थालीपु चिह्नकरणम् / अथ मरणस्थाने एको द्दिष्टविधिना श्राद्धम्-तत्र सङ्कल्प. / मरणस्थाने एकोदिष्टाद्धमहङ्करिष्ये / उपहारप्रोक्षणम् / /
Page #494
--------------------------------------------------------------------------
________________ 488 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रमनम् / आमान्नसङ्कल्पः / पिण्डदानम् / आवाहनार्घार्चनपात्रालम्भनावगाहनविकिरावनेजनरेखाप्रत्यवनेजनगन्धाद्यर्चनाक्षय्योदकदानाशी:स्वधावाचनीयनिपेकाभावः / सन्येन दक्षिणादानम् / दक्षिणाकाले मापान्नजलसंयुक्तकुम्भदानम् / इति मरणस्थाने एकोद्दिष्टविधिना श्राद्धम् / ततो मृतस्थाने शवनाना पिण्डदानम् / अमुकगोत्र अमुकशव इति प्रयोगः / सजलमापानकुम्भदानम् / ततः पूर्ववदेकोदिष्टविधिना द्वितीयं द्वारदेशे श्राद्धम् / श्राद्धान्ते तत्रैव पान्थनाम्ना पिण्डदानम् / पान्थ एतत्ते इति प्रयोगः / मापान्नजलसंयुक्तकुम्भदानम् / सन्तापजाननीनादायानसि शरीरमारोप्य दक्षिणागमनम् / चमगाथाङ्गायन्तो यमसूक्तं च जपन्त इत्येक आहुः / अहरहनीयमानो गामश्वं पुरुपं हजम् / वैवस्वतो न तृप्यति सुराप इव दुर्मतिः / इति यमगाथा / अपेतो यन्तु पणय इत्ययमध्यायो यमसूक्तम् / ततश्चत्वरे प्रेतनाना पिण्डदानम् / मापान्नजलयुक्तघटदानम् / प्रामश्मशानयोरर्द्धमार्गे नीते तत्र पूर्ववदेकोद्दिष्टविधिना श्राद्धम् / अमुकप्रेतस्य दाहार्थ श्मशानं नीयमानस्य अर्द्धमार्गे विश्रामस्थाने श्राद्धमहङ्करिष्ये, इति सङ्कल्पः / श्राद्धान्ते भूतनाम्ना पिण्डदानम् / अमुकभूत एप ते पिण्डः / मापान्नजलसंयुक्तकुम्भदानम् / समे बहुलतृणे देशे क्षीरिण्याचा उद्धृत्य वितानसाधनम् / गार्हपत्याहवनीयदक्षिणाग्निपु सकृत्सकृत्संस्कारकरणम् / तत्र गार्हपत्यादीनां स्थापनम् / सभ्यावसथ्ययोश्चितेरुत्तरतः सप्तसु प्रक्रमेपु स्थापनम् / ततो गार्हपत्याहवनीययोर्मध्ये काप्टैश्विर्ति संचिनुयात् / ततः प्रेतस्य केशश्मश्रुनखलोना छेदनम् / केशादीनानिखननम् / प्राग्नीवमुत्तरलोमं कृष्णाजिनं चितायामास्तीर्य तस्मिन् यजमानं प्राकृशिरसमादधाति / ततः प्रेतस्य करे प्रेतनाम्ना पिण्डदानम् / अमुकप्रेत एतत्तैति / माषान्नजलयुक्तकुम्भदानम् / तत. प्रेतस्याज्येनाभ्यञ्जनम् / मुखे दक्षिणोत्तरनासिकाचक्षुःयोनेपु हिरण्यशकलप्रासनम् / श्रुतौ चितिचयनात्याक् हिरण्यशकलप्रासनमाम्नातम् / सूत्रे तु शाखान्तरादयङ्कमोऽवसितः / चितिचयनात्पूर्व वा कर्तव्यम् / प्रेतस्य वस्खैकदेशं सञ्चयनाथै गृहीत्वा सुगुप्तन्निदधाति / सर्वाणि पात्राणि प्रागग्राण्युत्तानानि वक्ष्यमाणविधिना प्रेतशरीरे निदधाति / जुहूं घृतेन पूरयित्वा दक्षिणे हस्ते सादयति / सव्ये पाणौ रिक्तामुपभृतम् / हृदये ध्रुवां रिक्ताम् / दक्षिणनासिकायां वैकङ्कतं त्रुवम् / कर्णयोः प्राशिवहरणे / शिरसि रिक्तं प्रणीताप्रणयनं चमसम् / कपालानि वा शिरसि, अप्सु वा प्रक्षेपः कपालानाम् / पर्वयो. शू दक्षिणपाचे ऐष्टिकम्, उत्तरपार्श्वे प्रतिप्रस्थातृकर्तृकवरुणप्रघासिकमैष्टिकम् / अकृतवरुणप्रघासस्य ऐष्टिकमेव द्विधा कृत्वा पार्श्वयोरेकैक खण्डमासादयेत् / उदरे पृपदाज्यवतीमिडापात्रीम् / शिश्नसमीपे शम्याम् / अण्डयोः समीपे अर्न्नी। तत्समीपे अधोमुखमुलूखलं मुसलं च / उपवेपाभ्रिश्नतावदानपुरोडाशपात्रीपूर्णपात्रषडवत्तकूर्चप्रमुखानि सर्वाणि पात्राणि ऊर्वोर्मध्ये आसादयेत् / स्मार्तपात्राण्यप्यरणीसहितानि वरुणप्रवासिकानि च तत्रैवासादयेत् / मृन्मयाममयानामप्सु प्रक्षेपः / लोहमयानां च ब्राह्मणाय दानमप्सु प्रक्षेपो वा / त्रेताग्निमिश्चितेरादीपनम् / तत्रैवम् / अग्निचितिपर्यन्तं तृणैराच्छादनं कृत्वा ततस्तान्प्रदीपयेत् / आहवनीयगार्हपत्यदक्षिणाग्न्युत्पन्नवालया चितेरादीपनं यथा भवति तथा विधेयम् / पुत्रो वा भ्राता वाऽन्यो वा ब्राह्मण आहुतिं जुहुयात् / ब्राह्मण एवं क्षत्रियवैश्ययोराहुतिंजुहुयात् न पुत्रो भ्राता वा / गार्हपत्ये आज्यसंस्कारः / अग्निहोत्रहवण्यां सकृद्गृहीत्वा आहवनीये समित्पूर्वकं जुहोति / तत्र मन्त्रः / अस्मात्त्वमधिजातोऽसि त्वयं जायता पुनः / असौ स्वर्गाय लोकाय स्वाहा इत्यनेन मन्त्रेण होमः / OM इदमग्नये नममेति त्यागः / असौस्थाने प्रेतस्य प्रथमान्तं नामग्रहणम् / अस्य मन्त्रस्य स्त्रियामप्यूहः / ततोऽग्निहोत्रहवणी मुखे प्रागग्रामासादयेत् / खादिरं सुवं सत्यनासिकायाम् / स्पयं दक्षिणहस्ते / आज्यस्थाल्या ऊर्वोरन्तरे प्रक्षेपः / पात्रत्वाविशेषात् / मृन्मयी चेदप्सु प्रासनम् / अथ प्रसङ्गादावसथ्यसंबन्धिपात्रप्रतिपत्तिरु
Page #495
--------------------------------------------------------------------------
________________ कण्डिका 4] परिशिष्टम् / च्यते / उक्तं च-आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः / अनाहिताग्निरेकेन लौकिकेनेतरे जनाः / अथ पुत्रादिराप्लुत्य कुर्याद्दारुचयं बहु / भूप्रदेशे शुचौ युक्त पश्चाञ्चित्यादिलक्षणम् / तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे / हिरण्यं न्यस्य शिरसि प्रणीताचमसं तथा / शूपें तत्पार्श्वयोरेकञ्चेद्विधा पूर्ववन्यसेत् / श्रवणाकर्मसंबन्धि द्वितीयं पिण्डयज्ञियम् / अण्डयोररणी तद्वत्प्रोक्षणीपात्रमादितः / पात्राणि चान्तरे UoMma'nmayAnyambhasi क्षिपेत् / अथाज्सजावतो(?) दद्यादक्षिणतः शनैः / पूर्ववज्जुहुयावह्नौ समिद्वजइ सुवेण सः / दक्षिणायां सुवं दद्यान्नसि स्क्यं दक्षिणे करे / समिधो वा ततो वह्नि शेष स्यादाहिताग्निवत् / उखाधिश्रयणा(ओरन्तरे पात्रप्रक्षेपान्तं सर्वमाहिताग्निवत् / केवलोपासनाग्निं चितौ मृतं दक्षिणाशिरसं निदध्यान प्राशिरसमिति विशेषः / इत्यावसथ्यसंवन्धिपात्राणां प्रतिपत्तिः / अथ सूतिकामरणे विशेषः / सूतिकायां मृतायां कुम्भे उदकं कृत्वा तत्र पञ्चगव्यं प्रक्षिप्य आपोहिष्ठा इदमाप इत्यादिपुण्यम्भिरभिमन्व्य ब्राह्मणानुज्ञया पञ्चदश प्राजापत्याकृत्वा तेन कुम्भोदकेन शतकृत्वस्तां स्नापयित्वा वस्त्रान्तरेण सर्वा वेष्टयित्वा दाहः कार्यः / रजस्वलामरणेप्येवम् / उदक्या सूतकी वा यं स्पृशति तस्याप्येष एव विधिः / दाहे जाते किश्चित्परिशेपणीयम् / निःशेपस्तु न दग्धव्य इति वचनात् // // अथ स्मार्तमुदककर्मोच्यते / नद्याशुदकसमीपे गमनम् / समीपे स्थितं योनिसम्बन्धिशालकं वा उदकं करिष्यामह इति मन्त्रेणोदकं याचयेयुः सपि-ण्डादयः / यदि शतवर्यादाक् प्रेतो भवेत् तदा कुरुष्वमिति वचनमित्युक्ते सप्तपुरुषसंवन्धिनः सपिण्डाः दशपुरुषसंवन्धिनः समानोदकाश्चैकग्रामनिवासे यावत्स्मृतं जलं प्रविशन्त्येकवस्त्राः / अशिखाः प्राचीनावीतिनः सन्तः / ततः सव्यपाणेरनामिकयाङ्गुल्या जलम् अपनःशोशुचघमित्येतावता मन्त्रेणापनोद्य दक्षिणाभिमुखास्तूष्णी निमजन्ति / कर्कादिभाष्यकाराणां मतेऽपनोदने म्न्त्र्ः। देवयाज्ञिकादिमते निमजने / ततः प्रेतमुद्दिश्यैकेकमञ्जलिं सकृद्भूमौ प्रक्षिपन्ति / अमुकसगोत्रामुकशर्मन्प्रेत एतत्ते उदकमित्यनेन मन्त्रेण / तत उद्काढुत्तीर्य शुचौ देशे शाद्वलवत्युपविष्टान्सपिण्डादीनन्ये सुहृद् इतिहासपुराणादिकथाभिः संसारस्यानित्यतां दर्शयन्तो वदेयुः / शावलं हरिततृणमस्ति यस्मिन्निति शाकुलवान् तस्मिन् शावलवति भूमौ उपविष्टानित्यर्थः / रोदनं न कर्तव्यम् / तदुक्तम्श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो मुझे यतोऽवशः / अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः इति / ततः प्रश्चादनवलोकयन्तः पतिव्यवस्थानेन कनिष्ठानप्रतः कृत्वा ग्राममागच्छन्ति / गृहद्वारसमीपे आगत्य सर्वे त्रीणि त्रीणि निम्बपनाणि दन्तैरवखण्ड्याचम्योदकमग्नि गोमयं गौरसर्पपओण्स्तैलमित्येतानि प्रत्येकं स्पृष्ठवा पादेन पाषाणमाक्रम्य गृहं प्रविशन्ति / ततः प्रभृति ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्वन्ति न कारयन्ति / क्रीत्वा लब्ध्वा वा दिवा प्राश्नीयुः / अमांसं पिण्डं दत्वा ततो भोजनम् / भोजनकाले भोज्यादन्नाद्भक्तमुष्टिञ्च प्रेतोद्देशेन भूमौ निक्षिपेत् / अमुकसगोत्रामुकप्रेत भक्तमुष्टिरुपतिष्टतामिति / यावत्प्रत्यहमेकैकमवयवपूरक पिण्डं प्रेताय दद्यात् / तत्र विधिः / स्नानं कृत्वाऽहते आ वाससी परिधाय पिण्डपितृयज्ञवत्तूष्णी पिण्डदानम् / तूष्णीं प्राणायामः / आचमनम् / देशकालौ स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थ क्षुत्तषानिवृत्त्यर्थ शिरोनिष्पत्यथै च पिण्डदानं कुम्भभोजनदानमुदकदानं चाहं करिष्ये, इति सङ्कल्पः / अवनेजनम् / अमुकसगोत्रामुकप्रेतावनेनिक्ष्वेति / दर्भास्तरणम् / पिण्डदानम् / अमुकसगोत्रामुक प्रेतैष ते शिरःपूरकपिण्डो मया दत्त इति / पूर्ववत्पुनरवनेजनम् / अनुलेपनपुष्पधूपदीपशीतलतोयकुम्भोर्णातन्तुदान पिण्डे स्मृत्यन्तरोक्तमपि कुर्यात् / ततः पिण्डसमीपे भूमौ एकाचलितोयदानम् / अमुकसगोत्रामुकप्रेत एष ते तोयाञ्जलिरुपतिष्टताम् / इदं तोयपात्रं ते उपतिष्ठताम् / अमुकसगोत्रस्यामुकप्रेतस्यानेन प्रेतत्वनिवृत्तिरस्तु / शुत्तूपानिवृत्तिरस्तु / शिरोनिष्पत्तिरस्तु / पिण्डमुदके प्रक्षिप्य सात्वा नव
Page #496
--------------------------------------------------------------------------
________________ 490 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र 1 श्रद्धं कुर्यात् / ततस्तूष्णीं पूर्ववत्कर्म / युग्मा विप्राः / तूष्णीं निमन्त्रणादि / पादप्रक्षालनम् / आचमनम् / उपवेशनम् / तूष्णी प्राणायामः / द्विराचमनम् / देशकालौं स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेको द्दिष्ट विधिना प्रथमदिवसानिमित्तं नवश्राद्धमहं करिष्ये / उपहारप्रोक्षणम् / तिलदुर्भविकिरणम् / आचमनम् / आमान्नसङ्कल्पः / इदमामान्नं ते उपतिष्ठतु / तिलविकिरणम् / दक्षिणाग्रदर्भास्तरणम् । अमुकसगोत्रामुकप्रेतैप ते पिण्ड इति पिण्डद्वयं दद्यात् / अवनेजनप्रत्यवनेजने न रतः / प्रत्येकं गोत्रोच्चारणादि सूत्रदानम् / न पूजनम् / आचम0 / आमान्नसं0 | अक्षय्योदकदानम् / अमुकसगोत्रस्यामुकप्रेतस्य दत्तमुपतिष्ठताम् / दक्षिणादानम् / पिण्डोद्धरणम् / कृतस्य नवश्राद्धविधेर्यन्यूनं यदतिरिक्तं तत्सर्वमित्यादि / पिण्डयोरुद के प्रक्षेप: / एत एव पदार्था अत्र भवन्ति नान्ये / पूर्वन्नवश्राद्धं वा पश्चात्पिण्डदानम् / गर्ते तैलकल्कोष्णोदकानां प्रेतोदेशेन प्रक्षेपः / अमुकसगोत्रामुकप्रेतान जलेन नाहीत्यादि / अथ यस्मिन्नहोरात्रे स मृतो भवति [ तस्य वा ] तस्मिन्नेकस्मिन्मृन्मये पात्रे उदकं द्वितीये क्षीरं कृत्वा यष्ट्यादिकमवलम्ब्याकाशे धारयेत् / अमुकसगोत्रामुकप्रेतात्र स्नाहि पिवेदमिति मन्त्रेण / इति प्रथमदिनकृत्यम् / अथ द्वितीयदिने प्रेतस्य कर्णाक्षिनासिका निष्पत्त्यर्थे पिण्डदानम् / कुम्भभोजनदानम् / द्वाञ्जली द्वे तोयपात्रे / त्रय उदकाञ्जलय एव वा देया न पात्रे / इति द्वितीयदिनकृत्यम् / तृतीये गलांस जवक्षो निष्पत्त्यर्थं पिण्डदानम् / त्रयोऽञ्जलयः / त्रीणि तोयपान्नाणि / अथ वा पञ्चोदकाश्ञ्जलय एव / प्रथमदिवसवन्नवश्राद्धम् / इति तृतीय दिनकृत्यम् // // अथ चतुर्थेऽहनि सञ्चयननिमित्तमेकोद्दिष्टश्राद्धम् / तच्च प्रथमदिनवत् / अनैक एव पिण्डः / श्मशानवासिदेवतानां वलिहरणम् / पुष्पधूपदीपनैवेद्यानि संभृत्य OM क्रव्यादमुखेभ्यो देवेभ्यो नम इति मन्त्रेणार्घादिना पूजां कुर्यात् / ततः क्रव्यादमुखेभ्यो देवेभ्यो बलिदानम् / तत्र मन्त्रः / देवा येऽस्मिन् श्मशाने स्युर्भगवन्तः सनातनाः / तेष्स्मत्सकाशाद् गृह्णन्तु बलिमष्टाङ्गमक्षयम् / प्रेतस्यास्य शुभांलोकान्प्रयच्छन्त्वपि शाश्वतान् / अस्माकमायुरारोग्यं सुखच श्रियमुत्तमामिति / एवं वलिं दत्वा विसर्जयेत् / पलाशवृन्तेनास्थीनि प्रकटानि कृत्वा अङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रासनम् / तत्र शमीशैवालकर्दमानां च प्रासनम् / ततो घृतेनाभ्यज्य सर्वसुरभिभिश्चन्दनागुरुकर्पूर केसर कस्तूरिका भिर्मिश्रणम् / दक्षिणपूर्वायतां कर्पू खात्वा तत्र कुशास्तरणम् / हरिद्रालापितवस्त्रखण्डमास्सृत्य तस्मिन्वस्त्रे वाङ्निवपामि इत्यनेन मन्त्रेणास्थि - क्षेपः / OM आत्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपार्थं रसे निवपाम्यसावित्यनेन मन्त्रेण वा / असौस्थाने प्रेतनामोद्देशः / पितृमेधं चिकीर्षतः कुम्भे अस्थिसञ्चयनं कर्तव्यम् / अस्मिन्पक्षे कुशास्तरणं हरिद्रालापितवस्त्रास्तरणं कुम्भे एव कर्तव्यमस्थिसंस्कारत्वात् / क्वचिद्भूप्रदेशे कुम्भनिधानं तूष्णीम् / कुम्भमध्येऽस्थिप्रक्षेपे मन्त्रो भवत्येव / इत्यस्थिसञ्चयनम् // चिताभूमिङ्गोमयेनोपलिप्य तत्र तेनैव पूर्वोक्तवलिमन्त्रेण बलि दद्यात् / ततश्चतुर्थ दिवस संबन्धिपिण्डदानम् । नाभिलिङ्गगुद निष्पत्त्यर्थे कुम्भभोजनदानम् / जलाञ्जलयश्चत्वारः चत्वारि जलपात्राणि च / अथ वा सप्ताञ्जलय एव / इति चतुर्थीदिनकृत्यम् / पञ्चमेऽह्नि जानुजङ्घापादनिष्पत्त्यर्थं पिण्डदानम् / कुम्भो जलपूरितः, पश्च जलाञ्जलयः पञ्च पात्राणिच, नवाञ्जलय एव वा / ततो नवश्राद्धं प्रथमदिनवत् / इति पञ्चमदिनकृत्यम् / पष्ठे सर्वमर्म निष्पत्त्यर्थे पिण्डदानम् / कुम्भदानम्, पट् जलाञ्जलयः पद् तोयपात्राणि / अथ एकादशा जलय एव वा / इति पष्ठदिनकृत्यम् / सप्तमेऽहनि नाडिका निष्पत्त्यर्थं पिण्डदानम् / कुम्भभोजनदानम् / सप्ताश्ञ्जलयः सप्त पात्राणि, त्रयोदशालय एव वा / प्रथमदिनवन्नवश्राद्धम् / इति सप्तमदिनकृत्यम् / अष्टमेऽहनि लोमदन्तनिष्पत्त्यर्थे पिण्डदानम् / कुम्भभोजनदानम् / अप्राञ्जलयः अष्टौ पात्राणि / पञ्चदशाञ्जलय एव वा / इत्यष्टमदिनकृत्यम् / नवमेऽहनि वीर्यनिष्पत्त्यर्थं पिण्डदानम् / कुम्भभोजनदानम् / नवा खलयो नवपात्राणि, सप्तदशालय एव वा / ततो
Page #497
--------------------------------------------------------------------------
________________ कण्डका 4 ] परिशिष्टम् / नवश्राद्धप्रथमदिनवत् / इति नवमदिनकृत्यम् / दशमेऽहनि शरीरपूरणार्थे पिण्डदानम् कुम्भभोजनदानम् / दशा जलयो दशपात्राणि, एकोनविंशतिर्जलाञ्जलयो वा / अथ वा दशाहमध्ये प्रत्यहंदशाजलय एव देया: न पात्राणि / अत्र पिण्डत्रयदानम् / एकं तत्सखिभ्यो द्वितीयं प्रेताय तृतीयं यमाय / तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थे पिण्डदानमहङ्करिष्ये / प्रेतसखायः अवनेनिग्ध्वम् / गोत्र प्रेत अवनेनिक्ष्व यम अवनेनिक्ष्य दर्भास्तरणम् / अवनेजनक्रमेण पिण्डदानं प्रत्यव - जनश्च / पिण्डानामुदके प्रक्षेपः / ततः सूतक निवृत्त्यर्थं सर्वे केशश्मश्रुवपन कारयेयुः नखलोम निकृन्तनश्च / ततः सर्वेषां सचैलस्नानम् / इति दशाहसम्बन्धि कर्म समाप्तम् ॥ ॥ दशाहमध्ये दर्शपाते दर्शदिन एव सर्वे दशाहिकं कर्म समापनीयम्, न त्रिरात्रादर्वागिति केचित् / पित्रोस्तु यावदाऽशौचं दशाहे एवेति मदनपारिजातकारः / अन्येषांतु मातृपितृव्यतिरिक्तानां प्रथमदिनप्रभृतिदर्शपाते सर्व समापनीयमेव / एतच्च प्रेतनिर्हरणादिकं यतिव्यतिरिक्तानां प्रथमत्रयाणामाश्रमाणां कुर्यात् / तथा च स्मृतिः- त्रयाणामाश्रमाणाञ्च कुर्याद्दाहादिकाः क्रियाः / यतेः किञ्चिन्न कर्तव्यं न चान्येपाङ्करोति स इति / तथा / एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम् / न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे / अहन्येकादशे प्राप्ते पार्वणं तु विधीयत इति / ब्रह्मचारी त्वाचार्योपाध्यायमातृपितृव्यतिरिक्तानां निर्हरणादिकं न कुर्यात् / यथाह याज्ञवल्क्यः - आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् / समाप्ते तूदकं दत्वा त्रिरात्रमशुचिर्भवेत् / इति / आचार्यपिनुपाध्यायान्निर्हत्यापि व्रती व्रती / सूतकान्नं च नाश्नीयान्न च तैः सह संवसेत् इति / यदि च मोहात्करोति तदा ब्रह्मचर्यव्रतात्प्रच्यवते / पुनरुपनयनेन शुद्धयतीति / सपिण्डीकरणान्तानि श्राद्धानि लौकिकाग्निना कार्याणि / तदुक्तम् --- सपिण्डीकरणान्तानि प्रेतश्राद्धानि यानि वै / तानि स्युलौकिके बह्नावित्याह चावला - यनः // // अथैकादशाहविधिः / तत्र साग्नेर्दाहदिनादारभ्यैकादशाहे निरग्निकस्य तु मरणदिनादार - भ्यैकादशाहे कर्ता विधिवत्नात्वा पोडशोपचारैर्विष्णोः पूजनं तर्पणं च कुर्यात् / तन्त्र समन्त्रकप्राणायामत्रयं विधाय देशकालौ संकीर्त्यांमुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थं श्रीविष्णोः षोडशभिरुपचारैः पूजनपूर्वकं तर्पणमहङ्करिष्ये / तत्र सर्वौषधितुलसीदुग्धमिश्रमञ्जलिं कृत्वा दक्षिणाभिमुखो यज्ञोपवीती ऋजुदभैर्देवतीर्थेन हस्तेनैव तर्पणं कुर्यान्न शङ्खेन / सहस्रशीर्षा पुरुषः इतिपोडशभि: प्रत्यृचं तर्पणम् / अनादिनिधनो देवः शङ्खचक्रगदाधरः / अक्षय्य पुण्डरीकाक्ष प्रेतमोक्षप्रदो भव / पापहा महाविष्णुस्तृप्यतु / गोविन्दस्तृप्यतु । नारायणस्तृ0 / युञ्जते मनः / इदं विष्णुः / इरावती0 | देव 1 491 5 देवेषु / विष्णोर्मुकं / दिवोवा0 / प्रतत् / विष्णोरराटम् / इत्यष्टौ / अदित्यै0 / दिवि विष्णुः / अग्नेस्तनूः रक्षोहणं0 / रक्षोहणोवो0 / अत्यन्याम् / विष्णोः कर्माणि / तद्विष्णोः / वाचस्पतये / उपयामगृहीतोस्यादित्येभ्यस्त्वा / विष्णोः क्रमोसि / तद्विप्रासः / त्रीणिपदा / अनेन विष्णुतन तत्वनिवृत्तिरस्तु / इति पुराणोक्तं विष्णुतर्पणम् / // अथ वृषोत्सर्गः / तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाह श्राद्धादिकर्तृयोग्यताप्राप्यर्थे च वृषोत्सर्गङ्करिष्ये इति सङ्कल्पः / ततो वस्त्रचन्दनपुष्पताम्बूलादिना होतृब्रह्माणौ वृणुयात् / कर्कमते तु ब्रह्मवरणमात्रम् / होमस्य स्वकर्तृकत्वात् / अस्माकं तु पुराणे दृष्टत्वादुभयवरणमत्र / ततः स्वयं पश्चभूसंस्कारान्कृला आवसध्याः स्थापनम् / ततोऽष्टानां कलशानां स्थापनम् / ततः प्रतिष्ठा / इमे कलशाः सुप्रतिष्ठिता भवन्तु / होतृब्रह्मप्रणीतानामासनदानम् / ब्रह्मोपवेशनम् / प्रणीतापात्रमध्ये पिष्टादिना व्यवधानं कृत्वा मूलदेशे पय इतरत्र जलं प्रक्षिप्य प्रणयनमनेरुत्तरतो निधानं परिस्तरणमग्नेरुत्तरतः पञ्चाद्वा पात्रासादनम् / तद्यथा / पवित्रच्छेदनानि / पवित्रे द्वे / प्रोक्षणीपात्रम् । आज्यस्थाली / संमार्गकुशाः / उपयमनकुशा: / समिधस्तिस्रः / स्रुवः 1 आज्यम् / तण्डुलाः / पौष्णञ्चरुः पिष्टमयः /
Page #498
--------------------------------------------------------------------------
________________ 492 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र 1 तस्य च श्रपणानुपदेशात्सिद्ध एवोपादीयते / होतुर्वखयुग्मं सुवर्णकांस्यादिदक्षिणा च / ब्रह्मणः पूर्णपात्र वरो वा दक्षिणा / इति पात्रासादनम् / चरुस्थालीमेक्षणयोरुपकल्पनम् / पवित्रकरणम् / प्रोक्षणीसंस्कारः / ततो यथास्स्सादितानां प्रात्राणां प्रोक्षणम् / असभ्चरे प्रोक्षणीनान्निधानम् / आज्यस्थाल्यामाज्य निर्वापः / चरुस्थाल्यां प्रणीतोदकं पय आसिच्य सपवित्रायां तण्डुलावाप: / ब्रह्मण आयाधिश्रयणम् / स्वयमेव चरोरधिश्रयणम् / उभयोः पर्यनिकरणम् स्रुवप्रतपनम् / स्रुवं संमृज्य I पुनः प्रतपनम् / प्रणीतोदकेनाभ्युदय देशे निधानम् आज्योद्वासनम् / उत्पूयावेक्षणम् / प्रोक्षण्युत्पवनम् / उपयमनकुशाढानम् । समिधोऽभ्याधानम् / प्रोक्षण्युदकेनं पर्युक्षणम् / तत इहरतिरिति पडाहुतीर्जुहुयात् / OM इहरति स्वाहा OMOMOM इह रमध्वः स्वाहा A~ धृतिः स्वाहा OMOMOM इह स्वधृतिः स्वाहा / एतेषामिदं पशुभ्यः इति त्यागः / इहरतिः पशुदेवत्य इति सर्वामुकमण्यामुक्तत्वात् / OM उपसृजन्धरुणम्मात्रे धरुणो मातरं धयन्स्वाहा / इदमग्नये / OM रायस्पोषमस्मासुदीधरत् स्वाहा / इदमग्नये / तत आधारावाज्यभागौ / OM प्रजापतये स्वाहा / OM इन्द्राय स्वाहा / OM अग्नये स्वाहा / OM सोमाय स्वाहा / ततः पायसचरोहोंमः / OM अग्नये स्वाहा OM रुद्राय स्वाहा / OM शर्वाय स्वाहा OM पशुपतये स्वा OMOM उग्राय स्वाहा OM अशनये स्वाहा OM भवाय स्वाहा OM महादेवाय स्वाहा OM ईशानाय स्वाहा / यथा दैवतं त्यागाः / ततः पिष्टचरुहोमः / OM पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः / पूपा वाजान्सनोतु नः स्वाहा / इत्येकामाहुतिं जुहुयात् / इदं पूष्णे / ततः पायसपिष्टच - रुभ्यां स्विष्टकृत् / OM अग्नये स्विष्टकृते स्वाहा / इदमग्नये स्विष्टकृते 0 / ततो भूराद्या नवाहुतयः / OMOMOM भूः स्वाहा OM भुवः स्वाहा OM स्वः स्वाहा OM त्वन्नो अग्ने0 OM सत्वन्नो अग्ने0 OM अयाञ्चाग्ने0 OM ये ते शतं0 OM OMOM उदुत्तमम् 0 भवतन्न0 / OM प्रजापतये स्वाहा । संस्त्रवप्राशनम् / A0 पवित्राभ्यां मार्जनम् / अग्नौ पवित्रप्रतिपत्तिः / ब्रह्मणे पूर्णपात्रवरयोरन्यतरस्य दक्षिणात्वेन दानम् / प्रणीताविमोकः / ततोऽश्वत्थपत्रयुक्तकलशे रुद्रमावाह्य गन्धमाल्यादिभिः संपूज्य हस्तेन कलशं स्पृशन् रुद्राध्यायं जपेत् ततः पुरुषसूक्तम् / कुष्माण्डीसंज्ञिकम् / यद्देवादेव हेडनमिति तिस्रऋचः / पडसरुद्रजपो वा / गरुडपुराणवचनात् / ततो वृषवत्सतरीणां लापनम् अलङ्करणम् / चक्रत्रिशूलकरणम् / अङ्कनम् / वृपस्य कर्णे जपः / वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः / वृणे हितमहं भक्त्या समा रक्षतु सर्वतः / ततो गृहीतपुष्पाञ्जलिर्वृषं त्रिः प्रदक्षिणीकृत्य नमस्कुर्यात् / ततो वृषवत्सतरीणां वस्त्रेण संश्लेपः / अयं हि तो मया दत्तः सर्वासां पतिरुत्तमः / तुभ्यं चैता मया दत्ता परन्यः सर्वा मनोरमाः / ततश्चतुः कृत्वोऽग्निं प्रदक्षिणीकृत्य वत्सतरीणामग्निप्रदक्षिणाश्चतस्रः कारयित्वा पुच्छे पुरुसूक्तेन प्रेतनाम्ना च तर्पणं कार्यम् / तत उत्सर्गः / अद्येत्यादिदेशकालौ स्मृत्वा एतं वृषं रुद्रदैवतं यथाशक्त्यलंकृतं गन्धाद्यर्चितमेवंविधवत्सतरीसहितममुकगोत्रस्यामुकप्रेतस्य प्रेतत्वमुक्तयेऽहमुत्सृजामि / एवं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण / सा नः साप्तजनुषा सुभगा रायस्पोषेण समिषा मदेमेति सव्येन पाणिना वृषपुच्छं गृहीत्वा दक्षिणेन कुशतिलसहिता अप आदाय अमुकगोत्रायामुकप्रेताय एष एवं मया दत्तः सन्तारयितुं सर्वदा इत्युच्चार्य तिलहिरण्यसहितमुदकं भूमौ निक्षिपेत् / ततो वत्सतरीमध्यस्थितस्य वृषस्य मयोभूरभिमा वाहिस्वाहेत्यादि स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकशेपेणाभिमन्त्रणम् / ततो दक्षिणस्कन्धेन वृपप्रेरणम् / यथेष्टपथं पर्यटेति / ततः शक्त्यनुसारेण पायसेन ब्राह्मणानां भोजनम् / सहिरण्यस्य रुद्रकुम्भस्य घेनोश्च होत्रे प्रदानम् / इति वृषोत्सर्गः // // ततस्तन्त्रेण चत्वारि श्राद्धानि / आद्यन्नवश्राद्धं प्रथमदिनवत् / तदुक्तहरुडपुराणे स्मृतौ च -- प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमेऽपि वा / नवमैकादशे चैव नवश्राद्धानि कारयेत् इति / पूर्वदिवसमारभ्य न कृत चेदेकाशे हि कुर्यात् / नवश्राद्धानामन्त्यमासिकानामाद्यं स्वतन्त्र मे कोद्दिष्टमेवेति तत्र स्वतन्त्रैकोद्दिष्टे क्रियमाणे
Page #499
--------------------------------------------------------------------------
________________ कण्डिका 4] परिशिष्टम् / 493 देशकालक.क्यात्तन्त्रेणानुष्ठानसिद्धिः / पृथगनुष्ठानपक्षे त्वादी स्वतन्त्रेणैकोद्दिष्टं ततो नवश्राद्धं ततो मासिकमिति स्मृत्यर्थसारे / तत्रैकादशाहे आद्यमासिकश्राद्धे एकादशब्राह्मणानामामन्त्रणम् / पूर्वेनः स्नात्वा विप्रेषु प्रेतनियोजनम् / गतोऽसि दिव्यलोके त्वं कृतान्तविहितात्पथः / मनसा वायुभूतेन विप्रे त्वाऽहनियोजये / पूजयिष्यामि भोगेन एवं विप्रे निवेदयेत् / अस्तमिते विप्रनिवेशनम् / पाद्यं दत्वा नमस्कृत्य तैलेन पादौ प्रक्षालयेत् / उदिते विप्रस्य केशश्मश्रुनखच्छेदं कारयित्वा स्नानाभ्यञ्जनं च दद्यात् / ततो भूमिभागग्रहणम् / महास्थण्डिलस्य करणम् / नद्यादौ सचैलं स्नात्रा तीर्थानि मनसा ध्यात्वा आत्मनोऽभ्युक्षणम् / एवं शुद्धिमृत्वा ब्राह्मणानामावाहनम् / आगतं दृष्ट्वा खागतकरणम् / अर्घ्यपाद्यदानम् / आसनोपकल्पनम् / आसने उपवेशनम् / छनोपानहदानम् / तिलोपचारकरणम् / नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम् / शीव्रमावाहयेद्विप्रे दर्भहस्तोऽय भूत्ले। तत्र मन्त्रः- इहलोकं परित्यज्य गतोऽसि परमाङ्गतिम् / मनसा वायुरूपेण विप्रे त्वां योजयाम्यहम् / एत्रमावाह्य तं गन्धपुष्पधूपैः समर्चयेत् / ततो वस्त्राभरणदानम् / पक्वान्नदानम् / अष्टादशपदार्थवर्जितं सकलं श्राद्धम् / वासोहिरण्यदास्युपानच्छत्रोदकुम्भानां गुणवते ब्राह्मणाय दानम् / ततः स्नानम् / तत एकादशभिर्ब्राह्मणइ रुद्रश्राद्धम् / ततः स्नानम् / विष्णुपूजनम् / प्रेतोद्देशेन त्रयोदशकुम्भदानम् / त्रयोदशपदानम् / भाजनानि सतिलानि त्रयोदश देयानि / मुद्रिकावस्त्रयुग्मच्छत्रोपानहदानम् / अश्वरथगजमहिषीशय्यादानम् / गोभूतिलहिरण्यादिदानम् / ताम्वूलपूगदानम् / एकादशाहादारभ्याव्दं यावत्सान्नघटदानम् / देवालये पाषाणे वा उपदानदानम् / ऋणधेनुदानम् / ततो वैश्वदेवः // // इति क्रियापद्धतिः // 4 // // * // इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टप्रकरणम् / . (श्राद्ध0)-उक्तं प्रकृतिश्राद्धमिदानी विकृतिश्राद्धमुपक्रमते ' अथैकोहिष्टम् ' अथशब्दः आनन्तर्ये / प्रकृतिश्राद्धानन्तरं विकृतिश्राद्धमेकोदिष्टमुच्यत इति शेषः / अथवा अथशब्दोऽधिकारार्थः / एकोहिष्टमिति विकृतिश्राद्धोपलक्षणम् / ततश्च प्रकृतिवद्विकृतिन्यायात्सर्वाङ्गप्राप्तौ विकृतिश्राद्धानि यथोपदेशं प्रधानाङ्गहीनानि भवन्तीत्यधिक्रियन्त इत्यर्थः / तानि च युगादिमन्वादिसंक्रान्तिमघाभरणीरविवारप्रेतषोडशकनवनित्यतीर्थविवाहोपनयोर्ध्वक्षयाहामहेमापिण्डकसंकल्पश्राद्धनि / तथा हि मत्स्यपुराणादिपु-अयनद्वितये श्राद्धं विपुवद्वितये तथा / संक्रान्तिपु च सर्वास पिण्डनिर्वपणाहते / पुलस्त्यः-युगादिपु च कुर्वीत पिण्डनिर्वपणाहते / तथा युगादौ पितृनक्षत्रे तथा मन्वन्तरादिपु / अर्थपिण्डं न कुर्वीत वैष्णवं श्राद्धमाचरेत् / वैशाखस्य तृतीयायां नवम्यां का. र्तिकस्य च / श्राद्धं संक्रान्तिवत्र्यापिण्डनिर्वपणं विना । मघायुगादौ भरण्यां संक्रान्तौ र्विवास्रे। पिण्डदानं न कुर्वीत यदीच्छेत्सुतजीवितम् / सूतः-मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति / कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयाहते / प्रेतश्राद्धेपु सुमन्तुः-विकिरं नैव दातव्यं न कुर्यादाशिर्ष जपम् / षडजलीन्न कुर्वीत एकोद्दिष्टेषु सर्वदा / आशिषो द्विगुणा दी जपाशी:स्वस्तिवाचनम् / पितृशब्दः ससंबन्धः शर्मशब्दस्तथैव च / पात्रारम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् / तृप्तप्रश्नश्च विकिरः शेपमन्नं तथैव च / प्रदक्षिणा विसर्गश्च सीमान्तानुत्रजस्तथा / अष्टादश पदार्थांश्च प्रेतश्राद्धे विवर्जयेन् / सत्यवतः-अनूदकमधूपं च गन्धमाल्यादिवर्जितम् / नवश्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् / अनूदकमिति दीर्घ छान्दसम् / अवनेजनोदकरहितम् / अनूदकं पिण्डोदकविवर्जितम् / अत्रनेजनप्र. त्यवनेजनरहितमिति कश्चित् / तन्नोचितम् / स्मृत्यन्तरे तयोः स्द्भाव्प्र्तीतेः। तथा च-अनूदकमधूपं च ग्न्ध्माल्य्विव्र्जित्म्। निनयेदश्मनि पूर्व ततः श्राद्धं प्रकल्लयेन् / पञ्चाच निनयेत्पूर्व तस्मिन्नेव
Page #500
--------------------------------------------------------------------------
________________ 494 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र I तथा- यथाविधीति / अस्यार्थः --- पूर्व मश्मन्यवनेजनं निनयेत्ततस्तत्रापि पिण्डनिर्वपणाख्यं श्राद्धं कुर्यात्पञ्चाच तत्रैव पिण्डप्रत्यवनेजनं दद्यात् / पूर्वमिति प्रत्यवनेजनमुच्यते / पुर्वपूरण इतिधातोराप्यायनार्थत्वात् / एवं च सत्यनृदुकं पिण्डोदकविवर्जितं चेति पदद्वयं ऊर्जस्वथावाचनाभ्यां प्राप्तावुदकनिपेधकमित्युचितमित्यर्थः / रेणुरपि अन्नं न विकिरेद्भूमौ गृहीयान्नाशिपोऽत्र तु / पात्रालम्भो न चाक्षय्यमासनादिप्रयोगतः / नामगोत्रेण संबन्धरहितं प्रेतशब्दवत् / नवश्राद्धं गृहे कार्य भार्या यत्राग्नयोऽपि वै इति / :--- आसीमान्तं स्वस्तिवाच्यं पिण्डाना च नमस्कृतिः / न पुष्पं पिण्डमूर्धस्थं वन्देद्विप्रकरच्युतम् / सर्ववर्णेषु सर्वत्र प्रेप्यसाधारणो विधिरिति / मत्स्यपुराणे - नित्यं तावत्प्रवक्ष्येऽहमर्थावाहनवर्जितम् / दैवहीनं भवेत्तत्तु नियमादिविवर्जितम् । तीर्थश्राद्धं प्रकुर्वति पाकान्नेन विशेषतः / आमान्नेन हिरण्येन कन्दमूलफलैरपि / एषामभावे कुर्वीत श्रद्धया च जलेन च / तथा -- प्राह्मणान्न परीक्षेत तीर्थे कालं न चिन्तयेत् / प्राप्ततीयों यदा विद्वांस्तदा श्राद्धं समाचरेत् / आवाहनं न तीर्थे स्यादर्घदानं न वा भवेत् / आहूताः पितरस्तीर्थं कृतार्थाः सन्ति वै द्विजाः / तथा आवाहनं न दिग्बन्धो न दोपो दृष्टिसभवः / सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणः / भविष्येऽपि देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः । आवाहनं विसृष्टिश्व तत्र तेषां न विद्यते / सकारुण्यमित्यनेन पितृव्यभ्रात्रादीनां पुत्रिणामपि तीर्ये श्राद्धं यथोपदेशं कर्तव्यमित्यर्थः / कायजिनः - मौजीबन्धाद्विवाहाच वर्षा वर्षमेव वा / पिण्डान्सपिण्डा नोदद्युः सपिण्डीकरणादृते / इति / सपिण्डीकरणं पोडशश्राद्धोपलक्षणम् / संग्रहकारोऽपि विवाहोपनयादूर्ध्वं वर्ष वर्षार्धमेव वा / न कुर्या - पिण्डनिर्वापं न दद्यात्कारणादि (?) वै / अत्रापवादस्तेनैवोक्तः / महालये गया श्राद्धे मातापित्रो - मृतेऽहनि / कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः / इति / क्षयाकोद्दिष्टं तूक्तं सूत्र - कृता नावानमित्यादि / आमश्राद्धं तु आचारतिलके / आमश्राद्धमनङ्गुष्ठमनौ करणवर्जितम् / तृप्त प्रश्नविहीनं तु कर्तव्यं मानवैर्युवम् / धर्मप्रदीपे - आवाहनानौकरणं विकिरं पात्रपूरणम् / तृप्तप्रश्नं न कुर्वीत आमहेशोः कदाचन / इति / एतद्विपयमुपरिष्टाद्वक्ष्यामः / अपिण्डके तु अग्नकरणमर्ध च आवाहनावनेजनम् / पिण्डश्राद्धेषु कुर्वीत पिण्डहीने निवर्तते / पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते / स्ववावाचनलोपोऽस्ति विकिरस्तु न लुप्यते / अक्षय्यदक्षिणा स्वस्तिसौमनस्यं यथास्थितम् / धर्मप्रदीपेऽपि - आवाहनं तथाऽर्थं वै अग्नौकरणमेव च / अक्षय्यापोस्य त्रिकरं पिण्डहीने विवर्जयेदिति / इदं चाक्षय्यवर्जनमात्तत्या पिण्डाकरणविषयम् / शक्तौ तु यथास्थिति विहितत्वात् / स्मृतिसंग्रहे - अङ्गानि पितृयज्ञस्य यदा कर्तु न शक्नुयात् / संकल्पश्राद्धमेवासौ कुर्यादर्घादिवर्जितम् / आपस्तम्बोऽपि -- संकल्प श्राद्धे अर्घावाहनानौकरणपिण्डस्वधावाचनानि वर्जयेदिति / व्याध्यादिना यथावद्विस्तृतं पार्वणं कर्तुमशक्तः संकल्पश्राद्धमेव कुर्यादित्यर्थः / विकिव्यवस्था च तदभाव एवोक्ता / हेमश्राद्धे तु चौधायनः - संक्रमेऽन्नद्विजाभावे प्रवासे पुत्रजन्मनि / हेमश्राद्धं संग्रहे (?) च द्विजः शूद्रः समाचरेत् / आर्तवेऽन्नद्विजाभावे ग्रहणे देशविप्लवे / आमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति / गालवः --- - तीर्थेऽनग्नावापदि च देशभ्रंशे रजस्यपि / हेमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति / अन्यत्स्मृतिभ्यो ज्ञेयम् / अत्रैतञ्चिन्त्यते - किमामश्राद्धेऽनौकरणं स्यादुत नेति / अत्रैक आहुः - सिद्धान्नेन विधिर्यस्मादाम श्राद्धेऽप्यसौ विधिः / आवाहनादि सर्व स्यात्पण्डदानं च भारत / दद्याद्यद्यद्विजातिभ्यः नृतं वा यदि वाऽश्रुतम् / तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदित्यतिदेशेनाग्नौ करणं भवतीति / तदयुक्तम् -- अतिदेशस्य ब्राह्मणविषयत्वात् / तथा च कल्पलतायां-आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा / हस्तेऽनौकरणं कुर्याद्राह्मणस्तु vishesstH। इति / अतश्चामश्राद्धेऽग्नौकरणनिषेधः शूद्रविषयो भवितुमर्हति / कि च भविष्यत्पुराण धर्मसं 1 I
Page #501
--------------------------------------------------------------------------
________________ काण्डका 4] परिशिष्टम् / वादे-धर्मज्ञा यदि शूद्राः प्रकुर्वते / अग्नौकरणमन्त्रोऽस्य नमस्कारो विधीयते इत्यग्नौकरणनिषेधान्नमस्कारविधानात् / अथवा विहितप्रतिपिद्धत्वात् सपिण्डकापिण्डकविषयौ विधिनिषेधौ / प्रकृतमधुनोच्यते / अत्रैक उद्दिष्टो यत्र तदिति व्युत्पत्तेर्नवं नवमिश्र पुराणं चेति त्रिधैकोद्दिष्टम् / तत्रैकोद्दिष्टमित्यनेन किमुच्यते / तथा चाभिराः-प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा / नवमैकादशे चैव नवश्राद्धानि षटू तथा / इति। आश्वलायनगृह्यपरिशिष्टम्-नवश्राद्धं दशाहानि नवमिश्र तुषड्तु / अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते / हारीतोऽपि प्रायश्चित्तेष्वाह-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके / एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयत इति / तत्रैक आहुःक्षयाहे पार्वणस्यैवोक्तत्वात्तैकोद्दिष्टमेवैतदिति / तदयुक्तम् / स्वदितमिति तृप्तप्रश्न इत्याद्यनस्य प्रेतश्राद्धेषु निरस्तत्वात् / न चैतन्मासिकादि नवश्राद्धं भवितुमर्हति / पित्रादिशब्दप्रयोगाभावात् / तस्मात्पुराणैकोद्दिष्टमेवैतदिति युक्तम् / अतश्चावाहनादिनिषेधविशेषवजे सर्वाङ्गमत्र भवतीति विशेषविधिनिषेधयोः शेषाभ्यनुज्ञाफलकत्वादिति न्यायात् / 'एकोऽर्घ एकं पवित्रमेकः पिण्डः, कर्तव्य इति यथालिङ्गं वाक्यशेषः / पवित्रविशेषणत्वाल्लिङ्गव्यत्ययः / पूजाविधिर्वा प्रकृतितस्त्वनेकप्रसक्तौ विकृतित्वात्प्रतिषेधः / तदुक्तम्-प्रसज्यमानः प्रतिषिध्यत इति / भट्टोऽपि-इष्टा सर्वत्र शास्त्रेषु निवृत्तिः प्राप्तिपूर्विका / तदभाव(?)विशेषोऽत्र नहि दृष्टो द्वयोरपि / इति / पवित्रं प्रादेशमानं कुशैकदलम् / अत्र केचित्प्रत्यवतिष्ठन्ते-दर्भः पवित्रमित्युक्तमिति वचनात् / त्रिशाखस्तु भवेदर्भश्चतुःशाखः कुशः स्मृतः / पञ्चशाखस्तु निधिपः षट्शाखं तु पवित्रकमिति / पारिभापिकत्वाच्च पवित्रं पशाखैककुशमिति / तदयुक्तम्-पार्वणेपु च सर्वेषु पवित्रं द्विदलं स्मृतम् / एकोद्दिष्टे तु तत्प्रोक्तं पवित्रं द्विदलं नृप्। एकोद्दिष्टे शलाकैकेति bhgvtshcturviNshtimtvcnaabhyaamullekhopptteH| एकशब्दपौनरुत्त्यं विस्पष्टार्थम् / ननु चैकोद्दिष्टमित्यनेनैव पिण्डैकोपलव्धेः एकग्रहणं किमर्थम् / उच्यते-- पिण्डविच्छित्तिनिषेधार्थमष्टाइपिण्डविध्यर्थं चेत्यदोषः / तदुक्तम्-तिथिच्छेदेन कर्तव्यं विनाश्राद्धं यदृच्छया / पिण्डश्राद्धं च दातव्यं विच्छिन्नं नैव कारयेत् / निषिद्धदिनेऽपीति शेषः / श्राद्धशब्देन ब्राह्मणभोजनम् , पिण्डशब्दस्य पृथगुपादानात् / चकारोऽग्नौकरणार्थः / तेन सति संभवे ब्राह्मणभोजनं पिण्डदानं च क्षयाहे कार्यम् / भोजनाभावे तु पिण्डमात्रमपि कार्यमिति विच्छित्तिशब्दार्थ इति माधवीये / आहिताग्नेः पित्रर्चनं पिण्डैरेव ब्राह्मणानपि वा भोजयेदिति निगमस्मृतौ वाशब्दस्य संभवासंभवेन व्यवस्थितत्वात् / एवं च सत्याब्दिकमन्नेनैव कर्तव्यं नामान्नेनेत्युक्तं भवति / तथा च मरीचिः-अनग्निकः प्रवासी च यस्य भार्या रजस्वला / आमश्राद्धं प्रकुर्वीत न तत्कुर्यान्मृताहनीति / लौगाक्षिरपि-पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः / अन्नेनैवाब्दिकं कुर्याद्धम्ना वामेन वा कचित् / क्वचिदिति दर्शे रविग्रहे क्षयाहे सतीत्यर्थः / तथा च गोमिल:-दर्श रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् / अन्नेनासंभवे हेन्ना कुर्यादामेन वा सुतः / इति / अत्राप्यसंभव इति विशेषणात्संभवे अन्नेनैवेत्युक्तम् / श्राद्धविन्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् / अमावास्यादिनि यतं माससंवत्सराहत / इति हारीतोक्तेः / अष्टाङ्गत्वमाह वृद्धयाज्ञल्क्यः-मधुवातं गव्यघृतं पानीयं पायसं तथा / कुतपतिलसंयुक्तं ज्योतिश्चैवाष्टमी तथा / कपित्थश्रीफलाकारः पिण्डोष्टाङ्गः स उच्यते / तिलैरुत्पाद्यते मूर्धा क्षीरैर्वाहू घृतेन हृत् / मधुना चैव नासा च तोहस्तौ तथा परौ / ज्योतिश्चैवारुजीव:)स्यापिण्डनिर्वपणं स्मृतम् / यत्तु-मधु चाज्यं जलं चाय पुष्पधूपविलेपनम् / बलिं दत्त्वा तु विधिवत्पिण्डोऽष्टाङ्गो भवेद्यथेति ब्राह्मवचनं तत्पार्वणविपयम् / पूर्ववचनस्य क्षयाहप्रकरणोक्तत्वात् / नावाहनाग्नौकरणं नात्र vishvedevaaH। अत्रैकोद्दिष्टे विकृतित्वादावाहनाद्यङ्गं न भवतीत्यर्थः / नन्वयं विशेषनिषेधार्थम् / अत्राह पद्धतिकृयज्ञदत्तः-एकोद्दिष्टे स्वधावाचनं न भवतीति / तन्न / पिण्ड
Page #502
--------------------------------------------------------------------------
________________ 496 पाररकरगृह्यसूत्रम् । [श्राद्धसूत्र रहितश्राद्धे तन्निषेधात् । तदुक्तं-वधावाचनलोपोऽस्तीति प्राक् । अतश्चास्मत्पित्रे अमुकशर्मणे अमुकगोत्राय स्वधोच्यतानिति प्रयोगः । अत्रैक आहुः--प्रथमपात्राभावात्संबस्रवत्रहुत्वाभावाच पितृभ्यः स्थानमसीति मन्त्रानुपयुक्तत्वाच नात्र तत्पात्रमिति । तद्युक्तम् । एकोद्दिष्टे अस्य विहितत्वात् । यत्तु कर्कोपाध्यायैर्न पात्रन्युन्जीकरणमित्युक्तं तदन्यथैवोपपाद्यते । पात्रं न्युजं न कर्तव्यं किन्तूत्तानमेव निधेयमिति । अस्ति च पात्राभावन्युजलाभावयोमहान भेदः । अतो अर्थानवबोधात्तदयुक्तमित्युक्तम् । तथा च स्कन्दसंवाद-एकोद्दिष्ट न कुर्वीत स्कन्द पात्रमधोमुखम् । नोल्यापयेच तत्पात्रं यावच्छ्राद्धविसर्जनम् । अन्तरोत्यापिते पात्रे श्राद्धं संपद्यते तयेति । तस्मात्स्वधावाचनीयानास्तीर्य स्ववावाचनं कर्तव्यमिति सूक्तम् । स्वदितमिति तृप्तप्रश्न उपतिष्टवामित्यश्य्यस्थाने अभिरभ्यतामिति विसर्गः । अत्र नेत्यनुवृत्ती मण्डूकप्लुतिन्यायेन पूर्वसूत्रोक्तो विधिरवात्रानुपज्यते । तेन तृप्ताः स्येति प्रश्ने स्वदितमक्षय्यमस्त्वित्यत्रोपतिष्ठतां बाजे बाजे वतेत्यत्राभिरम्यतामिनि विसर्गो भवतीति वाक्यशेपः |atshcaittpuraannkohissttmityuktN प्रेतकोहिष्टे तदभावात् । अथ क्षयाहे किं पार्वणं कार्यमेकोदिष्टं वेति संदिह्यते । उभयया वचनदर्शनात् । तथा हि जातूकठ:-पितुः पितृगणस्यस्य कुर्यात्यावणवत्सुतः । सर्वदा दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनीति ! शातातपः-प्रदानं यत्र यत्रैपा सपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धं नेयमभ्युदयात । तया-अकि संवत्सरादुद्धी पूर्ण संवत्सरेऽपि वा|ये सपिण्डीकृताः प्रेता न तेषां तु पृथक् क्रियेति । एकोद्दिष्टे तु यमः-सपिण्डीकरणादूर्व प्रतिसंवत्सरं सुतैः । मात्रापित्रोः पृथक् कार्यमेकोद्दिष्टं मृतेऽहनि । व्यासोऽपिएकोद्दिष्टं परित्यज्य पार्वणं कु. रुते नरः । अकृतं तद्विजानीयानवेच पितृघातकः । एकोहिष्टं परित्यज्य पार्वणं य: समाचरन् । सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः । मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः । संपृक्तेष्वाकुलीभावः प्रेतेषु तु ततो भवेदिति । अत्र विरोघे ह्येक आहुःद्वादशपुत्रेवौरसक्षेत्रजपुत्री पार्वणं कुर्यातामन्ये दशैकोहिष्टमिति । तथा च जातकर्ण्य:-प्रत्यव्दं पार्वणेनैव विधिना क्षेत्रचौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश । औरसः क्षेत्रनः पुत्रो विधिना पावणेन तु । प्रत्यन्दमितरं कुर्युरकोष्टिं सुता दश ॥ इति विशेषोल्लेखादिति । तदयुक्तम्-प्रत्यदमित्यनेन क्षयाहव्यतिरिक्ताक्षयतृतीयादिविषयत्वावगतः । एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादू मातापित्रोर्न पार्वणमिति पैठीनसिवचनविरोधाच । एवं च सति मृताहे पार्वणैकोहिष्टयोरुभयोरपि पक्षप्राप्तत्वात्-अमायां वा क्षयो यस्य प्रेतपक्षेऽयवा भवेत् । सपिण्डीकरणादूर्ध्व तस्योक्त: पार्वणो विधिरिति शङ्खवचनेन दर्शप्रेतपक्षमृतयोरेव पार्वणस्य नियतत्वात्तत्र मृतयोरेव पार्वणमन्यत्र मृतयोरेकोहिष्ठमिति विनानेश्वरप्रभृतयः । अन्ये तु द्वादशविधपुत्रेचौरसक्षेत्रजपुत्रौ विशेषस्तत्रापि सामित्वं तत्रापि दर्शापरपक्षमृतिरित्येवं विशेषोपसंहारपरंपरया पुरोडाशाग्नेयवद्विशेषोपसंहारपर्यवसानादर्शापरपक्षमृतावपि सान्यौरसक्षेत्रजावेव पार्वणं कुर्यातां न निरग्निपुत्रा इति वर्णयन्ति । तदेतद्विचारणीयम् । कि नियमप्रतिपादनं न्याय्यभुत विशेयोपसंहार इति । तत्र यदि नियमप्रतिपादनं न्याय्यमित्युच्यते तदा दर्शापरपक्षमृति विनाऽपि साग्नेः पार्वणविधानमनर्थकं स्यात् । यथाह सुमन्तुः-प्रत्यब्दमितरे कुयुरकोद्दिष्टं सुता दश । अनग्निमानौरसश्च कुर्यात्साग्निस्तु पार्वणम् । पुलस्त्योऽपि-अनग्नेरौरसस्योक्तमेकोद्दिष्टं मृतेऽहनि । प्रत्यब्दं पार्वणं साग्नेरन्येपां तु न पार्वणमिति । अथ विशेयोपसंहारो न्याय्यस्तर्हि साग्नेरेव पार्वणस्य विहितत्वात् । दर्शापरपक्षमृतावपि तस्यैव पार्वणं निरग्नेनातोमायां वा क्षयो यस्येति वाक्यं साग्निविषयमेवोपसंहरणीयमिति विशेषोपसंहार एव युक्तः प्रतिभाति । तथा च श्राद्धकल्पलतायां-इन्दुक्षये प्रेतपक्षे विपत्तिश्चेहिजन्मनः । साग्निकः पार्वर्ण कुयो। देकोदिष्टं निरग्निकः । इति । तस्मादौरसस्यैव कलौ प्रचुरत्वात्स एव साग्निआपरपक्षमृती पार्वणं
Page #503
--------------------------------------------------------------------------
________________ कण्डिका 5] . परिशिष्टम् । 497 कुर्यादन्यथैकोद्दिष्टमेवेति राद्धान्तः । तथा च मत्स्यपुराणम्-प्रदानं यत्र तत्रैषां सपिण्डीकरणात्परम् । पार्वणेन विधानेन देयमग्निमता सदा । वृद्धयाज्ञवल्क्योऽपि-वैतानाग्निहे येषां मातापित्रोः क्षयेऽहनि । न तेषामधिकारः स्यादेकोद्दिष्टे कदाचन । सपिण्डीकरणादूर्ध्वमग्नियुक्तस्य पार्वणम् । अनग्नेस्तु क्रिया नान्या एकोद्दिष्टमृते कचित् । एकोदिष्टं विधिस्तेपां मन्त्रे वाजसनेयिनाम् । येषां माध्यन्दिनी शाखा ये द्विजा अग्निवर्जिताः । इति । नन्वे (व) तर्हि बबनयस्तु ये विप्रा ये चै(का)मय एव वा। तेषां सपिण्डनादूर्ध्वमेकोदिष्टं न पार्वणमिति स्मृत्यन्तरवचन विरुध्येत । मैवम् । अस्य वचनस्यान्यथार्थोपपत्तेः । तथा हि ये पितरः साग्नयो मृता भवन्ति तेषां निरग्निः सपिण्डनादूर्ध्वमेकोद्दिष्टं कुर्यात्तथा निरनयः पितरो मृताः साग्निपुत्रस्तदा सपिण्डनादूर्व मृताहे पार्वणं कुर्यादिति । तथा च मरीचिः-साग्निकौ तु पितापुत्रावमायां स्यात्पिता मृतः । पार्वणो हि विधिरतस्य प्रतिसंवत्सरं भवेत् । तथा-साग्निकस्य पितुः पुत्रोऽमावास्यायां मृतस्य च । पार्वणो हि विधिस्तस्य प्रतिसंवत्सरं भवेत् । ततः साग्निकः ततः न कश्चिद्विरोधः । अभिरम्यतामिति कोंक्तेऽभिरताः स्मैति श्राद्धिनः प्रतिवदेयुरित्यर्थः । अत्रैक आहुः--एक एव द्विजो भोज्यः पिण्डोऽप्येको विधीयत इति वचनादेक एव श्राद्धयेकोदिष्ट इति । तद्युक्तम् । तस्य वचनस्य प्रेतकोद्दिष्टविषयत्वात् । अभिरम्यतामिति वदेवयुस्तेऽभिरताः स्म हेति याज्ञवल्क्येन बहुत्वाभिधानात् । इतर इति सूत्रोपदेशाच । अत्रैतचिन्त्यते-कि क्षयाहश्राद्धं नित्यं कर्म कृत्वा कर्तव्यमुताकृत्वेति । तत्र नित्यं कृत्वैव श्राद्धमाचरन्तीति सदाचारः । वृद्धयाज्ञवल्क्येन तु श्राद्धानन्तरं नित्यं कर्म कुर्यादिति उक्तम् । तथा च-क्षयेऽहनि समासाद्य स स्नात्वा विधिपूर्वकम् । स्नानं सन्ध्यां प्रकुर्वीत नित्यकर्म न कारयेत् । नित्यं नैमित्तिकं काम्यं त्रिविधं धर्मलक्षणम् । निमित्तं तु व्यतिक्रम्य नित्यं कर्म न कारयेत् । / जपं होमं तथा दानं तर्पणं देवतार्चनम् । क्षयेऽहनि समासाद्य न कुर्यात्पूर्वमेव हि । क्षयाहं तु समासाद्य न कुर्यात् प्राक तर्पणम् । पितृघाती स विज्ञेयो वदत्येवं पितामहः । इति तत्सदाचारविरोधाचिन्त्यम् । अथवा सामगयजुःशाखिनां पूर्व नित्यकर्म बदचानां पश्चादिति व्यवस्थेत्यविरोधः । सामगा याजुषाः पूर्व बह्वचाश्च तथान्तक इति तेनैवोक्तत्वात् । अथवा एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । इत्येकोद्दिष्टस्य नैमित्तिकत्वे नित्यान्नैमित्तिकं बलीय इति न्यायादेकोद्दिष्टमेव पूर्व पश्वान्नित्यं न क्षयाहनिमित्तकपार्वणमपीति व्यवस्था । तथा च वृद्धयाज्ञवल्क्य एक-एकोद्दिष्टनिवृत्ते तु तथा विप्रविसर्जने । नित्यकर्म ततः कुर्यात्तर्पणं देवतार्चनम् । नित्यं नैमित्तिकं चैव द्वावेतो परमार्थिनौ । नैमित्तिके व्यतीते तु ततो नित्यं समाचरेदिति । vishvaamitro। 'पि-नैमित्तिकं यदा श्राद्धं पैतृकं कुरुते नरः । तदा नित्यं न कुर्वीत तीर्थश्राद्धं विना कचित् । नित्यनैमित्तिके प्राप्ते नित्यं न परिलवयेत् । आदौ नैमित्तिक कुर्यात्पश्वान्नित्यं समाचरेदिति । * अपि च पठन्ति-प्रत्यान्दिकनिवृत्ते तु पश्चान्नित्यं समाचरेत् । अनयोभिन्नतन्त्रत्वात्स्थालीपाकाग्निहोत्रवदिति ॥ 4 ॥ ॥ * ॥ इति श्राद्धकाशिकाया सूत्रवृत्तौ एकोद्दिष्टलाई समाप्तम् । ततः संवत्सरे पूर्णे त्रिपक्षे हादशाहे वा यदहर्वा वृद्धिरापद्येत चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितॄणामेकं प्रेतस्य । प्रेतपानं पितृपात्रेष्वासिञ्चति, ये समाना इति द्वाभ्याम् । एतेनैव पिण्डो व्याख्यातः । अत ऊईठन्संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात् ॥ 5 ॥ 63
Page #504
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र ( कर्क: ) - ' ततः प्रेतस्य ' संवत्सरे पूर्णे सपिण्डीकरणङ्कर्तव्यम् । पूर्णग्रहणादूर्ध्व नास्त्येव न प्राक्कर्तव्यम् । आहिताग्निना तु प्रागभावास्यायाः कर्तव्यम् । पिण्डपितृयज्ञाधिकारात् । अधिकारः प्रेतपितृकत्वात्, प्रेतेभ्यो ददातीति वचनात् पितृप्रभृति ददातीति वचनात् सपिण्डीकरणं कार्य पूर्वमेव । असपिण्डीकृतानां दानाभावाच । कथमभाव इति चेत् । सपिण्डीकरणमित्यन्वर्थसंज्ञयैवायमर्थोऽवगम्यते । तस्मात्प्रागपि वत्सरात्सपिण्डीकरणमस्त्येव । तथाचान्यार्थदर्शनम् अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । इति अन्नोदककुम्भविधिपरे वाक्ये अर्वाक् संवत्सरात्सपिण्डीकरणं दर्शयति । तथा च गृह्यकारः पिण्ड (प्र) करणे - प्रथमः पितॄणां प्रेतः स्यात्पुत्रांश्चेदिति । उक्तन्याये नानाहिताग्निनाऽपि चाभ्युदयिकं कुर्वता इ पूर्वमेव कर्तव्यमिति । तचैतत् पुत्रवतः स्थान, पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवश्चेदिति वचनात् । अपुत्रस्य प्रेतस्य पितृगणेन सह समानपिण्डतैव नोपपद्यते । तथाच स्मरन्ति वर्षे वर्षे तु कर्तव्या वान्धवैरुदकक्रिया । अद्वैवं भोजयेच्छ्राद्धं पिण्डमेकन्तु निर्वपेत् । इत्यपुत्रस्य प्रेतस्य प्रतिसंवत्सरं बान्धवैः कर्तव्यमेकोद्दिष्टं स्मरन्ति । अतोऽपि न सपिण्डीकरणमपुत्रस्य । चत्वारि पात्राणि पूरयित्वेति चतुर्ब्रहणात् त्रिभ्य एव दानं न पड्भ्योऽपि । तत्र च त्रीणि पितॄणामेकं प्रेतस्य भवति । 'प्रेतपानं'' 'द्वाभ्याम् ' येसमाना इति मन्त्रद्वयेन प्रेतपात्रात् पितृपात्रेषु उदकमासिञ्चतीति । ' एतेनैव पिण्डो व्याख्यातः 'पिण्डेऽयमेव न्याय इति । 'अत" स्यात् ' निगदमेतत् ॥ 5 ॥ 498 ( गदाधर: ) सपिण्डीकरणमाह 'ततः प्रेतस्य संवत्सरे पूर्णे सपिण्डीकरणङ्कार्यम् । अथवा त्रिपक्षे द्वादशाहे वा वृद्धिप्राप्तौ वा कुर्यात्, इति चत्वारः पक्षा दर्शितास्तत्रेयं व्यवस्था - वादशाहे पितुः सपिण्डीकरणमग्निमता कार्यम्, सपिण्डीकरणं विना पिण्डपितृयज्ञत्यासिद्धिः; साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान्भवेन् । द्वादशाहे tar3A कार्य सपिण्डीकरणं पितुरिति वचनात् । निरनिकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा पोडश श्राद्धानि कृत्वा सपिण्डीकरणङ्कार्यम् उत सपिण्डीकरणं कृत्वा स्वकाले तानीति संशयः । उभयथा वचनदर्शनात् । श्राद्धानि पोडशादत्वा नतु कुर्यात्सपिण्डनम् । श्राद्धानि पोडशापाद्य विदधीत सपिण्डनमिति । पोडश श्राद्धानि च --- द्वादशाहे त्रिपक्षे च पण्मासे मासि चान्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीपिभिरिति दर्शितानि । तथा, यस्यापि वत्सरादर्वाक् सपिण्डीकरणं भवेत् । मासिक श्चोदकुम्भश्च देयं तस्यापि वत्सरमिति । तत्र सपिण्डीकरणं कृत्वा स्वकाले तानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्रागनधिकारात् । यदपि वचनं षोडशश्राद्धानि कृत्यैव सपण्डीकरणं संवत्सरात्प्रागपि कर्तव्यमिति सोऽयमापत्कल्पः । यदा त्वापत्कल्पेन प्राकू स चेत्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यान् । यदातु मुख्यकल्पेन स्वकाल एव तानि करोति तदाऽऽदिकं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् । सपिण्डीकर- . णादर्वाक् कुर्वञ्च्छ्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु । सपिण्डीकरणादूर्द्ध यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्चपि, इति स्मरणात् । चत्वारि पात्राणि पूरयित्वेति चतुर्ग्रहणात्रिभ्यः प्रेतस्य पितृपितामहप्रपितामहेभ्य एव दानम् । नच षड्भ्योऽपि । तत्र * च त्रीणि पात्राणि पितॄणाम् एकं प्रेतस्य भवति । ' प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् ' प्रेतसंवन्धि पात्रं गृहीत्वा पितृपितामहप्रपितामहपात्रेषु ये समाना इति द्वाभ्यां मन्त्रभ्यामासिश्चति प्रत्यासेकं मन्त्रौ भवतः । आसेकप्रकारो ब्रह्मपुराणे चतुर्थञ्चार्चपात्रेभ्य एकं वामेन पाणिना । गृहीत्वा दक्षिणेनैव पाणिना सतिलोदकम् । संसृजेच तथाऽन्येषु येसमाना इति स्मरन् । प्रेतं प्रेतस्य हस्तेषु चतुर्भागजलं क्षिपेत् । ततः पिताम्हादेस्तु तन्मन्त्रैश्च पृथक् पृथक् इति । वाजसने 1
Page #505
--------------------------------------------------------------------------
________________ कण्डिका 5] परिशिष्टम् । 499 यिमिस्तु पूर्व पितृभ्यो देयं पश्चात्प्रेताय दानम् । एतेनैव पिण्डो व्याख्यातः' यथा प्रेतार्धपात्रस्थं जलं ये समाना इति द्वाभ्यां मन्त्राभ्यां पात्रत्रये स्थापितम् एवमेव प्रेतपिण्डमपि त्रेधा कृत्वा पिण्डत्रितये निदध्यादित्यर्थः । तत्प्रकारश्च ब्रह्मपुराणे । दत्वा पिण्डमथाष्टाङ्गं ध्यात्वा तञ्च सुभास्त्ररम् । सुवर्णरौप्यदभैस्तु तस्मिन्पिण्डं ततस्विधा । कृत्वा पितामहादिभ्यः पितृभ्यः प्रेतमर्पयेत् । तथा, सुवतुलांस्ततस्तांस्तु पिण्डान्कृत्वा प्रपूजयेत् । अर्धेः पुष्पैस्तथा धूपै-पैर्माल्यानुलेपनैरिति । एतच प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वपि एकेनैव कृतेनालं न सवैः कर्तव्यम् । नवश्राद्धं सपिण्डवं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपीति स्मरणात् । मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा देयम् । उभयथा वचनदर्शनात् । मातुः सपिण्डीकरणे विरुद्धानि वाक्यानि दृश्यन्ते । तत्रापि पितामह्यादिभिः सह सपिण्डीकरणं स्मृतमिति । तथा भाऽपि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणकर्तव्यमिति । पैठीनसिराहापुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेदिति । पत्या सह सपिण्डीकरणं यम आह-पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैरिति । उशनसा तु मातामहेन सह सपिण्डीकरणमुक्तम् । पितुः पितामहे यत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेपा कार्या सपिण्डतेति । एवंविधेपु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अत्राचारादनुष्ठानम् । अत ऊर्च प्रेतायान्नं दद्याद्यस्मिन्नहनि प्रेत: स्यात् । अतः सपिण्डीकरणादूर्द्धम्प्रेतायान्नं दद्याद्यस्मिन्नहनि यस्यान्तिथौ प्रेतः स्यादित्यर्थः । यद्यप्यत्र प्रेतायेत्येकवचननिर्देशस्तथाऽपि स्मृत्यन्तरात्रिभ्यो देयम् । मासश्वान चान्द्रो ग्राह्यः । यथा परमेष्टी आन्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते । विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृत इति । / इति नवकण्डिकाभाष्ये पञ्चमी कण्डिका ॥ 5 ॥ अथ प्रयोगः । द्वादशाहे विधिवत्स्नात्वा विष्णुं सम्पूज्य ऊनमासिकमेकोद्दिष्टं कुर्यात् । ततः स्नानम् प्रेतोद्देशेन सान्नानां सजलानां द्वादशघटानां दानम् । एका वर्द्धनी पक्वान्नजलपूरिता विष्णवे देया । एको धर्मराजाय घटो देयः । एकश्चित्रगुप्ताय । ततो मासिकानि चतुर्दश श्राद्धान्येकतन्त्रेण । तत्र क्रमः । द्वितीयमासे त्रिपक्षे तृनीयमासे चतुर्थमासे पञ्चममासे षष्ठे ऊनपष्ठे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे ऊनाव्दे चेति प्रेतकोद्दिष्टवकार्याणि । ततः स्नात्वा सपिण्डीकरणं कुर्यात् । तत्र पूर्व वैश्वदेवश्राद्धम् । देवपादप्रक्षालनम् । ततः पार्वणं प्रेतस्य पितृपितामहप्रपितामहानाम् । तदर्थ त्रयाणां पादप्रक्षालनम् । तत्र सर्वम्पार्वणे पार्वणवत् एकोद्दिष्टे एकोद्दिष्टवत्, अत्राद्य मासे पक्षे तिथौ अमुकगोत्रस्यामुकप्रेतस्य वसुरुद्रादित्यलोकप्राप्त्यर्थम्प्रेतत्वनिवृत्त्यर्थं च अमुकगोत्रस्यामुकप्रेतस्य अमुकगोत्राणां पितृपितामहप्रपितामहानाममुकामुकशर्मणां वैश्वदेवपूर्वकं सैकोदिष्टं पार्वणविधिना सपिण्डीकरणश्राद्धं युष्मदनुज्ञयाऽहङ्करिष्ये । आसनम् । आवाहनम् । विश्वेषां देवानां पितॄणां प्रेतस्य चार्घपात्राणि पूरयित्वाऽभ्यर्च्य विश्वेभ्योदेवेभ्योऽर्घ दत्वा ततः प्रेताय जलम्, प्रेतपाने जलचतुर्थभागेनार्घन्दत्वाऽवशिष्टमर्घपात्रस्थितञ्जलं पित्रादिपात्रेषु विभज्य तृतीयांशन्निनयेत् । तत्र प्रेतपात्रं पितृपात्रेषु संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञातोऽथै संयोजयेत् । एवं पिण्डयोजनेऽप्यनुज्ञाप्रार्थनम् । तत्रेदं येसमाना इतिमन्त्रद्वयं पठित्वा अमुकगोत्रस्यामुकप्रेतस्याः अमुकगोत्रस्य प्रेतस्य पितुरमुकशर्मणोऽर्येण सह संयुज्यताम् , वसुलोकप्राप्तिरस्त्विति वदेत् । एवं पितामहपात्रे प्रपितामहपात्रे च । ततस्तेभ्योऽर्घन्दद्यात् । पार्वणे नियमेन विकिर्ः। पिण्डदाने पूर्वम्पार्वणसम्वन्धिनः पिण्डान्निरुप्य पश्चात्तपिण्डं त्रेधा विभज्य तत आयं भागमादाय ये समाना इति मन्त्रद्वयं पठित्वा अमुक्रगोत्रस्यामुकप्रेतस्य पिण्डः अमुकगोत्रस्य प्रेतस्य पितुरमुकर्मणः पिण्डेन सह संयुज्यतामित्युक्त्वा प्रथम
Page #506
--------------------------------------------------------------------------
________________ 500 पारस्करगृह्यसूत्रम् [श्राद्धसूत्रपिण्डं संयोज्य प्रथमन्पिण्डं वर्तुलं कुर्यान् । ततो वसुलोकाभिरस्विति वदेन् । एवमिवराभ्यं पिण्डाम्यां संयोजनम् । अनन्तरं रुद्रलोच्यातिरन्तु , आदित्यलोकतापिरन्तु , इति ययाक्रम ब्न्। अत ऊर्द्धमत्र पितर इति जपादि । पूजनानन्तरं पिण्डानभिमृश्ये वईन् । एष बोऽनुगतः प्रेतः पितरतं यामि वः । शिवमस्त्विति नेपाणां जायनाचिरजीवितम् । समानीव आकृतिः समानाहदयानि समानमन्तुगे मनो यथावः मुसहासती । अत ऊर्व प्रेताब्लो नोचार्योमच्यादिषु । श्राद्धं समाप्य मोक्षधेनुतङ्कल्यः ॥ ॥ ॥ * ॥ ॥AUM|| इतिनवकण्डिकागदावरमाये पिंडीकरणप्रयोग. ॥ (श्राद्धका0)-एवं पात्रणकोहिटमुपदिश्यतानी sapiNDIkaraNamupakramata'nataH संवत्सर पूणे त्रिपक्षे द्वादशाहे वा यनहर्वा वृद्धिरापोत ततःशब्दो हेनो, यतः सपिण्डीकरणनुभयात्मकं तत उच्यत इत्ययः । अयवा तत इति इशाहास्यरतः एकादोऽग्नीत्यर्थः । पागनोद्दिष्टानन्तरोपन्यास त्वर्यत्व लन्यवान् (2) / एतच निरनौं प्रेते एकादशाहे दर्शतंभवे सानिविषयम् । एकादशाहे द्वादशाहे वैति बौद्धायनेन न चानना पितरि पुत्रत्य साग्नित्वाविकागभावादेव नव्याख्यानमयुक्तमिति वाच्यम् । भार्यामरणपझे वा देशान्तरगतेऽपि वा । अधिकारी भवपुत्रो महापातकिनोऽपि वैति शवेनाधिकारस्य प्रतिपादितत्त्वान् । तस्योपादानाच्द्रौतस्मातानुरोवत्रिययत्वाच । तया च कामानिनिःसपिण्डीकरणं कुर्यात् पूर्वे शनिमान् सुतः । परतो कुश रात्राचेखहरन्दो परीनर इति । अग्निमान् साग्निः । कारावात्परत एकादशं वागं वा । एकाइने इत्याशौचान्तोपलक्षणम् । तया व कात्याबन्न:-सर्वेपामेव वर्गानामाशाचान्त सपिण्डनमिति । सानीनां द्विजानीनामिति यः । अछोपरीत इन्हेलान् । इनि कुर्वेदित्यन्वयः । इतरो निरग्निः । वृद्धवसिष्ठः-अब चल्याइम्मावास्या mRtAhAdagama'hani / सपिण्डीकरणं तत्यां कुआदव सुतोऽग्निमान् । मृताहा दिनमारभ्य इशर्मनीत्यकादशाह इत्ययः । ननु चैकादशाहे वृपोत्सर्गादिकर्मबाहुल्यालयमेतञ्छच्यते कर्तुम् । नैव दोषः, पुरुषप्रयत्नसाव्यत्राइत्यार्यत्व शत्र्यवान् । अथवा एकादशाहं निर्व सपिण्डीकरणं कृता प्रेतं सपिण्ड्य पिण्डपितृयज्ञानन्तरमुक्काले मासिकाढीति क्रमः । मासिननां सपिण्डीकरणालमावित्रापि । तया च-याद्धानि पोशाकृत्वा कुआदेव सपिण्डनम् । अपि च वृद्धिविषये रेणुःकार्ययासंगतो वृत्त्वभावाद्वा देशविष्टवान् । राजबोपगताद्वर मासिकान्यकृतानि चेन् । कृत्वा सपिण्डनं वृद्धिकर्मत्यान्मासिकान्यतः । इति । एकत्र निणीत: शावार्थोऽन्यत्रायुरतिष्ठत इति न्यावान् । संवत्सरे पूर्ण इति वृद्धयभावे स्मार्तानों प्रेने निरग्निविषयम् |वृद्धिविस्स्य्स्य् वन्यमाणस्वान् । त्या च भविष्यत्पुराणम्-सपिण्डीकरणं कुर्त्याचजमानन्ननग्निमान् । अनाहिताग्ने प्रेतन्य पूर्णे भ्र्त्र्स्स्भ्। पुलत्योऽपि-निरनिकासपिण्डत्वं पितुर्मातुश्च धर्मतः । पूर्णसंवत्सरे द्विद्धि, यधर्भवन् । रेणुरपि, निरग्निश्वेचना कर्ता प्रेत औपासनाग्निमान् । सपिण्डीकरणं तत्ल पूर्णेऽन्द्र नात्र संशयः । इति । त्रिपक्ष इत्ययं शब्दः प्रेवोराहिताग्निविषयत्वेन समाहारमन्यपैलापाभ्यां देवा विवक्षितः । तथा हित्रयः पक्षाः सामावृतालिपझं पात्रादित्वान् डीवभावः । अथवा त्रिमिर्दिनैदनः पो द्वादशाहः । ततवाहितानो प्रेने निरग्निः कर्ता, नृतीयपक्षे प्रेत वा निरन्नो आहिताग्निः ऋर्ता द्वादगाह सपिण्डीकरणं कुर्यादुभयोराहिताग्निवे साग्नित्वे वा द्वादशाहः । एवं व्यवस्थेत्यर्थः । अयं विषयो वाशब्नत्य व्यवस्थितत्वातंभवे सति पटते । नया व सुमन्तुः-प्रेनचेदाहिताग्निः त्यत्कर्तानग्निर्चना भवेन् । सपिण्डीकरणं तत्व कुर्यात्पक्षे तृतीयक । गोमिला-साग्निक यना कर्ता प्रेतवानरिमान् भवेत् । द्वादशाहं तत्रा कार्य सपिण्डीकरणं सुनैः । सान्निकआहिताग्निः । ननु । साग्निकगन्दन
Page #507
--------------------------------------------------------------------------
________________ कण्डिका 5 ] परिशिष्टम् । 501 कथमाहिताग्निः सामान्येनाग्निमद्वाचकत्वात् । उच्यते--- यथा हितानौ प्रेते निरग्निः कर्ता तथा निरनौ प्रेते आहिताग्निः कर्तेति शंकाया विद्यमानत्वात् । यजमानोऽग्निमान्राजन् प्रेतश्चानग्निमान् भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुतैः, इति भविष्यत्पुराणवचनेऽग्निमच्छन्दवभूग्निमनुपोशासना (?) - दाहिताग्निवाचकत्वसंभवाच्च । न चानग्निराहिताग्निश्च समानधर्मेत्युचितम् । किं च - सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान् । अनाहिताः प्रेतस्य पूर्णेऽदे भरतर्पमेति भविष्यवचने स्मार्ताग्नेः प्रेतस्य कालान्तरेण विषयान्तरस्योपलब्धत्वात् । उभयोरामित्वे (?) साग्नित्वे वचनं - सान्निकस्तु यदा कर्ता प्रेओ वाऽप्यग्निमान्भवेत् । द्वादशाहे सदा कार्य सपिण्डीकरणं पितुरिति । अत्रापि वाशब्दः आहिताभ्यनाहिताग्निविषयत्वेन व्यवस्थितार्थः । ततश्च निरग्नौ प्रेते स्मार्ताग्निः कर्ताऽऽशौचान्ते, स्मार्तानौ प्रेते निरग्निः कर्ता पूर्णेव्दे, आहिताग्नौ प्रेते निरग्निः कर्ता त्रिपक्षे, निरग्नौ प्रेते आहिताग्निः कर्ता द्वादशाह एव पोडशश्राद्धानि कृत्वा सपिण्डीकरणं कुर्यादिति मुख्योऽर्थः । तथा च वृहन्मनुः --- द्वादशेऽहनि विप्राणामाशौचान्ते तु भूभृताम् । वैश्यानां च त्रिपक्षादावसथस्यात्सपिण्डनमिति । बाशब्दः स्मृत्यन्तरोक्तव्यवस्थायाम् । अतश्च साग्नीनामिति शेषः । अथवाहिताग्न्यनाहिताग्निशब्दावेतौ साग्निनिरग्निपरौ । तेन साग्निके कर्तरि चैकादशाहकालयोर्दर्शानुरोधेन नियमः । तथा च संग्रहकारः -- द्वादशाहादिकालेषु सपिण्डीकरणेष्विमे । साग्न्यनभित्वविधयः कर्तुरेव नियामका इति । अतश्च पिण्डपितृयज्ञानुरोधात्साग्नेरेव द्वादशाहादिकालकर्तृत्वेन निरग्नेरित्युक्तं भवति । तथा च गालवः --- सपिण्डीकरणात्येते पैतृकं पदमास्थिते । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तत इति । आहिताग्ने: सिनीवाल्यामिति च सांग्निदर्शयोरुपलक्षणम् । प्रमादात्कालातिक्रमे तु गोभिल:-- द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिण्डीकरणं कुर्यात्काले पूत्तरभाविषु । उत्तरभाविपु त्रिपक्षादिपु । यदहर्वेत्युभयोरप्यनग्नित्व विषयम् । वृद्धेः पूर्वमित्यर्थः । असपिण्डितस्य वृद्धौ दानानत्वात् । वाशब्दः स्मृत्यन्तरोक्तकालसमुचये । तथा च वइअउधायनः -- अथ सपिण्डीकरणं संवत्सरे पूर्णे त्रिपक्षे वा तृतीये वा मासि पष्ठे वैकादशे वेति । भविष्येऽपि --- द्वादशाहे त्रिपक्षे वा पण्मासे वा त्रिमासि च । एकादशे वाऽपि मासि मङ्गले वा उपस्थिते । इति । मङ्गल इति वृद्धौ । अत्रोत्तरोत्तरकाले वृद्धिसंभवे पूर्वपूर्वकाले वृद्धयनुरोधेन सपिण्डीकरणं कुर्यादित्यर्थः । एवं च सत्युभयोरनग्नित्वे वृद्धयनुरोधेनैव संवत्सरादर्वाक्सपिण्डीकरणापकर्षोऽन्यथा नेत्युक्तं भवति । तथा च शाट्यायनः -- प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । अपि च नागरखण्डे -- ततः सपिण्डीकरणं वत्सरादूर्ध्वतः स्थितम् । वृद्धिर्वागामिनीचेत्स्यात्तदार्वागपि कारयेत् । उशनाऽपि - पितुः सपिण्डीकरणं वार्षिकं मृतवत्सरे । आधानाद्युपसंप्राप्तावेतत्प्रागपि वत्सरादिति । आदिशब्दस्तीर्थलोभाद्यर्थः । वाराणस्यां कुरुक्षेत्रे गयायां तीर्थोभतः । सपिण्डता द्वादशाहे मार्गे सार्थे तु निर्गते । इति वचनात् । ततः संवत्सरे पूर्णे इति सूत्रं केचिदन्यथैव व्याचख्युस्तत्र विपयव्यवस्थाभावान्नादरोऽस्माकम् । न च कात्यायनः अथातोऽधिकार इत्यारभ्य श्रौतस्मार्तकर्माणि श्रताग्निस्मार्ताग्निमद्विषयाण्यभिधाय सपिण्डीकरणमेव केवलं साग्निविपयमेवाह स्मेति संभावनीयम् । अतो मदुक्ताऽपि व्यवस्था सूत्रस्येति मामनुकंपय विपश्चितः सहन्ताम् । न चेयं व्यवस्था सूत्रस्य न घटत इत्याशङ्कनीयम् । ऋषिप्रणीतत्वेन सूत्रस्य महनार्थत्वात् । तस्मादा हिताग्न्यनाहिताग्निनिरग्निविपयत्वेनोक्चैव व्यवस्थेति सिद्धम् । अत्र कश्चिद्भाष्यकृदाह-वर्ष - पर्यन्तं सर्वकर्मलोपभयात्, आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यत इति वचनाच्चापकर्षपक्ष एव शोभन इति । तद्वहुस्मृतिवैयर्थ्यान्नादरणीयम् । अन्तरेणैव यो वृद्धिमित्यनेन प्रत्यवायोपलब्धे । आनन्त्यात्कुलधर्माणां शरीरस्यास्थितेश्चेति हेतुद्रयोपन्यासादस्य वचनस्य कुलधर्मपरत्वादश करोगिकर्तृविषयत्वावगमाच । कि च सति संभवेऽन्तिमपिण्डस्य वर्षांन्त एव
Page #508
--------------------------------------------------------------------------
________________ 502 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्रसमापनविधानात् / तथा च पूर्णे संवत्सरे पिण्डः पोडाः परिकीर्तित इति / पिण्डः श्राद्धोपलक्षकः / एवं कालमभिधाय प्रयोगमाह-'चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितृणामेकं प्रेतस्या पात्राण्यपात्राणि / त्रिभ्योऽत्र दानं न पड्भ्य इति चत्वारीत्युक्तम् / सतिलेत्यत्र वहुव्रीहिगैव तिलयुक्तत्वे लब्धे सदेशोपादानं (2) मन्त्रराहित्यद्योतनार्थम् / अथवा तिलोऽसि प्रेतदेवत्य इति प्रेतपाने मन्त्रविपरिणामार्थम् / तथा चैकादशाहश्राद्धे रेणु:-तिलोऽसि प्रेतदेवत्यः प्रेताल्लोकाहिनोत्तकम् (1) / मन्त्रमुक्त्वा तिलानेव प्रक्षिपेदर्घपात्रतः / इति / त्रीणि पितृणामेकं प्रेतस्येति क्रमवृद्धिः / तेन वैश्वदेवकृत्यानन्तरं पित्र्यमुक्त्वा ततः प्रेतकृत्यमित्यर्थः / अत्रैके वर्णयन्ति-वैश्वदेवकृत्यानन्तरं प्रेतकृत्यं, ततः पितृकृत्यमिति / एकोदिष्टस्य सपिण्डीकरणान्तर्भावात् / तथा च वैजवापःचत्वार्युदकपात्राणि प्रयुनक्ति, तत्रैक प्रेताय त्रीणि पितृभ्य इति / तदयुक्तम्-सूत्रोक्तक्रमस्य वैय र्थ्यात् / न च वैजवापवचनं वाजसनेयिविपयम् / वहृचविपयत्वात् / तथा च तत्सूत्रम् / चत्वायुदकपात्राण्येकं मृतस्य त्रीणीतरेपामिति / अतोऽत्र विषयानववोधादयुक्तमित्युक्तम् / तथा च कठश्रुति:दत्त्वा पिण्डान्पितृभ्यस्तु पश्चात्ताय पार्श्वतः / तन्तुपिण्डं त्रिधा कृत्वा चानुपूर्व्या च संततम् / निदध्यात्रिपु पिण्डेपु एप संसर्जने विधिः / चतुर्थ पिण्डमुत्सृज्य, त्रिधा कृत्वा पिण्डेपु निदध्यादिति लौगाक्षिवचनेऽपि चतुर्थपिण्डस्य पश्चादानप्रतीतेः / न चैकोद्दिष्टस्य दैवपूर्वत्वंयुक्तम् / तथा च शातातपःसपिण्डीकरणश्राद्धं दैवपूर्व न योजयेत् / पितृनेवाशयेत्तत्र पुनः प्रेतं च निर्दिशेत् / इति / यत्तु प्रेतपूर्वकं पित्र्यश्राद्धमाचरन्ति तान्तिनिवन्धनमित्युपेक्षणीयम् / तथा च मार्कण्डेयपुराणम्तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् / कुर्यापितॄणां त्रितयमेकं प्रेतस्य पुत्रक / धर्मप्रदीपेऽपिश्राद्धद्वयमुपक्रम्य कुर्वीत सह पिण्डनम् / तयोस्त्रिपुरुपं पूर्वप्रेतश्राद्धानुष्ठानविपयं कचित्तथाचरणात् वढचविपयं वा / तस्मात्पूर्वोक्त एव क्रम इति सिद्धम् / अत्र च पितृणामित्यत्रैकशेपसमासान्मात्रादीनामपीति गमयितव्यम् / व्युत्क्रममृतावपि पूर्वजत्रिकपूर्णेन सपिण्डनं कर्तव्यम् / तेनैवोत्तरश्राद्धाहत्वात् / तथा च हारीतः ततः प्रभृति वै प्रेतः पितृसामान्यमाप्नुयात् / विन्दते पितृलोकं च ततः श्राद्धं प्रवर्तते / तथा पितृलोकं गतश्चान्तं मुंक्ते श्राद्धं स्वधासमम् / पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छतेति / ब्रह्मपुराणेऽपि-मृते पितरि यस्याथ विद्यते च पितामहः / तेन देयाखयः पिण्डाः प्रपितामहपूर्वकाः / तेभ्यश्च पैतृकः पिण्डो नियोक्तव्यश्च पूर्ववत् / मातयथ मृतायां तु विद्यते च पितामही / प्रपितामहीपूर्व तु कार्यस्तत्राप्ययं विधिरिति / यत्तु मनुनोक्तम्-व्युत्क्रमाच प्रमीतानां नैव कार्या सपिण्डतेति / तन्मात्रादित्रयव्यतिरिक्तविपयम् / तथा च स्कन्दपुराणम्-अक्रमेण मृतानां न सपिण्डीकृतिरिष्यते / यदि माता यदि पिता भर्ती नैप तदा विधिरिति / एप विधियुक्रममृतौ सपिण्डनिपेधविधिरित्यर्थः / सुमंतुः-त्रयाणामपि पिण्डानामेकेनापि सपिण्डने / पितृत्वमनुते प्रेत इति धमों व्यवस्थितः / इति / अत्रैतचिन्त्यते-किमपुत्रस्य सपिण्डीकरणं स्यादुत नेति / तत्रैके कर्कादय आहुनेंति / तथा च गृह्यम्-पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुनवांश्चेदिति / स्मृतिरपि-अपुत्रस्य परेतस्य नैव कुर्यात्सपिण्डनम् / अशौचमुदकं पिण्डमेकोद्दिष्टं न पार्वणमिति / अन्ये त्वपुत्रस्यापि भवतीत्याहुः / तथा च रेणु:-भ्राता वा भ्रातपुत्रो वा सपिण्डः गिप्य एव वा / सपिण्डीकरणं कुर्यात्पुत्रहीने मृते सति / भ्रात्रादिभिरपुत्रस्य सपिण्डीकरणे कृते / एकोद्दिष्टं नियमतः कार्य तस्यैव सर्वदेत्यादि / एवं द्वैधे सति करणे उपकारोऽकरणे प्रत्यवायो नेति केचिन् / आपदनापद्विपयत्वेन व्यवस्थेत्यन्ये / एतदुभयमप्यविचारितरमणीयम् / कर्कादिपत्रे सापत्यापुत्रस्य असपिण्डने दौहित्रकर्तृकपार्वणादौ असपिण्डितम्य दानानहत्वापत्तेः / विधायकवचनस्तस्य वाधितत्वाच / द्वितीयपक्षे तूक्तव्यवस्थापने सपिण्डनस्यानियतत्वेन प्रात्यानहत्वदोपसद्भावापत्तेः /
Page #509
--------------------------------------------------------------------------
________________ कण्डिका 5] परिशिष्टम् । तस्मादपुत्रशब्देनानपत्यस्य विवक्षितत्वात्करणं सापत्यविषयमकरणं चानपत्यविषयमिति व्यवस्थेत्यविरोधः । प्रेतपानं पित्र्येष्वासिञ्चति ये समाना इति द्वाभ्यां' पात्रं पात्रोदकम् । तेन कर्ता येसमाना इति ऋद्वयेन प्रेतार्बोदकं पितृपात्रेष्वासिञ्चति जलेन संस्कुर्यादित्यर्थः । अत्र संस्कारप्रयोजकत्वापूर्वमासिच्य पश्चापितृपूर्व चतुर्योऽर्षदानमिति क्रमः । अत्रैतत्संदिह्यते-प्रेतशब्देन किं चतुर्थः पुरुषोऽभिप्रेतः उताहो नवमृत इति । उभयथाऽपि वचनदर्शनात् । तथा हि वृद्धयाज्ञवल्क्यः -- वृद्धस्यैव तु यत्पात्रं तरिसञ्चेत्प्रपितामहे । तत्सुते सिञ्चयेत्पात्रं तत्सुते सिञ्चयेत्पुनः । वृद्धवसिठच-नवातीतार्चपात्रं च पिण्डश्च परिकीर्यते । पितृपात्रेषु पिण्डेपु सपिण्डीकरणं तु तदिति । तथा निबन्धकृतोऽपि विश्वरूपप्रभृतयः केचित्प्रकर्षेणेतो मृतः प्रेत इति व्युत्पत्त्या चतुर्थस्यार्थपिण्डयोत्रिपाकरणेन सेकमेलनाभ्यामपि पिण्डत्रयस्यैकीकरणम् , नवमृतस्यापि अपेपिण्डयोखिधाकरणेन पिण्डत्रयमेलनमित्येवं संशयः । अत्रैक आहुः-उभयशास्त्रत्वाच विकल्प एवेति । अत्र ते प्रष्ठव्याः । किं विकल्पः साधीयानुत व्यवस्थेति । तत्र यदि विकल्पः साधीयानित्युच्यते तदाष्टदोषदुष्टत्वं संभवति । अथ व्यवस्था साधीयसी तर्हि संभवे दोषाभावात्सैव ग्राह्या । न च व्यवस्थासंमवेऽष्टदोषदुष्टो विकल्पो मीमांसकमृग्यः । तस्माब्यवस्थैव ग्राह्येति । तथा चाङ्गिराः-प्रमाणानि प्रमाणः परिकल्प्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । वसिष्ठोऽपिअव्यवस्था च सर्वत्र तद्विनाशनमात्मनः इति । अतश्च साग्निकः कर्ता चतुर्थपुरुषस्यैवापिण्डे त्रिधा कृत्वा सपिण्डनं कुर्यान्निरग्निकः कर्ता तु मृतस्यैवापिण्डे विधाकृत्वेत्यविरोधः । तथा च काश्यपः-प्रपितामहवृद्धस्य अर्धपिण्डक्रिया विधा । इतरेषु नियुक्षीत सपिण्डीकरणेऽग्निमान् । वृद्धयाज्ञवल्क्योऽपि-वृद्धप्रपितामहपिण्डं तं विधा कारयेदूवुधः । प्रकर्षण गतः प्रेतो न पिता प्रेत उच्यते । स्मृत्यन्तरेऽपि-प्रेतपात्रोदकं पिण्डमितरेषु नियोजयेत् । त्रिधा कृत्वा क्रमेणैव सापिण्ड्ये तु निरग्निकः । इति । प्रेतपात्रोदकं नवमृतपात्रोदकम् । इतरेषु पितामहादिपानेषु । ' एतेनैव पिण्डो व्याख्यातः । एतेनेत्यर्बोदकन्यायेन पिण्डो व्याख्यातोऽर्घोदकवत्पिण्डोपि त्रिधा कृत्वा पितृपिण्डेषु योजनीय इत्यर्थः । एवकारो मेलनेनैव पतिर्भवतीति नियमयति । एवं च सति व्युत्क्रममृतौ तत्पत्न्याः सहगमनमृतौ च यथाई प्रपितामहेन भर्तृसपिण्डने सत्यपि पार्वणान्वष्टक्यादौ पङ्किसिद्धयर्य पुनरपि पितामहीप्रपितामह्यादिभिर्यथायोगं सपिण्डीकरणं कर्तव्यमित्युक्तं भवति । तथाचरेणु:-व्युत्क्रमेण प्रमीता ये तद्विना प्रेतता ध्रुवम् । पुनः सपिण्डनात्तेषां कुर्यात्प्रेते पितामहे । अन्वष्टकासु वृद्धथादौ पितामह्यादिभिः सह । श्राद्धे सत्युपपन्नं स्यान्न च पित्रा सपिण्डनम् । उशना:-अखण्डितो यदा पिण्डः पत्या चैकेन यो द्विजः । अन्वष्टक्येपु कर्पूणां तर्पणे च कथं पृथक् । पुनः सपिण्डनं कार्य पितामह्यादिभिः सह । पठन्ति चव्युत्क्रमेणापि सापिण्डयं कार्यमाचार्यसंमतम् । तथाऽप्यूर्ध्वस्य सापिण्डये कृतेऽस्य पुनराचरेदिति । एवमन्यत्राप्यूहनीयम् । अत्रै तन्मीमांस्यते-किं सहगमने पत्न्या सापिण्डयं केवलं भत्रैव सह किवा श्वशुरादिभिरपीति । अत्रैक आहुः--पत्या चैकेन कर्तव्यं सपिण्डीकरणं खियाः । सा मृतापि हि तेनैक्यं गता म्न्त्रान्ग्तिव्र्तैः। इत्यत्रैकशब्दस्य मुख्यवाचकत्वादस्य श्राद्धस्य पार्वणत्वात् पत्येत्येकत्वं पितामहाद्युपलक्षणमिति । अन्ये तु पुनरेकशब्देन, जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डताम् । प्रमीतपितृकः पित्रा पितामह्याऽपि वा सुतः । तन्माता तत्पितामह्या तच्छुत्रा वा सपिण्डनम् । आसुरादिविवाहेपु विनानां योषितां स्मृतमिति वचनविहितस्य विकल्पचतुष्टयस्य निवर्तकत्वमिति व्याचक्षते । ततश्च पित्रादिनयेणैव मातुः सपिण्डनमिति उभयेषामभिप्रायः । तदपरे न क्षमन्ते । पल्ल्याः पिण्डस्य श्वशुरादिपिण्डेपु मेलनानुचितत्त्वापत्तेः । अतश्च सत्यपि पार्वगत्वेऽन्वारोहणे भा केवलं पल्याः सपिण्डनमित्यन्ये ।
Page #510
--------------------------------------------------------------------------
________________ 504 पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रपामभिप्रायः । एवं च सत्यन्वारोहण भर्तृमात्रेणैव सापिण्ड्यं युतमित्याभाति । मृना यानुगता नाथ सा तेन सहपिण्डताम् । अर्हति स्वर्गवासं च यावदाभूतसंप्लवमित्यनेन विशिष्टविधानान् । पार्वणादावपि नासामंशभागित्वे पिण्डदानवपि कुऔरव गिरसो गोपनादिविधानोपपत्तेः । तथा च श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनाक्रियेति प्रागुतम् । तथाच हेमादिपद्धती-पत्या चकैन कर्तव्यं सपिण्डीकरणं गतः । सहयाने तु मातणां वर्जयेत्तसितामहीं । वचनान्तराण्यपि । तत्र व्यास:मातुः सपिण्डीकरणं क्रियन स्वामिना सह । मातृकं पैतृकं पिण्डमकीकृत्य विधानतः । लौगाक्षिरपि-पितामह्यादिभिः खीभिर्मातरं तु सपिण्डयेन् । पितरि त्रियमाणं तु तेनैवोपरते सति । पुराणसमुच्येऽपि-पितामहादिभिः साध पितुः कुर्यात्सपिण्डताम् । मानुर्भा सहकन न वन्यः श्वशुरैः सहेति । पतिकरणं तु प्रागेवाभिहिनमित्यलं भुना। अत्रक विवदन्त-सहगमने भर्नुः सपिण्डनं विधाय पश्चात्परन्या अपि सपिण्डनमिनि द्वयोः सपिण्डनं पृथक् पृथगिति । अन्ये पुनईपत्योः परस्परममन्त्रकं पिण्डद्वयमेलनं कृत्वाऽनन्तरं त्रिभि. सह भर्नुः सपिण्डने पल्या अपि कृतं भवद्धित्येकमेव सपिण्डीकरणमित्याहुः । तत्र सहगमनेऽनुगमने च भैकन सह सपिण्डनस्य विहितत्वादेकमेव मपिण्डीकरणं युक्तमित्याभाति । न चासंस्कृतेन पत्या सपिण्डनमयुक्तमिति वाच्यम् । असंस्कृती न संस्कायौं पुत्रपत्रिप्रपौत्रः पितरं तत्र संपुर्यादिनि कात्यायनोऽत्रवीन् । पापिष्टमपि शुढेन शुद्ध पापकृताऽपि वा । पितामहन पितरं संस्कृर्यादिति निश्चयः ॥ इति कात्यायनवचनान् पापिष्टमगतप्रेतभावं शुद्धेन प्रेतत्वरहितन तथा शुद्धं गतप्रेतभावं पापकृता प्रेतेन पिनरं संस्कुआदित्यर्थः । अनेन वचननासंस्कृतनापि मेलनमभ्यनुबातम् । तस्मादकमेव सपिण्डीकरणमिनि सिद्धम् । तथा च रेणुः-पृथम्बित्यां ममाढा त्रियते तु मृताऽपि वा । पत्या चक्रन कर्नव्यं तस्या अपि मपिण्डनम् । पृथऋचित्या समारूढा या नारी च पतित्रता । स्वामिना सह पिण्डवं तस्या अपि कृतं भवेन् । दम्पत्ययं द्विजं चक्र भोजयत्रीस्तथोत्तरे । तयोः सपिण्डीकरणं तूष्णी दम्पतिपिण्डयोरिति स्मृतिरपि । मृत पितरि मातुस्तु न कुर्यात्सहपिण्डनम् । पितृव मपिण्डले तस्या अपि कृतं भवेत् । अन्यत्र देशकालदन्यदेवकत्रैश्य तान्त्रिको विधिः । भेदेन पुनर्निमित्तानां कर्मावृत्तिरपीप्यते । smRtyarthasAraM'pi-अन्वारोहणे स्वेकचित्यविरोहणे खियाः पृथक् सपिण्डीकरणं कार्यमिति । अत्रेके पुनराक्षिपन्ति-सापिण्ड्ययाद्ध चतुर्थ्यः पिण्डदानं कृत्वाऽनन्तरं सपिण्डन कृते प्रत्यवनजनादि सर्व कर्म मृतमारभ्यैव कर्तव्यम् । पुनः प्रेनं न निर्दिगदिति वचनान् । एवं सति प्रत्यवनेजनादिकर्मसु पिनामहपिण्डे पितुदेवतात्वं प्रपितामहपिण्डे पितामहस्य वृद्धप्रपितामहपिण्ड प्रपितामहस्येत्येवं चतुर्थस्य निवृत्तिरिति तपामभिप्रायः । तद्युक्तम् । उपक्रमोपसंहारविरोधायेनेवारम्भस्तेनैव समाप्तिरिति nyAyabAdhAdekasminpiNDaM'nyathAnirdezana द्विदेवताकत्वसंभवाद्वपक्रमस्यैव वैय पित्तः । न च तश्रेष्ठम् , स्मृत्यन्तरं श्राद्धसमाप्ताव पिण्डमेलनस्य विहितत्वात् । यत्तु पुनः प्रेतं न निर्दिशेदित्युक्तं तदपि सापिण्ड्यश्राद्धोत्तरश्राद्धेषु प्रेतगदनिर्देशाभावप्रतिपादनपरम् । न पुन[क्रमप्रयोगविधायकम् । तस्मात्यकृतोपक्रान्तक्रमणैव श्राद्धं कृत्वाऽन्ते पिण्डसंमेलनं कर्तव्यमिति युक्तम् । तथा च ब्रह्मपुराणम् । सुवर्तुलांस्ततस्तांस्तु कृत्वा पिण्डान्प्रपूजयेत् । अधैः पुप्पैस्तथा धृपैदीपमाल्यानुलेपनैरिति । अत्रैक आहुः-पुत्रेणैव तु कर्तव्यं सपिण्डीकरणं स्त्रियाः । पुरुषस्य मृतस्यान्य भ्रातृपुत्रादयोपि ये । अपुत्राया मृतायां तु पतिः कुर्यात्सपिण्डतामित्याभ्यां बचनाभ्यां पतिपुत्रयोवाधिकारान्तदभावे स्त्रीणां सपिण्डनं नास्तीति । अन्ये तु सर्वत्रसर्वस्य भवतीत्याहुः । एवं च सत्यकरणमनपत्यत्रीविषयं करणं तु सापत्याविषयमित्यस्मन्मतिः । तथा च पठन्तिकुत्याचन्मूतभर्तृका यदि मृता पुत्रः स्त्रभत्रैव तत्सापिण्ड्यं सधवा मृता युवतिभिर्भतारमन्वति या । तम्या
Page #511
--------------------------------------------------------------------------
________________ कण्डका 5 ] परिशिष्टम् । 505 1 भर्तृसपिण्डनं सुतवती भर्तारमन्वेति या तस्याः स्त्रीभिरनुक्रमादिति ह षट्त्रिंशन्मते निर्णयः । अस्यार्थः -- मृतभर्तृकायाः सपिण्डनं चेत्पुत्रः करोति तदा भत्रैव केवलं सपिण्डयेत् । जीवद्भर्तृकायास्तु पितामह्यादिभिरेव । यातु भर्तारमनुगच्छति तस्या अपुत्राया भत्रैव सपिण्डनं पुत्रिण्यास्त्वनुगमनेऽपि पितामह्यादिभिरेवेति । अनेन च पतिपुत्राभावे सपिण्डनमस्तीति गम्यते । अतश्वोक्तैव व्यवस्थेति । तथा च धर्मप्रदीपे - अपुत्रायोषितः पिण्डं भर्तृपिण्डेन योजयेत् । यदि जीवति भर्ता तु श्ववादिषु समाविशेदिति । अपुत्रा सापत्या मृता स्त्री । अनपत्यायाः सापिण्ड्यप्रयोजनानुपयुक्तेः । अत्रैतत्संदिह्यते - किं सपिण्डीकरणे श्राद्धद्धयमेकपा केनोत पृथक्पा केनेति । उभयथा वचनदर्श नात् । तथा ह्योदनं पृथक्पृथगिति । तथा-- सपिण्डीकरणश्राद्धं पृथक्पाकेन शस्यत इति । रेणुस्तु पाकैक्यमाह --- एवं श्रद्धद्वयं कुर्यात्कायैक्यादेकपाकतः । एकोद्दिष्टं पार्वणं च शेषं प्रकृतिवद्भवेदिति । अत्र व्यवस्थीयते--- पृथक्पाकविधानमसपिण्डितविषयम् । पाकैक्यविधानं तु पुनः सपिण्डीकरणविपयमिति । अन्यथा विरोधापत्तेः । न च विकल्पः संभावनीयः अष्टदोषदुष्टत्वात् । पुत्रिकापुत्रविपये बौधायनः --- आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरं तस्यास्तृतीये च पितामहः । चशब्दश्वतुर्थे चतुर्थसमुच्चयार्थः । गोत्रविषये तु मार्कण्डेयः श्राह्मादिषु विवाहेषु या ऊढा कन्यका भवेत् । भर्तृगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया । आसुरादिविवाहेषु पितृगोत्रेण धर्मवदिति । लौगाक्षः -- मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाम् । कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिरिति । पत्नीकर्तृकसापिण्ड्ये विरोध आभासते । लौगाक्षः --- सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् । सपिण्डीकरणं श्राद्धमेकोद्दिष्टं च पार्वणम् । स्कान्दे तु यज्ञेषु मन्त्रवत्पत्नी कर्म कुर्याद्यथाविधि । दौर्ध्वदेहि सा हि मन्त्राह धर्मसंस्कृता । इति । अत्र विरोधे ह्यमन्त्रककरणमधर्म्यविवाहोढाविषयम्, समन्त्रककरणं तु मन्त्रोढाविषयमिति व्यवस्था । तथा च शातातपः -- धन्यैर्विवाहैरूढा या सा पत्नी परिकीर्तिता । सहाधिकारिणी होपा यज्ञादौ कर्मकारिणी । तथा मन्त्राह धर्मसंस्कृतेत्युक्तम् । एतचानुज्ञाविषयम् । नारी या त्वननुज्ञाता पित्रा भत्र सुतेन ना । विफलं तु भवेत्तस्या या करोत्यौर्ध्वदेहिकमित्यापस्तम्त्रोक्तेः । तदभावे विशेषमाह कात्यायनः -- असंस्कृतेन पत्न्या च ह्यग्निदानं समन्त्रकम् । कर्तव्यमितरत्सर्व कारयेदन्यमेव हि । तथा सर्वबंधुविहीनस्य पत्नी कुर्यात्सपि - ण्डनम् । ऋत्विजं कारयेद्वापि पुरोहितमथापि वेति । पत्नीकर्तृत्वं साध्वीपरं वा । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्कृत्स्नं पिण्डमर्थं हरेरपि । इति वचनादिति । असंस्कृतः अनुपनीतः । सच कृतचूडस्त्रिवर्षः । तथा च सुमन्तुः --- श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । यन्तु मनुनोक्तं -- नाभिव्याहारयेद्रह्म स्वधानिनयनादृते । नास्मिन्युज्यते कर्म किंचिदा मौञ्जिबन्धनादिति । तदन्निवर्षकृतचूडविषयम् । तथा च सुमन्तुः --- अनुपेतस्तु कुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः । नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जीनिबन्धनम् । मन्त्राननुपनीतोऽपि पठेदेवैक एव यः । इति । तस्मात्रिवर्धकृत - चूडः पित्रोरौर्ध्वदेहिकं मन्त्रवदेव कुर्वीतेत्यलं प्रसंगेन । ' अत उर्ध्व संवत्सरे संवत्सरे प्रेतायानं दद्याद्यस्मिन्नहनि प्रेतः स्यात् ' अत इति सपिण्डनादूर्ध्वम् । वीप्सा नित्यत्वार्था । प्रेतायेत्येकत्वं विहितपार्वणव्यतिरिक्तविषयम् । अहः शब्दस्तिथिवचनः । अन्नग्रहणं सति संभवे आमव्युदासार्थम् । तेन क्षयाहे पाकेनैव श्राद्धमिति ज्ञापितम् । अत्र च सपिण्डनादू प्रेतशब्दोपादानं द्वादशाहादौ सपि - ण्डनेऽपि पुनर्मासिकावृत्तिज्ञापनार्थम् । तथा च गोभिलः - यस्य संवत्सरादर्वाग्विहिता tu sapi - User । वित्तानि कुर्वीत पुनः श्राद्धानि पोडशेति । विधिवदिति यथाधिकारं पार्वणैकोटिवि विनेत्यर्थः । तथा च पैठीनसिः --- सपिण्डीकरणादूर्ध्वं यदा कुर्यात्तदा पुनः । प्रत्यन्द्रं यो यथा 60
Page #512
--------------------------------------------------------------------------
________________ 506 पार्स्क्र्गृह्य्सूत्र्म्। [द्धिसूत्रकुर्यात्तथाकुर्यात्सदा पुनः / सपिंडीकरणादूर्ध्वमित्युक्तस्ततः प्रागेकोद्दिष्टविधिनेत्यर्थः / तथाच पेठीनसिः-सपिंडीकरणादूर्ध्वं यदा कुर्यात्तदापुनः / प्रत्यवं यो यथाकुर्यात्तथा सर्वाणि तानि विति तेनैवोक्तत्वात् / जातूकण्योऽपि-पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः / प्रत्यब्द प्रतिमासं च विधिरेष सनातनः इति / पुनर्मासिककरणमाह कात्यायन:-सपिण्डीकरणादू_ न दद्यात्प्रतिमासिकम् / एकोद्दिष्टविधानेन कुर्यादित्याह गौतमः / सपिण्डनादूर्ध्वमेकोद्दिष्टविधानेन प्रतिमासिकं न दद्याकि तु पार्वणविधानेनेति कात्यायनमतम् / गौतममते त्वेकोद्दिष्टविधानेनेति / अयं व्यवस्थितो विकल्पः / साग्निः पार्वणविधानेन निरग्निरेकोद्दिष्टविधिनेत्यर्थः / तथा च जाबाल:-असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् / सपिण्डीकरणादूर्ध्व त्रिभिः सामान्यमिष्यते / पुलस्त्योऽपिएकोहिष्टं भवेत्तावद्यावपित्रोः सपिण्डनम् / सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं निवर्तते / इति / साग्निविषयमेतत् / गौतममतोक्तमेकोद्दिष्टं तु निरग्निविषयमित्यविरोधः / शौनकोऽपि-तदूध्वमेकोद्दिष्टविधानेन दद्यादिति / पार्वणत्वे विशेषमाह गौतमः-अदैवं पार्वणं श्राद्धं सोदकुम्भमधर्मकम् / दद्यात्प्रत्यान्दिकात्पूर्व संकल्पविधिनान्वहम् / अधर्मकं दातृभोक्तृधर्मशून्यम् / प्रत्याब्दिक श्राद्धात्पूर्व सपिण्डीकरणादूर्ध्वमित्यर्थः / अत्रैतत्संदिह्यते--सापिण्ड्यादूर्ध्वमासेपु किं प्रेतशब्दनिर्देश उत पितृशब्दस्येति / तत्रैक आहुः-सपिण्डीकरणादर्वाक्प्रेतशब्देन तं वदेत् / तदूर्ध्व पितृशब्देन निर्दिशेदित्यनेन पितृशब्द इति / अन्येत्वाहुः-पितृशब्दोच्चारस्य मासिकादन्यश्राद्धविषयत्वात्प्रेतशब्द एवेति / तथा च-यस्य संवत्सराक्सिपिण्डीकरणं भवेत् / प्रेतत्वं च पितृत्वं च भवेत्तस्य द्विरूपतेति / मासिकेषु प्रेतत्वमष्टकादौ पितृत्वमित्यर्थः / अतो यत्र युक्तं तबाह्यम् / पार्वणत्वेऽमौकरणमाह .-पाणौ हुतं तु नाश्नीयात्रेतोद्देशेषु सर्वदा / तद्धोमं च न वा कुर्यादनीयात्तु सपिण्डने / अस्यार्थः-साग्निना प्रेतोद्देशेषु मासिकेषु प्रेताय स्वाहेत्युद्देशेन पाणौ हुतं नाश्रीयात्कि त्वग्नौ क्षिपेत्सपिण्डने तु प्रेतश्राद्धत्वेऽपि हुतमन्नीयात् / तद्धोमं च नवेति निरग्निविषयम् / वाशब्दस्य व्यवस्थार्थत्वात् / निरग्नेरेकोद्दिष्टत्वादग्नौकरणाभाव इति / तथा च कात्यायना-हस्ते हुतं यदानीयाद्राह्मणो ज्ञानदुर्बलः / नष्टं भवति तच्छ्राद्धमिति शातातपोऽब्रवीत् / स्मृतिरपि-पितृविप्रकरे होमः सामेरपि भवेदिह / अग्नौकरणशेष हि पित्र्यव्राह्मणभोजने / लौकिकेऽसौ क्षिपदन्नं श्रद्धेष्वत्र करे हुतम् / पार्वणादौ तदनीयादिति / पठन्ति च-साग्निकेन तु विप्रेण यदन्नं हूयते करे / तदन्नं निक्षिपेदनौ भुक्त्वा घान्द्रायणं चरेदिति / अथवा सूत्रे प्रेतशब्दग्रहणं त्रिवर्षपर्यन्तमादिकश्राद्धस्याशुद्धत्वज्ञापनार्थम् / तथा च वृद्धयाज्ञवल्क्या-सपिण्डीकरणादूर्ध्व यावब्दत्रयं भवेत् / वहिः श्राद्धं प्रकर्तव्यं भूरिभोजनवर्जितम् / एतच्च द्वादशाहसपिण्डनविषयम् / तथा च स्मृतिःसपिण्डीकरणादू यावदव्दत्रयं भवेत् / तावदेव न भोक्तव्यं वर्जयित्वा क्षयेऽहनि / पठन्ति च-- एकादशाहमारभ्य यावदन्दत्रयं भवेत् / तावच्छाद्धं न गृह्णीयादितिशातातपोऽब्रवीत् / इति / अत्रैक आहुः-त्रिवर्पपर्यन्तश्राद्धं गृहे कार्यमिति / तन्न / (न) कुर्यात्तद्देष्विति / प्रेतमशुद्ध श्राद्धम् / अत्रैके प्रत्यवतिष्टन्ते-आन्दिके पादकृच्छ्रः स्यादेकाहः पुन्राब्दिके। अत ऊर्व न दीपः स्यात्प्रमाणामावात् बहिः श्राद्धं प्रकुर्वीतेति वचनात् च / पठन्ति च-त्रैवर्षिकं च प्रेतं स्याच्छसस्य वचन यथेति वचनावार्षिकमेव शुद्धमिति / तन्न / उक्तवचनविरोधात् / किं चैतद्वचनं प्रायश्चित्ताभावं बोधयति न शुद्धत्वं विदधाति वचनान्तरविरोधात् / तथा च भारद्वाजः-प्राणायामत्रयं वृद्धावहोरानं सपिण्डन इति / अतश्च सदाचारानुरोधादान्दिके पादच्छं स्यादित्येतद्वचनमेवं व्याख्येयम्-आन्दिके पूरकानन्तरं कर्तव्ये मासिके / सपिण्डीकरणे पुनरहोरात्रस्योक्तत्वात् पुनरान्दिकं सपिण्डीकरणम् / अतश्च वर्षान्ते मृताहे एव सपिण्डीकरणं कृत्वान्दिकमिति क्रमः / तथा च
Page #513
--------------------------------------------------------------------------
________________ 507 कण्डिका 5) prishissttm। जाबालि:--पूणे संवत्सरे वृत्ते मृताहे पुनराब्दिकम् । सपिण्डीकरणं कृत्वा कुर्यात्पुत्रस्तु नेत्र्ः। तथा च-पूर्णे संवत्सरे कुर्यात्सपिण्डीकरणं सुतः । एकोद्दिष्टं तु तत्रैव मृतेऽहनि समापयेत् । गाल:-ततः संवत्सरे पूर्णे द्वे श्राद्धे मृतवत्सरे । इति । तथा च पूणे संवत्सरे चान्द्रायणं नवे मिश्रके प्राजापत्यं पुराणेष्वेकाह इत्यर्थः । एषां लक्षणं त्वेकोद्दिष्टप्रकरणेऽभिहितम् । तथा च हारीतः-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते । इति । पुराणेष्विति बहुत्वं त्रित्वपरम् । तत ऊर्वं न दोष इत्यर्थः । चतुर्थस्य शुद्धत्वात् । तथा च मासिकान्युपक्रम्याह रेणुः-दशमैकादशे मासि द्वादशे न्यूनवत्सरे । ततो परेधुरब्दान्तसपिण्डीकरणं भवेत् । ततोऽपरेऽब्दे द्वितीयवत्सरादौ तथान्दिकम् । तृतीयवत्सरादौ स्यात्प्रत्याब्दिकमिति कम इति । अपि च पठन्ति-सपिण्डीकरणादूचं यावदन्दत्रयं भवेत् । तावद्विषो न भोक्तव्यो यदि व्याससमोऽपि च । तथा सपिण्डीकरणादूबइ काम्यश्राद्धेषु भोजयेत् । संवत्सराश्च चत्वारो वर्जनीयाः क्षयेऽहनि । प्रथमेऽब्दे तु मांसानि द्वितीयेऽस्थीनि चैव हि । तृतीये रुधिरं प्रोक्तं चतुर्थेऽन्नं विशुध्यतीति । द्वादशाहसापिण्ड्यविषयमेतत् । कात्यायन:--अशुद्धेषु च श्राद्धेषु विप्रो भोक्तान जायते । विप्रं कुशामयं कृत्वा पाने कन्यं निवेदयेत् । प्रेतोक्तपिण्डदानं च कर्तव्यमिति नान्यथेति । अत्र च प्रेतायानं दद्यादिति सूत्रयता अथोदककर्मेत्युपक्रम्यैकादश्यामयुग्मान ब्राह्मणान् भोजयेदियादिना गृह्योक्तं प्रेतश्राद्धमत्रोपयुक्तमिति नात्र पुनरुक्तमिति ज्ञापितम् । तेन मासिकादिषोडशकं कृत्वा सपिण्डयेदित्युक्तं भवति । अन्यथा प्रेतश्राद्धान्यनुक्त्वा सपिण्डीकरणं कथमसूत्रयिष्यत् । मासिकान्याह याज्ञवल्क्यः -मृतेहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । अस्यार्थः-अब्दपर्यन्तं मासि मासि मृताहे स्यादुतैकादशाहेति । अत्रैक आहुःआद्यमासिकमेकादशाहे द्वितीयादिकं तु प्रतिमासं मृताह इति । तथा च रेणुः-प्रतिमासं मृताहे स्युदशैतानि वत्सरम् । उत्कृष्यते हि तत्राद्यं कुर्यादेकादशेऽह्नि तदिति । अन्ये त्याहुः-एकादशाहे श्राद्धद्वयं कार्यमेकं प्रथममासिकत्वेनापरमेकादशाहिकत्वेनेति । तत्र नाद्यः, प्रथममासिकस्य द्वादशाहादिकालेषु विहितत्वात् । तथा च गोभिला-मरणाद्वादशेऽह्नि स्यान्मास्यूने वोनमासिकमित्यादि । न द्वितीयः, नवैकादशाहश्राद्धाभ्यामेव श्राद्धद्वयोपलब्धेः । तयोरेवैकादशेऽह्नि नियमितत्वाच्च । तथा चात्रिः-प्रेताथै सूतकान्ते तु नाह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन चैकमेकादशेऽहनीति । एकादशेऽह्नि दशैकं चेत्यन्वयः । तथा-प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते । तस्मानवश्राद्धमाद्यं चैकादशाहे, प्रथममासिकं तु द्वादशाहादाविति युक्तम् । तथा च कार्णाजिनिः-ऊनान्यूनेषु मासेषु विषमाहे समेऽपि वा । त्रैपक्षिक त्रिपक्षे स्यान्मृताहेष्वितराणि तु । ऊनान्यूनमासिकोनषण्मासिकोनाब्दिकानि । अपि च पठन्ति-आद्यं त्रैपक्षिकं चैव ऊनषण्मासिकं विना । अन्यानि मासिकानि स्युः स्वस्वकाले यथाविधीति । आद्यमूनमासिकं प्रथममासिकमित्यर्थः । एषां कालमाह गालवः-ऊनषण्मासिकं पष्टे मास्यन्यूनेन मासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादूनाव्दं द्वादशे तथेति । एषां मृताहेष्वनियम इत्यर्थः । तथा च क्रतुः-सार्ध एकादशे मासे तथा सार्धे तु पञ्चमे । ऊनाब्दिकोनषण्मासे भवेतां श्राद्धकर्मणीति । पक्षान्तरमाह गौतमः-एकद्वित्रिदिनैन्यूने त्रिभागेनोन एव वा। श्राद्धान्यूनान्दिकादीनि कुर्यादित्याह गौतमः--एकद्वित्रिदिनैन्यून इति एकोनत्रिंशदष्टाविंशतिसप्तविंशतिदिने क्रमेणोनाब्दिकोनषण्मासिकाद्यमासिकानि कर्तव्यानीत्यर्थः । त्रिभागेनोन इत्येकविंशदिने वा तानि कार्याणीति यथाशक्ति विकल्पः, अनुकल्पो वा । द्वादशाहे यदायमासिकविधानं तहिजकर्तृविषयम् । क्षत्रियादीनां त्राशौचान्ते शरीरपूरकपिण्डसमाप्तावेव मासिकश्राद्धस्य वक्ष्यमाणत्वान् । ऊनानां
Page #514
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् [ श्राद्धसूत्र वर्ज्यकालमाह गार्ग्यः--नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् । मरीचिः - द्विपुष्करे च नंदासु सिनीवाल्यां भृगोर्दिने । चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्कर इति । अत्र केचिद्विवदन्ते - आद्यमेकादशेऽहनीत्येकादशाह श्राद्धं क्षत्रियादीनामाशौ - चमध्ये भवतीति । आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः । एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं तु पृथक् पृथगिति वचनाभ्यामेकादशाहे विहितत्वादिति । अन्ये त्वाहुः -- एकादशेऽहनीत्यस्याशौचान्तादिनोपलक्षकत्वाचातुवर्ण्यस्याप्याशौचान्त एवेति । अन्यथा विप्रस्याशौचान्ते क्षत्रियादीनामाशौचमध्य इत्यर्धजरतीयन्यायापत्तेरिति । आद्यं श्राद्धमशुद्धोऽपीत्यस्य मासिकापेक्षया नवश्राद्धस्यैवाद्यत्वान्नवश्राद्धविषयत्वं, नवश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनीति कार्ष्णाजिनिपाठादिति निबन्धकृतां विरोधः । तदेतद्विचारणीयम् । किमाशौचमध्ये करणं विचारसहं कि वाशौचान्त इति । उभयपक्षस्यापि वाचनिकत्वात् । तथा ह्याशौचमध्ये आह कात्यायनः --- एकादशेऽह्नि यच्छ्राद्धं प्रत्येकं तत्समाचरेत् । आशौचेषु च श्राद्धेषु विप्रो भोक्ता न जायते । विप्रं कुशमयं कृत्वेति प्रागुक्तम् । गालवोऽपि -- ति दशेऽह्नि यच्छ्राद्धं तदेकोद्दिष्टमाचरेत् । यदि कर्ता न कुर्वीत पुनः संस्कारमर्हति । अन्यच -- एकादशे - 'ह्नि यच्छ्राद्धं तत्कुर्याद्वृषपूर्वकम् । सर्वेषामेव वर्णानां सूतकान्ते पृथक्पृथगिति । सापिण्ड्ये विष्णुरपि 1--एका वह शूद्रस्य द्वादशेऽहनि कीर्तितम् । इति । आशौचान्ते त्वङ्गिराः -- एकादशेह्नि विप्राणां क्षत्रियाणां त्रयोदशे । वैश्यानां षोडशे श्राद्धमेकत्रिशे च शूद्रके । श्राद्धमेकादशाहिक मासिकादन्यन्नवमाद्यं च । मात्स्योऽपि -- क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् । द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । तथा--- अशौचानन्तरं पुत्रो वृषोत्सर्गादिपूर्वकम् । आरभेत शुचिर्भूत्वा श्राद्धमेकादशाह्निकम् । अनिरपि - प्रेतार्थं सूतकान्ते तु ब्राह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन एक चैकादशेऽहनीति । दशैकं चेत्यन्वयः । एवं वचनविप्रतिपत्तौ व्यवस्थीयते - एकादशाहे श्रद्धयं प्राप्नोति । एकमन्त्यनवश्राद्धं द्वितीयमाद्यश्राद्धं तृतीयमपकर्षे मासिकम् । तत्रापकर्षे ब्राह्मण एकादशाहेऽन्त्यनवश्राद्धमाद्यं चेति द्वयं कृत्वा प्रथममासिकादिश्राद्धचतुर्दशकं च कृत्वा द्वादशाहे सपि - ण्डीकरणं कुर्यात् । अनपकर्षे त्वेकादशाहे नवमाद्यं चेति द्वयं कृत्वा द्वादशाहादौ विहितस्वस्वकाले मासिकादिषोडशकं कुर्यादिति । क्षत्रियादिभिस्त्वन्त्यनवश्राद्धमाद्यं श्राद्धं चेत्येकादशाहे नियमित - त्वादाशीमध्ये द्वयं कृत्वाऽऽशौचान्ते प्रथममासिकादिपोडशकमपकर्षे कर्तव्यम् । आशौचमध्ये पूरकपिण्डासमाप्तौ मासिकानामविहितत्वादाशौचान्तेऽन्तिमपिण्डदानस्य विहितत्वाच्च । तथा च मरीचिः--आशौचान्तेष्वतः सम्यक् पिण्डदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः । हरिनाथोऽपि --- देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि । वैश्यानां पञ्चदशके देयस्तु दशमस्तथा । पिण्डः शूद्रेण दातव्यो दिनान्यष्टौ नवाथवा । संपूर्णे च ततो मासे पिण्डशेषं समापयेदिति । अनपकर्षे तु यथाकालं मासिकमिति । अतश्च येषु निवन्धेष्वेकादशाहे क्षत्रादीनां श्राद्धं विहितं तन्नवश्राद्धाद्यश्राद्ध विषयम् । येष्वाशौचान्ते प्रतिपादितं तन्मासिकादिश्राद्धपोडश कविपयमित्येवं कल्पनेन निबन्धकृतामविरोधाद्देशाचारविषयत्वेन चेति सर्वमनवद्यम् । 1 1 इति श्राद्धकाशिकायां सूत्रवृत्तौ सपिण्डीकरणम् ॥ 5 ॥ 508 आभ्युदयिके प्रदक्षिणमुपचारः पूर्वाह्णे पित्र्यमन्त्रवर्ज जप ऋजवो दर्भा यवैस्तिलार्थाः संपन्नमिति तृप्तिप्रश्नः सुसंपन्नमितीतरे ब्रूयुर्दधिवदराक्षत
Page #515
--------------------------------------------------------------------------
________________ इण्डिका 6] परिशिष्टम् । 509 मिश्राः पिण्डा नान्दीमुखान पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने नान्दीमुखान् पितृन्वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः प्रपितामहा मातामहाः प्रमातामहा वृद्धप्रमातामहाश्व प्रीयन्तामिति न वधां प्रयुञ्जीत युग्मानाशयेदन ॥ 6 ॥ (कर्कः)-आभ्यु' 'चारः' इति । पुत्रजन्मादावभ्युदये यच्छ्राद्धं तदाभ्युदयिकमुच्यते तत्र प्रदक्षिणमुपचारः । प्रदक्षिणग्रहणात् यज्ञोपवीतिना प्राक्संस्थमुदक्संस्थं वा प्राङ्मुखेन वा कर्तव्यतादि भवेत् । 'पूर्वाहे' नापराहे । 'पित्र्य' 'जपः । स चायमनसु यः पितृमन्त्रजपः स प्रतिपिध्यते नत्वायन्तुन इत्ययम् , पित्र्यमन्त्र इति संज्ञाशब्दत्वात् । अस्य च जपा(?)वाहनार्थत्वात् । 'ऋजवो दर्भाः' पित्र्ये द्विगुणाः प्राप्नुवन्ति ते च प्रतिषिध्यन्ते जवः प्र्त्येत्व्याः। 'य्व्स्तिलार्थाः। यस्तिलार्थः स सर्वो यवैः कर्तव्यः । तदन्न द्रव्याभिधायकत्वात् तन्मन्त्रो यवोसीति यथार्थमूहितव्यः । 'संपन्नमिति तृप्तिप्रश्नः । तृप्ताः स्थेत्यस्य स्थाने संपन्नमित्ययं प्रश्नो भवति । 'दधिवदराक्षतमिश्राः पिण्डाः' दधिवद्राक्षतमिश्रेणान्नेन पिण्डा देयाः। नान्दी 'य्यस्थाने ' अक्षय्योदकस्थाने नान्दीमुखाः पितरः प्रीयन्तामिति प्रयोगो भवति । 'नान्दी "प्रीयन्तामिति नान्दीमुखान् पितॄन् वाचयिष्य इति पृच्छति वाच्यतामिति ब्राह्मणैरनुज्ञातो नान्दीमुखाः पितर इतीमं मन्त्रमुदाहरेत् । 'न स्वधां प्रयुक्षीत' स्वधोदाहरणप्रतिषेधात् , तत्सारूप्यात् नान्दीमुखान् पितन् वाचयिष्य इति तत्स्थाने प्रयोगः कर्तव्यः । तत्र केचित्स्वघोदाहरणप्रतिषेधात् अस्तु स्वघेत्युच्यमान इति चोपदेशात्कुशेष्वपां निषेकं नेच्छन्ति । तद्युक्तम् । मन्त्रनिषेकयोः शेषशेषित्वाभावात् । तस्मात्तस्मिन् काले निषेक इति । 'युग्मानाशयेदत्र ' आभ्युदयिके युग्मानाशयेदिति ॥ 6 ॥ (गदाधरः)-वृद्धिप्राद्धमाह 'आभ्युदयिके प्रदक्षिणमुपचारः ' पुत्रजन्मविवाहादौ अभ्युदये यच्छ्राद्धं तदाभ्युदयिकशब्देनोच्यते । तत्र प्रदक्षिणमुपचारः । प्रदक्षिणग्रणेन यज्ञोपवीतिना प्राक्संस्थमुदक्संस्थं वा प्राड्मुखेन वा कार्यमिति लभ्यते । शातातपः, अनिष्वा पितृयज्ञेन वैदिकटिंचिदाचरेत् । तत्रापि मातरः पूर्व पूजनीयाः प्रयत्नतः ॥ अकृत्वा मातृयागन्तु वैदिकं यः समाचरेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातर इति । मातृगणस्तु भविष्यपुराणे निरूपितः-गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सहेति ॥ विष्णुपुराणे-कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । शुभकर्मणि वालानां चूडाकर्मादिक तथा ॥ सीमन्तोन्नयने चैव putraadimukhdrshne| नान्दीमखान्पितनादौ तर्पयेत्प्रयतो गृहीति । / जावालिः-यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् । मातृश्राद्धं तु पूर्व स्यापितॄणान्तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमिति । वैदिककर्मसु प्रतिप्रयोग श्राद्धावृत्तिप्रसक्तावाह कात्यायन:असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः । प्रतिप्रयोगनैताः स्युर्मातरः श्राद्धमेव चेति । सत्यपि वैदिककर्मत्वेऽष्टकादिपु न श्राद्धं कर्तव्यमित्याह कात्यायनः-नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिप्यते । न सोष्यन्तीजातकर्मप्रोपितागतकर्मसु । 'पूर्वाहे' एतदाभ्युदयिक पूर्वाहे भवति नापराहे । पुत्रजन्मादौ तु तत्काल एव । 'पिच्यमन्त्रवर्जनपः । अयञ्चाभत्सु यो जपः स निपिध्यते नत्वायन्तु न
Page #516
--------------------------------------------------------------------------
________________ 510 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र इत्ययम् । उदीरतामिति त्रयोदशचे पित्र्यमिति पित्र्यमन्त्रसंज्ञा तस्यैव श्रवणात् । 'ऋजवो दर्भाः' अत्र ऋजवो दर्भा भवन्ति न द्विगुणा: ' यवैस्तिलार्थाः ' अत्र तिलार्थाः सर्वे यवैः कार्याः । तत्र मन्त्रेऽपि रस्सीत्यूहः कार्यो मुख्यद्रव्याभिधायकत्वात् । ' संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेति पृच्छतीत्यत्र तृप्ताः स्थेत्यस्य स्थाने संपन्नमित्ययं प्रश्नो भवति । तथा च छन्दोगपरिशिष्टे - संपन्नमिति तृप्ताः स्थप्रश्नस्थाने विधीयते । सुसंपन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् इति । ' सुसम्पपिण्डाः ' दना वदरीफलैरक्षतैश्व मिश्राः पिण्डा अत्र देया: / ' नान्दी 'पृच्छति' व पितॄनावाहयिष्य इत्यस्य स्थाने नान्दीमुखान्पितनावाहयिष्यैत्ययं प्रश्नो भवति । 'आवा स्थाने' प्रयोगो भवतीति शेषः । 'नान्दी "पृच्छति' पितॄन्वाचयिष्यैत्यस्य स्थाने इत्यर्थः । C वाच्यताऽऽप्रीयन्तामिति । द्विजैर्वाच्य तामित्यनुज्ञातो नान्दीमुखाः पितर इत्यादिप्रीयन्तामित्यन्तं पठेत् । 'न स्वधां प्रयुञ्जीत ' स्वधोच्चारणन्न कुर्यादित्यर्थः । 'युग्मानाशयेदत्र ' अत्रास्मिन्नाभ्युदयिके युग्मान्त्राह्मणान्भोजयेत् । इति navaafuskAgadAdharabhASye पष्ठी कण्डिका ॥ 6 ॥ ॥ * ॥ // OM // 11 11 अथ प्रयोगः । तत्र पूर्वं देशकालौ स्मृत्या अमुकनिमित्तं मातृपूजापूर्वकं बसोर्द्धारा पूर्वकं च नान्दीश्राद्धमहं करिष्य इति संकल्पः । ततः क्षालितैः शुक्लतण्डुलैः पीठस्योपरि गौर्यादिपोडशमातृः स्थापयेत् । तद्यथा OM भूर्भुवः स्वः गणपतिं स्थापयामि । एवङ्गौरीं स्थापयामि, पद्मां, शचीं, मेधा, सावित्रीं, विजयां, जयां, देवसेनां; स्वधां स्वहां, मातृः, लोकमातः, धृर्ति, पुष्टिं तुष्टिम्, आत्मनः कुलदेवतां, स्थापयामि । तत आसां मनोजूतिरिति प्रतिष्ठापनं च । ततः पूजा, गणपतिसहितपोडशमातृभ्यो नमः गन्धं समर्पयामि । पुष्पं धूपं नैवेद्यं ताम्बूलं दक्षिणाः । गणपतिसहितानां पोडशमातृणां पूजनविधेर्यन्यूनं यदतिरिक्तं तत्परिपूर्णमस्तु । इति मातृपूजनम् ॥ ॥ अथ वसोर्द्धारा पूजनम् । द्रवीभूतं घृतं गृहीत्वा कुड्यादिपु वसोः पवित्रमसीति धाराः पञ्च सप्त वा उदक्संस्थाः कुर्यात् । मनोजूति - रिति प्रतिष्ठापूर्वकं वसोर्द्धारा देवताभ्यो नम इति पश्चोपचारैः पूजयेत् । इति वसोर्द्धाराकरणम् । अथ नान्दीश्राद्धम् । तच्च यथाकुलदेशाचारेण सपिण्डकमपिण्डकं वा कार्यम् । तदुक्तं भविष्यपुराणे, पिण्डनिर्वपणं कुर्यान्न वा कुर्याद्विचक्षणः । वृद्धिश्राद्धे कुलाचारो देशकालाद्यवेक्ष्य हि ॥ अपिण्ड - केऽग्नौकरणादीनामपि निषेधः । तथाहि, अग्नौकरणमर्घ चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्थितमिति ॥ ॥ तच सपिण्डकमाभ्युदयिकं लिख्यते । आचमनम् प्राणायामः वैश्वदेवार्थे मात्राद्यर्थे पित्राद्यर्थे सपत्नीकमातामहाद्यर्थे च द्वौ द्वौ विप्रौ युग्माः शक्तितो भोज्याः । अमूला ऋजवो दर्भाः । यज्ञोपवीती प्राङ्मुखो दद्यात् । तिलार्थे यवाः । नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा एतद्वः पाद्यम्पादावनेजनं पादप्रक्षालनम् एपोऽर्घः इदमत्र चन्दनं पुष्पं च । अमुकगोत्राः मातृपितामहप्रपितामहाः नान्दीमुख्यः एतद्वः पाद्यम् पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः इदमत्र चन्दनं पुष्पम् । अमुकगोत्राः पितृपितामहप्रपितामहाः नान्दीमुखाः युग्मरूपाः एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एप वोऽर्घः इदमत्र चन्दनं पुष्पम् । अमुकगोत्राः मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखा युग्मरूपा एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः i0 / तत आचमनं दिग्बन्धनम् । अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा वर्हिपदः पान्तु याम्यां ये पितरस्तथा । प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । ऊर्ध्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे । तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः । निहन्मि सर्व यदमे - ध्यवदित्यादि सर्वे इत्यन्तेन मन्त्रेण नीवीबन्धनम् । श्राद्धभूमौ गयामित्यारभ्य गयायै नमः
Page #517
--------------------------------------------------------------------------
________________ कण्डिका 6] परिशिष्टम् / इत्यन्तं पठेत् / ततः कर्मार्थ जलाभिमन्त्रणं, यद्देवा इति तिमृभिनम्भिः / ततः पाकमोक्षणम् / दुष्टदृष्ट्यादिशूद्रसंपर्कदोषाः पाकादीनां पवित्रताऽस्त्विति / देशकालपाकपात्रद्रव्यश्राद्धसंपदस्तु / अद्येत्यादि देशकालौ स्मृत्वा अमुकगोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनां, तथाऽमुकगोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानां युग्मरूपाणां तथाऽमुकगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां नान्दीमुखानां युग्मरूपाणां पार्वणत्रयविधिना आभ्युदयिकं श्राद्धमहं करिष्ये / सत्यवसुसंज्ञकानां विश्वेषां देवानामिदमासनम् / हस्तप्रक्षालनम् / उपग्रहविष्टः / गोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनामिदमासनम् / हस्तप्रक्षालनमुपग्रहविष्टः / गोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानामिदमासनम् / हस्तप्रक्षालनमुपग्रहविष्टः / गोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां नान्दीमुखानामित्यादि / सत्यवसुसंज्ञकान्विश्वान्देवानावाहयिष्ये / आवाहयेत्यनुज्ञातो 'विश्वेदेवास' इत्यावाहयेत् / ततो यवैरवकीर्य 'विश्वेदेवाः शृणुतेमम् / इति जपेत् // 'आगच्छन्तु0 भवन्तु ते / इति पठेत् / गोत्राः मातृपितामहीप्रपितामहीः नान्दीमुखीः आवाहयिष्ये / आवाहयेत्यनुज्ञातः 'उशन्तस्त्वा' इत्यनया आवाहयेत् / ततो यवैरवकीर्य ' आयन्तुनः' इति जपेत् / गोत्रान्पितृपितामहप्रपितामहान् नान्दीमुखानावाहयिष्ये / आवाहयेत्यनुज्ञात उशन्तस्त्वेत्यावाहयेत् / यवैरवकीर्य ' आयन्तुन ' इति जपेत् / गोत्रान्मातामहप्रमातामहवृद्धप्रमातामहान्सपत्नीकान्नान्दीमुखानावाहयिष्ये / आवाहयेत्यनुज्ञात आवाहनावकिरणजपाः पूर्ववत् / ततोऽर्घपूरणम् ' शन्नोदेवीः' इत्यनेन / ततो यवावपनम् / यवोऽसि सोमदेवत्य इति / इदमत्र चन्दनं पुष्पं च / अर्घ गृहीत्वा " यादिव्या " इतिमन्त्रेण सत्यवसुसंज्ञका विश्वेदेवा एष वोऽर्घ इति दद्यात् / या दिव्या इति पठित्वा अमुकगोत्रा मातृपितामहीप्रपितामह्य एप वोऽर्घ इति / एवं सर्वत्र / प्रथमे पात्रे संत्रवान्समवनीय पितृभ्यः स्थानमसीति न्युन्जं पात्रं करोति / ततो गन्धपुष्पधूपदीपवाससां च प्रदानम् / सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहेति दत्त्वा / गोत्राभ्यो मातृपितामहीप्रपितामहीभ्यो नान्दीमुखीभ्यो यथादत्तबन्धाद्यर्चनम् / गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यो नान्दीमुखेभ्यो यथादत्तं गन्धाधर्चनम् / गोत्रेभ्यो मातामहप्र0 भ्यो0 नान्दी0 भ्यो यथाद0 / आचमनम् / उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति / कुरुष्वेत्यनुज्ञातस्ततो मेक्षणेनाहुती जुहोति / अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहेति / निरनिकस्तु विप्रपाणौ जले वा कुर्यात् / हुतशेपं दत्वा पात्रमालभ्य जपति "पृथिवी ते पात्रं0 स्वाहेति / इदं विष्णुर्वि0 सुरे इत्यङ्गुष्ठमन्नेऽवगाह्य " अपहता" इति यवान्विकीर्य / एवं सर्वत्र उष्ण स्विष्टमन्नं दद्याच्छक्त्या वा। ततः पिन्यमन्त्रवर्ज जपः / अन्नप्रकिरणम् / आचमनम् / सकृत्सकद्राह्मणेभ्य उदकदानम् / ततः सप्रणवां गायत्री मधुव्वाता इति तृचं च पठेत् / ब्राह्मणाः संपन्नमिति तृप्तिप्रश्नः / सुसंपन्न मिति प्रतिवचनम् / शेषमन्नमप्यस्ति / इष्टैः सह मुज्यताम् / अपहता इत्युच्छिष्टसमीपे उल्लेखनम् / उदकोपस्पर्शनम् / साग्निकस्योल्मुकनिधानम् / अवनेजनम् / सकृदाच्छिन्नास्तरणम् / पिण्डदानम् / दुधिवदराक्षतमिदं यथोक्तम् / अत्र पितर इत्युक्त्वोदड्मुख आस्ते, आतमनात् / आवृत्त्यामीमदन्तेति जपः / ततोऽवनेजनम् / नीवीविसर्गः / नमोव इति पडलिकरणं घोरशोपवर्जम् / एतद्व इति सूत्रदानम् / पिण्डानामभ्यर्चनादिनैवेद्यान्तम् / आचमनम् / ततः सुप्रोक्षितादि ऊर्जमित्युदकनिषेकान्तम् / नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्योदकदानम् / तत ऊर्जमित्युदकनिपेकान्तं स्वधावाचनवम् पात्रोत्तानकरणम् / ततो दक्षिणादानादिगृहप्रवेशनान्तम् // 6 // इति नवकण्डिकागदाधरभाध्ये भाभ्युदयिकाद्धप्रयोगः / /
Page #518
--------------------------------------------------------------------------
________________ 512 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्र(श्राद्धका0 )-इत्यं पार्वणैकोद्दिष्टसपिण्डनश्राद्धेप्वप्रदक्षिणादिधर्मानुपदिश्येदानी स्त्रीकृतत्वेन तद्विपरीतप्रदक्षिणादिधर्मान्प्रतिपिपादयिपुराभ्युदयिकश्राद्धमारभते ' आभ्युदयिक प्रदक्षिणमुपचारः' अभ्युदयो वृद्धिः इत्यनान्तरम् / अग्न्याधानाभिपेकादाविष्टापूर्ते स्त्रिया ऋतौ / वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथेति वृद्धगार्ग्यवचनात् / आदिगन्दः पुत्रजन्मविवाहाद्यर्थः / तथा च स एव-पुत्रोत्पत्तिप्रतिष्ठासु तन्मासीत्यागबन्धने / cUr3आयां च विवाहेपु वृद्धिश्राद्धं विधीयते / इति / ननु च नान्दीमुखं कर्माकं चेति संज्ञामदात्कथमाभ्युदयिक वृद्धिश्राद्धमिति / उच्यते-वृद्धिश्राद्धमेव नान्दीमुग्वमिति, संनाभेदः प्रयोगविशेषणार्थः / तथा च वृद्धवसिष्ठःपुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् / तत्र नान्दीमुखमिति विशेषः समुदाहृत इति / यत्तु कर्माङ्गमिति संज्ञान्तरं तदपि वृद्धिधर्मातिदेशन तद्रूपमेव संज्ञामदेऽपीत्यविरोषः / तथा च पारस्करः-निपेककाले सोमे च सीमन्तोन्नयने तथा / क्षेयं पुंसवने श्राद्ध कर्माचं वृद्धिवत्कृतम् / लौगाक्षिरपि-नामानचौलगोदानसोमोपनयपुंसवे / स्नानदानविवाहेपु नान्दीश्राद्धं विधीयते इति / अत्राभ्युदयिक इति वदता मातृस्थापनाद्यङ्गेपु प्रागुदक्संस्थतैवोक्ता दैविक्रत्वादिति गम्यते / अतएव प्राङ्मुखस्य कर्तुरुदक्संस्थतायामप्रादक्षिण्यमपि स्यादित्याहुः / तत्रापि प्रादक्षिण्यमेवेत्युदड्मुखस्यैव कर्तृत्वमित्यन्ये / अवानूचानाः प्रमाणम् / अत्रैतञ्चिन्त्यते-किं वृद्धिश्राद्धं दिनत्रये कार्यमुतैकदिन एवेति / तत्रैक आहुः-एकस्मिन्कर्माह एवेति / मातृभ्यः प्रथमं दद्यापितृभ्यस्तदनन्तरम् / ततो मातामहेभ्यश्च वृद्धौ श्राद्धत्रयं स्मृतम् / इति वचनादिति / तद्युक्तम् / अस्यापि त्रिदिनविधायकत्वप्रतिभानात् / तथा च स्मृतिः-मातृश्राद्धं तु पूर्वेद्यः कर्माहत्येव पैतृकम् / मातामह्यं चोत्तरेयुर्वृद्धौ श्राद्धत्रयं भवेत् / वसिष्ठोऽपि-पूर्वेद्युर्मातृकं श्राद्ध कर्माहे पैतृकं तथा / उत्तरेयुः प्रकुर्वीत मातामहगणस्य विति / नन्वेकदिनकरणं दिनत्रयाशक्तौ कर्माहे वेदितव्यमिति चेत् तदपि न / तत्रापि पूर्वेयुरेव विहितत्वात् / तथा च-पृथग्दिनेष्वशक्तश्चेदेकस्मिन्पूर्ववासरे / श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तांत्रिकमिति / तान्त्रिकमित्येकदिने विशिष्टविधिः / वृद्धमनुरपि-अलामे भिन्नकालानां नान्दीश्राद्धत्रयं बुधैः। पूर्वेयुरेव कर्तव्यं पूर्वाहे मातृपूर्वकमिति / यत्त्वेकदिन एवात्राचरन्ति तद्वचनादर्शननिबन्धनमित्यवधेयम् / जातकर्मादिविपयं वेत्यविरोधः / पठन्ति च-पुंसवने च सीमन्ते अन्नचौलोपनायने / गोदाने स्नान उद्वाहे नान्दीश्राद्धं पुरोहितम् / इति / अतश्चाविहितेपु पूर्वेधुरेवेति / तत्राकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् / तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः / इत्यादिवचनान्मातृपूजनस्य श्राद्धे पूर्वभागित्वात्तत्पूजने विरुद्धानीव वाक्यानि दृश्यन्ते / तत्र परिशिष्टम्-गौरी पद्मा शची मेधा सावित्री विजया जया / देवसेना स्वधा स्वाहा मातरो लोकमातरः / धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह / गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चतुर्दशेति / चतुर्विंशतिमते तु-ब्रह्माण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपाः / वृद्धौ वृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान्पितन् / ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा / वाराही च तथैन्द्री च चामुण्डा देवमातरः / तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा / इत्येता मातरः प्रोक्ता पितृवसावमीति(?) / अत्र यथाशाखं यथाजातिकुलं वा व्यवस्थेत्यविरोधः / तथा चतुर्विशतिमते-श्राद्ध आभ्युदये प्राप्ते देवतास्थापनं स्मृतम् / जातिधर्मकुलश्रेणि लोकानां वृद्धिकारकमिति / तत्र माध्यदिनशाखायामनुक्तत्वात्कि छन्दोगोक्तं कार्यमुतान्यस्मृत्युक्तमिति संदेहः / तत्रैक आहुः-परोक्तत्वात् यत्किचिदिच्छयेति / तथा च संग्रहकारः-सर्वेपामपि पक्षाणां स्वगृह्योक्तं विधीयते / स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति / तद्युक्तम् / सूत्रपरिशिष्टयोरेककर्तृकत्वात्तस्यान्यशाखिविषयत्वात्पारस्करमतस्याश्रयणीयत्वाच / तथा च स्मृतिसंग्रहः- गृह्यादिस्मृतियेषां श्राद्धादावुपलभ्यते /
Page #519
--------------------------------------------------------------------------
________________ कण्डिका 6] परिशिष्टम् / 513 कर्तुमर्हन्ति ते सर्व पारस्करमुनीरितमिति / परेषां करोतीति हि व्युत्पत्तेः / अतश्च गौर्यादय एवात्र शाखायामिति / तत्प्रकारमाह स एव-प्रतिमासु च शुद्धासु लिखित्वा वा पटादिषु / अपि चाक्षवपुजेपु नैवेद्यैश्च पृथग्विधैरिति / शुद्धासु रजतादिधातुमयीषु / अक्षतपुजा यवमुष्टयः / यथासम्भवं यथाकुलं च विकल्पः / व्यवस्थितविकल्पो वा / जातकर्मणि वालानां नामाह्वयनकर्मणि / निरीक्षणे प्राशने चयवस्थं मातृपूजनमिति वचनात् / अत एव पृथग्विधैरित्युक्तम् / gndhtaambuulvvaadishvshbdaarthH| तथा कुड्यलग्ना वसोर्धारां सप्तधारां धृतेन तु / कारयेत्पंचधारां वा नातिनीचां न चोच्छ्रिताम् / कारयेदिति स्वार्थेणिच् / स्वकर्तृत्वानियमार्थों वा / नातिनीचां न चोछितामिति मातृसंमितामेव न तासामध अवं वाधिकामित्यर्थः / कालमाह-पूर्वाहे श्राद्धं कुर्यादिति शेषः / एतच्च सकलं दैवधर्मोपलक्षणम् / तेनोपवीतिप्रागुड्मुखदक्षिणजानुपातदेवतीर्थप्रागुदक्संस्थाननमस्कारादिदेवधर्मः सर्वोत्र प्राप्नोतीत्यर्थः / तथा च प्रचेताः-अपसव्यं न कुर्वीत न कुर्याद्प्रदक्षिणम् / प्राङ्मुखो देवतीथेन क्षिप्रं देशविसर्जनम् / दक्षिणं पातयेजानु देवान्परिचरेत्सदा / निपातो नहि सव्यस्य जानुनो विद्यते कचित् / यथैवोपचरेदेवांस्तथा वृद्धौ पितॄनपि / दध्यक्षतैः सवरैः प्राङ्मुखोदुङ्मुखोऽपि वा / तथा-पूर्वाहे दैविकं श्राद्धमपराहे तु पैतृकम् / एकोदिष्टं तु मध्याह्ने प्रातद्धिनिमित्तकम् / इति / दैविकं द्वादश्यादिषु वैष्णवम् / तथा च विश्वामित्रः-देवानुद्दिश्य क्रियते यत्तु दैविकमुच्यते / तन्नित्यश्राद्धवत्कुर्याहादश्यादिपु यत्नतः / इति / ननु च प्रातद्धिनिमित्तकमित्यनेन प्रातरेवास्य विहितत्वात्कथं पूर्वाह इति / उच्यते-प्रातःशब्देन पूर्वाहस्यैवोक्तत्वात् इति वक्ष्यमाणत्वात् / एवं च सति पूर्वाहः किं द्वेधा विभक्तेऽह्नि आद्यः किं त्रेधा विभागाद्वा / उच्यते-देवमानुषपित्र्यकालापेक्षया विभागौचित्यात्रिधा विभाग एव ग्राह्य इत्य्दोस्स्ः। तथा च श्रुतिः--पूर्वाहो देवानां मध्यंदिनं मनुध्याणामपराह्नः पितृणामिति / नन्वेवमपि श्रृंतिरेव पुनरह्नः पूर्वाहो देवा अपराहः पितर इति द्विधैवाह, तत्कथं त्रिधा विभाग एवेति / मैवम् / सामान्येनास्याः श्रुतेराभ्युदयिकादन्यपित्र्यविषयत्वात् / यत्तु पितृनप्यत्र देववदित्यतिदेशेन प्रागावर्तनादः कालं विद्यादिति गोभिलसूत्रेण च द्विधा विभागेन मध्याह्रोऽभिहितः स पाकयज्ञादिदैवकर्मविषयः / अन्यथाऽपराहे पाकयज्ञसंभवात् / तस्मात्रिभाग एव ग्राह्य इति सिद्धम् / तथा च गाय:- ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः / 'स एवाद्धयर्धसंयुक्तः प्रातरित्यभिधीयते / अध्यधमधिकार्ध सार्धप्रहर इत्यर्थः / अग्न्याधानाभ्युदयिके तु गालवः-पार्वणं चापराहं तु वृद्धिश्राद्धं तथाग्निकमिति / अग्न्याधाननिमित्तमपराह इत्यर्थः / 'पित्र्यमन्त्रवर्ज जपः / मधुमतीपितृसंहितयोरुपलक्षणं चैतत् / तथा च मनुकात्यायनौ-मधुव्वाते जपस्थाने कुर्यात्तत्र प्रयत्नतः / उपास्मै गायतेत्यादि ऋचः पञ्च जपेत्तथा / मधुमध्विति यस्तत्र त्रिर्जपोशितुमिच्छताम् / गायत्र्यनन्तरं सोऽत्र म्धुम्न्त्र्विव्र्जित्ः। न चामत्सु जपेदन कदाचित्पितृसंहिताम् / अन्य एव जपः कार्यः सोमसामादिकः शुभः / इति / पित्र्यमन्त्रा अग्नत्सु जपेदित्यत्रोक्तास्तान्वर्जयित्वा जपः कर्तव्य इत्यर्थः / अत्र जपत्वाविशेपादुशन्तस्त्वायन्तु न इत्यादीनामपि प्रतिषेध इति केचित् / आवाहनार्थत्वादनयोन प्रतिषेध इत्यन्ये / एवं च सति-ब्राह्मणानामग्निस्थानीयवातच्छरीरवर्तिपित्रावाहनस्य मन्त्रेणैवोचितत्वाच विधिरेव युक्तः / अन्यथा मन्त्रक्रियाणाममन्त्रफत्वेनाफलत्वापत्तेः / अत्रैतचिन्त्यते--किं वस्वादिप्रयोगः कर्तव्य उत नेति / अत्र शेपं पार्वणवदित्यतिदेशेन प्राप्नोतीति / तद्युक्तम्-पितॄणामप्यत्र देवरूपत्वात् / तथा च स्मृतिः-पितॄणां रूपमास्थाय देवा अन्नमदन्ति ते / तस्मात्सव्येन दातव्यं वृद्धिपूर्वेपु दातृभिः / नान्दीमुखेति प्रयोगस्य तत्प्रतिनिधिरूपत्वाच्च / तथा युक्तम्-तत्र नान्दीमुखमिति शेपः समुदाहृतः / अपि च चतुर्विंशतिमते-नान्दीमुखमिति शपः संपादितो नान्य इत्यर्थः / 'ऋजवो दर्भाः' दर्भशब्दोऽत्र दूर्वा 69
Page #520
--------------------------------------------------------------------------
________________ 514 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रदिद्रव्योपलक्षको न समूलत्वज्ञापकः / तेनात्र दुर्वासाहचर्यादमूला ऋजुर्भा भवन्तीत्यर्थः / तथा च पुराणसमुचये-दधिदूर्वाक्षतमधुरान्नमित्रैः / अनुलेपनगन्धादि रक्तसूत्रं च शस्यते / वृद्धिश्राद्धमदैवतं स्यादुत सदैवतमिति / उभयथापि स्मृतिदर्शनात् / तथा हि-विष्वप्येतेषु युग्मांस्तु भोजयेब्राह्मणाञ्छचिः / प्रदक्षिणं तु सत्येन प्रदद्यादेवपूर्वकमिति / मार्कण्डेयोऽपि-वैश्वदेवविहीनं तत्केचिदिच्छन्ति सूरयः / इति / तदाभ्युदयिकम् / अत्रैक आहुः यथाशाखं व्यवस्थेति / एवं च सति तत्रापि किं श्राद्धत्रयेऽप्यविशेषेण देवतविकल्पः किं वा श्राद्धविशेष इति संदेहः / अत्राविशेषेणैव श्राद्धत्रयेऽपीत्येके / तदद्यम् / श्राद्धविशेषे अदैवस्य विकल्पितत्वात् / तथा च शातातपः-नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव c|maatRshraaddhN तु युग्मे स्याददेवं प्राड्मुखैः पृथक् / केव्ल्मित्य्र्थ्ः। आचारतिलकेऽपि-पितरोऽन्वष्टकाश्राद्धं माता भुंक्त सदैवतं / वृद्धावदैवतं माता पितरश्च सदैवतमिति / तस्मान्मातृश्राद्ध एवादैवत इति विकल्प इति सिद्धम् / तथाच-आन्वष्टक्ये पितृभ्यश्च तस्त्रीभ्यश्च sdaivtm। ताभ्यस्त्वदैवतं वृद्धौ तेभ्यश्चैव सदैवतमिति / यतु निष्वप्येतेष्विति वचनम् तहादशदेवत्यापेक्षयाऽन्यनवदेवत्येऽप्युपपद्यते इत्यविरोधः / 'यवैस्तिलार्थः अर्थः प्रयोजनम् / प्रतिनिध्युपलक्षणं चैतत् / तेनयवैस्तिलप्रतिनिधिर्यथा तथा स्वधादिपदेषु स्वाहादिपदानि प्रतिनिधातव्यानीत्यर्थः / तथा चेश्वरः-- कुर्यात्स्वाहा स्वधास्थाने वाचने प्रीयतामिति / वृद्धिआद्धेषु सर्वत्र नमो मे वृद्धिरिष्यत इति / न च यवैस्तिलार्था इति वदता यवप्रक्षेपमन्त्रोऽपि पितृपात्रेयु स्यादित्युक्तम् / तिलार्थस्यैव यवैरुपदिष्टत्वान्न मन्त्रस्येति / तिलोऽसीति प्रत्यक्षविरुद्धत्वाञ्च / अतश्च तिलोऽसीति मन्त्रे एव यवोऽसीत्यादिपदक्षेपः पितृपात्रेष्वपीति / तथा चाश्वलायनः--यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः / प्रलमद्भिः पृक्तः पृष्टा नान्दीमुखान्लोकान्प्रीणाहि नः स्वाहेति / पुराणसमुच्चयेऽपि-अस्मच्छब्दं न कुर्वीत आद्धे नान्दीमुखे कचिदिति / अत्रके वृद्धिश्राद्धे पित्रर्घपात्रं न्युजमित्याहुस्तद्विशेषवचनानवलोकननिवन्धनमित्युपेक्षणीयम् / तथा चेश्वरः-अपसव्यं पित्र्यमन्त्रा वामजानुनिपातनम् / न्युजपात्रं न कर्तव्यं वृद्धिश्राद्धेषु सर्वदा / वसिष्ठोऽपि-दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखमिति / तथा गुडधूपं प्रयत्नेन पुष्पाण्येवोत्तमानि चेति / 'संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेत्यत्र संपन्नमिति वदेदित्यर्थः / साकाङ्कत्वात्सुसंपन्नमिति प्रतिवचनम् / एतच्च पाकश्राद्ध एव नामे / तत्रैतद्सम्भवात् / तथा च आमश्राद्धमनङ्गुष्ठमग्नौकरणवर्जितम् / तृप्तिप्रश्नविहीनं तु कर्तव्यं मानवैध्रुवम् / इति / विहितं च विकल्पेनामश्राद्धम् / तथा च याज्ञवल्क्यः -आमश्राद्धं प्रकर्तव्यं वृद्धौ नान्दीमुखे सदा / पाकेन वा बहि:शाले सोदनं वदरं दधीति / अत्र यथाकुलं यथासम्भवं वा विकल्पः / अत्रैवचिन्त्यते-किमामश्राद्धे पिण्डदानमामेन कार्यमुत पाकेनेति / तत्रैक आहुः-आमश्राद्ध यदा कुर्याद्विधिज्ञः श्राद्धदुस्तदा / तेनानौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् / यत्प्रयाद्विजातिभ्यः शृतं वा यदि वाऽमृतम् / तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदिति मत्स्यपुराणव्यासवचनाभ्यामामेन विहितत्वादामेनैवेति / तद्युक्तम् / आमश्राद्धं यदा कुर्यात्पिडदानं कथं भवेत् / गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वेति पाकेन विहितत्वात् / एवं तर्हि विकल्पोऽस्त्विति / न / व्यवस्थासंभवेष्टदोषदुष्टत्वात् / तस्माद्विजकर्तृके पाकेन शूदकर्तृके आमेनेति व्यवस्थेत्यन्ये / तन्नातीव शोभते / साग्निनिरग्न्योर्विपयानन्यवसायापत्तेः / तस्मात्साग्नेः पाकेनानौकरणं पिण्ड निरग्नेरामानेनेति व्यवस्था / अथवा यथाकुलमिति / यच्च आमेन पिण्डान्दद्यात् यो विप्रान्पक्केन भोजयेत् / पक्वेन कुरुते पि. ण्डान्विप्रेष्वाम प्रयच्छति / तावुभौ मनुना प्रोक्तौ नरकाहौ~ न संशयः / तस्माद्विपर्यय विद्वान्न कुयोंच्छाद्धकर्मणीति / तच्छ्राद्धान्तरविषयम् / 'दधिवदराक्षतमिश्राः पिण्डा' अक्षता यवाः / मिश्रणं मिश्रादध्यादिनिर्मिश्रितोदनेन पिण्डा देया इत्यर्थः / व्हुव्री[प्ल्ब्धेः। अत्रैक आहुः दध्यादित्रयमेव मे.
Page #521
--------------------------------------------------------------------------
________________ कण्डिका 6 ] परिशिष्टम् / 515 लयित्वा देया इति। तदयुक्तम् / शाल्यनस्य विहितत्वात् / तथा चाङ्गिराः-शाल्यन्नं मधुसंयुक्तं बदराणि यवास्तथा / मिश्राणि कृत्वा चत्वारि पिण्डाच्छ्रीफलसंमितान् / दद्यादिति / कात्यायनोऽपिसर्वस्मादन्नमुद्भत्य व्यञ्जनैरुपसिच्य च / संयोज्य यवकर्कन्धुधिभिः प्राङ्मुखस्ततः / इति / पिण्डग्रहणमपिण्डकव्युदासार्थम् / एतच्च साग्निविषयम् / तथा च निगमः-आहिताग्नेः पित्रचनं पिण्डैरेवेति / योऽग्नौ तु विद्यमाने हि वृद्धौ पिण्डान्न निर्वपेत् / पतन्ति पितरस्तस्य नरके स तु पच्यते / इति / यत्तु-पिण्डनिर्वपणं कुर्यान्न वा कर्यान्नराधिपति भविष्यवचनम् यच्च-वृद्धौ विकल्पेन पिण्डदानं बुधैः स्मृतमिति वचनम् तन्न निरग्निविषयम् / तथा च यावत्यन्नाग्निसंवन्ध उत्पन्नाग्निस्तथैव च / तावद्वृद्धिषु सर्वासु संकल्पश्राद्धमाचरेत् / संकल्पश्राद्धमपिण्डकम् / अत्र विशेष:पिण्डहीनेऽपि कर्तव्यं विकिरं पात्रपूरणम् / अग्नौकरणमधैं चेत्येतच्छ्राद्धचतुष्टयम् / वर्जने पिण्डहीनेऽपि सर्वमर्धादिकं भवेत् / कुशान्स्थाप्य स्वधां कुर्याक्षिपेदनौ जलेऽपि वेति / यत्तु-संकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणमित्यादि तत् श्राद्धान्तरविषयमपिण्डकयथादेशकुलाचारविषयं वा / वृद्धिश्राद्धे कुलाचारदेशकालाद्यपेक्ष्य हीति भविष्यद्वाक्यशेषात् / अत्रैतच्चिन्त्यते---किमत्रावनेजनमुदकेन देयमुतान्यद्रव्येणेति / तत्रैक आहुः-तत्पात्रक्षालनेनाथ पुनरण्यवनेजयेदित्यनेन पिण्डपात्रक्षालनजलेनैवेति / अन्ये त्वाः-क्षालनोदकस्य छन्दोगविषयत्वादुदकेनैवेति / तदुभयमपि विशेषवचनानुपलब्धिनिबन्धनमित्यवधेयम् / क्षालनोदकस्य प्रत्यवनेजनविषयत्वाक्षीरेण विशिष्टविधानाश्चेति / तथा-प्राङ्मुखस्त्वथ दर्भेषु दद्यात्क्षीरावनेजनम् / दधिबदरयवमधुयुक्तं श्रीफलसंनिभम् / तथाऽझय्योदकस्थाने दद्यात्क्षीरयवोदकमिति ब्रह्मपुराणवचनात् / अतश्च क्षीरेणैवेति / पुनश्चिन्त्यते-पिण्डदानमपि किं देवतीर्थेनाहोस्वित्प्राजापत्येनेति / तत्रैक आहुः-दध्यक्षतैः सवदरैः प्राङ्मुखो वाऽप्युदङ्मुखः / देवतीर्थेन वा पिण्डान्दद्यात्कायेन वा नृपेत्यनेनोभयतीर्थस्य विहितत्वाद्विकल्प एवेति / अन्ये त्वाः-छन्दोगा देवतीर्थेन वाजसनेयिप्रभृतयः प्राजापत्येनेति / तथा च मार्कण्डेय:-नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् / प्राजापत्येन तीर्थेन यच्च किंचित्प्रदीयते / इति अवानूचानाः प्रमाणम् / पिण्डोदकव्यतिरिक्तं देवतीर्थेन, पिण्डोदकं प्राजापत्येनेति व्यवस्था वा / अत्र विशेषमाह स्मृतिः-बहुमातृकपुत्रो यः श्राद्धेष्वन्वष्टकादिषु / सर्वासां नाम संकीर्त्य पिण्डमेकं स निर्वपेत् / पुराणसमुच्चये-एकस्य बहवो भार्या एकः पुत्रस्तथा यदि / एकेनापि सपुत्रास्ताः सर्वासां पिण्डदस्तु सः / वह्वीनामेकपत्नीनामेकाचे पुत्रिणी भवेत् / तेन पुत्रेण पुत्रिण्यः सर्वास्ता मनुरब्रवीत् / इति / अत्रैतत्संदिह्यते--किमर्षदाने पिण्डवदेकस्मिन्सर्वासामुद्देशः किं वा पृथगिति / तत्रैक आहुः-अर्घपिण्डाङ्गत्वेदानी प्रधानकर्मत्वानुरोधेन पिण्डवद्विधानमेवेति / तदयुक्तम् / अर्धदानस्य पृथत्त्वेनापदेशात् / तथा च गालवः-अनेका मातरो यस्य श्राद्धे चापरपाक्षिके / अर्घदानं पृथकुर्यात्पिण्डमेकं च निवपेदिति / अपरपाक्षिक इति श्राद्धान्तरोपलक्षणम् / अत्रके दाक्षिणात्याः-वृद्धिश्राद्धेषु प्रपितामहमारभ्यावाचीनं पिण्डदानादि प्रयोगमाचरन्ति / नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् / वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकमिति वचनादिति / तदनुचितम् / नान्दीमुखाः पितरः पितामहाः प्रपितामहाः श्राद्धकर्मणि / तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च / मूलमध्यानदेशेषु ईपरसक्तांश्च निर्वपेदिति / उत्तरोत्तरपुत्रपौत्रादिभिः समृतः / अधराणामग्रमध्यमूलक्रमेणाधोदानेनाधरः पुत्रादिमिहींनो भवेदित्यर्थः / तस्मादत्र शाखायां तन्नोचितमिति / यत्तु नान्दीमुखे विवाहे चेति वचनं तदन्यशाखिविषयं देशकुलधर्मादिविपयं वेत्यर्थः / अत्रैतचिन्त्यते-वेदिकायां रेखात्रयं पिण्डदानं च किमुदक्संस्थं कर्तव्यमुत दक्षिणासंस्थमिति / अत्रैक आहुः-अप्रदक्षिणत्वेऽपि अस्य श्राद्धस्य दैविकत्वादुदक्संस्थमेवेति / तद्युक्तम् / आभ्यु
Page #522
--------------------------------------------------------------------------
________________ 516 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र दयिके प्रदक्षिणमुपचार इति विरोधात् । अप्रदक्षिणत्वे तु न प्रमाणमुपलब्धम् । दक्षिणा संस्थत्वे च प्रदक्षिणं प्रमाणमस्ति । तस्मादक्षिणसंस्थमेव रेखापिण्डदानादि । तथा च कात्यायन एव --- द्वितीयं च तृतीयं च मध्यदेशाप्रदेशयोः । मातामहादिप्रभृतीनेतेषामेव वामतः । इति । एतेषां पित्रादित्रयाणां वाम इत्यर्थः । तत्र पित्रादीनां मध्ये देयत्वेन संबोध्यत्वेन च स्वसंमुखत्वाद्दक्षिणा संस्थत्वेन तेषां वामता । यत्त्वाशादित्येन पिण्डानामवयवाभावाद्वामतायां कर्तृगतोऽवयव इष्यत इत्युक्तम् । तदसंगतम् । एतेषामेव वामत इत्येतच्छब्देन पित्रादीनां परामृष्टत्वात् । कर्त्रवयवत्वे त्वेतेपामिति वहुत्वविरोधाच । तस्मादक्षिणा संस्थत्वेनैव तद्वामतासंभवः । अत्रार्थे वृद्धयाज्ञवल्क्यः -- जीवद्भर्तरि दक्षिण इति । अपि च स्मृत्यन्तरम् । श्रद्धे सदैव वामाङ्गे पत्नीनामुदकं हरेत् । वृद्धिश्राद्धेषु नारीणां दक्षिणाङ्गे सदा भवेत् इति । श्राद्धे सदैव वामाङ्ग इत्येतदापस्तम्ब्रादिविषयम् । तेषां पित्रादिपिण्डपश्चिमत एव पत्नीपिण्डविधानात् । तथा चापस्तम्बगृह्यम् - द्विधाभूतं भवति तथा सदक्षिणायान् दर्भान् लिखितदेशे संस्तीर्य तत्र पूर्वभागे पित्रादिवर्गार्थ स्तरणं पश्चाद्भागे तु मात्रादिवर्गार्थमिति । स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युः इति तद्भाष्यार्थसंग्रहकारः । वृद्धिश्राद्धेषु नारीणां दक्षिणाये सदा भवेदिति तु सर्वविषयम् । तस्माद्रेखापिण्डदानादिकं प्राङ्मुख कर्तुर्दक्षिणा संस्थमेव वृद्धिश्राद्धेषु सर्वत्र कर्तव्यमिति सर्वमनवद्यम् । ब्राह्मणनिवेशोऽप्येवं प्रागारभ्य पश्चात्संस्थ एवेति । 'नान्दीमुखान्पितृनावाहविष्य इति पृच्छति' लिङथें लट् । अत्रैतद्वक्तव्यम् - किं पित्रादिकस्य नान्दीमुखत्वमाहोस्विवृद्धप्रपितामहादिनिकस्येति । स्मृतिषूभयथा दर्शनात् । तथा च ब्रह्मपुराणम् - पिता पितामहचैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा एते पितरः परिकीर्तिताः । तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै - पिणः । ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते । प्रसन्नमुखसंसर्गान्मङ्गलीयास्ततस्तु ते । इति । अतश्च वृद्धप्रपितामहादिकस्यैव नान्दीमुखत्वेनाभ्युदयिकत्वं प्राप्नोतीति । अथवा -- पिता पितामहचैव तथैव प्रपितामहः । पिण्डसंबन्धिनो ह्येते पितरः परिकीर्तिताः । इत्यादिवचनैरश्रुमुखानामेव पिण्ड - वन्धित्वात्पित्रादिकस्यापि नान्दीमुखत्वमिति । तथा च सूत्रम् -- नान्दीमुखाः पितरः पितामहाः प्रपितामहा इति । मार्कण्डेयोऽपि ये स्युः पितामहाद्दूर्ध्वं ते स्युर्नान्दीमुखा अपीति प्रपितामहस्यापि नान्दीमुखत्वं न वृद्धादित्रिकस्यैवेति । एवं च सत्युभयेषामपि नान्दीमुखत्वमविरुद्धम् । यच्चाश्रुमुखादिसंज्ञाकीर्तनं तत्कारणपरम् । प्रसन्नमुखसंसर्गादित्यादिना नान्दीमुखा वंशवृद्धिमीहन्ते । अश्रुमुखास्तु पित्रुरुद्धरणसमर्था सन्तमिति ब्राह्मे निरूपितत्वात् । तस्मा जीवत्पितृमातामहादिकस्य कर्तुरधिकारार्थं वृद्ध प्रपितामहादिकस्य नान्दीमुखत्वोत्कीर्तनं मृतपितृमातृमातामहादिकस्य कर्तुरधिकरार्थमश्रुमुखानां नान्दीमुखत्वमिति व्यवस्थेत्यविरोधः । तथा च चतुर्विंशतिमतम् -- नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकम् । जीवत्पितृकः प्रपितामहपूर्वकमन्यः मृतपितृकः पितृपूर्वकमित्यर्थः । दाक्षिणात्यास्तु - प्रपितामहपितामहपितरिति क्रमविध्यर्थमेतदित्याहुः । कात्यायनोऽपि -- जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः । पितुः पितृभ्यो वा दद्यात्स पितेत्यपरा श्रुतिः । ब्राह्येऽपि -- उक्तमादाय पिण्डं तु कृत्वा विल्वप्रमाणकम् । दद्यात्पितामहादिभ्यो दर्भमूले यथाक्रममिति । पठन्ति च - जनन्यां विद्यमानायां यजेद्यस्तु पितामहीम् । मातृन्नः स च विज्ञेयो वृद्धिश्रद्धादृते कचिदिति । अतश्च जीवत्पित्रादिपङ्गित्रिकस्य वृद्धिश्राद्धेऽधिकार इति सिद्धम् । अत्रैक महु:-- पितृमातृमातामहानां मध्ये यो जीवति तद्वर्ग परित्यज्य पार्वणद्वयमेकं वा यथासंभवं कर्तव्यम् । त्रिषु जीवत्सु मातृपूजनमेव न श्राद्धमिति । तथा च पितृवर्गे मातृवर्गे तथा मातामहस्य च । जीवेद्यदिच वर्गादिस्तं वर्ग तु परित्यजेदिति । तथा सपितुः पितृकृत्येषु अधिकारो न विद्यते । न जीवन्तमतिक्रम्य किचिदद्यादिति श्रुतिः । तथा - पित्र्यं जीवत्पितुन तमन्ना होमोऽपि पाक्षिकः । न जीवन्तमतिक्रम्य
Page #523
--------------------------------------------------------------------------
________________ कण्डिका 6] prishisstthm| किंचिद्दद्यादिति श्रुतिः । इति । जीवत्पितृकस्य होमान्तमनारम्भो वेत्यादिवचनेभ्य इति । यत्तूद्धाहे पुत्रजनने पित्र्येश्यां सौमिके मखे । तीर्थे ब्राह्मणमायाते षडेते जीवतः पितुरिति मैत्रायणीयपरिशिष्टं, तन्मैत्रायणीयशाखिनां साग्नीनामेव । न जीवल्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यः कुर्यात्तु साग्निकः । इति सुमन्तुवचनेन निरनेर्जीवपितृकस्य श्राद्धानधिकारादिति । अत्रोच्यते-~-यदुक्तं पितृवर्गे मातृवर्गे तथा मातामहस्य चेत्यादि । तन्न । जीवद्वर्गपरित्यागस्य तीर्थब्राह्मणसंपत्त्यादौ निरग्निजीवपितृकविषयत्वेन चरितार्थत्वात् । तथा चाधिकारमाह-महानदीषु सर्वासु तीर्थेपु च गयां विना । जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवदिति । यच्चोक्तत्रिषु जीवसु मातृपूजनेनैव श्राद्धसिद्धिरिति तदप्यसंगतम् । अगिनः श्राद्धस्य लोपेऽङ्गस्य मातृपूजनस्य prvRttaavaashryopptteH| न च श्राद्धमन्तरेण मातृपूजायाः क्र्म्न्नोन्ग्ग्त्व्म्। यच्चाभ्यधायि-सपितुः पितृकृत्येष्वित्यादिनिषेधस्तस्य वृद्धिश्राद्धादन्यश्राद्धविषयत्वात् । तथा च क्रतुः-अष्टकासुच संक्रान्तौ मन्वादिपु युगादिषु । चन्द्रसूर्यग्रहे पाते स्वेच्छया पूज्ययोगतः । जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाऽखिलम् । अखिलमिति व्यतीपातो जन्मनक्षं चन्द्रसूर्यग्रही तथा । तिथिनक्षत्रवारांश्च उद्दिश्याभ्युदयं तथा । एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिरित्यादिकम् । अभ्युदय आराममहादानाद्युत्सवः । यत्त्वाम्नातं- जीवपितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । इत्यनेन निरग्निजीवरिपतृक * इत्यनेन साग्निजीवपितृकस्य श्राद्धविधानम् । तस्याष्टकादिनियतश्राद्धविषयं न सामान्येन सर्व श्राद्धविषयम् । गयापरपक्षादिश्राद्धनिषेधानुपपत्तेः । यदप्युक्तं-जीवपितृकस्य होमान्तमनारम्भो वेति तत्साग्नेः पिण्डपितृयज्ञादिनिषेधविषयं नाभ्युदायिकस्येति । तेभ्यः पूर्वतरा ये वै इत्यादिनाभ्युदयिकस्य प्रतिप्रसवोपपत्तेः । तस्मान्जीवत्पित्रादित्रिकस्याभ्युदयिकं श्राद्धं कर्तुमुचितमिति सिद्धम् । 'नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने ' अत्र नान्दीमुखान्पितृनावाहयिष्य इत्यनेनैव नान्दीमुखत्वप्राप्तौ पुनस्तहणं सर्वत्र प्रयोगार्थम् । तदुक्तम्-तत्र नान्दीमुखमिति विशेषः समुदाहृत इति । प्रकृतिश्राद्धेष्वक्षय्योदकदानं तु अर्घदानवदिष्यते । षष्ठयैव नित्यं तस्कुर्यान्न चतुझं कदाचनेति कात्यायनेन षष्ठीतत्रयोविहितत्वादन्न तनिषेधो वाचनिकः । तेन प्रथमाविभक्या तन्त्रेण चाक्षय्योदकदानमत्र क्षीरयवोदकैर्भवतीत्यर्थः । तथा च तथाऽक्षय्योदकस्थाने द्द्यात्क्स्सीर्य्वोद्क्मिति। पितृग्रहणं स्वपितृपाप्त्यर्थम् । तेन जीवत्पित्रादिकोऽपि स्वमातृमातामहादिभ्य एव दद्यान्न पितृसंवन्धिभ्य इत्यर्थः । अत्रैक आहुः-अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणमित्यादिवचनेषु यत्तच्छब्दनिर्देशापितृभ्य एव दद्यान्न स्वपितृभ्य इति । तद्युक्तम् । स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मस्विति कात्यायनेन-प्रादुर्भावे पुत्रपुन्योर्ग्रहणे चन्द्रसूर्ययोः । स्नात्वाऽनन्तरमात्मीयान्पितॄन् श्राद्धेन तर्पयेदिति कार्णाजिनिना च स्वपितृभ्य एवं श्राद्धविधानात् । न च मातृमातामहादिकं परित्यज्य पितृसंबंधिभ्यो दातुमुचितम् । अतश्च स्वपितृभ्य एवेति सूक्तम् । 'नान्दीमुखान्पितृत्वाचयिष्य इति पृच्छति' वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः नान्दीमुखाः मातामहाः प्रमातामहाः वृद्धप्रमातामहाश्च प्रीयन्तामिति । अत्र च प्रथमोद्दिष्टनान्दीमुखशब्देन वृद्धप्रमातामहादित्रिकस्यैव नान्दीमुखत्वं मा भूदित्यश्रुमुखानामपि तत्प्राप्त्यर्थे पुनर्नान्दीमुखग्रहणम् । एवं मातामहेष्वपि । अत एव मने पितरः पितामहा इति बहुत्वमुक्तम् । चकारो मातृवर्गप्राप्त्यर्थः । तथा च ब्रह्मपुराणम्-मातामहेभ्यश्च तथा नान्दीवकेभ्य एव च । अथ नान्दीमुखीभ्यश्च मातृभ्यः shraaddhmuttmmiti| ननु चाभ्युदयिक मातृश्राद्धस्य पूर्वभाविवापितृग्रहणं किमर्थमुच्यते । अग्निहोत्रं जुहोति यवागू पचतीति वत्पाठोऽर्थेन वाध्यत इत्य्दोप्ः। तथा च शाट्यायन:नान्दीमुखीभ्य इत्यादि । मातृश्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धा
Page #524
--------------------------------------------------------------------------
________________ 51 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र श्राद्धत्रयं स्मृतमित्यादि च । अतश्च नान्दीमुख्यो मातर: प्रीयन्तामित्यादिक्रमेण यथालिङ्गं प्रयोगः । अत्रैतत्संदिह्यते--किमत्र नवदैवत्यं श्राद्धभुत द्वादशदैवत्यमिति । उभयथा च वचनदर्शनात् । तथा हि -- मातृभ्यः प्रथमं दद्यात्पितृभ्यस्तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमित्यादि । चतुर्विंशतिमते तु -- मातृपूर्वान् पितृन् पूज्य ततो मातामहीस्तथा । मातामहं ततः केचिदेव स्तु भोजयेत् । पुराणसमुच्चयेऽपि - शस्तं नान्दीमुखश्राद्धं पिण्डैर्द्वादशभिस्तदा । तथाऽपि दूर्वाक्षतयवैर्वेदरेण विमिश्रितैः । पिण्डा नान्दीमुखे देया मातृपूर्वाश्च द्वादशेति । एवं विप्रतिपत्तौ यथाशाखं यथा कुलदेश वा व्यवस्थेत्यविरोधः । तुल्यविकल्पो वा । अथवा - धनधान्यपुत्रपश्वादिवृद्धयर्थं क्रियमाणं vRddhishraaddhm| अग्न्याधानाद्यभ्युदयनिमित्तमाभ्युदयिकमिति भेदः । तत्र वृद्धिश्राद्धं द्वादशदैवत्यमाभ्युदयिकं नवदैवत्यमिति व्यवस्थेति । अन्वष्टकायां यच्छ्राद्धं यच्छ्राद्धं वृद्धिहेतुकम् । पित्रादीनां पृथग्दान स्त्रीणां पिण्डः पृथक्पृथगित्यत्र वृद्धिहेतुकमित्यभिधानात् । तथा शरीरोपचये श्राद्धमर्योपचय एव च । पुष्ट्यर्थमिति विज्ञेयमौपचारिकमुच्यते । तथा -- नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छा श्राद्धानि कुर्वीत नवसस्यागमे तथेति वचनादिति । ' न स्वधां प्रयुञ्जीत ' निषेधान्तरोपलक्षणं चैतत् । तेन शर्मादिकमप्यत्र न प्रयुञ्जीतेत्यर्थः । तथा च पुराणसमुच्चये -- न स्वधा शर्म वर्मेति पितृनाम न चोच्चरेत् । न कर्म पितृतीर्थेन न कुशा द्विगुणीकृताः । न तिलैर्नापसव्येन पित्र्यमत्रविवर्जितम् । अस्मच्छन्दं न कुर्वीत श्राद्धे नान्दीमुखे कचिदिति । अतश्च नान्दीमुखपितरमुकगोत्रेत्यादिप्रयोगः । अन्ये तु पार्वणवन्नामशर्मादिकमपि प्रयुञ्जते तन्निषेधदर्शनात्कथमिति वाच्यम् । पार्वणवदित्यतिदेशाद्वा तद्विधिः । प्रकृते स्वधावाचने स्वधां न प्रयुञ्जीतेति निषेध इति । तदयुक्तम् । सामान्येनाभ्युदयिके तन्निषेधात् । ' युग्मानाशयेदत्र ' अत्राभ्युदयिके युग्मान् द्विचतुरादीन् विप्रानाशयेद्भोजयेदित्यर्थः । अस्य दैविकत्वाद्देवेयुग्मान् यथाशक्तीति परिभाषयैव युग्मत्वप्राप्तौ विशिष्टविष्यर्थे युग्मग्रहणम् । तेन पित्र्येऽपि युग्मानेव प्रातर्निमन्त्र्याशयेदित्यर्थः । तथा च कात्यायन:: - प्रातरामन्त्रितान्विप्रान्प्राङ्मुन्नयतस्तथेति । अन्यच्च -- जेष्टोत्तरकारान्युग्मान्करायाग्रपवित्रकान् । कृत्वार्घ संप्रदातव्यं नैकैकस्यात्र दीयत इति । युग्मानिति पुंस्त्वमविवक्षितम् । तेन पुमभावे स्त्रियोऽपीत्यर्थः । तथा च - मातृश्राद्धे तु विप्राणामला पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽष्टौ कुलोद्भवाः । इति वृद्धवसिष्ठवचनात् । शङ्खोऽपि - पित्रादित्रयपत्नीस्तु भोज्यामातृप्रतिद्विजैः । स्त्रीणामेव तु तद्यस्मान्मातृ श्राद्धमतः स्मृतमि ति । आशयेदित्यपि विशिष्टविध्यर्थम् । तृप्तिप्रश्नेनैव भोजनोपलब्धेः, अतश्च गुडशर्करादिना मधुरानं भोजयेदिति विशिष्टविधिरित्यर्थः । तथा च भविष्यत्पुराणम् - ब्राह्मणेभ्यस्ततो दद्याद्भोजनं मधुरं खग । गुडमिश्रं सितायुक्तं जवं चोदनोत्तरम् । सरलान्नोदकाचैव नवाम्लकटुकास्तथा । कृष्णात्रेयोऽपि - अत्र श्राद्धेषु दातव्यं न मांसं पितृपूजने । इति । अपि च- अपसव्यं जानुपातमम्लं मांसं च वारिजम् । रक्तं विवर्जयेत्समूलांश्च तिलानपीति । तथा द्राक्षामलकमूलानि यवान्वाथ निवेदयेत् । तानेव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदेति ब्रह्मपुराणम् । अतश्च - द्राक्षामलकमूलयवनिष्क्रयिणीं दक्षिणां युवाभ्यां संप्रदद इत्यादिप्रयोगः नैकैकस्यात्र दीयत इत्युक्तेः ॥ ॥ अथाभ्युदयिकश्राद्धसंदेहो निरस्यते । तत्र कात्यायनः -- स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् । अस्यार्थः- पिण्डशब्दः श्राद्धं लक्षयति । आउद्वहनादित्याङभिविधौ । ततश्च पुत्रस्य निषेकादिप्रथमविवाहपर्यन्तेषु संस्कारकर्मसु पिता स्वमातृस्वपितृस्वमातामहेभ्यः श्राद्धं दद्यान्न पुत्रमातृमातामहादिभ्यः । तस्य पितुरभावे तेषां पितुमात्रादीनामेव नवानां तत्क्रमाद्येन क्रमेण पित्रा दत्तं तेनैव क्रमेणाधिकारी ज्येष्ठभ्रात्रादिरपि दद्यादिति । नन्वेवं सति संस्कार्यस्य पुत्रादेमृतपित्रोः श्राद्धादौ मुख्याधिकारित्वात्तदतिक्रमो न युक्त इति । न च जीवत्पित्रोर्योऽनुष्ठानक्रमः समृतपित्रोरप्युचित इति वाच्यम् । प्रेतेभ्यो दद्या
Page #525
--------------------------------------------------------------------------
________________ कण्डिका 7] परिशिष्टम् । दिति । न च जीवत्पित्रादिमारभ्यैव श्राद्धं भ्रात्रादिरप्यधिकारी कुर्यादित्येवार्थः । तस्याभावे सुतः क्रमादिति पाठेऽपि तदर्थस्य प्रतीयमानत्वाचेति ! अत्रोच्यते--असंस्कृतास्तु संस्कार्याः भ्रातृभिः पूर्वसंस्कृतरित्यादिना भ्रात्रादयः पित्रभावे प्रतिनिधित्वेन विधीयन्ते । प्रतिनिधेश्च स तद्धर्मा कर्मयोगादिति कात्यायनपरिभाषया पितृधर्मप्राप्तेओत्रादिः पितृसमानधर्मेति । किं च-तस्याभाव इत्यभावः पञ्चविधः । प्रागभावः, प्रध्वंसाभावः, संनिध्यभावोऽधिकाराभावोऽत्यंताभावश्चेति । तत्र संस्कार्ये सति प्रागभावात्यन्ताभावयोरसंभव एव प्रध्वंसाभावसंनिध्यभावाधिकाराभावानां संभवोऽस्तीति तत्र सर्वत्रापि वचनवलापितुः पितृभ्यो दानं विधीयते न संस्कार्यपितृभ्यः । तथा च स्मृति:-पितरो जनकस्येत्या यावद्वतमनाहितम् । / समाहितव्रतः पश्चात्स्वान्यजेत पितामहानिति । पितामहानिति पित्राद्युपलक्षणं । तथा-ब्राह्मणादिहते ताते पतितेऽसंगवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसावित्यादि । यत्तु प्रेतेभ्यो दद्यादिति वचनं तदधिकारसंभवविषयम् । अधिकारश्च सहायत्वेन विवाहानन्तरं स्वपितृभ्यो दातुं भवतीति । तथा च ऋष्यशृङ्गः-नानाति यो द्विजो मांस यस्य नो दारसंग्रहः । तावेतौ मुनिभिः प्रोक्तावनहीं मश्च दूषकाविति । नानाति मांसं श्राद्ध इति शेषः । ननु च समाहितत्रतः पश्चात्स्वान्यजेत पितामहानित्यनेनोपनयनादूर्ध्वमेव स्वपितृभ्यो दातुमधिकारस्तत्कथं विवाहान्न्त्र्मिति। उच्यते-उपनयनादू स्वपितृभ्यो दातुं कर्जन्तराभाव एकपुत्रविषयम् । कञन्तरसनावे तु प्रतिनिधिभूतः स एव तदाधविवाहपर्यन्तं संस्कार्यस्य पितृपितृभ्य एव दद्यादिति । तथा च सुमन्तुः-श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । तस्माद्युक्तमुक्तं पित्रमावे प्रतिनिधेः पितृधर्मप्राप्त्या संस्कार्यस्य पितुर्मातृपितामहेभ्यः श्राद्धं दद्यादिति । तथा च स्मृतिः-नान्दीश्राद्धं पिता दद्यादाचे पाणिग्रहे बुधः । मत उर्व प्रकर्तव्यं स्वयमेव तु नान्दिकम् । अपरमपि-पित्रोस्तु जीवतः पुत्रः कुरुते दारसंग्रहम् । पितुर्नान्दीमुखं प्रोक्तं न पुत्रस्य कथंचनेति । ननु पित्रोजींवतोरेख तत्पित्रोनीन्दीमुखत्वं प्रोक्तं मृत्योस्त्वन्यः करोतीति तत्कथं संस्कार्यस्य पितृणामतिक्रमो युक्तः । सत्यम्, ओद्वहनादित्यवधिना पितृपितृभ्य एव विधानात्स तद्धमेति परिभाषया प्रतिषेधस्तदतिक्रमस्य वाचनिकत्वात् । अपि च वचनान्तरम् कन्यापुत्रविवाहेषु प्रवेशे नववेइमनः । नामकर्मणि वालानां चूडाकर्मादिक तथा । सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृहीति गृहिण एवोपदेशात् । चूडाकर्मादिक इत्याद्यविवाहपर्यन्तं वेदितव्यम् । तदूर्वं तु द्वितीयविवाहादावपि सर्वत्र जीवत्पितृकः पितृपितृभ्यो मृतपितृकः स्वपितृभ्य इति विवेकः । तथा चायमर्थ:-पिता स्वपुत्रस्य निषेकादिविवाहपर्यन्तसंस्कारकर्मसु स्वमातृमातासहेभ्यः श्राद्धं कुर्यात् । पितुरभावेऽसंनिहिते वाधिकाराभावे वा तत्प्रतिनिधिज्येष्ठभ्रानादिर्विवाहपर्यन्तक्रमसु संस्कार्यस्य (पित)पितृभ्य एवेति सर्वमनवद्यम् । / 6 / / इति श्राद्धकाशिकायां सूत्रवृत्तौ आभ्युदयिकं श्राद्धम् । अथ तृप्तिआम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव आरण्याभिर्मूलफलैरोषधीभिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयंमृतानाहत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन catura'aurabhreNa पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाप्टौ वाराहेण नव मेषमासेन
Page #526
--------------------------------------------------------------------------
________________ 52. पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रदश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसा पायसेन वा वार्धीणसमासेन द्वादश वर्षाणि ॥ 7 ॥ (कर्कः) अथ तृप्तिम्याभिरित्येवमादि अमावास्यायामित्येवमन्तं सूत्रं निगव्याख्यातमिति ॥ इति कर्कोपाध्यायकृतं श्राद्धविधिभाष्य समाप्तम् ॥ (गदाधरः)-अथ तृप्तिः उच्यत इति शेपः । 'ग्राम्या तृप्तिः। पितृणामिति शेपः । ताश्च यवत्रीहिमापतिलाद्याः । मनुः-तिलैबीहियवैर्मापैरद्भिर्मूलैः फलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणामिति । तद 'ण्याभिः । मासं तृप्तिरिति वर्तते । ग्राम्याणामभावे आरण्याभिः श्यामाकनीवाराद्याभिः । 'मूल 'भिर्वा ' स्पष्टमेतत् । 'सहा' 'यन्ति ' उत्तरा अग्रवक्ष्यमाणाः पदार्थाः छागादयः सर्वे अन्नेन मूलफलौपधीभिः सह दत्तास्तर्पयन्तीत्यर्थः । नतु केवलाः । 'छागोसपचेत् ' छागोस्रमेपाणां मध्येऽन्यतममन्येन हतं क्रयेण गृहीत्वा अथ लब्धं वाऽऽनीय पितृतर्पयेत् नतु स्वयंमृतानामाहरणम् । 'मासद्वयं तु 'वर्षाणि ' पाठीनादयो मत्स्याः हरिणादयो मृगाः उरभ्र आरण्यो मेपः शकुनिः पक्षी सोऽप्यनिपिद्धो ग्राह्यः, मेषश्चित्रमृगः वाधीणसो निगमोक्तः । त्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्षीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि । त्रिपिवमित्युदकपानसमये मुखं कर्णद्वयं चोदकमध्ये पततीति त्रिपिवः । / इति सप्तमी कण्डिका ॥ 7 ॥ (श्राद्धका0)-इत्थं पार्वणादिसर्वश्राद्धमभिधायाधुना तृप्ताःस्थेत्यादिना तृप्तेरदृष्टार्थत्वात्तामन्तरेण चातृप्ताः पितरो यान्तीत्यादिदोपदर्शनादनेकविधद्रव्यस्ता प्रतिपादयिपुः सूत्रमारभते ऽअथ तृप्तिः वक्ष्यत इति शेषः । अथ शब्दोऽधिकारार्थः । आनन्तर्यार्थस्य सूत्रादेव लब्धेः । तेन ग्राम्या रण्योपधिमूलफलमृगपक्षिमीनादिनानाविधद्रव्यैस्तृप्तिरधिक्रियते वक्तमित्यर्थः । तथा चादित्यपुराणम्-विविधान्नानि मांसानि पितृणां तृप्तिकारणात् । दातव्यान्यनिपिद्धानि श्राद्धं चैवाक्षयं भवेदिति । ग्राम्याभिरौपधिभिर्मासं तृप्तिः । पितृणामिति शेपः । कालाध्वनोरिति द्वितीया । अत्र तृप्तिरित्यनुवृत्तौ पुनस्तद्ग्रहणमपां प्रात्यर्थ तेनौपधिजलाभ्यामेव तृप्तिन केवलौपधिभिरित्यर्थः । तथा च श्रुतिः--आपो वा ओपधीना रसस्तस्मादोपधयः खादितानधिन्वन्त्योपधय उपहापाई रसस्तस्मादापः पीता केवल्यो न धिन्वंति यदेवोभय संसृष्टा भवन्त्यथैव धिन्वतीत्यन्वयव्यतिरेकार्थवाद इति । ओषध्यो धान्यानि तानि च श्वेतरक्तवर्णानि श्राद्धे देयानि । कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणीति निषेधात् । प्रचेतास्त्वाह-कृष्णमापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा व्रीहियवास्तथैव च मधूलिकाः । कृष्णाः श्वेताश्च लोहाश्च ग्राह्या स्युः श्राद्धकर्मणि । एतद्व्याख्यानं माधवीये । यवाः shitshuukaaH। महायवा ब्रीहियवाश्च यवविशेपाः । मधूलिका धान्यभेदः । कृष्णा: स्थलजाः कृष्णतीहयः । लोहा रक्तशालयः । अन्यस्त्वाह-मधूलिका यावनालविशेपाः । तद्विईपणम-कृष्णाः श्वेता लोहिताः महायवा वेणुयवा इति । अत्र कृष्णधान्यानि सर्वाणीत्यनेन विरोधान्माधवीयव्याख्यानमनुचितम् । यवा द्विविधाः-महायवा ब्रीहियवाश्च । तिलाः कृष्णाः । मापाः कृष्णा निस्तुषा मापाः। तथा च-कृष्णमापास्तिलाश्चेति । अमेध्याः सतुपा माषा निस्तुपापि मसू. रिकेति च । अणुः क्षुद्रसस्यम् । प्रियङ्गः कङ्गस्तद्वहुवचनं पृथक् ग्रहणं च भेदापेक्षम् । तथा च निघण्टुःपीततन्दुलिका कडः ककुरीमता । सितकडस्तु मुसती रक्तकडस्तु साधिका । चणकः काककङ्गुः । स्थाच्छयामाकस्तृणवीजकः । इति । मसूगः सतुपा निस्तुपाश्च न आद्धे देयाः । निस्तुपापि मसूरि
Page #527
--------------------------------------------------------------------------
________________ कण्डिका 7 1 परिशिष्टम् / 521 केत्युक्तेः / खल्वाः खलुकुलाश्चाप्रसिद्धाः / कोद्रवचणकौ वाच्यौ वा ग्राम्यत्वात् / दशेति ग्राससंख्या न हविष्यसंख्या / तथा च विष्णुः -- तिलैत्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियनीवारैधूमैर्मासं प्रीयन्त इति / मसूरादिग्रहणाच्च / तथा मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते इति / क्षुद्रधान्यानि श्यामाकप्रियङ्गुतिलगोधूमरक्तसर्षपवर्ज सर्वाण्यश्राद्धार्हाणि / नीरस - त्वात् / तथा च वर्ज्या मर्कटयः श्राद्धे राजमाषास्तथाणवः / विपूपिका मसूराच श्राद्धकर्मणि गर्हिताः / भारद्वाजोऽपि - नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च / तानि स्युनैव देयानि सर्वत्र श्राद्धकर्मणीति / अणवः क्षुद्रान्नानि / वृद्धयाज्ञवल्क्योऽपि - मकुष्ठा राजमाषाश्च मसूराश्च चणास्तथा / कोद्रवा मूलका राजसर्षपाः श्राद्धघातकाः / इति / राजसर्षपो राजिका / तथा च निघण्टुः --- आसुरी राजिका राजी कृष्णैका राजसर्षपाः / राजिका यव इत्यन्या राजिका कृष्णसर्पपा इति / चतुर्विंशतिमतेऽपि / कोद्रवान्राजमाषश्च कुलत्थांतुरकास्तथा / निष्पावांस्तु विशेपेण पंचैतान्वर्जयेत्सदा // यावनालानपि तथा वर्जयन्ति विपश्चितः / इति / राजमाषाः पीतगौरवर्णमाषाः / लोविआ गौरवाश्चस इति मध्यदेशप्रसिद्धाः / निष्पावा मकुष्ठकाः / निष्पावा चेल्ला: शिम्बिसदृशा दक्षिणापथप्रसिद्धाः इति कश्चित् / चरका वनमुद्राः / यावनालो जोण्डरीति प्रसिद्धः / तथा च निघण्टुः -- यावनालो देवधान्यं सुंदलि जुन्नलोनलः / इति / अत्र निष्पावनिषेधः कृष्णविषयः कृष्णधान्यानि सर्वाणीति निषेधात् / यवत्रीही सगोधूमौ तिलमुद्राः ससर्षपाः / प्रियङ्गवः कोविदारा निष्पावाञ्चात्र शोभना इति मार्कण्डेयेन कृष्णेतरस्य विहितत्वात् / शोभनः कृष्णेतरः / स्मृत्यन्तरे -- मुद्राढकी माषवर्जे विदलानि दद्यादिति / विलानि दलितुं योग्यानि / मुद्रः कृष्णः / हरितमुद्रकृष्णमाषश्यामाकेति ब्रह्मपुराणे हरितस्य विहितत्वात् / माषो राजमापः / तद्ग्रहणं कुलत्थाद्युपलक्षणम् / तथा च मरीचिः --- कुलत्थाश्चणकाः श्रद्धे न देयाश्चैव कोद्रवाः / कटुकानि च सर्वाणि विरसानि तथैव च / इति / आढकी तुवरीति प्रसिद्धा / एतान्वर्जयित्वा विलानि दद्यादित्यर्थः / नेत्यनुवृत्तौ विष्णुपुराणे--- मसूरक्षारवार्ताककुलत्थशणशिश्रवः इति / शणशिग्नादिशाका शाकप्रकरणे प्रपंचयिष्यन्ते / क्षारो यवक्षारादिः / शेषं स्मृतिभ्यो विज्ञेयम् / एतानि धान्यानि निस्तुषानि गव्यदुग्धादिसहितानि च मासं तृप्तिकराणि / तथा च वृद्धयाज्ञवल्क्यः मत्स्यपुराणे - उषहीनानि धान्यानि यान्ति सर्वाणि मेध्यताम् / वर्जयित्वा मसूरान्नं मकुष्ठात्राजमाषकान् // मसुरादिधान्यत्रयं निस्तुषमप्यमेव्यमित्यर्थः / तथा अन्नं तु सदधिक्षीरगोघृतं शर्करान्वितम् / मासं प्रीणाति वै सर्वान्पितृनित्याह केशवः ॥ कलायाः सर्वेऽपि श्राद्धे देयाः / कलायाः सर्व एव चेति वक्ष्यमाणत्वात् / तदभाव आरण्याभि: ग्राम्याभाव आरण्याभिरौषधीभिर्मासं तृप्तिः पितॄणामित्यर्थः / आरण्या अरण्ये भवाः श्यामाकप्रभृतयः / अरण्याण्णो वक्तव्य इति णप्रत्ययः / तथा च मार्कण्डेय: - 'राजश्यामा कश्यामाकौ तद्वचैव प्रसातिका / नीवाराः पौष्कलाश्चैव धान्यानि पितृतृप्तये ' इति / पौष्कला नीवारविशेपा: / विष्णुपुराणे - श्रीयश्च यवाश्चैव गोधूमाः कङ्कुसर्पपाः / माषा मुद्राः सप्तमाश्च अष्टमाच कुलत्थकाः / श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः / कोविदारसमायुक्तास्तथा वेणुयवाश्च ये / प्राम्यारुण्याः स्मृता होता औपध्यश्च चतुर्दश / इति / आद्याः सप्त ग्राम्याः / अष्टमाचा आरण्याः / 'मूलफलरोषधीभिर्वा' अत्रानुपूर्व्या ओषधीशब्दः प्रथमं व्याख्येयः / तथा चोक्तम्- अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् / विप्रकृष्टं तु संदध्यादानुपूर्व्या च कल्पयेत् / इति / वाशब्दोऽभावे / ओषव्यभावे फलमूलादिना मासं तृप्तिरित्यर्थः / तथा च वृद्धयाज्ञवल्क्यः - अन्नाभावे तु कर्तव्यं शाकमूलफलादिना / इति / अय पुनरोषधिग्रहणम् अरण्योपध्यभावे विहितप्रतिषिद्धौषधिप्राप्त्यर्थम् / तथा च मार्कण्डेयः -- गोधूमैरिनुभिर्मुद्रैश्चीन कैश्चणकैरपि / श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पि 1 66
Page #528
--------------------------------------------------------------------------
________________ 522 पारस्करगृह्यसूत्रम् / [ श्रद्धसूत्र तामहाः / इति / मुद्रा वन्याः / चीनकस्तृणधान्येषु कडुभेदः / उशना अपि - तीवारमापमुद्राश्च गोधूमाः शालयस्तथा / यवाश्च चणकाश्चैव सर्वकडः प्रशस्यते / इति / ततश्च ग्राम्या आरण्या विहितप्रतिप / 1 1 / फलानि मूलानि पूर्वपूर्वाभावे उत्तरोत्तराणि क्रमेण श्राह्माणीत्यर्थः / अथवा समुच्चयार्थमोपधिग्रहणम् / तेनौपधिसहितान्येव फलादीनि तृप्तिकराणीत्यर्थः / तथा ह्युत्तरं सूत्रं सहान्नेनेति / मनुरपि-भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च / हृद्यानि चैव मांसानि सर्व दद्यादमत्सरी । इति / मूलफलैरद्भिर्वेति वा पाठः / तथा च सूत्रान्तरम् -- मूलफलैरद्भिवेति / सर्वाभावेऽद्भिस्तृप्तिरित्यर्थः / तथा च -- पराधीनः प्रवासी च निर्धनो वापि मानवः / मनसा भावशुद्धेन श्राद्धं दद्यात्तिलोकम् । अनुकल्पोपलक्षणं चैतत् / तेनोपवासादिकमपि ज्ञेयम् / आपो निषिद्धातिरिक्ताः / तथा च भरद्वाजः -- नक्तोद्धृतं तु यत्तोयं पल्वलाम्वु तथैव च वर्जयेदिति शेषः / मार्कण्डेयोऽपि - दुर्गन्धि फेनिलं चाम्बु तथाल्पप्रदरोदकम् / यन्न सर्वार्थमुत्सृष्टं यच्चाभोज्यनियोजनम् / तद्वर्ण्य सलिलं तात सदैव पितृकर्मणि / इति / मूलग्रहणं दशविधशाकोपलक्षणम् / तथा च - मूलपत्रकरी रायफलकाण्डाधिरूढकम् / त्वक्पुष्पं कवकं चेति शाकं दशविधं स्मृतम् / इति / मूलं मूलकादि / पत्रं पालक्यनाडीवादि / करीरं वंशाङ्कुरादि / अग्र प्लक्षचेत्रादीनाम् / फलं कूष्माण्डादि / काण्डं सार्पपवास्तूका1. दि / अधिरूढकं तालास्थिमज्जादि / त्वमातुलुङ्गादि / पुष्पं तिन्तिडीककाञ्चनारादि / कवकं शि लीन्प्रादि / मार्कण्डेय: --- विदारीभिर्गुरुण्डैश्च विसैः शृङ्गाटकैस्तथा / केचुकैश्च तथा कन्दैः कर्कन्धूत्रदरैरपि / पालेवतैरा रुकैश्वाक्षोडैः पनसैस्तथा / काकोलैः क्षीरकाकोलैस्तथा पिण्डालकैः शुभैः / लाजाभिश्च शिलाभिश्च त्रपुसोर्वारुचिर्भटैः / सर्षपइ राजशाकाभ्यामिदै राजतन्तुभिः / पियाला मल कैर्मुख्यैः फल्गुभिश्च तिलम्बकैः / वेत्राड् कुरैस्तालकन्दैश्चुक्काक्षीरिकावचैः / मोचैः समोचैर्लकुचैस्तथा वै चीजपुत्रकैः / मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्तु संस्कृतैः / रागखाण्डवचोष्यैश्च त्रिजातकसमन्वितैः / दत्तेस्तु मासं प्रीयन्ते विधिवत्पितरो नृणाम् / इति / अस्यार्थः - विदारी कृष्णवर्णभूकूष्माण्डफलमिति / माधवीयेविदारीति प्रसिद्धा विदारी तस्याः कन्दमिति शेप इत्यन्यः / भुरुण्डो जलप्रभवः कन्दविशेष इति मञ्जरीकारः / केचुकः कचूराख्यशाकः / जलप्रभवः कन्दविशेष इत्यन्यः / विसं मृणालम् / शृङ्गा टकं जलजं त्रिकण्टकफलम् / सिधारा इति प्रसिद्धम् / कन्दः सूरणकन्दः / कर्कन्धूः स्वादु वदरीफलम् चदुरमन्यद्वदरफलम् । पालेवतं जम्बीराकारं फलं काश्मीरप्रसिद्धम् / आरुकं आरुकन्दः / आक्षोड: पार्वतीयपीलुफलम् / पनसैः कण्टकिफलैः कटहर इति प्रसिद्धैः / काकोलैर्मधुराफलैः / क्षीरका कोलस्तद्भेदः / पिण्डालुकैश्चतुर्भेदैः / तथा च मनुः - पिण्डालुकं कुगन्धं च मध्वालु स्यात्तु रोमगम् / शङ्खाशङ्खसंकाशं कष्टालु स्वल्पकामिति / लाजा भ्रष्टधानाः / तथा च शङ्खः -लाजान्मधुयुतान्दद्यात्सक्त छर्करया सह / इति / शिला शैलेयम् / त्रपु त्रपुसीफलम् / उर्वारु स्वादुकर्कटी । चिर्भटः कटुकर्कटी / सर्पपो गौरसर्षपशाकम् / राजशाकं शाकविशेषः / कृष्णसर्पपशाकविशेषमिति माधवीये / तन्न तस्य प्रतिषेधात् / इदस्तापसतरुः / राजतन्तुः प्रियालो राजादनम् / निघण्टुकेः / प्रियाला द्राक्षा वा / फल्गु काकोदुम्बरिकाफलम् / अतिलम्बकैः 'तालकन्दैस्तालमूलीकन्दैः / चुक्रिकाम्लिकाफलं तित्तिद्दीफ्ल्मित्य्र्थ्ः। नागरङ्गतित्तिङीति स्मृत्यन्तरवचनात् / क्षीरिका फलाध्यक्षम् / मोचा कदलीफलम् / लकुचैर्लिकुचफलैः / वीजपुत्रकैर्मुञ्जातकैः / पद्मफलैर्वेदर इति प्रसिद्धैः / भक्ष्यं कटुकमोदका दि भोज्यं भोजनमोदना दिसूपयुक्तम् / रागपाडवा: रसालादिपानविशेषाः / तथाच निघण्दुः-मार्जिता शिखरिण्युक्ता रसाला सुरभिस्तथा / औषधी पाडवाख्या च चतुर्जातकसंयुता / इति / चतुजीतकं वक्ष्यमाणम् / सुसंस्कृतैरिति मेलविशेपैः / तथा च सूपकारशास्त्रम् - अर्धाढकं सुचिरपर्युधितस्य दध्नः पण्डस्य पोडशपलानि अशिप्रभस्य / सर्पिः पलं मधु पलं मरिचं द्विक शुण्याः पला I F
Page #529
--------------------------------------------------------------------------
________________ कण्डिका 7] परिशिष्टम् / 523 मथवार्षपलं चतुर्णाम् // लक्ष्णं पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतभाण्डसंस्था / एषा वृकोदरकृता सरसा रसाला या खादिता भगवता मधुसूदनेन // इति / चोष्यैराम्रादिकैः फलैः / त्रिजातकं स्वगेलागन्धपत्रमेलनम् / तथा च निघण्टु:-त्वगेलापत्रकैस्तुल्यैत्रिसुगन्धि निजातकम् / नागकेसरसंयुक्तं चातुर्जातकमुच्यते / इत्यादि / वायुपुराणे-बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् / चन्यं पालेवताक्षोटखजूराम्रफलानि च / कलेरुः कोविदारश्च तालकन्दं तथा बिसम् / तमालं शतकन्दं च गन्धालू शीतकन्दकम् / कालेयं कालशाकं च सुनिपण्णं सुवर्चला / मांसं शाकं दधि क्षीरं चेबु वेत्राङ्कुरस्तथा / कधूलः किङ्किणी द्राक्षा लकुचं मोचमेव च / कर्कन्धू ग्रीवकं वारं तिन्दुकं मधुसाह्वयम् / वैकङ्कतं नालिकेरं शृङ्गाटकपरूपकम् / पिप्पली मरिचं चैव पटोलं बृहतीफलम् / सुगन्धि मत्स्यमांसं च कलायाः सर्व एव हि / एवमादीनि चान्यानि स्वादूनि मधुराणि च / नागरं चात्र वै देयं दीर्घमूलकमेव च / इति / अस्यार्थः / मृद्वीका गोस्तनी द्राक्षा / पनसो व्याख्यात्ः। आम्रातकः क्पीत्न्ः। चव्यं चविका / पालेवतमुक्तम् / आक्षोटोऽप्युक्तः / कसेरुर्भद्रमुस्ता / तालकं तालीति प्रसिद्धम् / शतकन्दं शतावरी / गन्धालूः कर्चुरशाकम् / शीतकन्दं शालूकम् / कालेयक दारुहरिद्रा, करालाक्षं शाकमिति गोविन्दराजः / सुनिषण्णं वितुन्नशाकम् / सुरनुनीति ख्यातं जलभवं शाकमिति कश्चित् / सुनिषण्णं चाङ्गेरीसदृशशाकं वा / चाङ्गेरीसदृशैः पत्रैः सुनिषण्णकमुच्यते / शाकं जलाशये देशे चतुःपत्री निगद्यते / इति sushrutokteH। सुवर्चला ब्रह्मसुवर्चला / सूर्यावर्त इति गोविन्दराजः / कट्फलः श्रीकर्णिका / किङ्किणी द्राक्षा / लकुचो लिकुच्ः। मोचा कदलीफलम् / कर्कन्धूरुक्ता / ग्रीवकं वपुष्टा / वारं पियालविशेषः / तिन्दुकोऽसितसारः / शृङ्गाटकमुक्तम् / परूषकं फेरुस इति प्रसिद्धं फलम् / वृहती निदिग्धिकाफलम् / वरीकटाईति प्रसिद्धम् / दीर्घमूलं तुण्डिकेरीफलम् / मूलकमित्यन्यः / पटोलो दीर्घपटोलो राजीफलमित्यर्थः / चचेडा इति लोके / यत्तु-आन्धारिका पटोलानि श्राद्धकर्मणि वर्जयेत् / इति पटोलनिषेधः स क्षुद्रपटोलविषयः / तथा च निघण्टुः-पटोली स्थाहितीयान्या स्वादुपत्रफला च सा / इति / शेषं प्रसिद्धम् / कुमारेश्वरसंवादेऽपि-पालेवतकमृद्वीकाखजूराम्रकसेरुका / बिल्वामलकमाक्षोटपनसाम्रातकानि च / चेचुवेत्रा कुराः शाकं "लमोचमेव च / शीतकन्दं बिसं नालिकेरं कटूफलकं तथा / इत्याद्यमेध्यमन्यच्च प्रदेयं श्राद्धकर्मणि / चेचुः शणभेदः / इतरस्य निषेधात् / चंचुर्मढाकं शाकमित्यन्यः / vaya'zAkAnyAha विष्णुः-भूस्तृणशिग्रुसर्षपसुरसार्जककूष्माण्डालावुवार्ताकपालाक्यतण्डुलीयककुसुम्भादि वर्जयेदिति / भूस्तृणो रोहिषः / गन्धचणाख्यं शाकमित्यर्थः / शिघु सुहिजन इति प्रसिद्धः / सर्षपो राजसर्पपः / इतरत्य विहितत्वात् / सुरसा श्वेतनिर्गुण्डी / अर्कजः श्वेतार्कजः / कुहेर इति प्रसिद्धः / पालाक्यः पलकीति प्रसिद्धा / तण्डुलीयकं चौराई इति प्रसिद्धः / वार्ताकं श्वेतवृन्ताक्रम् / उशनाःनालिकाशणछत्राककुसुमानम्बुविद्भवान् / कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत् / वर्जयेगञ्जनं श्राद्धे काञ्जिकं पिण्डमूलकम् / करखं येऽपि चान्ये वै रसगन्धोत्कटं तथा / नालिका प्र्सिद्धा। दीर्घनालाप्रैलापल्लवेति माधवीये / छत्राकं शिलीन्ध्रः / कुम्भी श्रीपर्णिका / केवुकं वृत्तालावु / वृन्ताकं श्वेतम् / कोविदारश्चमरकम् / गृचनो हरिद्रवर्णः पलाण्डुविशेषः / काञ्जिकं प्रसिद्धम् / करखं चिरिविल्वफलम् / पुराणेऽपि-वांशं करीरं सुरसं सर्जकं भूस्तृणानि च / अवेदोक्ताश्च निर्यासा लवणान्यौपधानि च / भरद्वाजोऽपि-स्वल्पाम्बुकूष्माण्डफलं वज्रकन्दं च पिप्ली। शिविकानि करीराणि कोविदारगवेधुका / कुलत्थशणजम्बीरकरम्भाणि तथैव च / अब्जादन्यद्वक्तपुष्पं शिक्षारं तथैव च / एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि / इति / पैठीनसिः-वृन्ताकनालिकापोतकुसुम्भाश्मन्तकाश्चेति शाकानामभक्ष्या इति / स्मृत्यन्तरम्-पिण्डालुकं च शुण्डीरं
Page #530
--------------------------------------------------------------------------
________________ 524 पार्स्क्र्गृह्य्सूत्र्म्। [श्राद्धसूत्र करमर्दै च नालिकम् / कूष्माण्डं बहुवीजानि श्राद्धे दत्वा ज्त्य्ध्ः। भविष्येऽपि-लशुनं गृखनं चैव पलाण्डु कवकानि च / वृन्ताकनालिकालावु जानीयानातिदूपिकाः / तानिति(?) / एषामर्थःवांशं करीरं वंशाङ्कुरः / सुरसं पर्णास इत्यन्यः / सर्जकं शालफलम् / पीतसार इत्यन्यः / अवेदोक्ता निषिद्धाः हिङ्ग्वादीनां विपयमेवाग्रे वक्ष्यामः / ऊपरणिकृतलवणानि वास्तिस्रमसूराश्च कोद्रवा लवणं कृतम् / इति वचनात् / सैन्धवसामुद्रादीनां विहितत्वात् / तथा च-लवणे सैन्धवसामुद्रे इति / अपि च सैन्धवं लवणं यच्च यच्च मानससंभवम् / पविन्ने परमे ह्येते प्रत्यक्ष अपि नित्यशः |maanssNbhvN सांभरीति प्रसिद्धमिति हलायुधः / करीरगूढपत्रं करील इति प्रसिद्धम् / कोविदार उक्तः वज्रकन्द वनोद्भवः सूरणः / गवेधुका" / शणं शणपत्राणि / जम्बीरो दन्तशठफलम् / क्र्म्भान्नि"| क्षारं यवक्षारम् / सौवर्चलं सौवर्चकादिलवणानि / पोतं पोतिकाशाकम् / अश्मन्तको महोलीवृक्ष इति प्रसिद्धस्तच्छाकम् / वृन्ताकं श्वेतम् / तथा च देवः-कण्डूरं श्वेतवृन्ताकं कुंभाण्डं च विवर्जयेत् / इति / उपमन्युरपि-नानीयाच्छेतवृन्ताकं मातुलानी तथाण्डकम् / अण्डकं छत्राकम् / मातुलानी भङ्केति / कण्डूरं कपिकच्छूः / तत्फलं खजूरफलमित्यर्थः / कुंभाण्डं वृत्तालाबुसहशफलम् / पिण्डालु पेण्डारु इति प्रसिद्धम् / shunnddiirH"| करमर्दकः करवन्दाफलानि / वहुवीजानि वीजपूरकादीनि / पलाण्डुः श्वेतकन्दः पलाण्डुविशेपः / लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् / करण्यश्च पलाण्डुश्च लतार्कश्च परालिका ! गृञ्जनं पतनेष्टश्च पलाण्डोर्दशजातयः इति सुश्रुतोक्तेः / कवला शिलीन्ध्रः / कुमारेश्वरसंवादेऽपि वास्तत्र मसूरास्तु कोद्रवा लवणं कृतम् / तन्दुलीयकमुद्दालं, भूस्तृणं सुरसां शिग् पालक्या सुमकं तथा / पिण्डमूलं च वंशानं लोहितत्रश्चनानि च / पलाण्डं विवराहं च छत्राकं ग्रामकुकुटम् / लशुनं गृचनं जम्बूफलानि कवकानि च / tandulIyakamuddAlarAjamApAsu"rapi / कृष्णाजाज्योतसीतैलं पयश्वाजाविकम् / इति / सुमकं खादिरीसंज्ञकं जलभवं शाकम् / मुद्दाल: कोविदारः / आसुरी राजिका / कृष्णाजाजी कृष्णजीरकः करोंजीति प्रसिद्धश्च / अतसी क्षुमा / शेष प्रसिद्धम् / हारीतः न वटप्लक्षौदुम्बरदधित्थं नालमातुलुङ्गफलानि भक्षयेदिति / प्लक्षः प्र्क्त्ती। दधित्थः कपित्थः / मातुलको बीजपूरकः / अत्रैतञ्चिन्त्यते / किम् पिप्पलीमरिचहिड्गूनां निषेध उत विधिः / उभयथा वचनदर्शनात् / तथाहि विष्णुः-पिप्पलीसुमकभूस्तृणेत्यादिः / शङ्खोऽपिपिप्पली मरिचं चैव तथा वै पिण्डमूलकम् / कृतं च लवणं सर्व शायं च "विवर्जयेत् / व्यास:अश्राद्धयानि धान्यानि कोद्रवाः पुलकास्तथा / हिमुद्रव्येषु zAkeSu"lakAlA शुभास्तथा / द्रव्येषु हिङ्गुः / शाकेपु कालानः शुभा च निषेद्वेत्यर्थः / पुलकाः पुलकाहश्च छन्दसः / कालानः कृष्णार्जकः कुहेर इति प्रसिद्धः / शुभा शुभाख्यः शाकविशेषः इत्यादिनिषेधः / विधिस्तु-पिप्पली मरिचं चैव पटोलं वृहतीफलम् / इति वायुपुराणे / कुमारेश्वरसंवादेऽपि-पिप्पली मरिचं हिङ्गु पटोलं वृहतीफलम् / इत्यादि / आदिपुराणेऽपि-मधूक रामठं चैव कर्पूर मरिचं गुडम् / इत्यादि / रामठं हिङ्गुः / एवं वचनविप्रतिपत्तौ केचिदाहुः-पिप्पलीमरिचहिणूनां संस्कारकत्वेन विधिः केवलानां प्रतिषेधः / अपरे तु संस्कारान्तराभावे विधिरन्यथा नेत्याहुः / षोडशिग्रहणवद्विकल्प इत्येके / एवं च संस्कारकत्वेन विधियुक्तः प्रतिभाति / वेसवारत्वेन स्वादूनि मधुराणि चेति स्वादुत्वविध्युपपत्तेः / तथा च-शुण्ठीमरिचपिप्पल्यो धान्यका वाहिकिन्ग्गुक्म्। पिप्पलीमूलसंयुक्तं वेसवार इति स्मृतम् / इति / शङ्खः-कृष्णाजाजी विडं चैव सीतपाकी तथैव च / वर्जयेल्लवणं सर्व तथा जम्बूफलानि च / कृष्णाजाजी कृष्णजीरकः / विडं विडाख्यम् / लवणं सर्वसन्धवसमुद्रसांभरिव्यतिरित्तम् / ब्रह्माण्डपुराणे-आसनागूढमन्नाचं पादोपहतमेव च / अमेध्यादागतः स्पृष्टं शुक्तं पर्युपितं च यत् / द्विःस्विनं परिदग्धं च तथैवाग्रावलहितम् / शर्कराकीटपापाणैः केशैर्यञ्चाप्युपद्रुतम् / पिण्याकं
Page #531
--------------------------------------------------------------------------
________________ कण्डिका 7 ] परिशिष्टम् / मथितं चैव तथातिलवणं च यत् / सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः / वाग्भावदुष्टाश्च तथा दुष्टैश्रोपद्रुतास्तथा / वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि / इति / आसनारूढमासनोपरि धृतम् / पादोपहतं पदा स्पृष्टम् / अमेध्यादागतैश्चर्मकाराद्यपवित्रस्थानादागतैरशुद्धैः स्पृष्टम् / द्विःस्विन्नं द्विःपक्कम् / परिदग्धमतिदग्धम् / अग्रावलेहितं श्राद्धात्पूर्वमारवा - दितम् / पिण्याकं तिलकल्कः / मथितं करेण विलोलितं निर्जलं दधि / करेण मथितं दुधीति निषेधात् / मथितं तत्रमित्यन्यः / सिद्धा भक्ष्या आसलकादयः प्रत्यक्षलवणेन मिश्रिताः / तथा --- दधि शाकं तथाऽभक्ष्यं शुक्तं चौपधिवर्जितम् / वर्जयेत्तु तथान्यच्च सर्वानभिपवानपि / अभक्ष्यं दधि शाकं च वर्जयेदित्यन्वयः / अन्यन्निषिद्धमित्यर्थः / अभिषवाः संवानानि / शुक्तमनम्लवस्तु कालान्तरेण द्रव्यान्तरेण वा ह्यम्लं न स्वभावतोऽत्यम्लम् / तथा च वृहस्पतिः--अत्यम्लं शुक्तमाख्यातं निन्दितं ब्रह्मवादिभिः / इति / अत्रापवादः शङ्खनोक्तः / दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसंभवम् / ऋचीसपक्कं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिरिति / अनग्निक ऊष्मा ऋचीसं तेन पकमाम्रादि घृतयुक्तं भक्ष्यमित्यर्थः / वायुपुराणेऽपि भक्ष्याण्येव करंभाच इष्टका घृतपूरिका / कृशरो मधुसर्पिश्च पयः पायसमेव च / दधि गव्यमसंस्पृष्टान्भक्ष्यान्नानाविधानपि / शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः / सक्तून् लाजांस्तथा पूपान् कुल्माषान्व्यञ्जनैः सह / सर्पिःस्निग्धानि सर्वाणि दना संस्कृत्य भोजयेत् / श्राद्धेष्वेतानि यो दद्यात्पितरः त्रीणयन्ति तम् / इति / करम्भो दृष्यक्ताः सक्तवः / इष्टकाः कासारखण्डानि / पृथुकश्चिपिटः / असंसृष्टभक्ष्याः स्वकीयभक्ष्याः / छाजा भ्रष्टव्रीहितण्डुलाः / अपूपा मण्डकाः / कुल्मापो यावकः / एतानि पर्युषितान्यपि घृतस्निग्धा नि दघ्नाम्बुना च संस्कृतानि भक्षयेदिति पर्युषितापवाद इत्यर्थः / यत्किंचिन्मधुना मिश्रं गोक्षीरघृतपायसैः / दत्तमक्षय्यमित्याहुः पितरः पूर्वदेवताः / इति मत्स्यपुराणवचनादित्यलं बहुना । शेषं स्मृति - भ्योऽनुसंधेयम् / अन्नाभावे फलमूलैस्तृप्तिरित्युक्तम् / तत्रोपायविधिमाह 'सहान्नेनेतरास्तर्पयन्ति' फलमूलैरन्नेन सहेतराः पितॄंस्तर्पयेयुर्न केवला इत्यर्थः / लटो लिडर्थत्वात् / अत्रान्नेनेति तृतीययैव सहार्थे लधे सहेति ग्रहणं विस्पष्टार्थे नान्नस्याप्राधान्यार्थम् / अथ सहयुक्तेऽप्रधान इति पाणिनिस्म - रणविरोधादन्नस्य कथमप्राधान्यं नेति / उच्यते / अविवक्षितत्वेनास्य दोषस्य परिहृतत्वात् / तथा चाविवक्षैव हि शब्दस्य प्रधानं कारणं न वस्तुसत्तेति / न चान्नमन्तरेण तृप्तौ मूलफलादेः सामर्थ्यातिशयः / प्रधानगुणभावसंभवोपपत्तेः / तस्माद्विस्पष्टार्थमेव सहेत्युक्तम् / सहान्तेनोत्तरास्तर्पयन्ति इति क्वचित्पाठस्तत्रोत्तरा मूलफलादयस्तेनैव सह तर्पयन्ति तृप्तान्कुर्वन्ति न केवला इत्यर्थः / एवं न हिंस्यात्सर्वभूतानीत्यहिंसा धर्मेण तृप्तिमभिधायेदानीं हिंसाधर्मेणाह ' छागोसमेपानालभ्य' छागो वर्क: / उस्रस्तूपरः / स च शृङ्गहीनश्छागादिः / तथा च श्रुतिः / तूपरो वा अविवाण इति / पोमेद्रः / एतापित्रुदेशेन हत्वा पचेदित्यर्थः / तथा चात्रिः - मधुपर्के च सोमे च दैवे पित्र्ये च कर्मणि / अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन / स्कन्दसंवादेऽपि -- अर्ये देवतां हि यो हिनस्ति पशून्द्विजः / स यज्ञफलमाप्नोति ते च यान्ति परां गतिम् / जावालोऽपि -- हिनस्ति यत्पशून्स्वार्थमुद्दिश्यैव स पापभाक् / श्रद्धापदेशतो हिंसन्नपि स्वार्थे न दुष्यति / इति / अनैक आहु:-- उत्रो बलीवर्दः / तथा च - महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेदिति / तदयुतमू, महोक्षशब्देन तूपरस्योक्तत्वात् / तथा च जावाल: - विषाणोद्भवकाले तु यो विपाणविवर्जित. / तं महोक्षं वदन्त्याद्यास्तूपरं चापि पावनम् / इति / महोक्षः पक्षी वा मनोक्ष इति प्रसिद्धः / तथा च जातूकर्ण्य :- किंचिल्लोहितवर्णो यो दीर्घपुच्छो गुरुस्वरः / ह्रस्वत्रोटिस्तु यः पक्षी स महोक्षोऽति पावनः / इति / किंच वृपस्याभक्ष्यत्वमुक्तम् / तथा चेश्वरः --- साक्षाद्धमों वृपः प्रोक्तो मन्मूर्तिमम 525
Page #532
--------------------------------------------------------------------------
________________ 526 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रवाहनः / तं पदापि हि यो हन्ति तेनाहं स्कन्द ताडितः / वृद्धदेवलोऽपि-वेसरोऽस्रगजश्चाश्ववृपभा. न्करिमाचलम् / रासमें प्राश्य च भवेद्धिहमिह्वा भवे भवे इति / करिमाचलः शृगालः / उस्रः शतबलिनिमिः इत्यन्ये उनः शतबलादुम्नस्तु परे गभस्तिष्ठित्यभिधानात् / तदपि न / पश्वालम्भप्रकरणात् / न हन्यान्मत्स्यसूकरौ / इति निषेधाच / अतश्चोत्रशब्देनात्र कलौ छागमेपावेव / पशुपंचकमध्ये तयोरेव भक्ष्यत्वाद्वेदोक्तत्वाच्च / तथा च श्रुतिः-पुरुषोऽश्वो गौरविजो भवते तावता वै सर्वे पशव इति / गोभिलसूत्रं च-छागोऽस्रमेपा आलभ्या इति / ननु च छागमेपग्रहणेनैव तल्लब्धेः किमर्थमुस्रग्रहणम् / उच्यते-विशेपविध्यर्थत्वादित्यदोपः / तथा च स्कन्दसंवादे-वाधीनसं महाशल्को लोहाजस्तूपरं घृतम् / दद्यादेतद्भवेद्दत्तमानन्त्याय तिला मधु / अन्यच्च-अनन्ता खड्नमांसेन लोहच्छागेन तूपरात् / इति / अत्र कश्चिद्भाष्यकृदाह-छागोस्रमेपानिति पुंस्त्वमविवक्षितम् / उपादीयमान त्वात्पशुना यजेतेतिवत् / सर्वासां पशुजातीनां मारणे भक्षणे तथा / विधाने न तु दोपः स्यादन्यथा नरकं व्रजेत् / इति / अन्ये त्वाः-पशुना यजेतेत्यत्रापि पुंस्त्वस्यैव विवक्षितत्वात् पुंब्यक्तिरेव वध्या न स्त्रीव्यक्तिरिति / अत्रानूचानाः प्रमाणम् / 'क्रीत्वा लब्ध्वा वास्वयंमृतानाहृत्य पचेत् / वाशब्दः पशुवधाभावे / अस्वयंमृतग्रहणं निपिद्धवर्जनोपलक्षणम् / तेन पश्वभावे विहितमृगपक्ष्यादिमांसानि ऋयलभ्यान्याहृत्य पचेन्न निपिद्धमिल्यर्थः / विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत् / इति श्राद्धवैकल्यापत्तेः / पद्मपुराणे-विना मांसेन यच्छ्राद्धं तन्न तृप्तिकरं भवेत् / क्रव्यादाः पितरो यस्मात्तस्मात्तेनैव तान्यजेत् / इति / अत्रैकेऽकारविश्लेषमबुद्धा स्वयं मृतानपि वेत्याहुः / तद्युक्तम् / तेपां निपिद्धत्वात् / तथा च स्मृतिः-उच्छिष्टस्य घृतादानं मृतमांसस्य भक्षणम् / अङ्गुल्या दन्तकाष्टं च तुल्यं गोमाण्स्भ्क्स्स्न्नैः। इति / महाभारतेऽपि-विषछद्महतं चैव व्याधितिर्यग्घतं तथा / न प्रशंसन्ति वै श्राद्धे यच्च शस्त्रविवर्जितम् / विपच्छमारण्ये पतितफलादौ विपप्रक्षेपस्तेन, हतं तिर्यग्घतं सिंहव्याघव्यतिरिक्तवृकादिहतम् / तयोरभ्यनुज्ञानात् / तथा च-सिंहव्याघ्रतं च यत् / इति / प्रशस्तमिति शेपः / अथवा श्राद्धे तस्य निषेधो विधिनित्यभोजनविषयः / एकमूलत्वात् / शस्त्रविवर्जितं स्वयं मृतम् / अनुपाकृतमांसानि सौनं वल्लूरमेव च / स्मृतिलोकनिषिद्धांश्च मृगमीनाण्डजानपि // सौनं हिंसास्थानभवम् / अनुपाकृतं संस्कारहीनम् / वल्लूरं शुष्कं वर्जयेदिति / पृष्टमांसं वृथामांसं vaya'mAMsaM च पुत्रक / न भक्षयति सततं नरके रजनीचरेत् / इति / शेषमन्यतो ज्ञेयम् / ननु च फलमूलैरौषधीमित्यहिसाधर्मेण तृप्तिमुक्त्वानन्तरं छागोस्रमेषानालभ्येति हिंसां विधायेदानी क्रयलाभौ सूत्रयता वाशब्देन हिसा निषिद्धेति / तथा च-कन्दमूलफलाभावे मांसान्याहुर्मनीपिणः / पुण्यानि मुनिगीतानि लब्धानि च वधं विना // इति चतुर्विंशतिमते / महाभारतेऽपि-क्रीत्वा स्वयं हनुत्पाद्य परोपहृतमेव वा / देवान्पितॄनर्चयित्वा खादन्मांसं न दुण्यति // एप उक्तो विधिर्ब्रह्मन् सर्वकामफलप्रदः / इति / तस्माद्वाशब्देन हिंसां निषिध्य ऋयलाभावेव सूत्रकाराभिमताविति / अत्रोच्यतेयदुक्तं हिंसानन्तरं क्रयलाभौ सूत्रयता हिंसा निषिद्धेति तन्न, पशुवधासमवे ऋयलाभयोरक्तत्वात / तथा च स्कन्दसंवादे-मांसाभावे कृते श्राद्धे ध्यायन्ति पितृदेवताः / करिष्यति सुतो लब्ध्वा श्राद्धं पश्चात्तु सामिपम् // ददाति लब्ध्वा मांसं न तं शान्ति रुपा मुहुः / इति / मांसाभावे पश्वसंभवे / यत्वभिहितं कन्दमूलफलाभाव इत्यनेन हिंसा निपिद्धेति / तदप्ययुक्तम् / कन्दमूलफलाद्यभावे वर्षे विनेत्यहिंसाधर्मेण प्रतिपादकत्वान्न हिंसा निपिद्धति / यच्चाभ्यधायि-क्रीत्वा स्वयं वाप्युत्पाद्येत्यादिना ब्राह्मविधिरिति / तदपि मन्दमिव / तस्यापि मांसभुग्दाक्षिणात्यपरत्वेन तद्वेगविषयत्वात् / दृश्यते च देशविपयो ह्याचारः / तथा च वृहस्पतिः-उद्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजेः / मध्यदेशे चर्मकाराः शिल्पिनः खगवासिनः / मम्यादाश्च नराः सर्वे गम्या नणा रजग्वलाः / पत्रेत
Page #533
--------------------------------------------------------------------------
________________ परिशिष्टम् / 527 1 1 मद्यपा नार्यो नैते दण्डस्य चार्हकाः / इत्यादि / पठन्ति च - पृथिव्यात्रिषु भागेषु मांसभक्षणमाचरेत् / पृथिव्या दक्षिणे भागे तन्निषेधं समाचरेत् / इति / यत्तु वृहत्प्रचेतोवचनं न देशानां न विप्राणां न युगानां द्विजोत्तमाः / धर्मशास्त्रेषु वै भेदो दृश्यते मांसभक्षणे / इति / तदक्षिणव्यतिरिक्तदेशविषयमित्यविरोधः / कि च यद्येवं नाभविष्यत्तर्ह्यमीपोमीयं पशुमालभते छागोत्रमेषानालभ्येत्यादिविहितहिंसाप्रतिपादकानि वाक्यान्यनर्थकान्यभविष्यन्निति / तस्मात्पशुवधा संभवे क्रीत्वा लब्ध्वा वेति सूक्त - मिति सिद्धम् / इदानी मृगोर अकिरिछागपार्पतेणपतत्रिणाम् / मांसं विशारशश्योरुरोश्च क्रमतः सुरान् / धिनोति च पितंश्चैव मासान्पायसमेव च / इत्यादि वचनविहितां तृप्तिमुपक्रमते --' मासद्वयं तु मत्स्यैः ' मत्स्याः पाठीनादयो विहिता न निषिद्धास्तैर्द्विमासं तृप्तिरित्यर्थः / तथा च मनुः द्वौ मासौ मत्स्यमांसेनेति / तु शब्दो विशेषणार्थः / तेन मत्स्यविशेषे कालविशेष इत्यर्थः / तथा चापस्तम्वः --- शतवलेर्मत्स्यस्य मांसेनाक्षया तृप्तिरिति / यत्तु मत्स्यैश्चतुरो मासानिति पैठीनसिवचनं तत्सशल्कविषयम् / तथा च यमः --- सशल्काश्चतुरो मासानिति / प्रीणयन्तीति शेषः / ननु च --- मत्स्यांच कामतो जग्ध्वा सोपवासरुयहं वसेत् / इति प्रायश्चित्तस्योक्तत्वात्कथमिति / उच्यते--तस्य नित्यभोजनविषयत्वाद्देवपित्र निवेदन विपयत्वाच्च / तथा चागस्त्यः --ऋते यो हव्यकव्याभ्यां मत्स्यमांसं समश्नुते / लभते पातकमसौ सर्वमांसाशिनां नृणाम् / काण्वोऽपि कालशाकं च मत्स्यांश्च परमान्नं तिलोदनम् । अनिवेद्य न भुञ्जीत पितॄणां दैवतैः सह / इति / एवं तर्हि - एकतः सर्वमांसानि मत्स्यमांसानि चैकतः / एकतः सर्वपापानि ब्रह्महत्या तथैकतः / तथा -- मत्स्यादः सर्वमांसादः / इत्यादि वनवृन्दं निरर्थकमिति / मैवं वोचः / कार्तिकादिकालविशेषविपयत्वेन समर्थकत्वाद्दक्षिणादिदेशनिपेधकृत्त्वाच / तथा च नारदीये---न मात्स्यं भक्षयेन्मांसं न कौर्म नान्यदेवहि / इति कार्तिकादिवैष्णवकाल इति शेषः / मत्स्यादाश्च नराः सर्वे इति मध्यदेशे बृहस्पतिनोक्तम् / किंच एकत इत्यस्यार्था - न्तरम् / सर्वमांसानि भक्ष्यमांसान्येकत्र तथा भक्ष्यमत्स्यमांसानि चैकत्र / तथा पापानि सर्वे यज्ञा: एकत्र हत्या ब्रह्मज्ञानं चैकत्रेति / पापं यज्ञादिकं कर्मेति शब्दरत्नावली / हत्या स्याद्गमने ज्ञान इति चन्द्रगोमी एकत्र शशादिसर्वमांसान्येकत्र मत्स्या एकत्र सर्वे यज्ञा एकत्र ब्रह्मज्ञानमेकतुलायां समानमित्यर्थः / तथा चप्रचेताः - या हि तृप्तिः पितॄणां स्यादजवाणसादिभिः / सा भवेन्मत्स्यमांसेन दत्तेन श्राद्धकर्मणि / इति / तस्माच्छ्राद्धे मत्स्यैः पितॄंस्तर्पयित्वा स्वयमपि भुञ्जीतेति निरवद्यम् / तथा च ब्रह्मपुराणम् --- हव्यकव्यार्थतो विप्रान्भोजयित्वा विधानतः / वैसारिणस्तु भुञ्जानो न लिप्येतैनसा द्विजः / इति / मत्स्यानाह याज्ञवल्क्यः - राजीवान्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः / शंखोऽपि - राजीव सिंहतुण्डांश्च सशकांश्च विशेषतः / पाठीनरोहितौ भक्ष्यो मत्स्येष्वति हि पावनौ / इति / राजीवाः पद्मवर्णाः / सिंहतुण्डाः सिहमुखाः / सशल्का: शुक्त्याकारावयवयुक्ताः / जातूकर्ण्योऽपि --- शशश्च मत्स्येष्वपि हि सिंहतुण्ड करोहिताः / क्षुद्रमत्त्येषु केकोऽतिमेध्यो रोहितवन्मतः / इति / निषिद्धमत्स्यानाह स एव - गोमत्स्यो गुच्छमत्स्यश्व चर्मकाराह्वयस्तथा / नैते द्विजातिभिर्भक्ष्यास्तथा चिलिचिमाभिधः / शृङ्गान्न केचिदिच्छन्ति प्रशस्ता हव्यकव्ययोः / अयं विकल्पो नित्यभोजने व्यवस्थितः - प्राघुणकादौ / तथा मत्स्यञ्चिलिचिमो नाम न भक्ष्यो हि द्विजन्मभिः / चिलिचिमः पीतगौरी नरबाहुसदृशः समुद्रज इत्यायुर्वेदः / नान्द्यावर्तालिमत्स्य इल्लिसह चांग त्रिकण्टकमाहिप्रभृतयः क्षुद्रमत्स्याश्च स्मृत्यन्तरेऽवगन्तव्या: / 'मासन्त्रयं तु हारिणेन' हरिणस्ताम्रमृगस्तन्मांसेन त्रिमासं तृप्तिरित्यर्थः / एणः कृष्णसारः प्रोक्तस्ताम्रो हरिण उच्यत इति सुश्रुनोक्तत्वात् / कृष्णसारेणाधिकतृप्तेः / तथा चोशनाः -- चतुर्मासान्कृष्णसारेणेति / यत्त्वष्टावइणेयेनेति पैठीनसिनोक्तम्, अष्टावइणेयमांसेनेति च मनुना तत्तूपरकृष्णसारविषयं भवितुमर्हति / तृपरस्य विशिष्टोक्तेः / अन्यथोशनसा कण्डिका 7 }
Page #534
--------------------------------------------------------------------------
________________ 538 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र 1 विरोधात् / तथा चोक्तम् - स्मृतिद्वैधे तु विषयः कल्पनीयः पृथ्क्पृथ्क्। इति / तुशब्दो विशेषार्थः / तेन मृगविशेषे कालविशेष इत्यर्थः / तथा च मार्कण्डेयः करोति तृप्तिर्नव वै रुरोमसं नसंशयः / रुरुः शम्बरः / शरदि गलितशृङ्ग इत्यायुर्वेदः / मनुरपि - रौरवेण नत्रैव तु / यत्तु रुरुः प्रीणाति पंच वै इति यमोक्तम्, यच पंचरौरवेणेति गोभिलसूत्रं तद्बहुशाखमृगरुरुविषयम् / यत्पुनर्देवलेनोक्तं-त्रीन्मासान्रुरुभिर्मृगैरिति तद्धरिणसदृशरुरुविषयम् / न च यथागृह्यविषयो विकल्पो भवतुमर्हति / मार्कण्डेयः --- पुष्णाति चतुरो मासान् शशस्य पिशितं पितृन् / इति / यत्तु देवलेनो कमशशैः षाण्मासिकी तृप्तिरिति, शशः प्रिणाति पण्मासानिति च यमेन तद्गृहच्छशविषयमिति अविरोधः / अन्यथा विरोधे धर्मस्य वाघापत्तेः / तथा च व्यासः - धर्म यो वाधते धर्मो न स धर्मः कदा चन । अविरोधात्तु यो धर्मः स धर्मः सद्भिरुच्यते / तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् / तयोर्भूयस्तरं विद्वान्कुर्याद्धर्मविनिर्णयम् / तत्वे विप्रतिपन्नानां वाक्यानामितरेतरम् / विरोधपरिहारोऽत्र निर्णयस्तत्वदर्शिनः / इति / न च श्वापदजातेरनेकत्वादेवं न घटत इति वाच्यम् / तथा चामरः - कदलीकन्दलीचीनश्चमूरुपृथकावपि / समूरुश्चेति हरिणा अमी अजिनयोनयः / कृष्णसाररुरुन्यङ्कुरङ्कुशम्वररौहिषाः / गोकर्णपृषतैणर्यरोहिताश्चमरो मृगाः / गन्धर्वः शरभो रामः सृमरो गवयः शशः / इत्यादयो मृगेन्द्राद्या / इति / एवमन्यत्रापि / चतुर औरभ्रेण पितॄणां तृप्तिरित्यर्थः / तथा च मनुः -- उरप्रेणाथ चतुर इति / उरभ्र आण्ययो मेषः / नव मेपमांसेनेति ग्राम्यस्य वक्ष्यमाणत्वात् / अन्ये त्वाहुष एवेति / तदयुक्तम् / श्रुतिविहितत्वात्पौनरुक्त्यदोषाच्च / तथा च श्रुतिःवरुणायारण्य मेष इति / यत्तु मेषेण पंचमासानिति पैठीनसिनोक्तं तदारण्यतूपरविपयम् / अत्रैतत्संदिद्यते - कि गवयमांस भक्ष्यमभक्ष्यं वेति / तत्रैक आहु:--विहितत्वाद्भक्ष्यमिति / तथा च यम :- गावयं रुद्रसंमितान् / एकादशमासांस्तृप्यतीति शेषः / मार्कण्डेयोऽपि गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी / इति / तदयुक्तम् / श्रुतिविरुद्धत्वात् / तथा च श्रुतिः - स पुरुपमालभन्त स किं पुरुषो भव वां च गाच तौ गौश्च गवयश्चाभवन्तां यमविमालभंत स उष्ट्रोऽभवद्यममालभन्त स शरभोऽभवत्तस्मादेतेषां पशूनां नाशितव्यमपक्रान्तमेधा हैते पशव इति / श्रुतिस्मृतिविरोधे तु श्रुतिरेव वलीयसीति श्रुतेर्बलवत्त्वाच्च / न च श्रुतिविरुद्धा स्मृतिरादरणीया / तथा च चतुर्विंशतिमतम् - स्मृतिर्वेदविरोधेन परित्याज्या यथा भवेत् / तथैव लौकिक वाक्यं स्मृतिवाधात्परित्यजेत् // इति // श्राद्धविषयत्वेन गवयस्याविधिरित्यन्ये / अत्रानूचानाः प्रमाणम् / 'पंच शाकुनेन' शकुनिर्भक्ष्यपक्षी / तन्मांसेनेत्यर्थः / तथा मनुः -- शाकुनेनाथ पंच वै / इति / यत्तु शाकुनैश्वतुरो मासानिति देवलेनोक्तम्, यच्च चतुरः शाकुनेनेति च गोभिलेन, tadvihitaprati'piddhahArItAdipakSiviSayam / यच्च शकुनेन सप्तेति पैठीनसिनोक्तं तदपि पवित्रकपिञ्जलादिपक्षिविषयम् / सोमपानोद्भवत्वेन पावित्र्यात् / तथा च श्रुतिः - स यत्सोमपानमासत्ततः कपिञ्जलः समभवदिति / जरत्कारुरपि -- गौरः कपिञ्जलो मेध्यः कृकपाला च वर्हिणे / इति / वहीं नीलकण्ठः / सुमेवाकिंचिल्लोहितवर्णोऽतिदीर्घपुच्छो गुरुस्वरः / ह्रस्वत्रोटिस्तु यः पक्षी स महोक्षोऽतिपावनः // इति / कोटिरचुभ्वः / भक्ष्यानाह शंख:- तित्तिरिं च मयूरं च लावक च कपिञ्जलम् / वानसं वर्तकं च भक्ष्यानाह यमः सदा / सदेति श्राद्धादेरन्यत्रापि / जावाल:--- भक्ष्यः कपिञ्जलो नीलत्वाटी वन्यपदायुधः / भक्ष्याविति / नीलः कृष्णतित्तिरिः / कपिञ्जलो गौरः / वन्यपदायुधो वन्यक्कुक्कुटः / वने जले भवो जलकुकुट इत्यन्ये / तन्न । कलविङ्कं एवं हंसमिति मनुना लवशब्देन तस्य निषिद्धत्वात् / चक्रवाकं एवं कोकमिति शंखनिपेधाच्च / भारद्वाज्या मांसेनेति कात्यायनोकेर्भरद्वाजो भक्ष्यः / यत्तु न खादेत्तु भरद्वाजमिति सुमन्तुनोक्तं तद्भरद्वाजोऽन्यस्तद्विप
Page #535
--------------------------------------------------------------------------
________________ कण्डका 7 ] परिशिष्टम् / यम् / कौडि इति प्रसिद्धः / कुर्कुटहारीतभक्षणे द्वादशरात्रमनाहार इति शंखप्रतिषेधात् / अन्यत्स्मृतिभ्यो ज्ञेयम् / वर्ज्यानाह मनुः क्रव्यादः शकुनीन्सर्वोस्तथा ग्रामनिवासिनः / अनिर्दिष्टांश्चैकशफं टिट्टिभं चैव वर्जयेत् / कलविंकं एवं हंसं चक्राह्वं ग्रामकुर्कुटम् / सारसं रज्जुद्वालं च दात्यूहं शुक्रसा - रिके / प्रदाञ्जालपादांश्च कोयष्टिनखविष्किरान् / निमज्जतश्च मत्स्यादान्सौनं वल्लूरमेव च / वक्रं चैव बलाकां च काकोलं खञ्जरीटकम् । मत्स्यादान्विराहांश्च मत्स्यानेव च सर्वशः / इति / क्रव्यादा गृध्रादयः / ग्रामनिवासिनः पारावतादयः अनिर्दिष्टलक्ष्यत्वेनान्विताः / एकशफा अश्वादयः / टिट्टिभो निष्ठुरशब्दभापी टिटिहिरीति प्रसिद्धः / कलविङ्को गृहचटकः / लवो जलकुर्कुटः / चक्राहश्चक्रवाकः / रज्जुदालो वृक्षकुर्कुटः / दात्यूहः कालकण्ठः / प्रतुदः श्येनः / जालपादा जालाकारपादाः / कोयष्टिः शिखरी / नखविष्किराञ्च कोरादयः / निमज्जमन्तो मत्स्यादा निमज्यमत्स्यादाः / काकोलो गिरिकाकः / मत्स्यादा अनिमज्जन्तोऽपि / अन्ये प्रसिद्धाः / देवलः -- उलूककुररश्येनगृध्र कुर्कुट वायसाः / चकोर: कोकिलो रज्जुदालकश्वामज्जकौ / पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः / जरत्कारुः--कारायिकां कपोतं च स्तोकतं रक्ततुण्डकम् / सकृत्प्रजं सारिकां च कलविङ्कं च वर्जयेत् / कारायिका शकुनशास्त्रोक्ता / स्तोकतश्चातकः / रक्ततुण्डः शुकः / सकृत्प्रजः काकः / लोमश:ग्रामकुर्कुटकातायिमांसादानपि वर्जयेत् / अतायी चिल्लः / वेदनिधिः - - - काकारिपिङ्गलाक्रभ्वत्रकोटो देसारसौ / चाषभासौ भृङ्गराजं चान्द्रं जग्ध्वा व्रतं चरेत् / काकारिः उलूकः / पिङ्गला पूसरैति प्रसिद्धः / वकोटो वकः / चाषो नीलपक्षी स्वर्णपक्षीति प्रसिद्धः / जग्ध्वा प्राश्य चान्द्रं चान्द्रायणमित्यर्थः / शंख:---हंसं मनुं वकं काकं काकोलं खञ्जरीटकम् । मत्स्यादांच तथो मत्स्यान्यलाकां शुकसारिके / चक्रवाकं पूर्व कोकं मण्डूकं भुजगं कपिम् / मासमेकं व्रतं कुर्यादेतांश्चैव न भोजयेत् / भगुर्जलवायसः / व्रतं चान्द्रायणम् / मत्स्यव्यवस्था प्रागुक्ता / निषिद्धमत्स्याश्च / अन्नेत्यर्थः / धौम्यः-----पारावतं रथाङ्गं च मरालं च कुलिङ्गकम् / जग्ध्वा हि कुर्कुटं ग्राम्यं व्रतेनापि न शुष्यति / रथाङ्गचक्रवाकः / मरालो हंसः / कुलिङ्गको / व्रतेन चान्द्रायणेनेत्यर्थः / अन्यत्स्मृतिभ्यो ज्ञेयम् / 'पट् छागेन' पितॄणां तृप्तिरिति शेषः / तथा च मनुः षण्मासांछागमांसेनेति / छागो महोक्षवार्ध्रनसादन्यः / तद्विघेर्विशिष्टत्वात् / यत्तु, छागलं सप्त वै मासानिति मार्कण्डेयेनोकं तदारण्याजविषयम् / तमाह श्रुतिः -- सोमाय कुलुङ्ग आरण्योऽज इति / यच न च तृप्यंत्यजेन त्विति देवलेनोकं तद्वाघ्रींनसव्यतिरिक्ताजविषयम् / यत्पुनर्द्वादश मासांश्छागेनेति पैठीनसिनो तं तत्तु न खादेत्कूर्मसूकराविति निषेधस्तद्विषयम वक्ष्यामः / 'अष्टौ वराहेण' वराह आरण्यसूकरस्तन्मांसेनेत्यर्थः / तथा च देवलः -- अष्टौ मासान्वराहेणेति / यत्तु -- दशमासांस्तु तृप्यन्ति वाराहमहियामिषैरिति मनुनोक्तं तन्मांसलवराहविषयम् / तस्य घृतसंभूतत्वेऽनौचित्यात् / तथा च श्रुतिः - अग्नौ ह वै देवा घृतकुम्भं प्रवेशयां चक्रुस्ततो वराहः संवभूव तस्माद्वाराहो मेदुरो घृताद्धिसंभूत इति / यत्तु -- पण्मासा - छूकरामिषमिति मार्कण्डेयेनोक्तं तद्मांसलविषयं भवितुमर्हति / अन्यथा विरोधात् / अनेक आहु:न खादेत्कूर्मसूकराविति निषेधाद्वराहकर्ममांसं न भक्ष्यमिति / तन्न / तस्य कार्तिकादिवैष्णवकालविषयत्वाच्छ्रेतवराहविषयत्वाद्वा / तथा च नारदीये-कार्तिके सूकरं मांसं यस्तु भुंकेतिदुर्मतिः / तन्मुक्तो जायते पापी विष्ठाशी ग्रामसूकरः // न मात्स्यं भक्षयेन्मांसं न कौम नान्यदेव हि / इति / तन्मुक्तो रौरवान्मुक्तः / नेत्यनुवृत्तौ हारीतः - पारावतपाण्डुसूकरसारिकेति / उपमन्युरपि-प्राम्यश्वेतवराहौ तु न भक्ष्यौ द्विजपुङ्गवैः / इति / 'नत्र मेषमांसेन' मेषो ग्राम्यभेदस्तन्मांसेनेत्यर्थः / तथा च यमः --- प्रीणाति वै नवेति / यत्तु - तृप्यन्त्येकादशाविकैरिति देवलेनोक्तम्, यच तथैकादशमासं वा और पितृसमिति (?) च मार्कण्डेयेन तत्तूपरविषयम् / अन्न विकारप्रत्यये प्रकृते तत्परिहारेण पुन 67 529
Page #536
--------------------------------------------------------------------------
________________ 530 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र मसग्रहणं मांसविकार प्रात्यर्थम् । तेन तद्विकारा अपि कालान्तरसाधिता देया इत्यर्थः । तथा च स्कन्दसंवादे - अस्नेहा अपि गोधूमयवगोरसविक्रियाः । तथा मांसविकारांश्च दधिक्षीरगुडस्य च । इति । भक्षयेदिति शेषः । ' दश माहिपेण ' तृप्तिरित्यर्थः । तथा च देवलः - दश माहिपमांसेनेति । यत्त्वेकादशमासान्माहिषेणेति पैठीनसिनोक्तं तदारण्यविषयं तूपरविषयं वा । महिपभक्षणं च देशवि - शेपे व्यवस्थितम् । तथा च यमः -- कासारो हि गिरौ मेध्य इति प्राह प्रजापतिः । इति । कासारो महिप: / ननु च - अभक्ष्याः पशुजाताना गोश्वेभोष्ट्राः सकुश्वराः । सिंहव्याघ्रर्क्षशरभाः सर्पा जगरकस्तथा ॥ आखुमूषकमार्जारा नकुलग्राम्यसूकराः । श्वशृगालवृपद्वीपिगोलाङ्गूलकमर्कटाः ॥ इति । 1 - वार्दमौर्द च नारं च हारं चरासभम् । कौगं लौमसिकं मासं जग्ध्वा भवति विकृभिः । सरोष्ट्रगजश्वाश्ववृपभात्करिमाचलम् ॥ रासभं प्राग्य च भवे भवे इति (?) देवलव्याघ्रपादवृद्धदेवलादिवचनैरभक्ष्यमध्ये महिपानुक्तेः सार्वत्रिकं महिपभक्षणं किं न स्यादिति चेत् । मैवं भाणीः । गिरिमन्तरेण तद्भक्षणे महादोपापत्तेः । तथा च भारद्वाजः -- शंखमूपकसर्पास्तु सौरभं च गिरिं विना । जग्ध्वा द्विजा न शुध्यन्ति प्रायश्चित्तशतैरिति । तस्माद्देशविशेष एव तद्भक्षणं व्यवस्थितमिति सूक्तम् । वार्दै वार्प - भम् । उद जलपशुस्तस्य । जलमानुप इत्येके । नारं मानुपम् । हारं हरिशब्दवाच्यानां सिंहाश्व कप्यहिकादीनाम् । कारं करिणाम् । काको वन्यः श्वा तस्य । लोमसिका लोखरीति प्रसिद्धा तस्या लौम्सिक्म्। विकृभिर्विष्टाभिः । द्वीपी व्याघ्रविशेपः । गोलाङ्गलो वानरविशेषः । मर्केटग्रहणं श्वादिपश्चनखोपलक्षणम् । एकादश पार्पतेन । पृपतच्चित्रमृगस्तन्मांसेनेत्यर्थः । तथा च गोभिलः- एकादश पार्षतेनेति । अत्रैतद्वक्तव्यम् -- पृपच्छब्देन किं चित्रगुणो वाच्यः किंवा चित्रमृगजातिरिति । तत्र यदि चित्रगुणो वाच्यः स्यात्तर्हि रुरुवच्छागादीनामपि पृपत्त्वगुणे एकादशमासनृप्तिहेतुत्वं स्यात् । ततश्च विहिताः सर्वेऽपि पृपतः संत एकादशमासतृप्तिहेतव इत्यर्थः स्यात् । अथ च पृषच्छब्देन चित्रमृगजातिर्वाच्या न स्यात् तर्हि तज्जातैर्दैववशात्कथंचिदटपत्वे एकादशमासतृप्तिहेतुत्वं न स्यात् । प्रत्युत विहित - जातेः परित्यागश्चेत्यर्थः स्यात् । तस्मात्पृपच्छन्दस्य कथं गतिरित्याक्षेपः । उच्यते - व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन व्याख्यातचित्रमृगसंज्ञयैवे तरव्यावर्तकत्वा चित्र मृगस्यैव तावन्मासतृप्तिहेतुत्वं नान्यस्येति । एवं च सति मृगशब्दस्यान्वेपणार्थस्य छागादिवाचकत्वाभावात्पृषत्त्वे सत्यपि तस्यान्वयोऽयुक्तः । तस्माच्चित्रसृगेणैव तावन्मासतृप्तिरिति सिद्धम् । ततश्च पंच तृप्यन्ति पार्पतैः, पार्पतेणेह सप्त वै, नव मासान्पार्पतेन, एकादश पार्पतेनेति देवलमनुपैठीनसिकात्यायनवचनाना विष - यानुपलब्धेर्विकल्पा एव शक्यन्ते वक्तुम् न विपयाः । अथवा मृगजातिषु पृषत्त्वं विशेषस्तेनैका - दशेति सर्वेभ्यस्तृप्तिराधिक्यमित्यर्थः । ततश्चैवं विपयः -- पंच तृप्यन्ति पार्षतैरिति देवलवचनं हरिण - सदृशचित्ररुरुविषयम् । पार्पतेनेह सप्त च इति मनुनोक्तं बहुशाखशृङ्गचित्ररुरुविषयम् । नव मासान्पार्पतेनेति पैठीनसिनोक्तं शम्वरचित्ररुरुविषयम् । एकादश पार्षतेनेति चित्रतूपरविषयमित्यविरोधः । अयमाशयः -- त्रीन्मासानुरुभिर्मृगैरिति त्रिमासतृप्तिविपयस्य रुरोः पृषतेन पंच तृप्यन्ति पार्षतैरिति तृप्तिविशेषः । रुरुः प्रीणाति पंचकैरिति पंचमासतृप्तिविषयस्य रुरोः पृषतत्वेन पार्पतेणेह सप्त वै इति तृप्तिविशेषः । रौरवेण नव त्विति नवमासतृप्तिविषयत्वेन एकादशपार्षतेणेति तृप्तिवि - शेषः । सर्वपृषतानां तूपरत्वे सति अनन्ता तृप्तिरिति । अनन्ता खड्डूमांसेन लोहच्छागाच्च तूपरादिति वचनादेवं विषयविभागः । हरिणमेषवराहमहिषशशाना पृषत्त्वासंभवात् एवं कल्पनागौरवमप्यविरुद्धम् । प्रमाणकल्पने दोषाभावात् । तथा चाङ्गिराः - प्रमाणानि प्रमाणज्ञैः परिकल्प्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । भट्टोऽपि -- प्रमाणवन्ति कल्प्यानि सामान्यानि बहून्यपि । अदृष्टशतभागोऽपि न कल्पो निष्प्रमाणत इति । 'संवत्सरं तु गव्येन पयसा ' गव्यग्रहणमितर 1 1
Page #537
--------------------------------------------------------------------------
________________ कण्डिका 8] परिशिष्टम् / व्युदासार्थम् / तुशब्दो विशेषे / इतरपयोनिषेधेऽप्यारण्यमहिषीक्षीरं प्रशस्तमिति विशेष इत्यर्थः / तथा च ब्रह्मपुराणम्-आरण्यमहिषीक्षीरं शर्कराशुण्ठिसंयुतम् / मधुयुक्तं तनुहितं दद्यादमृतमेव सत् / इति / निषिद्धमाह याज्ञवल्क्यः -संधिन्यनिर्दशाऽवत्सागोपयः परिवर्जयेत् / अष्टमैकशफं बैणमारण्यकमथाधिकम् / संधिनी वृषाकान्ता कामुकी / अनिर्दशानतिक्रान्तदशाहा / अवत्सा वत्सरहितान्यवत्सा च / स्त्रैणं स्त्रीभवम् / द्विस्तन्युपलक्षणमेतत् / यच्च सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जमिति शंखेनाजाक्षीरस्य भक्ष्यत्वमुक्तं तच्छ्राद्धेतरविषयम् / कृष्णाजाज्यतसीतलं पयश्वाजाविकादिकम् / माहिषं चामरक्षीरं जलमल्पजलाशयात् / इति स्कन्दसंवादोक्तत्वात् / वयंमिति शेषः / माहिषं ग्राम्यम् / आरण्यानां च सर्वेषां मृगाणां महिषी विना / इति मनूक्तेः / गौतमोऽपि-यमसूस्यन्दिनीनां चेति / पयो vaya'miti शेषः / यमसूर्युग्मप्रसूः / स्यन्दिनी स्रवत्पयस्तनी / क्षीरमपेयं विवत्सायान्यवत्सायाश्चेति वौधायनः / 'पायसेन वा पयसि शतं पायसम् / पयोविकारश्च / तेन वा संवत्सरं तृप्तिरित्यर्थः / तथा च विष्णुः--संवत्सरं तु पयसा तद्विकारैश्चेति / अपि च मार्कण्डेयः-संवत्सरं तथा गव्यं पयः पाय्स्मेव्चेति|आदित्य्पुरान्ने-विविध्ण् पायसं द्द्यादिति। . तथा मांसविकारांश्च दधिक्षीरगुडस्य चेति वचनात् / पयोविकाराः कूर्चिकाक्स्सीर्व्त्त्काद्य्ः। 'वाधीनसमांसेन द्वादशवर्षाणि' तृप्तिरिति शेपः / वाईनसत्रिविधः / तथा च विष्णुधर्मोत्तरम्-त्रिपिवं विन्द्रियक्षीणं यूथस्याग्रहरं तथा / रक्तवर्ण तु राजेन्द्र छागं वाधीनसं विदुः / इति / मुखकौ~ जलपाने पतन्तौ जले त्रिपिव इत्यर्थः / त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् / वाईनसं तु तं प्राहुर्याज्ञिकाः पितृकर्मणि / इत्यन्यत्र / निगमेऽपि-कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः / स वै वार्षीनसः प्रोक्त इत्येषा नैगमी श्रुतिः // इति / अनानूचानाः प्रमाणम् / रक्तवर्णों वाधीनसोऽक्षयतृप्तिविषयो वेत्यविरोधः / वार्धीनसो महाशल्को लोहाजस्तूपरो घृतम् / आनन्त्याय भवेदत्त इति वचनात् / लोहामिषं कालशाकं मांसं वा/नसस्य चेति याज्ञवल्क्यवचनाच्च / वाईनसशब्दे णत्वोच्चारणमनालोचितम् / उष्ट्रो वीणीवान्वाधीनसस्ते मंत्वा आरण्याय समर इति श्रुतौ तवर्गीयपाठात् / श्राद्धशिष्टत्यावश्यभक्षणत्वमवगन्तव्यम् / तथा च विश्वामित्रः-धर्मशास्त्रं तु विज्ञाय भक्ष्यं चाभक्ष्यमेव च / प्रदाय पितृदेवेभ्यो भुञ्जीतातिथिपूर्वकम् // इति / अत्र रागप्राप्ते भोजने भुञ्जीतेति नियंमार्थम् / तथा चोपमन्युः-मृगाजाविकभक्ष्याणां मांसं शाकादिमेध्यवत् / इति पवित्राभिधानादिति // 7 // इति श्राद्धकाशिकायां सूत्रवृत्तौ तृप्तिप्रकरणं सामान्यम् // अथाक्षय्यतृप्तिः खड्गमास कालशाकं लोहच्छागमाईसं मधु महाशल्को वर्षासु मघाश्रार्छन्हस्तिच्छायायाञ्च, मन्त्राध्यायिनः पूताः शाखाध्यायी षडङ्गविज्येष्ठसामगो गायत्रीसारमात्रोऽपि पञ्चाग्निः स्नातकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णी द्रोणपाठको ब्रह्मोढापुत्रो वागीश्वरो याज्ञिकश्च नियोज्या अभावेऽप्येकं वेदविदं पङ्क्तिमूर्धनि नियुज्यात्, आसहस्रात्पङ्क्तिं पुनातीति वचनात् // 8 // (गदाधरः)-'अथाक्षय्यतृप्तिः' उच्यत इति शेपः / किमक्षय्यक द्रव्यमित्यत आह-kha"sam ' ललाटे शृङ्गवान्पशुः ख्द्द्ग्ः। रक्तच्छागो लोहच्छागः / मथु, महाशल्कः मत्स्यवि. शेपः / 'वर्षासुयायां च श्राद्धं तृप्तिकरमिति शेष: 'मन्त्रा' 'नियोज्याः एते मन्त्राध्यायीमुख्या
Page #538
--------------------------------------------------------------------------
________________ 532 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र I 1 याज्ञिकान्तास्ते सर्वे पङ्क्तिपावनाः श्राद्धे नियोज्याः / एतेषां नियोजनेन पितॄणामक्षय्यतृप्तिरित्यर्थः / मन्त्राध्यायिनः संहिताध्यायिनः / पूता आचरणेन पूताः / पडङ्गवित् शिक्षाकल्पादीनामर्थतो ग्रन्थतश्च वेत्ता / ज्येष्ठसाम्नः संततगाता ज्येष्ठसामगः / अथ ज्येष्ठसाम छन्दोगानां व्रतं साम च तद्योगाज्येष्ठसामगः / गार्हपत्याहवनीयदक्षिणाग्निसभ्यावसथ्याग्निमान् पञ्चाग्निः / त्रिणाचिकेतः यजुर्वेदभागस्तद्व्रतं च तदुभयं योऽधीते यश्च करोति सोऽपि तद्योगात्रिणाचिकेतः / त्रिमधुः ऋग्वेदैकदेशः तदधीते तद्द्व्रतं चरति यः स त्रिमधुः / त्रिसुपर्णी अध्वर्युवेदभागस्यार्थतो ग्रन्थस्याध्येता / द्रोणपाठको धर्मशास्त्रपाठकः / ब्राह्मोढापुत्रो ब्राह्मविवाहपरिणीतापुत्रः / वागीश्वरो विद्वान / 'अभावे ऽवचनात् / इति नवकण्डिकागदाधरभाष्ये अष्टमी कण्डिका // 8 // I 1 ( श्राद्धका0 ) इत्थं ग्राम्यारण्यौषधिमूलफलैरनेकमत्स्यमांसैश्व तृप्तिमभिधायाधुनाक्षयतृप्तिं विक्षुः सूत्रमारभते / 'अथाक्षयतृप्तिः' अथ शब्दः प्रश्ने कात्स्न्यै वा / अक्षयतृप्तिः कथं किंवाक्षयतृप्तिकरं द्रव्यमिति प्रश्नमित्यर्थः / कात्स्न्येंनाक्षयतृप्तिरुच्यत इति वार्थः / अक्षयोऽनन्तता / तथा च मनुः-कालशाकं महाशल्कः खड्गो लोहामिपं मधु / आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः // इति / प्रश्नोत्तरमाह - ' खड्गमांसं कालशाकं लोहच्छागमांसम् ' खड्गस्तूपरः खड्गमृगस्तन्मांसं निषिद्धपृष्ठादिव्यतिरिक्तम् / तथा च विष्णुः - कालशाकं महाशल्को मांसं वार्षीनसस्य च / सर्वलोह च्छागेनानन्त्यमिति / लोहितशब्दोऽत्रावयववृत्तिः / एवमादिद्रव्यमक्षयतृप्तिकरमिति पूर्वप्रश्नस्योत्तरमित्यर्थः / खड्गलोहितयोर्मध्ये कालशाकोक्तिस्त तुल्यफलार्था / ' मधु महाशल्कः ' मधु माक्षिकम् / महाशल्को मत्स्यभेद: / महसेन इति मध्यदेशप्रसिद्धः / महाशल्का महाकालिनो मत्स्या इति यमस्मृतिः / बृहन्निवल इति यस्य रूढिरिति हलायुधः / ढेकायीति प्रसिद्ध इति कल्पतरुः / कलम्वाख्य इति कश्चित् / शल्लेके वेत्य्न्ये। एवमनेकविप्रतिपत्तौ पुलस्त्योक्तो वादर्तव्यः / एकशल्कोऽर्धचन्द्रश्च ललाटे खड्गसंयुतः / शुक्लवर्णस्तु मत्स्यो हि महाशल्कः स उच्यते इति / अत्रक आहुः - कलौ श्राद्धे मधु निषिद्धमिति / तथा श्रद्धे मांसं तथा मध्विति लिखितं प्राक् तन्न vicaarshm। निबन्धकृद्भिर्मूलाप्रतिपादनादित्युक्तम् / कलौ विधायक वचनोपलब्धेश्च / तथा च पैठीनसिः --- परमान्नं कालशाकं मधु मांसं घृतं पयः / मुन्यन्नानि तिला विप्राः प्रकृत्या हविरष्टधा / शस्तान्यष्टौ तु सर्वेषु युगेपु मुनिसत्तमाः / पितॄणां देवतानां च दुर्लभानि कलौ युगे / इति / परमान्नं पायसम् / देवलोऽपि -- दुर्भास्तिला गजच्छाया दौहित्रं मधुसर्पिषी / कुतपो नीलशण्डश्च पवित्राणीह पैतृके / इह कलौ / तथा --तुलसी मधु दर्भाच तिलाः सर्पिर्मृगामिषम् / एतन्मेध्यतमं नित्यं सदाचाराश्च ये द्विजाः / इति / सुमेधा अपि - विमांसं विमधु श्राद्धं विधृतं प्रीतिभोजनम् / विना समरतं कामो व्योमालिङ्गनवत्रयम् / इति / 'वर्षासु महाश्राद्धम्' वर्ष मघानक्षत्रे श्राद्धमक्षयतृप्तिकृदित्यर्थः / एतच्चापिण्डकं ज्येष्ठपुत्रिणापि कर्तव्यम् / तथा च देवी - पुराणम् - तत्रापि महती पूजा कर्तव्या पितृदैवते / ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् / इति / तथा मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति / इति / अन्नैक आहुः - ज्येष्ठ आद्यगभद्भव इति / तदयुक्तम् / तद्व्यतिरिक्तस्यापि ज्येष्ठत्वात् / तथा च शातातपः - अनाद्यपुत्रो ज्येष्ठोऽपि भ्राता पुत्रो निगद्यते / इति / अतश्च - ज्येष्ठपुत्ररहितेन मघायां सपिण्डमेव कर्तव्यमिति गम्यते / महाफलत्वात् / एतच्च मघान्वितदिनान्तरे, न त्रयोदश्याम् / मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति / कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयादृत इत्युभययोगे पुत्रिमात्रस्य पिण्डनिषेधात् / अत्र चाविभक्तभ्रातॄणां पौत्रस्य च पुत्राभावे महाफलत्वात् पृथक् पृथगधिकारः / तथा च पैठीनसिः - अत्र पितृगाथा - छागेन सर्वलोहेन वर्षासु च मघासु च / पुत्रो वा यदि वा पौत्रो यो नो दद्यानयोदशीमिति / तथा -- विभक्ता वाविभक्ता वा कुर्युः श्राद्धमदैवतम् / मघासु च ततोऽन्यत्र ना I C
Page #539
--------------------------------------------------------------------------
________________ औरत् 8 ] परिशिष्टम् । 533 धिकारः पृथग्विना । अदैवतं क्षयाकोद्दिष्टं पृथक्पमुभयत्र विभक्ता अविभक्ता वाऽदेवतं मघासु च श्राद्धं पृथक्कुर्युः । ततोऽन्यत्र पृथग्विना नाधिकार इत्यन्वयः । अथवा तत इति सार्वविभक्तिकस्तसु । ततो विनाऽदैवतं मघाश्राद्धं च विनाऽन्यत्र पृथग्नाधिकार इत्यन्वयः । उभयान्वयेऽपि क्षयाहमघाश्राद्धयोरेव विभक्ताविभक्तयोः पृथक् पृथगधिकारोऽन्यत्र न किंत्वविभक्तेनैकनैवैकं श्राद्धं कर्तव्यं न पृथगित्यर्थः । तथा च प्रचेताः - अर्वाक्संवत्सरात्सर्वे कुर्युः श्राद्धं समेत्य वै । संवत्सरे व्यतीते तु कुर्युः श्राद्धं पृथक् पृथक् । पठन्ति च - एकादश्याद्यामशो (?) ज्येष्ठस्य विधिवक्रियाः । कुर्यनैकैकशः श्राद्धमादिकं तु पृथक् पृथगिति । किं च-नवश्राद्धं सपिण्डत्वं श्रद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि । अपिशब्दा द्विभक्तेष्विति परिगणनात् । यत्तु - विभक्तास्तु पृथक्कुर्युः प्रतिसंवत्सरादिकम् । एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम् । यच्च -- तृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् इति वचनादवि - भक्ता मध्यदेशादावेकमेव कुर्वन्ति तदशक्तविषय मित्यविरोधः । वर्षास्विति चांद्रमासाभिप्रायम् । ननु च वर्षास्वित्यभिधानान्मासद्वयात्मकस्यतः क मासे मघाश्राद्धमिति संदेहः । मैवम् । अपरपक्षे श्राद्धमित्युपक्रमादित्यदोषः । अतश्वापरपक्षमघायामिति । तथा च वृद्धयाज्ञवल्क्यः --- याम्यं वा पैतृकं वापि पितृपक्षे विशेषतः । तत्र संकल्पनं कुर्यात्पितॄणां पुष्टिदः सदेति । 'हस्तिच्छायायां च ' श्राद्धमक्षयतृप्तिकृदिति शेषः । सा चात्र गजस्यैव या पूर्वं वर्तते सा मुख्या । तथा च विश्वामित्रः --- परमान्नं च यो दद्यात्पितॄणां मधुना सहेति । छायायां तु गजेन्द्रस्य पूर्वस्यां दक्षिणामुखः । इति । पारिभाषिकी तु सा गजस्य छायेव गजच्छायेति व्युत्पत्त्या गौणी । तथा च नानावचनानि ब्राह्मादिषु सइंहिकेयो यदा भानुं ग्रसते पर्वसंधिपु । हस्तिच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् । प्रचेताः -- हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी । तिथिर्वै श्रावणीया तु सा छाया कुंजरस्य तु । तथा हंसे हस्तस्थिते या स्यादमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति वोधायनी स्मृतिः । वायवीयेवनस्पतिगते सोमे छाया या प्राङ्मुखी भवेत् । गजच्छाया तु सा प्रोक्तेति चकारोक्ता । वानस आरक्तः । तथा च मार्कण्डेयः वाधनसामिषं लोहं कालशाकं तथा मधु । अनन्तां च प्रयच्छन्ति तृप्ति गौरसुतस्तथा । अष्टवर्षा विवाहिता गौरी तत्सुतो गौरः । वर्धमानतिलं श्रद्धमक्षयं मनुरत्रवीत् । सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् । न चाकामेन दातव्यं तिलश्राद्धं कथंचनेति । वर्धमान तिलं तिलबहुलम् । स्कंदसंवादेऽपि कालशाकं महाशल्को लोहाजस्तूपरो घृतम् । आनन्त्यायैव भवति तथा पैठीनरोहिताविति । घृतं घृतबहुलम् । घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजेदिति वायवीयवचनात् । भूमौ समुत्सृजेदिति तथा पात्रं पूरणीयम् यथा घृतं भुवि पततीति, घृतवहुलमित्यर्थः । एवमक्षयतृप्तिकृद्धव्यमुक्त्वा तत्तृप्तिहेतून्पङ्क्तिपावनानाह ' मन्त्राध्यायिनः पूताः पङ्गिपावना इति शेषः । मन्त्रशब्दः संहितावचनः । बहुवचनमेकद्वित्रियथापेक्षमृग्वेदाद्यनेकसंहितापेक्षं वा । मन्त्राध्यायित्वमात्रेणैव केवलं पङ्गिपावन्यं नेति पूता इति विशेषणम् । तञ्चउचित्यादुत्तरत्रापि सार्वत्रिकम् । मनोवाक्कायकर्मभिः शास्त्रोक्तत्रतातिशयेन निषिद्धवर्जनेन च वाह्याभ्यन्तरशुद्धियुक्ताः पूता इत्युच्यन्ते । अथवा पूतः पञ्चविधः । तथा च विष्णुः - तीर्थपूतो यज्ञपूतस्तपःपूतः सत्यपूतो मन्त्रपूत इति । ' शाखाध्यायी' घूतः पङ्क्तिपावन इति शेषः । शाखाशब्दो मन्त्रब्राह्मणात्मकवेदापेक्षः अङ्गानां वक्ष्यमाणत्वात् । तथा च शङ्खः --यजुषां पारगो यश्च ऋचां साम्नां च पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पङ्गिपावनः । इति । 'पडङ्गवित् ' पडङ्गो वेद उक्तस्तमर्थतः पाठतश्च यो वेत्ति स पूतस्तादृश इति शेषः । अनूचान इत्यर्थः । तथा च स्कन्दसंवादे -- अनूचानाः श्रोत्रियाञ्च ब्राह्मणाः पङ्गिपावनाः । इति । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दो विचितिरित्येतैः 1 3
Page #540
--------------------------------------------------------------------------
________________ 534 पारस्करगृह्यसूत्रम् / ' [श्राद्धसूत्रपडङ्गो वेद उच्यते / अत्र मन्त्राध्यायिप्रभृत्येतावत्पर्यन्तं गुणाधिक्योपक्रमादुत्तरोत्तरं प्राशस्त्यं सचितम् / अत्र कश्चिदाह-षडङ्गानि तेषामेकं वापि यो वेत्ति स एवेति / तन्नोचित्तं, भुव्रीयुप्ल्ब्ध्ः। अनूचानोक्तिपरित्यागप्रसक्तेश्च / एवं वेदाध्ययनेन पङ्गिपावनत्वमुक्त्वा तदसंभवेऽप्याह ' ज्येष्ठसामगः / ज्येष्ठसामशब्दो द्वेधा विवक्षितः / तथा हि-ज्येष्ठसामसंज्ञकं सामत्रयं यो गायति स तथा / अथवा ज्येष्ठसामसंज्ञकं व्रतं तद्यो गच्छत्याचरितुं जानाति स ज्येष्ठसामगः / ज्ञानार्थस्य गमेर्डप्रत्ययः / ततश्च ज्येष्ठसामत्रयं गायता येन तव्रतं चीर्ण स ज्येष्ठसामगश्च तन्मार्गेणैव पावन इत्यर्थः / 'गायत्रीसारमात्रोऽपिर गायन्तं त्रायत इति गायत्रा सैव गायत्री तां वेद सारत्वेनोपादाय तज्जपादिमात्रपरो गायत्रीसारमात्रः / तथा च विष्णुः-गायत्रीजपनिरत इति / अथवा गयाः प्राणास्तांस्त्रायते गयत्रा सैव गायत्री, सारमानं सर्वमन्त्रमूलं यस्य, न मन्त्रान्तरं स गायत्रीसारमात्रः / तथा च श्रुतिः-साहैषा गयांस्तने प्राणा वै गयास्तत्प्राणांस्तत्रे तयद्गयांस्तत्रे तस्माद्गायत्री नामेति / मनुरपि-गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः / नायंत्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयीति / गायत्रीव्रतचारीति कश्चित् / अपिशव्दादन्ये शास्त्रोक्ताः / तथा च यमः-ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः / व्रतिनो नियमस्थाश्च अआलाभिगामिनः / अथर्वशिरसोऽध्येता सर्वे ते पतिपावनाः / इत्यादि / पञ्चाग्निः / पूतस्तादृश इति शेषः / सभ्यावसथ्यौ त्रेता च यस्य स्युः स एवाग्निहोत्री / अथवा, पञ्चामयो मनुष्येण प्रयत्नतः (1) माता पिता चाग्निरात्मा गुसश्च भरतपेभेति महाभारतोक्तः पंचाग्निः / पञ्चाग्निव्रतचारीति कश्चित् / उपनिषत्पठ्यमानपञ्चाग्निविद्यावेत्तेत्यन्यः / पञ्चाग्निरेकाग्नेरुपलक्षणम् / तथा च मनु:-त्रिणाचिकेत एकाग्निरिति / स्नातक व्याख्यातचरः / इह पुनस्तद्गहणं चान्द्रायणादिवतचारिप्राप्त्यर्थम् / तथा च यमः चान्द्रायणव्रतचरः सत्यवादी पुराणवित् / निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः / गुरुवेदाग्निपूजासु प्रसक्तो जानतत्परः / विमुक्तः सर्वदा धीरो ब्रह्मभूतो द्विजोत्तमः / अनभित्रो न वाऽमित्रो भैत्र आत्मविदेव च / स्नातको जप्यनिरतः सदा पुष्पबलिप्रियः / ऋजुर्मूदुः क्षमी दान्तः शान्तः सत्यव्रतः शुचिः / वेदज्ञः सर्वशास्त्रज्ञः उपवासपरायणः / गृहस्थो ब्रह्मचारी च चतुर्वेदविदेव च / वेदविद्यावतस्नाता ब्राह्मणाः पतिपावनाः / इति / 'त्रिणाचिकेतः पतिपावन इति शेषः / अत्राहुः-उशन्ह वै वाजश्रवसः सर्ववेदसं ददावित्यादावनुवाके कठश्रुतौ पठ्यमाने त्रिणाचिकेतनाम्नो मुनिपुत्रस्य प्रश्नत्रयविषयोऽत्रोच्यत इति व्युत्पत्त्या त्रिनाचिकेतस्तत्पाठतदर्थाभ्यां ब्राह्मणोऽपि त्रिनाचिकेत इति / त्रिश्चि. तो नाचिकेतोऽग्निर्येन स इत्यन्यः / तन्नोचितम् / त्रिणाचिकेतशब्दस्य यौगिकस्य पारिभाषिकस्य वात्र विवक्षितत्वात् / तथा हि कित ज्ञाने धातुः / वृत्तातिशयेन तपोविशेषेण च . तृणवत्सर्वमाचिकेति जानातीति त्रिणाचिकेतः / तथा च ब्रह्मपुराणम्-आचिकेत्तीति विश्वं यस्तृणवत्सर्वनिस्पृहः / तृणाचिकेतः स गृही राग्द्वेस्स्विम्त्स्र्ः। इति / पठन्ति च-फलमूलदधिक्षीरगोमयाम्बुघृताशनः / त्रिणाचिकेत उक्तोऽसौ योऽनं त्यजति नित्यशः / इति / अथवा अध्वर्युर्वेदभागज्ञस्तव्रती नियतो द्विजः / तृणाचिकेतः स ज्ञेयस्तद्योगात्पुरुषोऽपि यः / इति ब्रह्मपुराणोक्तो वा / 'त्रिमधुः / तादृश इति शेषः / त्रिमधु ऋग्वेदेकदेशस्तव्रतं च तदाचरणेन तदध्यायीत्येके / त्रिमधुरथर्ववेदरथ (?) तचारीत्यन्ये / अपरेऽन्यथा पेछुः / त्रीणि त्रीणि विशुद्धानि विद्या योनिश्च कर्म च / पुरुषत्रयविख्यातस्त्रिमधुः परिकीर्तितः / इति / 'त्रिसुपर्णी' पतिपावन इति शेषः / त्रिसुपर्णमृग्यजुषयोरेकदेशस्तद्वतं च तदाचरणेन तव्रताध्यायी त्रिसुप्र्न्नीत्येके। तैत्तिरीयशाखापठितस्य ब्रह्म मेतुमामित्यादि ये ब्राह्मणात्रिसुपर्ण पठन्त्यासहस्रात्पति पुनन्ति ते सोमं प्राप्नुवन्तीत्यनुवाकत्रयस्यार्थतो ग्रन्थतश्चाध्येता त्रिसुपर्ण इत्यन्ये / अपरेऽन्यथा पेठुः / पितरः सप्तपूर्वे च यज्वानो भूरिदक्षिणाः / यस्येदृशो मातृ
Page #541
--------------------------------------------------------------------------
________________ कण्डिका 8] prishissttm। वंशत्रिसुपर्णीति स स्मृतः इति / 'द्रोणपाठकः' पूतस्तादृश इति शेषः / dronnshbdo'vyvvRttiH| धर्मद्रोण इत्यर्थः / तथा च गोमिलसूत्रम्-धर्मद्रोणपाठक इति / धर्मद्रोणो धर्मशास्त्रम् / तथा च स्कन्दसंवादे-पुराणस्मृतिवेत्तारः kRtvyaakrnnshrmaaH| अनूचानाः श्रोत्रियाश्च ब्राह्मणाः पतिपावनाः / यमोऽपि-मन्त्रव्राह्मणविचैव यश्च स्याद्धर्मपाठकः / इति / 'ब्राह्मोढापुत्रश्चेति पङ्क्षिपावनाः / ब्राह्मविवाहेनोढा ब्राह्मोढा / तत्पुत्रः पूतः पतिपावन इत्यर्थः / चकारो ब्राह्मोढापत्यादिसमुच्चयार्थः / तथा च शङ्ख ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः / ब्रह्मदेयापतिश्चैव ब्राह्मणाः पतिपावनाः / इति / ब्रह्मदेया ब्राह्मविवाहेन दत्ता / तदनुसंतानस्तत्संततिः / इतिशब्द आद्यर्थों न समाप्तौ / इत्याद्यर्थेऽपीत्यर्थः / तथा च मनुः-वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः / शतायुश्चेति विज्ञेया ब्राह्मणाः पङ्गिपावनाः / इत्यादि / ब्रह्मचार्यधीयानः / जटिलं वेत्यनधीयानस्य तेनैव प्रतिषिद्धत्वात् / यमोऽपि-गृहस्थो ब्रह्मचारी च चतुर्वेदविदेव च / चतुर्वेदविदेव चेति ब्रह्मचारिविशेषणत्वात् / सहस्रदो गवां सुवर्णस्य वा / स्कन्दसंवादेऽपि-अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च / ज्ञानयज्ञतपःसत्यतीर्थपूताः कुलान्विताः। श्रोत्रियान्वयजाश्चैव विज्ञेयाः पतिपावनाः / इति / 'वागीश्वरो याज्ञिकश्च' पावनाः / उच्यते सर्वमनयेति वाक् व्याकरणम / ईश्वरशब्दः समर्थव्याख्यातृपरः / यज्ञं वेत्तीति याज्ञिकः / ऋतूक्थादित्वा / पुनः पावनग्रहणं पतिपावनेध्वपि पावनत्वज्ञापनार्थम् / तथा चोक्तम्-यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् / उभौ तौ पुण्यकर्माणौ पतिपावनपावनाविति / चकारोऽन्यसमुच्चयार्थः / तथा च वृहस्पतिः-योकं भोजयेच्छ्राद्धे छन्दोगं तत्र भोजयेत् / ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते / अटेत पृथिवीं सर्वा सशैलवनकाननाम् / यदि लभ्येत पित्रये सानामक्षरचिन्तकः / ऋचाऽनुतृप्यति पित्ता यजुपा तु पितामहः / पितुःपितामहः साना छन्दोगोऽभ्यधिको हतः / इति / अक्षरचिन्तक: साम्विभाग्ज्ञ्य्ः। तथा च गोमिल:-आमन्त्रिते जपेद्दोहान्नियुक्तस्त्वृषभाजपेत् / अतीषशाश्च तत्रैव जत्वानीयात्समन्ततः / भुक्त्वाचम्य पदस्तोभावपेत्तत्र समाहितः / गोसूक्तं चाश्वसूक्तं च इन्द्रसूक्तं च साम्नी। तरत्समस्य यत्साम तच जत्वकधीवुधः / गीत्वाऽऽसीनः शुचौ देशे वामदेव्यं ततो जपेत् / एवं सामभिराच्छन्नो भुखानस्तु द्विजोत्तमः / श्राद्धभोजनदोपैश्च महदिनोंपलिप्यते / अन्यथैव हि भुखानो हव्यकव्येष्वमन्त्रवित् / आत्मानमन्नं दातुंश्च गमयत्यासुरीं गतिमिति / आज्यदोह इत्याद्याज्यदोहाः सुरूपकृत्लु मूतये, पिवा सोममिन्द्र, मन्दन्तुत्वा, स्वादोरित्या विपूवत इत्यूगुत्पन्नानि सामानि ऋपमाः स्त्रियः पुराजिती चान्धस इति / असर्जि चकारथ्ये यथाजाविति अमीनवत्ते अद्रुह इति अश्वान्तर्गदितासूत्पन्नानि सामानि अतिषड्डाञ्चत्वारः / धर्तादिवः पचते रथ्योत्तरस इत्यादि ऋगुत्पन्नानि समानि प्द्स्तोभाः। गोसूक्तानि सर्वसामगप्रसिद्धानि / अश्वसूक्तं प्रसिद्धम् / यदिन्द्राहं यदात्वमस्यां गीतिमेर्3हेनेन्द्रशुद्धे साम्नी। एतोन्विन्द्रं स्तवामेत्यस्य(?)सामद्वयं तरत्समंदीधावतीत्येकम् / कयानश्चित्र आभुवेत्यादि वामदेव्यम् / एवं सामभिराच्छन्नो रक्षितः श्राद्धदोषेर्न लिप्यते म्न्त्र्विदित्य्य्ः। नियोज्याभावेऽप्येक वेदविद पत्रिमूर्धनि नियुझ्यात् / नियोज्याः पूर्वोक्ताः स्मृत्युक्ताश्च / तेषामभावेऽप्राप्तौ एकं वेदविदं वेदार्थज्ञमेव मुखपजयादौ नियुच्यादुपवेशयेत् / तेनैवेतरपलथुपविष्टाः अमुख्याः पूता भवन्तीत्यर्थः / अथवा वेदविद्वेदपारगः / तल्लक्षणं च उत्पत्तिप्रलयौ चैव भूतानामागतिं गतिम् / वेत्ति विद्यामविद्या च स भवेद्वेदपारगः / इति / अपिशब्दोऽभावेऽनुकल्पविशेषसमुच्चयार्थः / तथा चापस्तम्बः ब्राह्मणाभोजयेद्ब्रह्मविदो योनिगोत्रमन्त्रांतेवास्यसंवन्धानिति / योनिसंवन्धा मातुलश्वशुरादयः / गोत्रसंवन्धाः स्पिन्न्द्द्स्गोत्राद्य्ः। मन्त्रसंबन्धा वेदमन्त्रादि अनुशिष्टा:(1) अन्तेवासिसंबन्धाः shissyaanushissyaadyH| एवंविधसंवन्धरहितानभावे भोजयेदित्यर्थः / ननु चाभावेऽपि शिष्यानित्यत्रापिशब्देनानुकल्पः सं.
Page #542
--------------------------------------------------------------------------
________________ TE पारस्करगृह्यसूत्रम् / [-श्रद्धसूत्र 1 गृहीतस्तत्कथं पुनरिहापिशब्देनानुकल्पविशेषाभिधानमिति / उच्यते - अनुकल्पेऽपि विशिष्टविध्यर्थमित्यदोषः / तेन मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् / दौहित्रं विट्पतिं बन्धुमृत्विग्याजौ च भोजयेदित्यत्र मन्वादिवचनेऽविशेषेण बन्धुमातुलशिष्याणामनुकल्प उक्तस्तत्र विशेषविधिः पुनरपिशब्देन गृहीत इत्यर्थः / तथा च पाराशरः - पञ्चभिः पुरुषैर्युक्ता अश्राद्धेयाश्च गोत्रिणः / षड्भ्यस्तु परतः पुंभ्यः श्रद्धे भोज्याः स्वगोन्त्रिणः / पञ्चभिर्युक्ता पञ्चपुरुषपर्यन्तमश्राद्धेया इत्यन्वयः / मातुले तु स्कन्दसंवादुःस्वसा हि मातुलसुता यस्तामुद्वहते द्विजः / गुरुतल्पग एवासौ स च स्यात्पङ्किदूषकः / इति / स चेति मातुलः / शिष्यस्त्वधनहारीति विशिष्टविधिरिति / श्वशुरस्वस्त्रीयादीनां गुणित्वे विधिर्निर्गुणत्वे योनिसंबन्धत्वेन निषेध इत्यविरोधः / नियोज्याभावे वेदविदैकेनैव सिद्धिरित्यत्र हेतुमाह 'आसहस्रा - पति पुनातीति वचनात् ' यतः सहस्रविप्रयुतां पतिमेको वेदवित्पुनातीति वचनम् तस्मादेकमपि तादृशं पङ्क्तिमूर्धन्युपवेशयेदित्यर्थः / वचनं चात्र भवति -- तेषामेकः पङ्क्तिमूर्धनि नियुक्तोऽवेदवित्सहसैरप्यपहृतां पङ्कि पुनातीति / नित्यं योगपरो विद्वान् समलोष्टाश्मकाञ्चनः / ध्यानशीलो यतिः शान्तो ब्राह्मणः पङ्क्तिपावनः / इति / वर्ज्यानाह मनुः -- ये स्तेनपतितक्कीचा ये च नास्तिकवृत्तयः / तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् / जटिलं चानधीयानं दुर्वालं कितवं तथा / याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् / चिकित्सकान्देवल कान्मांसविक्रयिणस्तथा / त्रिपणेन च जीवन्तो वर्ज्या स्युर्हव्यकव्ययोः / प्रेष्यो ग्रामस्य राज्ञञ्च कुनखी श्यावदन्तकः / प्रतिरोद्धा गुरोश्चैव त्यक्तानिर्वार्धुषिस्तथा / यक्ष्मी च पशुपालन परिवेत्ता निराकृतिः / ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च / कुशीलवोसकीर्णी च वृषलीपतिरेव च / पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे / भृतकाण्यापकश्चैव भृतकाष्यापितस्तथा / शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ / अकारणपरित्यागी मातापित्रोर्गुरोस्तथा / ब्रायनेश्च संबन्धैः संयोगं पतितैर्गतः / अगारदाही गरदः कुण्डाशी सोमविऋयी / समुद्रयायी बन्दी च तैलिकः कूटकारकः / पित्रा विवदमानश्च केकरो मद्यपस्तथा / पापरोग्यभिशस्तच दाम्भिको रसविक्रयी / धनुः शराणां कर्ता च यश्चादिधिषूपतिः / मित्रबुग्तवृत्तिच पुत्राचार्यस्तथैव च / भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा / उन्मत्तोऽन्धश्च वर्ज्या: स्युर्वेदनिन्दक एव च / हस्तिगोश्वोदमको नक्षत्रैर्यश्च जीवति / पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च / स्रोतसां भेदकश्चैव तेषां चावरणे रतः / गृहसंवेशको दूतो वृक्षारोपक एव च / श्वक्रीडी श्येनजीवी च कन्यादूषक एव च / हिंस्रो वृषलपुत्रञ्च गणानां चैव याजकः / आधारहीनः कीवश्च नित्यं याचनकस्तथा / कृषिजीवी शिल्पजीवी सद्भिर्निन्दित एव च / और भ्रको माहिषिकः परपूर्वापतिस्तथा / प्रेतनिर्यातकचैव वर्जनीयाः प्रयत्नतः / एतान्विगर्हिताचारानश्राद्धेयान्नराधमान् / द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् / इति / एषामर्थ :- स्तेनो ब्रह्मस्त्रान्यद्रव्यहारी / तस्य पतितत्वेनोपादानात् / नास्तिका नास्ति कर्मफलमित्यभिमानिनस्तेभ्यो वृत्ति - येषां ते / जदिलो ब्रह्मचारी / अनधीयानस्तद्विशेषणम् / अधीयानस्य श्राद्धेयत्वात् / दुर्वाल: खल्वाट: कपिलकेशो वा / दुश्चर्मेति केचित् / कितवो द्यूतासक्तः / पूगयाजकाः गणयाजकाः / चिकित्सकाः भिषजः / देवलका : धनार्थी देवार्चकाः / देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् / असौ देवलको नाम हव्यकव्येषु गर्हितः / इति वचनात् / मांसविक्रयिण आपद्यपि, विपणेन च जीवन्त इत्यनेनैवानापदि निषेधसिद्धेः / प्रेष्यो धनार्थमादेशकारी / प्रतिरोद्धा विरोधी / त्यक्ताग्निर्विहितत्यागं विनैवोभयाग्नित्यागी / वार्धुषिर्द्रव्यवृद्ध्युपजीवी / यथा समर्धे धान्यमुद्दिश्य महार्घ यः प्रयच्छति / स वै वार्धुषिको नामेति / यक्ष्मी क्स्स्यी। पशुपालो नाम पित्रर्थम् (?) / परिवेत्ता मकृतविवा - हाधाने ज्येष्ठे भ्रातरि कृतदाराग्निसंग्रहः / निराकृतिरधीतनष्टवेदः / अधीत्य विस्मृते वेदे भवेद्विप्रो
Page #543
--------------------------------------------------------------------------
________________ कण्डका 8 ] परिशिष्टम् / 537 1 1 निराकृतिरिति देवलोक्तेः / यस्त्वाधायाग्निमालत्याद्देवादीन्नैभिरिष्टवान् / निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः / इति वा / ब्रह्मद्विद ब्राह्मणद्वेषी / नानाजातीया अनियमवृत्तयो गणरतन्मध्यवर्ती गणाभ्यन्तरः । ग्रामीण इति कश्चित् / कुशीलवो नटवृत्तिः / अवकीर्णी स्खलितब्रह्मचर्यः / वृषल्यनेकविधा तत्पतिः / तथा च-वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा / चण्डाली च तृतीया च कुमारी या रजस्वला / इति स्कन्दसंवादोक्ता / यस्य गृहे भार्याया उपपतिर्जारः / वाग्दुष्टो निष्ठुरः / पुनर्भूरनेकविधा तत्पुत्रः पौनर्भवः / भृतको भृत्या परिक्रीतोऽध्यापकः / तेनैवाध्यापितश्च शिष्यः गुरुञ्चेति शूद्रस्येत्यनुषङ्गः / अकारणमपातित्यं तेन पित्रोर्गुरोश्च त्यागी / ब्राह्मैरध्ययनाध्यापनै यौनववा - हिकैः संवन्धैः पतितैः सावित्रीपतितैर्ब्रात्यैश्च यः संयोगं गतः स विवक्षितः / गरदो विषदो विप्रादन्येषां तस्य दाने महापातकित्वेन संग्रहात् / कुण्डै षष्टिः फलानि तावत्परिमितान्नभोजी / जारजान्नभक्षीत्यन्यः / समुद्रयायी नौकया / बन्दी स्तावकः / तैलिकस्तिलयन्त्रप्रवर्तको विप्रः / कूटकारको मानतुला कूटकारी / पित्रा धनार्थे विवदमानः / केकरोऽध्यर्धदृष्टिर्वक्रदृष्टिरिति यावत् / मद्यपो द्राक्षादिमद्यपः / पापरोगी कुष्टादिनिन्द्यरोगी / अभिशस्तो वाच्ययुक्तः / दाम्भिकः पाखण्डः कूटधर्मचारी । रसविक्रयी गुडलवणादिविक्रेता / अग्रेदिधिषूपतिज्र्ज्येष्ठायामनूढायां कनिष्ठोढा तत्पतितवृत्तिजीवकः / पुत्राचार्योऽक्षरपाठकः / पुत्रानुशिष्ट इति केचित् / भ्रामरी भ्रमरवदर्थार्जकः / अपस्मारीति कश्चित् / गृहसंवेशको वार्धकिधर्मे वर्तमानः / मूल्यगृहकारीत्यन्यः / हस्तिगोष्ट्रोष्ट्रदमको दमनेन जीवनः / नक्षत्रैज्योंतिषवृत्त्या जीवकः / युद्धाचार्यो युद्धापदेष्टा तदुपायी / स्रोतसां भेदकः स्रोतोनिरोद्धा / तेषामावरणे रतः / सेतुकृत् / दूतो दूत्यवृत्तिः / वृक्षारोपको वृत्त्यर्थम् / श्वक्रीडी वभिः क्रीडी / kanyAdUSakoM'gulyAdinA योनिविदारकः / वृषलपुत्रो वृषल एव पुत्रोऽस्य नान्यः / क्लीवो धर्मोद्यमशून्यः / षण्डस्यो क्तत्वात् / सद्भिनिन्दितोऽकारणेऽपि / अथवा कृषिजीविविशेवणम् / चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः / सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः / इति धार्मिककर्षकाभ्यनुज्ञानातू / औरभ्रिको मेषपोषकः / माहिषो महिषीपाल:, 'व्यभिचारिणीपुत्रश्च / 'महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी / तस्यां यो जायते गर्भः स वै माहिषकः स्मृतः / इति वचनात् / परपूर्वा प्रागन्यस्मै दत्ता तस्याः पतिः परिणेता / द्वितीयविवाहेन संस्कृतेभ्यः पौनरुक्तत्यं पुनः / प्रेतनिर्यातको सूल्येन प्रेतहारकः / राष्ट्रकामास्तथोन्मत्ताः पशुविक्रयिणश्च ये / मानकूटाखुलाकूटाः शिल्पिनो ग्रामयाजकाः / राजवृत्त्यान्धवधिरामूकखल्वाटपुङ्गवाः / वणिजो मधुहर्तारो गरदा गृहदाहकाः / समयानां च भेत्तारः प्रदाने ये निवारकाः / प्रव्रज्योपनिवृत्ताश्च वृथा प्रत्रजिताश्च ये / यश्च प्रब्रजिताज्जातः प्रव्रज्यावासितश्च यः / समुद्रयायी वान्ताशी केशविक्रयिणश्च ये / अवकीर्णी च वीरघ्नो गुरुन्नः पितृदूषकः / इति / अस्यार्थः -- गुरुतल्पगः, गुरुराजसुहृद्वन्धूत्तमात्मजजनखियः / सुताखसृसखीर्गच्छन् गुरुतल्पग उच्यते / इत्येवंलक्षणः / राष्ट्रका मातृधर्माभिलाषुकः / मानकूटा धान्यादिमानपात्रवञ्चकाः / मधुहर्तारो माक्षिकचोराः / प्रब्रज्योपनिवृत्ताः संन्यासिनः / वृथाप्रत्रजितः पुत्राननुत्पाद्यैव संन्यासी 1 प्रव्रज्यावसितो नवविधप्रत्यवसितोपलक्षकः / वान्ताशी भुक्तं वमित्वा लालसया पुनर्भोजी / केशविक्रयी चामरादिविक्रेता / वीरन्नस्त्यक्ताभिः पुत्रहा वा / पाठयतः शासतः प्रमादान्मृतपुत्रस्य' स्मृतिष्वदोषात् / 'स्कन्दसंवादे - वर्जयेत्कुण्डगोलौ तु नास्तिकं रङ्गजीविनम् / जपहोमविरक्तं च शाकुनं राजसेवकम् । चिकित्सकं गानकं च कितवं हेतुवादिनम् / वृथाऽऽमिषपरित्यागी वृथापाकरुचिद्विजौ / ब्राह्मणा ये विकर्मस्था वैडालव्रतिकाः शठाः / रोरही नातिरिक्ताङ्गः क्रूरो घूर्तपुरोहितौ / अनध्यायेष्वधीयानाः सूचकश्च नियामकाः / खीजितश्च कदर्यश्च सुदुष्यश्चाहितुण्डकः / ग्रामयाजी शूद्रयाजी वेदसोमोपजीविकः / इत्यादि / अस्यार्थः --- कुण्डगोलौ प्रसिद्धौ / रङ्गजीवी नत्रा /
Page #544
--------------------------------------------------------------------------
________________ 338 पारस्करगृह्यसूत्रम् / [श्राद्धसूत्रदिकः / शाकुनः पक्ष्युपजीवी / हेतुवादी तर्कवलेन सर्वत्र संशयकृत् / वृथेति श्राद्धादौ माण्स्त्यागी। एवं पाक्र्चिः। विकर्मस्थो निपिद्धकर्मा / बैडालबतिकः पारिभाषिकः / तथा च यस्य धर्मध्वजो नित्यं सुसाराध्वज इवोच्छ्रितः / प्रच्छन्नानि च पापानि बैडालं नाम तद्वतम् / तदस्यास्तीति बैडालनतिको लोकदम्भक इत्यर्थः / तथा च धर्मध्वजी सदालुब्धः छाझिको लोकदाम्भिकः / बैडालबतिको ज्ञेयो हिंस्रः सर्वातिसंधकः / इति / शठो वञ्चकः / अनध्यायेष्वपूर्वपाठी / सूचको राजकर्णेजपः / नियामको विवादद्रष्टा / कदर्यः पारिभापिकः / यथा-आत्मानं धर्मकृत्यं च पुत्रान्दारांश्च पीडयेत् / लोभायः पितरो भृत्यान्स का इति स्मृतः / इति / सुदूष्यः कुत्सितचारः / आहितुण्डकः सर्पहन्ते. त्यादि / वृद्धयाज्ञवल्क्योऽपि-सदासवीच खल्वाटः कुप्रतिग्रहकारकः / अज्ञातकुलगोत्रो यो द्विर्नमः शिल्पिकर्मकृत् / अवतानामुपध्यायः काण्डपृष्ठैश्च ये द्विजाः / अयतिमोक्षवादी च चतुर्थाश्रमवर्जितः / कुणपायुधजीवी च पुत्रप्रतिनिधिश्च यः / धर्माचारविहीना ये श्राद्धेष्वेतान्विवर्जयेत् / अस्यार्थःअवतानामुपाध्यायः इत्यक्षरादिशिक्षकः / काण्डपृष्ठो मातुलस्य सुतोद्वाही च विप्रोऽन्त्यश्राद्धजीविकः / काण्डपृष्ठस्तु विज्ञेयः श्राद्धे यश्वात्ति नामिषमित्युक्तः / तथा द्विजशायनिका ये च पुत्रप्रतिनिधिस्तथा / सर्वे ते ह्यत्रिणा प्रोक्ताः काण्डपृष्ठा नराधमाः / हारीतोऽपि-शूद्रापुत्रश्च यत्नच ये तथा क्रीतकाः सुताः / सर्वे ते मनुना प्रोक्ताः काण्डपृष्ठा द्विजाध्माः। इति / अयतिर्गृहस्थः / मोक्षवादी मुक्तिवादे रतः / तथा च ब्रह्माण्डे-श्राद्धाहगुणयोगेऽपि नैते जातु कथंचन / निमन्त्रणीयाः श्राद्धेषु सम्यक्फलमभीप्सतेति / अत्र श्राद्धाहा~ गुणा वेदाध्ययनादयः / शेषं स्मृतिभ्यो विज्ञेयमित्यलं प्रपञ्चेन / . इति कृष्णमिश्रकृतौ श्राद्धकाशिकायां सूत्रवृत्तौ अक्षयतृप्तिप्रकरणम् / अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रतिपदि द्वितीयाया स्त्रीजन्माश्वास्तृतीयायां' चतुर्थी क्षुद्रपशवः पुत्राः पञ्चम्यां द्यूतहि: षष्ठयां कृषिः सप्तम्यां वाणिज्यमष्टम्यामेकश6 नवम्यां दशम्यां गावः परिचारका एकादश्यां धनधान्यानि द्वादश्यां कुप्यर्छ हिरण्यं ज्ञातिश्रेष्ठ्यं च त्रयोदश्यां युवानस्तत्र नियन्ते शस्त्रहतस्य चतुर्दश्याममावास्यायाधं सर्वमित्यमावास्याया सर्वमिति // 9 // (गदाधरः)- atha''sarvamiti' प्रतिपदादयश्च कृष्णपक्षजाः / स्त्रीजन्म कन्योदयः / क्षुद्रपशव अजादयः / कृषिः कृषिफलम् / वाणिज्यं वाणिज्यफलम् / परिचारका दासादयः / कुप्यं सुवर्णरूप्यव्यतिरिक्त ताम्रादि / यूनां मृतानां त्रयोदश्यां श्राद्धं देयम् / शस्त्रहतस्येति जलादिद्वात्रिशहुर्मरणेन मृतानामुपलक्षणम् / प्रतिपदादितिथिष्वभिहितानि यानि फलानि तेषु स्वीयमनसोऽभीटान्सर्वान्कामानमावास्यायां श्राद्धदः प्राप्नोति / अत्र यद्यपि सर्वकामप्राप्तिरविशेषेण कथिता, तथापि न युगपत्सर्वकामनाप्राप्तिः, अपितु अमावास्यायामनुष्ठितेन श्राद्धेनैकेनैककामनाप्राप्तिः / एवममावास्यारन्तानुष्ठितेनान्येन श्राद्धेनान्यः काम इति // इति श्रीत्रिरमिचित्सम्राट्स्थपतिश्रीमहायाशिकामनात्मजदीक्षितगदाधरकृते मातीयश्राद्धसूत्रभाष्ये नवमी कण्डिका // 9 //
Page #545
--------------------------------------------------------------------------
________________ कण्डिका 9] परिशिष्टम् । (श्राद्धका0) इत्थं श्राद्धोपयोगि सर्वमभिधायेदानी गृहस्थस्य काम्यकमौचित्याच्छ्राद्धेषु काम्यकालानुपचिकंसुः सूत्रमारभते-'अथ काम्यानि भवन्ति' श्राद्धानीति शेषः । तत्राथशब्दः कानार्थः । न केवलं तिथय एव काम्यकालाः, किं त्वन्येऽपि स्मृत्युक्ता ज्ञेयाः इत्यर्थः । तथा च-संक्रान्तिर्विषुवञ्चैव विशेषेणायनद्वयम् । व्यतीपातो जन्मत्ररक्षं चन्द्रसूर्यग्रहौ तथा । तिथिनक्षत्रवारश्च उद्दिश्याभ्युदयं तथा । एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिरिति । संक्रान्तिविषुवायनादिन्यातयोः पुण्यातिशयेन विशेषोपादानात् । व्यतीपातत्रिविधः-महाल्पनित्यभेदेन । तथा च सिंहस्थो गुरुभौमे च मेषस्थो च खों सिता । द्वादशी हस्तसंयुक्ता व्यतीपातो महांस्तु सः । अल्पस्तु श्रवणाश्विधनिष्ठा नागदेवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते । ननु चाथशब्देन स्मृत्युक्तकालस्य संगृहीतत्वादन भाद्रपदीमारभ्य किमिति श्राद्धं शूद्रकृता बुद्धिस्थ एवेत्यविरोधः (1) / तस्मासौर्णमास्यामेवोपक्रमः । श्राद्धषोडशकस्येति प्रागुक्तम् । तथा च वायुपुराणम्-पुष्टिं प्रजां स्मृति मेधा पुत्रानैश्वर्यमेव च । कुर्वाणः पौर्णमास्यां तु संपूर्णफलमश्नुते । प्रतिपद्धनलाभायेत्युपक्रम्य अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा । सर्वान्कामानवाप्नोति स्वर्गस्थानत्यमश्नुते । इति श्राद्धषोडशकं प्रतीतम् । प्रपश्चितं चास्माभिरादिसूत्र इत्यलं पौनरुत्तयेनेति । फलानि तिथिष्वाह-- 'खियो प्रतिरूपाः प्रतिपदि श्राद्धकूल्भत इति शेषः । अप्रतिरूपाः अद्वितीयरूपाः स्त्रियो भार्याः । एतच्च कामनान्तरोपलक्षणम् । तथा च मनु:-कुर्वन्प्रतिपदि श्राद्धं सुरूपान् लभते सुतानिति । वायुपुराणे-प्रतिपद्धनलाभाय लब्धं चास्य न नश्यतीति । कन्यामिति याज्ञवल्क्य इत्यादि । अत्रै. तचिन्त्यते-मृतपित्रको जीवन्मातामहः किं पटिण्डकश्राद्धं कुर्यादुत त्रिपिण्डकमिति । अत्रैक आहुः-द्विपार्वणस्य विहितत्वाज्जीवन्मातामहमतिक्रम्यापि कुर्वीतेति । तथा च मनुः-ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि तं श्राद्धे स्वकं पितरमाश्रयेत् । पिता यस्य तु वृत्तः स्यान्नीवेद्वाऽपि पितामहः । पितुः स नाम संकीय कीर्तयेत्प्रपितामहम् । पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः । इति तदविचारितरमणीयम् । अस्य सार्धश्लोकद्वयस्य साग्नेरन्वाहार्यादिनियतश्राद्धविषयत्वात् । तथा च निगमः-यो वा जीवति पितृणां तं पिण्डस्थान इत्येके । जीवतो जीवतां वा देयमिति हिरण्यकेतुः । कस्माद्यज्ञविधित्वादशीगत्वादिति । नन्वेवं जीवत्पितृकस्य होमान्तमनारम्भो वेति कात्याय्नेनान्वाहार्यादिनिस्सेधात्क्थ्मेव्मिति। सत्यम् । कात्यायनोक्तर्वाजसनेयिमाननिषेधविषयत्वादितरसानीनां मनुवचनैः जीवदतिक्रमस्य विहितत्वात् । किं चार्थान्तरं सूत्रस्य । वाजसनेयिमानस्य पिता स्वस्थशो (1) जीवति तदा होमान्तमनारम्भो वा विक्ल्पित्ः। यदि संन्यासी पतितो वा जीवति तदा वाजसनेयिनोऽपि जीवदतिक्रमः सूत्रकृतोऽभिप्रेत इति । तथा च कात्यायनः-ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसाविति । किं च-न जीवरिपतृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यो दद्याच्च साग्निकः । इत्यनेन साग्निजीवपितृकस्यैवातिक्रमो विहितो न निरग्नेरिति । अपि च-दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षकम् । न जीवत्पितृकः कुर्यात्तिलः कृष्णैश्च तर्पणमित्यादौ पितृग्रहणं जीवन्मातामहाद्युपल. क्षणम् । तेनापि जीवन्मातामहस्य निषेधः । अन्यच्च-उद्वाहे पुत्रजनने इत्यत्रापि षड्वहणेनापर. पाक्षिकं न विहितम् । यत्तु, जीवत्पितरि वै पुत्रः श्राद्धकालं विवर्जयेत् । येषां वाऽपि पिता दद्यात्तेपामेके प्रचक्षते । इति हारीतोक्तम् । यच्च पितुः पितृभ्यो वा यात्सपितेत्यपरा shrutiH। इति कात्यायनादिभिरुक्तं तत्सपिण्डीकरणविषयमाभ्युदयिकम् । तथा च वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुत्ः। इति । यत्पुनः-पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्तव्यं विशेपानरकं व्रजेदिति । यच्च-" पिण्डाः स्युः षडितिस्थितिः ॥ इत्यादिवचन
Page #546
--------------------------------------------------------------------------
________________ 540 पारस्करगृह्यसूत्रम् / [ श्राद्धसूत्र - वृन्दं मातामह श्राद्धविधायकं तन्मृतवर्गद्वयमित्यविरोधः / तस्माज्जीवन्मातामहकर्तृ ? पितृवर्गीदेश नैव . त्रिपिण्डकं श्राद्धमित्युचितम् / तथा च स्मृतिः पितृवर्गे मातृवर्गे तथा मातामहस्य च / जीवेत्स -यदि वर्गादौ तद्वर्गं तु परित्यजेत् / चशब्दो मातामहीसंग्रहार्थः / प्रजापतिरपि संक्रान्तावुपरागे च चर्पोत्सत्रमहालये / निर्वपेदत्र पिण्डस्त्रीनिति प्राह प्रजापतिरिति / अत एव प्राप्तैकवर्ग श्राद्धस्य त्रयोदश्यां निषेधः / श्राद्धं नैकस्य वर्गस्य त्रयोदश्यामुपक्रमेदिति / एवमन्यपङ्कावपि / अत्र च जीवेत्स यदि वर्गादावित्यनेन न वर्गादावेव जीवतो नातिक्रमो न जीवत्पितामहादेरपीत्यर्थादुक्तम् / तेन मृतपितृको जीवत्पितामहादिकमतिक्रम्यापि दद्यादित्यर्थः / तस्मान्निरग्निजीवत्पितृकस्य सपिण्डनाभ्युदयिकश्राद्धयोरेव सर्वश्राद्धेषु जीवतिक्रमेण श्राद्धं नेतरत्रेति चतुरस्रम् / 'द्वितीयाया स्त्रीजन्म' श्राद्धकर्तुः स्यादिति शेषः / स्त्रीजन्मेति कन्याजन्मेत्यर्थः / तथा च मनुः-- कन्यकां तु द्वितीयायामिति / उपलक्षणं चैतत् / तथा च वायुपुराणम् / द्वितीयायां तु यः कुर्याद्दिपदाधिपतिर्भवेन् / मार्कण्डेयोऽपि द्वितीया हि प्रजाप्रदेति / कन्यावेदिन इति याज्ञवल्क्य इत्यादि / कन्यावेदी जामाता / अत्रैतञ्चिन्त्यते--किमत्र पितामहाद्वितियौ पौत्रेण श्रद्धं कार्यमुत नेति / अत्रैके अधिकाराभावान्नेत्याहुः / तदयुक्तम् / विहितत्वात् / तथा च स्वल्पमात्स्यम् - नान्दीमुखानां प्रत्य कन्याराशिगते रवौ । पौर्णमास्यां च कर्तव्यं वाराहवचनं यथेति / नान्दीमुखाः पितामहादयः / चकारादन्यतिथावपि / तथा च वृद्धयाज्ञवल्क्यः - कुहू पूर्णेन्दुपञ्चम्यां यः श्राद्धं कुरुते नरः / कामिकं तु वरं पुत्रं लभते नात्र संशयः / तथा--काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् / तस्य त्रींस्तत्र विधिना तर्पयेत्पायसेन त्विति / पूर्णेन्दुपदी / अयं तु विशेषः -- पितृपूर्वकमिति / 'अश्वास्तृतीयायाम् ' श्राद्धकर्तुरिति शेषः / उपलक्षणं चैतत् / तथा च मनुः - तृतीयायां तु वंदनति / वायुपुराणेऽपि --- वरार्थिनां तृतीया च शत्रुनी पापनाशिनीति / अत्रैतदुच्यते - भरण्यादावन किमपिण्डकं स्यादुत नेति / तत्र निपेधादपिण्डकमित्येके / तन्न / तिथिनिमित्तकत्वात् / तथा च ऋयोगादिपूतोऽपि after पिण्डपातनम् / तथा -- तिथिनक्षत्रयोगेषु प्राधान्यं तु तिथेः स्मृतम् / तिथिमूलानि सर्वाणि यथा द्रव्ये गुणादिकमिति / यत्तु भरण्यादौ तन्निषेधः स नक्षत्रादिनिमित्तकविषयः / प्रपञ्चितं चैतदादिसूत्रे । 'चतुर्थ्यां क्षुद्रपशवः कर्तुः स्युरिति शेषः / क्षुद्रा अजादयः / उपलक्षणं चैतत् / तथा च वायुः, श्राद्धं चतुर्थ्यां कुर्वाणः शत्रोद्राणि पश्यतीत्यादि / अत्रैतञ्चिन्त्यते--किमत्र मातृतियौ मातृश्राद्धं पृथक् स्यादुत नेति / तत्रैक आहुः - अन्वष्टका च वृद्धौ च गयायां च क्षयेऽहनि / मातृश्राद्धं पृथक्कुर्यादन्यत्र पतिना सहेत्यादिवचनेभ्यो न पृथगिति / तन्नोचितम् पृथक् श्राद्धस्य 'वाचनिकत्वात्प्रेवपत्तिथेर्विहितत्वाच्च / तथा हेमाद्रिपद्धती -- अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरं तथा / महालये गयायां च सपिण्डीकरणात्पुरा / मातुःश्राद्धं पृथक्कुर्यादन्यत्र पतिना सहेति / स्मृतिरपि -- महालये गया श्राद्धे वृद्धावन्वष्टकासु च / नवदैवतमन्त्रस्याच्छेषं पाट्पौरुपं विदुः / चतुर्विंशतिमतेऽपि / सर्वेभ्यश्च पितृभ्यश्च तत्पत्नीभ्यस्तथैव च / पिण्डास्तेभ्यः पृथग्दद्यात्सदा भाद्रपदे द्विजः / इनि / स्मृतिसमुचयेऽपि पृथक् श्राद्धं तु मातृणां प्रकर्तव्यं विचक्षणैः / नवम्यां पितृपक्षे तु वृद्धौ तीर्थे महालये । स्मृत्यर्थसारेऽपि तत्र मातुः श्राद्धं पृथक् शस्तमिति / रेणुरपि - मातुर्गयाष्टक वृ मृताहे च महालये / तैश्च श्राद्धं पृथग्देयं तन्त्रं वानुगता यदीति / अयं विशेष:- मृतं पितरि मूर्वकं जीवित मृतवर्गस्यैवेति / पृथकुश्राद्धं जीवत्पितृकस्य नेत्येके / नवमीविषयमेनेत्यन्ये / 'पुत्राः पञ्चम्यां' कर्तुः स्युरिति शेषः / पुत्रशब्दः पुन्नामनरकन्त्राणहेतुः / पूर्णातिथित्वात् / तथा च मनु' पचम्यां शोभनान्सुतानिति / उपलक्षणं चैतन् / तथा च वायुः पञ्चम्यां चैव कुर्वाणः प्राप्नोति महतीं shriym। मार्कण्डेयोऽपि - श्रियं प्राप्नोति पञ्चम्यामिति / अत्रके मातुः क्षयाहे पार्वणं स्वादित्याहुः / तथा च I I
Page #547
--------------------------------------------------------------------------
________________ कण्डिका 9] prishissttm। थाज्ञवल्क्य:-पितृपक्षे त्वमायां वा पितृमातृक्षयो यदि / पितुस्तु पार्वणं कुर्यादेकोद्दिष्टं तु मातृकम् / तथा-पितुस्तु पार्वणं कुर्यात्प्रेतपक्षे मृतस्य तु / पितृव्यभ्रातृमातृणामेकोद्दिष्ट सदैव हि / प्रेतपक्षे तिथिर्यस्य पितुरेकस्य पार्वणम् / मातृभ्रातृपितृव्याणामेकोद्दिष्टं सदैव हीत्यादिव्च्नेभ्य्ः। तद्युक्तम् / एकोद्दिष्टस्य सपत्नमातृविषयत्वेनाविरोधात् / तथा च पुराणसमुच्चये अमायां वा क्षयो यस्य प्रेतपक्षे तथा भवेत् / निरग्निरपि कुर्वीत मातापित्रोस्तु पार्वणम् / अनग्निः पार्वणं यो न. मातापित्रोः क्षयेऽहनि / करोति बुद्धिमोहेन स भवेत्पितृघातकः / जमदग्निरपि-आपाद्य सहपिण्डत्रमौरसो विधिवत्सुतः / कुर्वीत दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनि / गौतमोऽपि-आषाढ्याः पञ्चमे पक्षे प्रेताख्ये तु क्षयो यदि / पार्वणं तत्र कुर्वीत वर्जयित्वा चतुर्दशीम् / हेमाद्रावपि-सपिण्डीकरणादूर्व पित्रोरेव हि पार्वणम् / पितृव्यभ्रातृमातृणामेकोद्दिष्टं सदैव हीत्यलं बहुना / षष्ठयां घूतद्धिः कर्तुः स्यादिति शेषः / ऋद्धितविजयः / उपलक्षणं चैतत् / तथा च वायु:-षष्ठयां श्राद्धं तु कुर्वाणो द्विजांस्तान्पूजयन्ति हि / मार्कण्डेयोऽपि-षष्ठयां पूज्यो भवेन्नरः / इति / अत्र विशेषः पुराणसमुच्चयेएकमातृद्विपितृको भ्रातरावन्यगोत्रजौ / मातुः श्राद्धं तु कुर्यातां षष्ठयां पुत्रावुभावपि / स्मृतिसमुच्चयेऽपि-देयं श्राद्धं तु षष्ठयां तैर्ये द्विरंशायना सुता / क्षेत्रिणश्च पितुश्चादौ दद्युः पश्चात्तु बीजिनः / अनेकमातृकस्य विशेषो गालवेनोक्तः / अनेका मातरो यस्य श्राद्धे चापरपक्षके / अर्घदानं पृथक्कुर्यापिण्डमेकं स निवपेदिति / 'कृषिः सप्तम्याम् ' कर्तुः स्यादिति शेषः / उपलक्षणं चैतत् / तथा च वायु:-कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः / महामन्त्रमवाप्नोति गणानां चाधिपो भवेत् / मार्कण्डेयोऽपि-गणाधिपत्यं सप्तम्यामिति / अत्रैतञ्चिन्त्यते-रजस्वलायां पल्ल्यामत्र श्राद्धं कार्य न वा तत्रैक आहुः नेति / तथा च-श्राद्धीयाहनि संप्राप्ते यस्य भार्या रजस्वला / श्राद्धं तत्र न कर्तव्यं कर्तव्यं पञ्चमेऽहनि / इति / तन्न / अस्य मृताहेऽपुत्रपन्याः स्वयंकर्तृत्वनिषेधात् / तथाच गौतमःअपुत्रा तु यदा भार्या संप्राप्ते भर्तुराब्दिके / रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि / इति / 'वाणिज्यमष्टम्याम् / कर्तुः स्यादिति शेषः / वाणिज्यशब्देन यथा वणिजोऽनेकलाभस्तथाऽष्टमीश्राद्धेनानेकफलमित्यर्थः / तथा च वायु:-संपूर्णी वृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः / मार्कण्डेयोऽपिअष्टम्यां वृद्धिमुत्तमामिति / उपलक्षणं चैतत्-तेन गयाफलमपीत्यर्थः / तथा च ब्रह्माण्डे -आषाढ्याः पञ्चमे पक्षे गयामध्याष्टमी स्मृता / त्रयोदशी गजच्छाया गयातुल्यं तु पैतृकम् / इति / अत्रैतदुच्यते-किमपरपाक्षिकं श्राद्धं सूतकान्ते स्यादुत नेति / तत्रैक आहुः-मासिकेऽन्दे तु संप्राप्ते अन्तरा मृतसूतके / वदन्ति शुद्धौ तत्कार्य दर्शे वाऽपि विच्क्स्स्न्नाः। इत्यादिवचनान्मासिकान्दिकयोरेवाशौचान्ते विहितत्वादापरपाक्षिकं नेति / तद्युक्तम् / अस्यापि विहितत्वात् / तथा च पुराणसमुच्चय--पक्षश्राद्धे समारब्धे सूतकं निपतेद्यदि / समाहूता हि पितरः सूतकान्ते विसर्जयेत् / यदि नैवं नरः कुर्यात्सूतकान्ते क्षमापनम् / प्राग्दत्तानि मनुष्येण shraaddhaanyaasurtRptye| इति। पक्षश्राद्ध इत्यापरपाक्षिकोपलक्षणम् / ऋष्यशृङ्गोऽपि-शुचीभूतेन दातव्यं या तिथिः प्रतिपद्यते / सातिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन / इति / 'एकशर्फ नवम्याम् ' कर्तुः स्यादिति शेषः / एकशफा अश्ववेसरादयस्तेषां वृन्दमेकशफसमूहः / उपलक्षणं चैतत् / तथा च वायु:-श्राद्धं नवम्यां कर्तव्यमैश्वर्य खीपु काइतेति, स्त्रियो नवम्यां प्राप्नोतीति मार्क्न्न्द्देय्ः। अत्रेतत्संदिह्यते-जीवपितृकः किं मातृश्राद्धं नवम्यां कुर्यादुत नेति / तत्रैक आहुः-अमाश्राद्धं गयाश्राद्धं श्राद्धं चापरपाक्षिकम् / न जीवपितृकः कुर्यात् पितृहा ह्युपजायते / इत्यादिवचनान्निरग्निर्नेति / अन्ये वाहुः---आन्वष्टक्यस्य विहितत्वात् कुर्वीतेति / तदेतद्विचारणीयम् / न जीवत्पितृक इत्यत्र जीवरिपतृकशब्देन किं मुख्यया जीवपितृमात्रविवक्षयाऽपरपाक्षिकाद्धस्यैव निषेध आहोस्विजीवपितृकशब्देन जीवन्मातामहाद्युपलक्षकेन ,
Page #548
--------------------------------------------------------------------------
________________ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र जीवद्वर्गनिषेधः । तत्र यदि जीवत्पितरि मुख्याधिकारिण्येदानभावा (1)च्छ्राद्धमात्रस्यैव निषेध इत्युच्यते तदा जीवेत्स यदि वर्गादौ तद्वर्ग तु परित्यजेत् इत्यस्य मृतवर्गश्राद्धविधायकस्य वैयर्थ्य स्यादव्रत्यक्षयाहे पितृमातृश्राद्धस्याकरणप्रसंगच स्यात् । अथ क्षयाहत्वेन तत्कर्तव्यं तर्हि मृतवर्गविधायकवचनस्य वैयर्थ्य तदवस्थमेव । यदि जीवत्पितृकशब्देन जीवद्वर्गश्राद्धनिषेध इत्युच्यते, तर्हि मृत - मातृके सदाचारप्राप्ताकरणस्य परित्यागः स्यादिति तस्मात्कथमत्र समाधिः । उच्यते ---- यद्यपि, धर्मे जिज्ञासमानानां प्रमाणं परमं श्रुतिः । द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः । इति । पराशरेण लोकसंग्रहस्य प्रामाण्यमुक्तम् । तथाऽपि स्मृतिसदाचारयोर्विरोधे श्रुतिविरोधं विना स्मृतिवाधस्यान्याय्यत्वात् स्मृतिविरुद्धाचारस्य वाधो न्याय्य इत्युक्तम् । तथा च चतुर्विंशतिमतम् - स्मृतिदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिकं वाक्यं स्मृतिवाधात्परित्यजेत् । वसिष्ठोऽपि -- श्रुतिस्मृतिविहितो धर्मस्तदविरोधिशिष्टाचारः प्रमाणम् । इति । तस्मात्सर्वोऽपि जीवत्पितृको मृतमातृवर्गों नवमी श्राद्धं कुर्यादित्यर्थः । तथा वचनमपि - आन्वष्टक्यं गयाप्राप्तौ सत्यां यच मृतेऽहनि । मातुः श्राद्धं सुतः कुर्यात्पितर्यपि च जीवति । गयाप्राप्तिः प्रासङ्गिकी न तूद्देशतः । न चैवं मन्वाद्यादौ सर्वत्र जीवत्पितृकः कुर्यादिति वाच्यम् । अन्वष्टकादिकालत्रयस्यैव विशेषविधेरितरत्र नि पेधसिद्धेः । यत्त्वन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतमिति नवदैवत्यमुक्तम्, तत्सामेरन्वष्टका - त्रयविपयम् । जीवन्मातामहीविषयं वा । न नवम्यां त्रिपिण्डकादिनिवारकम् । अतश्चात्र त्रिदेवलादिकं यथाधिकारं कर्तव्यमिति सिद्धम् । अन्यथा जीवत्पितृकोऽत्र क्षयाहादिकं कुर्यान्मृतमातृको नवम्यां नेत्यनुचितापत्तेः । एवमेकादशाहादावपि नियत श्राद्धेष्ववगन्तव्यमिति सर्वे समञ्जसम् । द्वादशदैवत्यं चात्र प्रपचितमस्माभिरादिसूत्र इति नात्र पुनरुक्तम् । निमित्तवहुत्वे त्वत्र प्रतिनिमित्तं श्राद्धानि कुर्यात् । तथा च कात्यायनः -- द्वे बहूनि निमित्तानि जायेरनेकवासरे । नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् । यत्तु नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचिदिति प्रचेतसोक्तो निषेधः स एकनिमित्तेनैव पुनः करणविषयः । तथा च जावाल: -- श्राद्धं कृत्वा तु तत्रैव पुनः श्राद्धं न तद्दिने । नैमित्तिकं तु कर्तव्यं निमित्तानां क्रमेण त्विति । 'दशम्यां गावः ' गावो द्विशफाद्युपलक्षणम् । तथा च मनुः - दशम्यां द्विखुरं वहु । वायुरपि - कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुया दिति । अत्र गवां सर्वसंपत्तिमूलत्वात्तद्विधानेन दशम्यां प्राशस्त्यं सूचितम् । तथा च पुराणसमुच्चयेप्रशस्ताः पूर्णिमामुख्यास्तिथयः षोडशैव ताः । तासां श्रेष्ठतमा प्रोक्ता दशमी श्राद्धदायिनामिति । दशम्यां पूर्णकामतामिति मार्कण्डेयः । गवां संपत्तिमूलत्वं श्रुतिराह -- गौर्वा इदः सर्वे विभर्तीति । दुग्धाज्यादिना देवादितृप्तेरित्यर्थः । तदुक्तम् -- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्या - जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति । पार्वणैकोद्दिष्टयोरेकदिनसंभवे किं पार्वणं पूर्वं कर्तव्यमुतैकोद्दिष्टमिति । तत्रैक आहु:-- यद्येकत्र भवेत्तावदेकोद्दिष्टं तु पार्वणम् । पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेदिति जाबालोक्तत्वात्पूर्वं पार्वणमिति । तन्न । पाठादर्थस्य वलवत्त्वात् । अतश्चैकोद्दिष्टं निर्वर्त्य पार्वणं समाचरेदिति तत्रान्वयः । तथाच वृद्धयाज्ञवल्क्यः -- एकाहिके समुत्पन्ने पार्वणे च क्षयाहि । प्राक् क्षयाहं प्रकुर्वीत पश्चात्पाकेन पार्वणम् । अन्यच्च - दरों क्षयाह आपन्ने कथं कुर्वन्ति याज्ञिकाः । पूर्वं क्षयाहं निर्वर्त्य पश्चाद्दर्श समाचरेत् । अथवा पार्वणस्य पूर्वमुक्तिः पित्रोः पार्वणविषया । एकोद्दिष्टस्य पश्चादुक्तिः सपिण्डैकोद्दिष्टविषयेति युक्तमेव । न चैकपाकेन श्राद्धद्धयमाशङ्कनीयम् । एकपाकेन यः कुर्यादेकोद्दिष्टं च पार्वणम् । स भवेद्राम्यवाराहो विष्ठाशी सप्तजन्मसु । इति तेनैवोक्तत्वात् । 'परिचारका एकादश्यां ' भवन्तीति शेषः । परिचारका दासाद्यनुजीविनः । उपलक्षणं चैतत् । तथा च मनुः - एकादश्यां तथा रूप्यं ब्रह्मवर्चस्त्रिः सुतानिति । वायुरपि वेदां । 1 542
Page #549
--------------------------------------------------------------------------
________________ कण्डिका 9] परिशिष्टम् । श्चैवाप्नुयात्सर्वान्विप्राणां संपदं तथा । एकादश्यां परं स्थानमैश्वर्य सन्ततिं तथा । इति । अत्रैतच्चिन्त्यते-अपुत्रादीनामेकोदिष्टेन किं तिथिनियमोऽस्ति न वा इति । तत्रैक आहुः-संवन्धिवान्धवादीनामेकोद्दिष्टं सदैव हि । अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् । सपिण्डीकरणादू यत्र यत्र प्रमीयते । भ्रात्रे भगिन्य पुत्राय स्वामिने मातुलाय च । पित्राधगुरवे श्राद्धमेकोद्दिष्टं महालये । इति कात्यायनापस्तम्बादिवचनं महालये यत्र तत्रापीति । तद्युक्तम् । तिथिनियमस्योक्तत्वात् । तथा च पुराणसमुच्चये-अपुत्राणां च बन्धूनामृत्विगाचार्ययोर्गुरोः । एकोद्दिष्टं सदा कार्य पितृपक्षे विशेषतः । न पार्वणाधिकारोऽस्ति येषां कन्यागते रवौ । एकादश्यां तु कृष्णायां तेषां श्राद्धं समाचरेत् । अन्यञ्च एकादश्यां न कुर्वीत एकोद्दिष्टानि कृत्स्नशः । यद्वा द्विदैवतो विष्णुः पितृवर्गस्य नित्यशः । वृद्धशातातपोऽपि-पितृष्वसृमातृष्वसृपितृव्यभ्रातृमातुलैः । अनपत्यासु भार्यासु एकोदिष्टं समाचरेत् । मातुलों भागिनेयश्च स्वस्त्रीयों भ्रातृजस्तथा । श्वशुरश्च गुरुश्चैव सखा मातामहस्तथा । एतेषां चैव भार्याणां स्वसुर्मातुः पितुस्तथा । श्राद्धमानं तु कर्तव्यमिति वेदविदां स्थितिः । इति । भागिनेयः पितृव्यपुत्रीपुत्र इत्यपौनरुत्त्यम् । मातामहः सपत्नमातृपिता । साग्नेरप्यत्रैकोद्दिष्टमेव । तथा च पुराणसमुच्चये अग्निमन्तो द्विजा ये तु तेषां कन्यागते रवौ । पितृव्यभ्रातृवन्धूनामेकोदिष्टं प्रशस्यते । इति । 'धन धान्य हिरण्यं द्वादश्यां' कर्तुः स्यादिति । धनं रजतादि । तथा च मनुः-द्वादश्यां जातरूपं तु रजतं कुप्यमेव चेति । उपलक्षणं चैतत्-तथा च वायु:-द्वादश्यां जनलाभं च राज्यमाडुर्वसुनि चेति । अत्रैतदुच्यते-दैववशापित्रोः क्षयाहैक्ये कथं क्रम इति । तत्र कार्णाजिनिः । पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा। पितृपूर्व सुतः कुर्यादन्यत्रासन्नियोगतः । अन्यत्र सपिण्डश्राद्धेषु आसत्तिः संबन्धासत्तिः संवन्धनैकट्यक्रमणेत्यर्थः । तथा च ऋष्यशृङ्गः-भवे यदि सता "ण तथा । संवन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेदिति । ननु च पित्रोः क्षयाहैक्ये किमेकपाकेनोत पृथक्पाकेन श्राद्धद्वयमिति । तत्रैके एककाले गतासूनां बहूनामथवा द्वयोरित्यादिना एकपाकेनेत्याहुः । तद्युक्तम् । तस्य एकदैवेति काल विषयत्वात् । अन्यदैकदिने तु पृथग्विधः । तथा च पठन्ति-मातापितृमृताहैकं कालेनापि भवेधदि । पृथक्पाकं पितृश्राद्धं मातुश्च तदनन्तरम् । इति । सपिण्डानां तु नृसिंहपुराणेएकेनैव तु पाकेन सपिण्डानां महालये । तत्रेण अपणं कुर्याच्छ्राद्धं कुर्यात् पृथक् पृथक् । विष्णुधर्मोत्तरे च-प्रेतपक्षे गयायां च गतासूनां समेऽहनि । तत्रेण श्रपणं कुर्याच्छ्राद्धं दद्यास्पृथक् पृथक् इति । 'कुप्यं ज्ञातिश्रैष्ठ्यं त्रयोदश्यां कर्तुः स्यादिति । कुप्यं हेमरजताभ्यामन्यधातुजम् । उपलक्षणं चैतत्-तथा च मार्कण्डेयः प्रजा मेघां पशुं पुष्टिं स्वातन्त्र्यं वृद्धिमुत्तमाम् । दीर्घ मायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीमिति । ननु च-त्रयोदश्यां कृष्णपक्षे यः श्राद्धं कुरुते न्र्ः। पञ्चत्वं तस्य जानीयाज्ज्येष्ठपुत्रस्य निश्चितम् । इति अङ्गिरसा श्राद्धस्यैव प्रतिषिद्धत्वात्कथं फलश्रुतिरिति । उच्यते-तस्यैकवर्गश्राद्धविषयत्वात् इत्यदोषः । तथा च कामाजिनिः-श्राद्धं नैकस्य वर्गस्य त्रयोदश्यामपक्रमेत् । अतृप्ता अस्य येऽत्र स्युः प्रजां हिंसन्ति तत्र ते । इति । अत्रैवञ्चिन्त्यतेकिमनुगमनमृतानां स्वमृताहे श्राद्धं स्यादुत भर्तृमृताहे इति । तत्रैक आहुः-मासक्षयतिथिस्पृष्टे यस्मिन् यो म्रियतेऽहनि । प्रत्यव्दं तत्तथाभूतं क्षयाहं तस्य तद्विदुरित्यादिवचनात्स्त्रमृर्ताह एवेति । तयुक्त-भर्तृक्षयाहे विहितत्वात् । तथा च पुराणसमुच्चये अग्रतः पृष्ठतो वाऽपि तद्भक्तया म्रियते तु या । तस्याः श्राद्धं प्रदातव्यं भर्तुरेव क्षयेऽहनि-रेणुरपि एकचित्यां समारूढा द्वितीयेऽह्नि प्तिव्र्ता। तस्याः पिण्डोदकं पुत्रः प्र्कुपितृवास्रे। पठन्ति च-प्रत्यक्षे वा परोक्षेवा तद्भक्त्या म्रियते तु या। तस्याः आद्धं प्रकुर्वीत भर्तुरेव क्स्स्येऽह्नि। अनैतत्संदिह्यते-भर्तृक्षयाहे किं तस्याः पृथपिण्ड उतैकपिण्डे
Page #550
--------------------------------------------------------------------------
________________ 544 पार्स्क्र्गृह्य्सूत्र्म्। [ श्राद्धसूत्रद्वयोरुद्देशः । तत्र लौगाक्षिः-मृताहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं तु दंपत्योरन्वारोहण एव तु । अस्यार्थः-दंपत्योरन्वारोहणे मृताहे समासेन पिण्डनिर्वपणम् । नवश्राद्धं पृथगित्यन्वयः । नवश्राद्धं श्राद्धषोडशोपलक्षणम् । समासः पाकाद्यैक्यम् । तुशब्दो विशेषे । ततश्च दंपत्योरेकचित्यन्वारोहणे षोडशश्राद्धेष्वेव पृथक्पृथक्पाकपिण्डौ अन्यत्र पाकैकेनैक पिण्डे द्वयोरुद्देशः । मृततिथौ भिन्ने त्वाब्दिकप्रेतश्राद्धयोः पृथपिण्ड एवेति । निश्चितमेतदित्येवशब्दार्थः । तथा च-एकचित्यां समारूढौ दम्पती निधनं गतौ । पृथकू श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथगिति । तथा-एकचित्यधिरोहे चेति तिथिरेकैव जायते । एकपाकेनैकपिण्डे द्वयोर्गृहीत नामनी । इति देशकालद्रव्यदेवकनैक्ये तात्रिको विधिरिति च । अत्रैके भर्तुः क्षयाहे सर्वासामेव पृथपिण्ड इत्याहुः। तन्न । तस्य पतिव्रताविषयत्वात् । तथा च भृगुः-या समारोहणं कुर्यातुश्चित्यां पतिव्रता । तां मृताहनि संप्राप्ते पृथपिण्डे नियोजयेत् । प्रत्यव्दं च नवश्राद्धं युगपत्तु समापयेत् । अपि च पुराणमुच्चये-या काचिन्म्रियते नारी पत्या सह पतिव्रता । तस्याः श्राद्धं पृथकुर्यादेकोद्दिष्टं विधानतः । विधानत इति युगपत्समापयेदिति, चतुर्भिः क्षयाहे पूर्व भर्तृद्विजोपवेशनं पश्चात् स्त्रिया इत्येवं क्रमेणैकदैव सर्वं श्राद्धमित्यर्थः । पतिव्रतात्वात् । तथा अथ केचिन्न चेच्छन्ति पृथक् श्राद्धं तु योषिताम् । वदन्ति पतिना साधै मूढास्ते मे मतेन तु । सपिण्डीकरणादूर्ध्व पृथक्त्वं न विधीयते । ते बालिशा न तेषां वै ग्राह्यं वाक्यमजानताम् । पृथक् श्राद्धं च मातृणां कर्तव्यं वा प्रदक्षिणमिति । पठन्ति च-परदेशे मृतो भर्ता श्रुत्वा नारी पतिव्रता । तिथिरेका विशुद्धौ स्यात्पिण्डं दद्या (त्पृथक्पृथ) गिति । अन्न विशेष:--अनेकस्त्रीभिरनेकभृत्यैर्वा स्वामिना सह स्नेहान्मरणे पाक्यादौ नैव स्वामिगोत्रेण वा पृथपिण्डदानं कर्तव्यम् । तथा च पुराणसमुच्चये-मृतानामथ भृ. त्यानां भार्याणां पतिना सह । तन्त्रेण अपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि । श्राद्धं पृथक्पृथक्कुर्यास्वामिगोत्रेण कृत्स्नशः । स्वामिचित्यवरोहेणभृत्योभ्रश्येत् स्व्गोत्र्त्ः। इति । भृगुरपि-एककालगतासूनां बहूनामथवा द्वयोः । तन्त्रेण अपणं कृत्वा श्राद्धं कुर्यात्पृथक्पृथक् । पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः । तृतीयस्य ततः कुर्यात्संनिपातेष्वयं क्रमः । पूर्वकस्य मृतस्येति ज्येष्ठानुक्रमेण लघूनामुत्तमाधमक्रमेणेत्यर्थः । यत्त्वेकचित्त्यां समारूढौ चेति वचने पृथक्पृथगादानमुक्तं तदेकपतिव्रतस्त्रीविषयमित्यविरोधः । स्मृत्यर्थसारे-सहदहने तु पिण्डश्राद्धादौ पाकैक्यं कालैक्यं क...क्यमिति । 'युवानस्तत्र म्रियते शस्त्रहतश्चतुर्दश्याम् ' युवानो ये म्रियन्ते शस्त्रहतश्च तत्रापरपक्षे चतुर्दश्यामेकोद्दिष्टं प्राप्नुवन्तीत्यर्थः । तथा च स्मृतिचन्द्रिकायां-चतुर्दश्यां तु यच्छ्राद्धे सपिण्डीकरणे कृते । एकोहिटविधानेन तत्कुर्याच्छनघातिनः । इत्यादि । मार्कण्डेयोऽपि युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्य चतुर्दश्यां तेषामृद्धिमभीप्सतेति । ननु चात्र शत्रहतस्यैव नान्यस्येति मिताक्षरादिनिवन्धकृद्भिनियमितत्वात्कथं युवान इत्युक्तम् । तत्र च वृद्धयाज्ञवल्क्यः-श्राद्धदाने चतुर्दश्या विनाशस्त्रहतं मृतम् । ज्येष्ठपुत्रो विनश्येत पितॄणां चाप्यधोगतिरिति । अतो युवान इति त्रयोदश्या योजनीयमिति चेत्, नैवम् । युवशब्दस्य विशेषादिना सर्पहताग्रुपलक्षकत्वात् । तथा च वृद्धयाज्ञवल्क्यः-मृत्काप्ठपललोहेपु विद्युद्वालविपादिभिः । नखिदंष्ट्रिविपन्ना ये विप्रशापहताश्च ये । शीतवातविपन्ना ये शखघातहतास्तथा । पापमृत्युहता ये वै तेषां शस्ता चतुर्दशीति । अथवा युवानस्तत्र म्रियन्त इति पाठस्तत्र । यतस्त्रयोदश्यां श्राद्धं प्रशस्तं तस्मात्तधे युवानो न म्रियन्त इत्यर्थः । त्रयोदश्यामेव । तथा च महाभारते-जातीनां तूत्तरे श्रेष्ठः कुर्याच्छाद्धं tryodshii। नवम्यां तु युवानोऽस्य प्रमायतमिगृह इति । शस्त्रहत इत्येकत्वं तत्रये पार्वणं सूचयति । तेन पित्रादित्रये शस्त्रहते पार्वणमित्यर्थः । अत्रैक आहुः त्रयाणामपि शस्त्रहतत्वे पृथक पथगेकोद्दिष्टमेवेति । तदयुक्तम् । पार्वणस्यैवानि
Page #551
--------------------------------------------------------------------------
________________ 9] परिशिष्टम् / 545 देशात् / तथा च स्मृतिदर्पणे- एकस्मिन् वा द्वयोर्वापि विद्युच्छत्रेण वा मृतौ / एकोद्दिष्टं सुतः कुर्यात्रयाणां दर्शवद्भवेत् / तथा पित्रादयस्त्रयो यस्य शस्त्रघाता अनुक्रमात् / स सुतः पार्वणं कुर्यात्पत्रादेर्न पृथक् पृथगिति / एकोद्दिष्टमिति शेषः / स्मृतिचन्द्रिकायामपि --- एकस्मिन् द्वयोर्वैकोद्दिष्टविधिरिति / त्रयाणां पार्वणमित्यर्थः / अनेक आहुः रणे संमुखप्रहारैर्हतशूराणामपि शत्रहतत्वाच - तुर्दश्यामेवेति / तदयुक्तम् / तेषां परमगतित्वात् / तथा च पुराणसमुइये - वितत्य रणयज्ञं ये गोब्राह्मण हितैषिणः / स्वामिपादाग्रसंलग्ना यन्निशखैश्च खण्डशः / न ते शस्त्रहतैस्तुल्या पुराणज्ञैरुदाहृताः / न च तिर्यत् (?)क्रामयन्ति सुरमन्दिरम् / श्रूयते चात्र गाथेयं भार्गवाङ्गिरसे मतम् / द्वाविमौ पुरुपौ लोके सूर्यमण्डलभेदिनौ / परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः / इति / यत्तु प्रीयन्ते पितरश्चास्य ये शस्त्रेण रणे हताः / इति मनुना चतुर्दश्यामुक्तं तत्पराङ्मुखहतादिविषयमित्यविरोधः / न च संमुखपराङ्मुखादिशस्त्रहतयोः साम्यमुचितम् / तस्मात्संमुखरणहतानां चतुर्दश्यां श्रद्धं नेति / अत्रान्येऽप्यपवादाः पुराणसमुच्चये मृताश्चान्याश्च बहुशो ब्रह्मक्षत्रविशां स्त्रियः / गताश्च पतिभिः सार्धं सतलोकं सनातनम् / नैता शस्त्रहतैस्तुल्याः याश्चान्याः पतिना सह / म्रियन्ते पतिभक्त्या तु J लोकं प्राप्नुवन्ति ताः / न च संन्यासिनां श्रद्धं कर्तव्यं च चतुर्दशीम् / तपः संन्यासयोगेन ते यान्ति परां गतिम् । ये म्रियन्त्यातुरत्वेन भृग्वग्न्यनशनाम्बुभिः / नैव शस्त्रहतास्तेऽपि मवस्थान्तरगर्हिताः / न शत्रहतभिस्तुल्या आतुरत्वान्मृता यतः / एतेषां नापमृत्युं तं पुराणज्ञा वदन्ति हि / अत्यातुर्त्वात्संन्यासिनोऽत्र श्रुतिविरोधनम् / यथाऽत्र श्रूयते गीतं पुराणज्ञैः पुरातनैः / न देववचनात्तात न लोकवचनादपि / मतिरुत्क्रमणीया ते प्रयागमरणं प्रतीति / एतव्यतिरिक्तेभ्यश्चतुर्दश्यां श्राद्धाकरणे तत्रैवोक्तम् । जन्मान्वपङ्गुविकला वाग्जडा लुमचूचुकाः / न कुर्वन्ति च ये श्रद्धं कृष्णपक्षे चतुर्दशीम् / दद्याच्छाहतेभ्यश्व इति प्राह पुरा श्रुतिरिति / चतुर्दश्याः पूर्वमष्टम्यादौ पश्चादमायामित्यर्थः / कात्यायत्तोऽपि --- शस्त्रादिभिर्हतस्यापि कुर्यात्प्रतिदिनं सुतः / पार्वणं कृष्णपक्षे तु वर्जयित्वा चतुर्दशीम् / उशनाः:--यदि कालान्तरे वाऽपि यदा शस्त्राद्विपद्यते / सोऽपि शस्त्रहतो ज्ञेयस्तस्य शस्ता चतुर्दशी / बृहन्मनुः -- महालये चतुर्दश्यां मघायां पुत्रवानपि / पिण्डनिर्वपणं कुर्यात् नृत्यर्थं शस्त्रघातिनः / इति / अत्र विशेषो वृद्धयाज्ञवल्क्येनोक्त:-- स्वस्थमृत्युः पिता यस्य शस्त्रधाती पितामहः / पार्वणं तस्य विज्ञेयं त्रयस्ते शस्त्रघातकाः / यथा विहङ्गः पक्षाभ्यामङ्गमाश्रित्य तिष्टति / तथा पिता च वृद्धश्च पितामहसमाश्रिताविति तत्सदाचाराभावा चिन्त्यम् / यदि त्वस्यामेव चतुर्दश्यां पित्रोः क्षयाहस्तदापि प्रेतपक्षमृतत्वात्पार्वणसेवेति चेत् तन्न / आपाढ्याः पश्चमे पक्षे प्रेताख्ये तु क्षयो यदि / पार्वणं तत्र कुर्त्रीत वर्जयित्वा चतुर्दशीमिति गौतमोक्तेः / साग्निविषयं पार्वणं चेत्यविरोधः । 'अमावास्यायार्थं सर्वमित्यमावास्यायार्थं सर्वमिति' सर्वे सर्वे कामा: / अमावास्यायां श्राद्धकरणेन सर्वकामांभत इत्यर्थः / तथा च पुराणसमुच्चये --- श्राद्धं कुर्वन्नमात्रास्यां यत्नेन पुरुषः शुचिः / सर्वान्कामानवा - प्नोति * * * तिथ्यामुदायतः / इति / अस्य निरुक्तिस्तत्रैव / कलानामाप्यायनार्थे रविविंशतिचन्द्रमाः / सुपुन्नाख्या कला यासौ सूर्यस्यास्यचमा स्मृताः / विंशतिद्वौ ल्वौ तस्यां चन्द्रमाः सूर्यमण्डले / अमाचन्द्रस्य संयोगादमावास्यां विदुर्बुधाः / इति / अपरपक्षे श्राद्धमाह यमः --- -हंसे वर्षासु कन्यास्ये शाकेनापि गृहे वसन् / पञ्चम्योरन्तरे दद्यादुभयोरपि पक्षयोः / सुमन्तुः कन्याराशौ महाराज यावत्ति - ष्ठेद्विभावसुः / तावत्कालं भवेदेवं वृश्चिकं यावदागतम् / येयं दीपान्त्रिता राजन ख्याता पञ्चदशी भुवि / तस्यां देयं न वेद्दत्तं पितॄणां वै महालय इति / अत्र शुद्धपञ्चमी तुलासंक्रान्तिदीपा मावास्यावृचिकसंक्रान्तिश्चेति पूर्वपूर्वासंभव उत्तरोत्तरं श्राद्धकाला इत्यर्थ. / द्विरुक्तिर्मङ्गलार्था / इतिशब्दः समातौ / अत्रैतचिन्त्यते - विश्व कर्ताचे तदा किमपरपक्षे श्राद्धं त्रिपिण्डकं कुर्यादुत पपिण्डकमिनि / * } 66
Page #552
--------------------------------------------------------------------------
________________ 546 पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र* तत्रक आहु:-- स्वपित्रादिभ्यो दातुमनधिकारा त्रिपिण्डकमेवेति । तदयुक्तम् । क्षयाहश्राद्धं विना पपि - उस्कस्य विहितत्वात् । तथा च स्वभर्तृप्रभृतित्रिभ्यः पितृभ्यश्च तथैव च । विधिं वा कारयेछ्राद्धं यथाकालमतन्द्रिते । पपिण्डकमित्यर्थः । कारयेदिति स्वार्थे णिच् । अधिकाराविपयो वा । अपर माहुः -- मृताहश्राद्धं सपत्नीकर्तृकं सर्वत्र पार्वणमेवेति । तथा च लौगाक्षः सर्वाभावे स्वयं परन्यः स्वभर्तृणाममन्त्रकम् । सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च । सुमन्तुरपि - अपुत्रे प्रस्थिते कर्ता नाति चेच्छ्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत सपिण्ड्यं पार्वणं तथेति । तदप्ययुक्तम् । अनयोर्वचनयोः क्षयाहव्यतिरिक्तविपयत्वाद्दर्गापरपक्षमृतिविपयत्वाद्वा । तथा च भर्तुः श्राद्धं च या नारी मौक्यापार्वणमाचरेत् । न तेनाप्यायते भर्ता कृत्वा च नरकं व्रजेदिति पार्वणनिषेधस्य क्षयाहविपयत्वावगमात् । दर्शपरपक्षमृतौ तु पार्वणस्य तुल्यन्यायेनोचितत्वादित्यलमतिविस्तरेणेति भद्रम् ॥ स्मृतेरनेकविषयादनन्तत्वाच्च सर्वथा । तत्त्वं ज्ञातुमशक्यं तदलं वाऽनल्पजल्पितः ॥ 1 ॥ स्वबुद्धिकल्पितं नेह वचनं लिखितं मया । दृष्टं श्रुतममूलं वा समूलं मे न दूपणम् ॥ 2 ॥ दृष्टं यत्स्वल्पदीर्घेषु निवन्धेषु तदाहृतम् । श्रुतं स्मृत्यविरुद्धं यत्तत्पठन्तीत्युदाहृतम् ॥ 3 ॥ प्रमाणमप्रमाणं वा सर्वज्ञः कर्तुमर्हति । श्रुते च विश्वासो मागैः कर्तुमिष्यते ॥ 4 ॥ कर्ता चेन्न चिरंतनः किमिति याता दोपो निबन्धे भवेत् सूक्तिः वेदधुनातनैरपि कृते ग्रन्थे कथं नादरः । इत्थं ये कृपयन्त्यनल्पमतयस्तान् प्रदोष्य इपी क्षन्तासन्तमिमं निवन्धमखिलं किं चाद्रियन्तां हृदि (1) ॥ चाणव्योमेनिघ्के वर्षे कार्तिकमासके । कृष्णमिश्रकरोद्रन्थं शुक्लपक्ष इमं शुभम् ॥ इत्यावसयिक श्रीमदतिमुसात्मजश्रीविष्णुमिश्रतनूजात्मनः कृष्णमिश्रस्य कृतौ श्राद्धकाशिकाया सूत्रवृत्तौ काम्यश्राद्धप्रकरणम् । समाप्ता चेयं काशिका सत्रवृत्तिरिति । ॥ भोजनसूत्रम् ॥ वन्दे श्रीदक्षिणामूत्ति सच्चिदानन्दविग्रहम् ॥ सर्वार्थानां प्रदातारं शिवादेहार्धधारिणम् ॥ 1 ॥ अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्यास्यामः ॥ आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामागत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्य
Page #553
--------------------------------------------------------------------------
________________ कण्डिका 9] भोज्ञ्सूत्र्म्। ङ्मुखो न विदिङ्मुखः । श्रीकामश्वेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्वेदक्षिणामुखो जीवन्मातृकवर्ज हस्तपादास्येषु पञ्चस्वाद्रों नीवारचूर्णइ!मृदा भस्मनोदकेन वा भण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षण; शूद्रस्य, यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्न स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शंभवायेत्यभिमन्न्य प्रोक्षयेत्, सत्यंत्वर्तेन परिपिञ्चामीति प्रातर्कतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्यानिरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत, अन्तश्वरसि भूतेषु गुहायां विश्वतोमुखः ॥ त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकरस्त्वं विष्णोः परमं पदम् । अमृतोपस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति ॥ 1 ॥ प्राणाय स्वाहा 'पानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति क्रमं याज्ञवल्क्यो मन्यत उदानाय स्वाहेति शौनकबौधायनौ । याज्ञवल्क्योदितक्रमो वाजसनेयिनाम् । द्न्तैनोप्स्पृ. शेत् । जिह्वया असेदङ्गुष्ठप्रदेशिनीमध्यमाभिः प्रथमामङ्गुष्ठमध्यमानामिका भितिईयामगुष्ठानामिकाकनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठैश्चतु. थीं सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीम् । अङ्गुष्ठानामिकाग्राह्याने नैता आहुतय इति हारीत्व्याख्यातार्ः। सर्वाभिरेता इति बौधायनः । मौनं त्यक्त्वा प्रारद्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनर्रवाशी स्यान्मधुरं पूर्व लवणाम्लो मध्ये कटुतिक्तादिकान् पश्चाद्यथासुखं भुञ्जीत भुञ्जानो वामहस्तेनान्नं न स्पृशेन्न पादौ न शिरो न बस्ति न पराभोजन स्पृशेदेवं यथारुचि भुक्त्वा भुक्तशेषमन्नमादाय " महुक्तोच्छिष्टशेषं ये भुञ्जते पितरो'
Page #554
--------------------------------------------------------------------------
________________ 548 पारस्करगृह्यसूत्रम् । धमाः । तेषामन्नं मया दत्तमक्षय्यमुपतिष्ठतु, इति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामधे पीत्वाऽर्धे भूमौ निक्षिपेत् । रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनार्थं सर्वभूतानामक्षय्यमुपतिष्ठत्विति, तस्माद्देशादपसृत्य गण्डूषशलाकादिभिस्तर्जनीवर्जमास्य शो - धयेत् ॥ 2 ॥ न भार्यादर्शनेऽश्रीयान्न भार्यया सह न संध्ययोर्न मध्यान्हे नार्धरात्रे नायज्ञोपवीती नाऽऽर्द्रशिरा नार्द्रवासा नैकवासा न शयानो न ताम्रभाजने न भिन्नेन rAjatasauvarNazaGkhasphATikakA~sya भाजनवर्ज न लौहे न मृन्मये न संधिस ंस्थिते न भुवि न पाणौ न सर्वभोजी स्यात्किचिहोज्यं परित्यजेदन्यत्र घृतपायसदधिसत्तुपललमधुभ्यः, साध्या चान्तो दक्षिणपादाङ्गुष्ठे पाणिं निःस्रावयेदङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगिति श्वानाः पीता इति नाभिमालभेत, अमृता इत्यतः प्रागगरत्यं वैनतेयं च शनिं च वडवानलम् ॥ आहारपरिणामार्थं स्मरेद्भीमं च पञ्चममित्युदरमालभ्य ' शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ । भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयत ' इति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमो भग वते वाजसनेयाय याज्ञवल्क्याय ॥ ॥ 3 ॥ / ॥ अथ श्री योगीश्वरवादशनामानि ॥ वन्देऽहं मङ्गलात्मानं भाखन्तं वेदविग्रहम् ॥ 'याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् ॥ 1 ॥ जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम् ॥ आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् ॥ 2 ॥ एवं द्वादश नामानि त्रिसंध्यं यः पठेन्नरः ॥ योगीश्वरप्रसादेन विद्यावान्धनवान् भवेत् ॥ 3 ॥
Page #555
--------------------------------------------------------------------------
________________ 'गुजराती' मुद्रणालयस्थानि क्रय्यसंस्कृतपुस्तकानि । 1 श्रीमद्भगवद्गीता prathamo guccha: Bhagavat-Geeta with zcom. mUlyaM mArgavyayaH mentaries श्रीमच्छङ्कराचार्यविरचित भाष्यम्, मानन्दगिरिकृतं शाडूरभाज्यव्याख्यानम् , आनन्दतीर्थीय (माध्य) भाष्यम्, जयतीर्थविरचिता प्रमे यदीपिका टीका, रामानुजभाष्यम्, पुरुषोत्तमजीप्रकाशिता अमृततरङ्गिणी, नीलकण्ठविरचितो भावप्रदीपः, एतैः समेता मञ्जुलैरायसाक्षरैर्मुद्रिता पृष्ठान्यष्टशतपरिमितानि सुचिकणानि । मूल्यम् रू. ... ... ... ... ... 6-0-0 .--. 2 श्रीमद्भगवद्गीता द्वितीयो guccha: Bhagavat Geeta with 8 other commentaries-निम्बार्कमतानुयायिश्रीकेशवकाश्मीरिभट्टाचार्यपादप्रणीता-तत्वप्रकाशिका,' श्रीमधुसूदनसरस्वतीकृता-'गूढार्थदीपिका, ' श्रीशङ्करानन्दप्रणीता-'तात्पर्यदोधिनी, श्रीधरस्वामिकृता-'सुबोधिनी, श्रीसदानन्दविरचितः-'भावप्रकाशः,' श्रीवनपतिसूरिविरचिता-भाष्योत्कर्षदीपिका, 'दैवज्ञपण्डितश्रीसूर्यविरचिता--'परमार्थप्रपा,' पूर्णप्रज्ञमतानुसारिश्रीराघवेन्द्रकृत - अर्थसंग्रहः' इत्येताभिर्व्याख्यामिः सहिता । अत्र श्लोकाः स्थूलतमाक्षरैष्टी काश्च स्थूलाक्षरैर्मुद्रिता., वृद्धा मा क्लेशिपतेति । मू.. ... ... ...10-0-0 -15-0 3 उत्तरगीता Uttara-Geeta with Gaudpadiya comme ntary-गौडपादीयदीपिकाख्यव्याख्यायुता । भगवत्पादश्रीशकराचार्याणां परमगुरुभिः श्रीशुकाचार्याणां च शिष्यैः श्रीगौडपादाचार्यः प्रणीतेयं व्याख्येत्येतावत्कथनमलमस्या महिमानमवगमयितुम् । मूल्यम् . ... ... ... ... ... 0-3-0 0-0-6 4 श्रीमद्वाल्मीकिरामायणम् । Valmiki Ramayana with 3 well-known commentaries, sarvatantrasvatantrapratibhena शब्देन्दुशेखरादिनानानिबन्धप्रणेना श्रीमन्नागेशभट्टेन स्वशिष्यस्य सतो जीविकाप्रदातुः शृङ्गवेरपुराधीशस्य वीरमणेः श्रीरामराजस्य नाना प्रणीतया रामायणतिलकाख्यया टीकया, पण्डितश्रीवशीधर-शिवसहायाभ्यां प्रणीतया रामायणशिरोमण्याख्यया टीकया, श्रीगोविन्दराजप्रणीतया भूषणाख्यया टीकया च सह मुद्रयितुमारब्धमस्माभिः । तच्च सप्तभिः खण्डैः स्माप्यिस्स्याम्ः। बालकाण्डम् । प्रथम खण्डम् Bal Kand उपरिनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. 3-0-0 0-5-0 अयोध्याकाण्डम् । द्वितीयखण्डम् आयोध्य Kand उर्ध्वनिर्दिष्टटीकात्रयोघेतम् । मू.रू. ... ... अरण्यकाण्डम् । तृतीयखण्डम् । आरन्य Kand उपरिनिर्दिष्टीकात्रयोपेतम् । मू.रू. ... ... ... ... ... ... ...2-12-0 0-4-0 किष्किन्धाकाण्डम् । चतुर्यखण्डम् । Kishkindha Kand उपरिनिदिष्टटीकात्रयोपेतम् । मू.. ... ...2-10-00-4-0 सुन्दरकाण्डम् । पचमखण्डम् । Sundar Kand uparinirdiSTaTIkAtrayopetam / mU.. ... ... ... ... ... ... ... 3-0-0 0-4-7 5 stotramuktAhAra:-Stotra-muktehar containing 256 Stotras asmin 256 स्तोत्राणि सगृहीतानि । यद्यपि सन्ति भूरीणि स्तोत्रपुस्तकानि मुद्रितानि भूरिभिस्तथापि न तेवियतां स्तोत्ररत्नानां सग्रहः । अस्माभिः
Page #556
--------------------------------------------------------------------------
________________ पूर्वममुद्रितानां स्तोत्राणां पुस्तकानि काश्यादिक्षेत्रेभ्यो भूयसा प्रयासेन द्रविणव्ययेन च मूल्यं मार्गव्ययः समासाद्य तेभ्यश्च प्रसादगुणयुक्तानि स्तोत्राणि संकलय्य सशोध्य च तानि भाविकजनानां कृतेऽत्र समावेशितानि तदाशास्महे श्रद्धावन्तो जनाः सफलयिष्यन्ति प्रयत्नमस्माकममिति । मूल्यम् .. ... ... ... ... ... ... 0-6000-2-. 6.स्तोत्र्मुक्ताहार्ः-द्वितीयोभाग्:| स्तोत्रसंख्या 257---416 मूल्यम् रू. ... 0-8-0 0-2-, 7 संस्कारमयूख:-Samskar Mayukha मीमासकनीलकण्ठभट्सुतशं. करभट्टकृतः । अत्र संस्काराणां स्वरूप कालः इतिकर्तव्यता वर्णधर्मा पाश्रमधर्माश्च विस्तरतो मूलवचनोपन्यासपुरःसरं निरूपिताः। मूलवचनानि चाप्रतिपत्तिविप्रतिपत्तिसंभावनास्थलेषु क्रमेण पर्यायशब्दप्रदर्शनेन मीमांसकाभिमतन्यायानुसरणेन च व्याख्यातानि । अन्ते कातीयसूत्रानुसारिप्रयोगाश्च दत्ताः । पूर्व वाराणस्यादिषु मुद्रितोऽप्यय वर्णपदवाक्यभ्रंशविपर्ययादिदोपप्रचुरतयाप्रविभक्तविषयतया च भृशं दुर्बोधो विपरीतवोधकरश्वासीत् । अस्माभिस्तु ग्रन्थकृतैव पुनः शोधितस्य वर्धितस्य चास्य अन्धस्य पुस्तकमासाद्य विषयाश्च प्रविभज्य शोधने च महान्तमायासमास्थाय मुद्रितः । मू. रू. ... 0-12-0 0-1-0 8 आचारमयूख:-Achara Mayukha niilktthbhkRtH| प्रातःस्मरणा दिशयनान्तस्याहिकक्रियाकलापस्य निरूपणपरो ग्रन्थः मूल्यम् रू. ... ... 0-8-0-1-0 9 मनुस्मृतिः-~Manu Smriti कुल्लूफभट्टकृतटीकया, ग्रन्धान्तरेषु मनु नाम्नोलिखितैरिदानींतनमनुस्मृतिपुस्तकेष्वनुपलभ्यमानैः श्लोकैः, पद्यानां वर्णानुक्रमको शेन, विषयानुक्रमेण च सहिता । सूक्ष्मेक्षिकया सशोधिता च । मू...... ...1-8-0 0-3-0 10 विदरनीति:-Vidura-Niti with a commentary संस्कृत टीकोपेता नीतिशास्त्राभ्यासिनां विद्यार्थिनामतीवोपयोगिनी । मू. 8. ... ... 0-4-0 0-1-0 11 वेदान्तरहस्यम्-Vedanta Rahasya वेदान्तवागीशभट्टाचार्यविरचि तम् । अन्नाद्वैतमतसिद्धान्तो निरूपितः । उपपत्तिश्च प्रदर्शिता । भाषाऽतिसरला प्रौढा c। मूल्यम् ..... ... ... ... ... ... ... 1-1-0 0-0-6 12 विशिष्टाद्वैतमतविजयवाद:-Vishishtadvaita-Mata-Vija. ya-Vada नरहरिपण्डितकृतः । अत्र विशिष्टाद्वैतमते परेषामाक्षेपानिराकृत्य विशिष्टाद्वैत एवोपनिषदां तात्पर्य व्यवस्थापितम् । मू. रू. ... ... ... 0-1-0 0-6-0 13 रघुवंशमहाकाव्यम्-Raghuvamshawith Mallinatha's commentary zrIkAlidAsakRtam mallinAthakRtasajIvinyAkhyaTIkAsahitam / 14 raghavaMzamahAkAvyaM-Only First Five Sargas of the Same with Commentary मल्लिनाथकृतटीकोपेतम् । सर्गाः 1-5 मूल्यम् 6. ... ... 0-4-0 0-1-0 15 कुमारसंभवं महाकाव्यम्-Kumar sambhav with a kn. own commentaries कविवरश्रीकालिदासविरचितमिदं सप्तमसर्गपर्यन्तं मल्लिनाथकृतसंजीविन्या चारित्र्यवर्धनकृतशिशुहितैषिण्या च संवलितं, तत आसमाप्ति सीतारामकृतसंजीविन्याऽलंकृतं सुललितैरायसाक्षरैर्मुद्रितमतीव दर्शनीय मस्ति । मू. 6. ... ... ... ... ... ... ... 1-4-0 0-2-0 16 कारिकावली सिद्धान्तमुक्तावलीसहिता-Karikavalee with SiddhantaMuktavall and other notes para कदर्शनयोयुत्पित्सूनां कृते प्रणीतेषु प्रकरणग्रन्थेषु सिद्धान्तमुक्तावलीसमुद्भासिता कारिकावली मूर्धाभिषिक्तत्यत्र न विदुषा वैमत्यं किंतु तत्र दीधितिकृदुपसृतया विवेकसरण्या
Page #557
--------------------------------------------------------------------------
________________ 3 सक्षेपतः सूक्ष्मतमानामर्थानामुपनिवद्धतया प्रायः खिद्यन्ति नव्याइछात्राः, इति तेषामुप- मूल्यं मार्गव्ययः कारायास्माभिः प्रायः सर्वेषु विषमस्थलेष्वतिविस्तृतां सरला सुवोधां च टिप्पनी पण्डितजीवरामशास्त्रिभिः कारयित्वा तया सहेयं दृढतरेषु सुचिक्कणेषु पत्रेषु स्थूलाक्षरैर्मुद्रिता । सार्धशताभ्यधिकपत्रयुतामपीमां सर्वसौलभ्यायाल्पीयसा मूल्येन वितरामः । मू. रू. ... 0-7-0 0-1-0 17 वैशेषिकदर्शनम्-Vaisheshika Darshana with sev: eralcommentaries श्रीशकरमिश्रकृत-वैशेषिकसूत्रोपस्कार-जयनारायणतर्कपश्चाननभट्टाचार्यप्रणीत-विवृति-चन्द्रकान्तभट्टाचार्यप्रणीत-भाष्यस हितम् । मू.रू. ... ... ... ... ... ... ... 2-0-00-3-0 18 वादार्थसंग्रहः (प्रथमो भागः)-Vadartha Samgraha First Part ana शेषकृष्णकृतं स्फोटतत्त्वनिरूपणं, श्रीकृष्णमौनिकृता स्फोटचन्द्रिका, गोडवोलेकृतः प्रातिपदिकसज्ञावादः, वाक्यवादः, हरियशोमिश्रकृता वाक्यदीपिकेति पञ्च प्रन्थाः स्क्लिताः। पण्डिताना प्रौढच्छात्राणां च बहुतरमुपकारकः । मू. रू. ... 0-6-0 0-0-6 *19 वादार्थसंग्रहः (द्वितीयो भागः)-Second Part atra भवानन्दसिद्धान्तवागी. __ शकृतं पङ्कारकविवेचनम् , जयरामभट्टाचार्यकृतः कारकवादः समासवादश्च, एवकारवाद श्चेति चत्वारो ग्रन्थाः सन्ति । मू... ... ... ... ... ... .-6-. 0-0-6 20 वादार्थसंग्रहः (तृतीयो भागः)-ठिर्द् Part अत्र कृष्णाचार्यकृतः 'वादसु धाकरः मौमिश्रीकृष्णकृतः 'लघुविभत्यर्थनिर्णय' रामकिशोरकृताऽशाब्दवो धप्रकाशिका' चेति शाब्दिकानां त्रयो ग्रन्थाः सन्ति । मू.रू... ... ... .-8-0 21 न्यायविन्दु-ण्ययबिन्दु पूर्वमीमासायाः अधिकरणार्थसंग्राहको ग्र्न्थ्ः। त्त्स्दुपाख्य्म्वैद्य्नाथ्कृत्ः। ttippniishitH। मू.. ... ... ... 1-4-0 0-2-0 22 महाभागवतम्-Maha Bhagavata देवीपुराणम् । अस्मिन् भगवत्या ब्रह्मस्वरूपिण्या महाकाल्या दाक्षायणी-गङ्गा-पार्वती-श्रीकृष्णेत्यवतारचतुष्टयचरितानि, महाकाल्या मूलस्थानं च प्रधानतयोपवर्णितानि । प्रसादामचरित स्कन्दचरितं पाण्डवचरित गणेशोत्पत्तिर्गङ्गावतरणं भगवतीगीता ललितासहस्रनाम शिवसहस्रनामादयश्च विषया निरूपिताः । सार्धपञ्चसाहस्री सहितेथम् । सू... ... ... ... 2-0-0 0-3-. 23 तैत्तिरीयोपनिपत-raittiriyarUpanishat श्रीमच्छङ्करभगवत्पा दकृतभाष्येणानन्दगिरिकृतटीकायुतेन तैत्तिरीयविद्याप्रकाशेन च सहिता । मू. 5. ... 1-0-0-2-0 24 दशरूपकम्-Dasha Rupaka नाट्यशास्त्रं धनञ्जयविरचितमवलोकसहितं ___ पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीतप्रभाख्यव्याख्यासहितं च । मू. रू. ... ... 1-0-0 0-2-0 25 ग्रह्मसूत्रवृत्तिः-Brahma सुत्र व्रित्ति अद्वैतमजरी । भगवत्पाद (आद्यशंकराचार्य ) शिष्यकृता । मू. 6. ... ... ... . ... 0-12-0 0-2-6 .26 चन्द्रालोकः-chandraloka with a commentary श्रीपी यूपवर्षजयदेवकविविरचितोऽलकारग्रन्थः । पायगुण्डोपाहवैद्यनाथ( बाळंभट्ट )विरचितरमा ख्यन्याख्यासहित । मू.6. ... ... ... ... ... .-8-0 0.1-6 27 महाभारतविराटपर्व-Mahabharata-Virata Parva with eight commentaries नीलकण्टकृतभारतभावदीप-अर्जुनमिश्रकतदीपिका-चतुर्भुजमिश्रकृतप्रकाश-सर्वज्ञनारायणकृतभारतार्थप्रकाश-विमलवोधकृतदुर्धटार्थप्रकाशिनी-रामकृष्णकृतविरोधार्थभञ्जनी-विपमपदविवरण वादिराजतीर्थविरचितलक्षाभरणेत्यष्टटीकोपेतं विपुलपाठभेदसहितं च । मू. रू. ... 3-8-0 0-6-0 28 चम्पूभारतम्-Champubharata श्रीखण्डेइत्युपाहुनारायणसूरिविरचितटीकासहितम् । मू.6. ... ... ... ... ... ___... 2-0-0 0-3-0
Page #558
--------------------------------------------------------------------------
________________ 29 उपदेशसाहस्त्री-Updeshasahastri श्रीमच्छकराचार्यकृतारामतीर्थकृत- मूत्यं मार्गव्ययः pdyojnikaattiikaashitaa| विषयानुक्रमणिकया,श्लोकानुक्रमणिकया, नैष्कर्म्यसिद्धिधृतश्लो कप्रदर्शनेन, अत्रोदाहृतप्रन्थान्तरस्थवाक्यानुक्रमणिकया, शुद्धिवृद्धिभ्यांच shitaa। मू. रू. 1-8-0 0-2-0 30 चन्द्रकान्त-Chandrakanta (Hindi) (वेदान्त ज्ञानका मुखग्रन्थ) प्रथम भाग. यह वह ग्रन्थ है कि, जो नितान्त निर्धान्त वेदान्त सिद्धान्तका एकात प्रतिपादक "चन्द्रकान्त" मणि बम्बई प्रान्तके प्रसिद्ध साप्ताहिक 'गुजराती' पत्रके मुख्य-आद्य सपादक गुजराती भापाके सुविख्यात लेखक, अनेक अन्योंके निर्माता देशभक्तधुरीण, सारासारविवेकप्रवीण, वैश्यकुलभूपण श्रीमान् शेठ इच्छाराम सूर्यराम देसाईके शुद्ध हृदयमें दैदीप्यमान प्रवोधरत्नभाण्डागारका चमचमाता हुआ एक अमूल्य रत्न है. किं. 8. ... ... ... ... ... 2-8-00-4-0 31 युक्तिप्रकाश-Yukti Prakasha (Hindi) विचारसागरका कर्ता साधु श्रीनिश्चलदासजीने किया हुआ यह ग्रन्थ हिन्दुस्तानी भापामें है. इसमें वेदान्तके 39 सिद्धान्त बहुत अच्छीतरहसे सिद्ध किये गये है. निश्चलदासकी वाणी सव जिज्ञासुलोकोंको ज्ञात होनेसे विशेप निरूपणकी कुछ जरूरत है नहीं. और जिज्ञासुलोकोंको ये प्रन्थ बहुत उपयुक्त है. पक्की जिल्द और अच्छा कागज. ... ... ... 1-0-0 0-2-0 नोंध-ही. पी. खरच जूदा पडेगा. 'गुजराती' मुद्र्न्नाल्याधिप्तिः। कोट सर्कल सासून विल्डिंग-मुंबई:
Page #559
--------------------------------------------------------------------------