________________
प्रथमकाण्डम् ।
कण्डिका] यो मा कश्वाभिदासतीत्येनमभ्युपविशति ॥ ८ ॥ पादयोरन्यं विष्टर आसीनाय ॥ ९॥ सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयति ॥ १० ॥ ब्राह्मणश्वेइक्षिणं प्रथमम् ॥ ११ ॥ विराजो दोहोऽसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह इति ॥ १२ ॥ अर्घ प्रतिगृह्णात्यापः स्थ युष्माभिः सर्वान्कामानवाप्तवानीति ॥ १३॥ निनयन्नभिमन्त्रयते, समुद्र वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टा अस्माकं वीरा मा परासेचिमत्पय इति ॥ १४ ॥ आचामत्यामागन्यशसा स-सृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति ॥ १५॥ मित्रस्य वेति मधुपर्क प्रतीक्षते ॥ १६ ॥ देवस्य त्वेति प्रतिगृह्णाति ॥ १७ ॥ सव्ये पाणौ कृत्वा दक्षिणस्थानामिकथा त्रिः प्रयोति नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति॥ १८ ॥अनामिकाङ्गुष्ठेन च त्रिनिरुक्षयति ॥ १९ ॥ तस्य त्रिः प्राश्नाति यन्मधुनो मधव्यं परमठ रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानीति ॥ २०॥ मधुमतीभिर्वा प्रत्यूचम् ॥२१॥ पुत्रायान्तेवासिने वोत्तरत आसीनायोच्छिष्टं दद्यात् ॥२२॥ सर्व वा प्राश्नीयात् ॥ २३ ॥ प्राग्वाऽसञ्चरे निनयेत् ॥ २४॥ आचम्य प्राणासंमृशति वाङ्म आस्ये नसोः प्राणोऽक्ष्णोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूर्वोरोजोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सहेति ॥२५॥ आचान्तोदकाय शासमादाय गौरिति त्रिः प्राह ॥ २६ ॥ प्रत्याह । माता रुद्राणां दुहिता वसूनाउंस्वसादित्यानाममृतस्य नाभिः । अनुवोचञ्चिकितुषे जनाय मागामनागामदिति वधिष्ट । मम चामुष्य च पाप्मान: हनोमीति यद्यालभेत॥२७॥अथ यात्सिसृक्षेन्मम चामुष्य च पाप्मा हत ओमुत्सृजत तृणान्यत्त्विति ब्रूयात् ॥ २८ ॥ न वेवामाथ्सोऽर्घः स्यात् ॥ २९ ॥ अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् ॥३०॥ यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्ध्या एवैनं याजयेयुर्नाकताा इति श्रुतेः ॥ ३१ ॥ ॐ ॥ ३ ॥
(कर्कः)—आवसथ्याधानं दारकाल इत्युक्तम् । दाराहरणमेव कथं क्रियत इति तदभिधी- . यते । तत्र च वैवाहिकस्यार्थदानं स्मर्यते । तत्प्रसङ्गेन यावन्तोऽास्ते सर्व एवाभिधीयन्ते ' पड