________________
कण्डिका]
तृतीयकाण्डम् । पुत्रान्प्रति तन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा । वास्तोपते शग्मया सठन्सदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिः सदा नः स्वाहा । अमीवहा वास्तोष्पतेविश्वारूपाण्याविशन् । सखा सुशेव एधि नः स्वाहेति ॥ ७ ॥ स्थालीपाकस्य जुहोति । अग्निमिन्द्रं बृहस्पति विश्वान्देवानुपह्वये सरस्वती च वाजी च वास्तु मे दत्त वाजिनः स्वाहा । सर्पदेवजनान्त्सर्वान् हिमवन्तठसुदर्शनम् । वसुंश्च रुद्रानादित्यानीशानं जगदैः सह । एतान्त्सवन्प्रिपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । पूर्वाह्नमपराह्न चोभी मध्यंदिना सह । प्रदोषमर्द्धरात्रं च व्युष्टां देवी महापथाम् । एतान्त्सर्वान्प्रपद्ये. 'ऽहं वास्तु मे दत्त वाजिनः स्वाहा ॥ कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतीन् । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । धातारं च विधातारं निधीनां च पतिठ सह । एतान्त्सर्वान्प्रपद्येऽहं वास्तु मे दत्त वाजिनः स्वाहा । स्योन: शिवमिदं वास्तु दत्तं ब्रह्मप्रजापती । सर्वाश्व देवताः स्वाहेति ॥ ८ ॥ प्राशनान्ते कास्ये संभारानोप्यौदुम्बरपलाशानि ससुराणि शाडलं गोमयं दधि मधु घृतं कुशान्यवांश्वासनोपस्थानेषु प्रोक्षेत् ॥ ९॥ पूर्व सन्धावभिमृशति । श्रीश्च त्वा यशश्च पूर्व सन्धौ गोपायेतामिति ॥ १० ॥ दक्षिणे संधावभिमृशति । यज्ञश्च त्वा दक्षिणा च दक्षिणे सन्धौ गोपायेतामिति ॥ ११ ॥ पश्चिमे संधावभिमृशति । अन्न च त्वा ब्राह्मणाश्च पश्चिमे सन्धौ गोपायेतामिति ॥ १२ ॥ उत्तरे संधावाभिमृशति । ऊच त्वा सूनृता चोत्तरे सन्धौ गोपायेतामिति ॥ १३ ॥ निष्क्रम्य दिश उपतिष्ठते । केता च मा सुकेता च पुरस्तागोपायेतामित्यनिर्वं केतादित्यः सुकेता तौ प्रपद्ये ताभ्यां नमो. - ऽस्तु तौ मा पुरस्ताद्गोपायेतामिति ॥ १४ ॥ अथ दक्षिणतो गोपायमानं
च मारक्षमाणा च दक्षिणतो गोपायेतामित्यहवै गोपायमान रात्री र. . क्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेतामिति ॥१५॥
नगेश्वरमिति पाठः। ब्राह्मणवेति पाठः।