________________
१०४ पारस्करगृह्यसूत्रम् ।
[अष्टमी वाद । इदं प्रजापतये विश्वकर्मणे मनसे गन्धर्वा० ॥११॥ प्रजापतिविश्वकर्मा मनोगन्धर्वस्तस्य सामान्यप्सरस एट्योनाम ताभ्यः स्वाहा इमृक्सामभ्योऽप्सरोभ्य एष्टिभ्यो न मम ।। १२ ।। इति गष्टमृद्धोमः । अब अबाहोमः । चित्तं च स्वाहा इंदं चित्ताय न मम । नममेति सर्वत्र वाच्यम् । चित्तिब्ध स्वाहा । इदं चित्यै० । आकृतं च स्वाहा । इमाकूताय । आकृतिय स्वाहा । इदमाकूत्यै० । विनातं च स्वाहा । इदं विज्ञाताय० । विनातिच म्वा० । इदं विज्ञात्यैः । मनश्च म्वाहा इद मनसे । गहरीच म्वाहा इदं शक्कगेभ्यः । दर्शच न्वाहा इदं दर्शाय० । पौर्णमासं च स्वाहा इदं पौर्णमासाय०। वृहच म्वाहा इई बृहते० । ग्यन्तरं च स्वाहा इदं ग्यन्तगय न मम । प्रजापति यानिन्द्रायवृष्णे प्रायन्छचुनः पृतनाजयेपु । तस्मै विशः समनमन्त सर्वाः स उग्रःसइहव्यो वभूव स्वाहा इदं प्रजापतये। ॐ कारन्तुसर्वत्र योज्यः । इति जवाहोमः । अवाभ्यातानहोमः । अग्निभूतानामधिपतिः समाववस्मिब्रह्मण्यस्मिन्क्षनेऽन्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्या स्वाहा इदमग्नये भूतानामधिपतये न मम ॥ १॥ इन्द्रो ज्येष्ठानामधिपतिः समा० त्या स्वाहा इदमिन्द्राय ज्येष्टानामधिपतये ॥ २॥ वन्यमाणेपु सर्वमन्त्रेषु समावनित्यादि मन्त्रशेपस्यानुपङ्गः । यमः पृथिव्या अधिपतिः स० हूत्यात स्वाहा । इदं चमाय पृथिव्या अधिपतये० ॥ ३ ॥ अत्रोदकालम्भ इति वासुदेवः । वायुरन्तरिश्रत्याधिपतिः स० इदं वायवेऽन्तरिक्षस्याधिपतये० ॥ ४॥ सूर्यों दिवोऽधिपतिः स० इंद्र सूर्याच दिवोऽधिपतये॥५॥ चन्द्रमा नक्षत्राणामधिपतिः स० इदं चन्द्रमसे नक्षत्राणामधिपतये॥ ॥ ६ ॥ वृहस्पतिर्ब्रह्मणोऽधिपतिः स० । इदं बृहस्पतये ब्रह्मणोऽधिपतये ॥ ७॥ मित्रः सत्यानामविपति: स० इदं मित्राय सत्यानामधिपतये ॥ ८॥ वरुणोऽपामधिपतिः स० इदं वरुणायापामधिपतये ।। ९ ।। समुद्रः खोत्यानामधिपतिः स० इदं समुद्राय खोत्यानामधिपतये ॥ १०॥ अन्नासाम्राज्यानामधिपति तन्मावत्तस्मिन्ब्रह्मण्य० इदमन्नाय साम्राज्यानामविपतये ॥ ११ ॥ सोम ओपयीनामधिपतिः स० इदं सोमायोपपीनामधिपतये ॥ १२॥ सविता प्रसवानामधिपतिः सः इदं सवित्रे प्रसवानामधिपतये ॥१शा रुद्रः पशूनामधिपतिः स० इदं खाय पशूनामधिपतये॥१४॥ उकस्पर्शनम् । त्वष्टा रूपाणामधिपतिः स० इदं त्वष्ट्र रूपाणामधिपतये ॥१५॥ विष्णुः पर्वतानामविपतिः स० इदं विष्णवे पर्वतानामधिपतये ॥१६॥ मरुतो गणानामधिपतयस्ते मावन्तस्मिन्ब्रह्मण्यस्मिन्नित्यादि इदं मरुभ्यो गणानामधिपतिभ्यो० ॥ १७ ॥ पितरः पितामहाः परेवरे ततास्ततामहाः इह मावन्तस्मिन्ब्रह्मणीत्यादि ! इदं पितृभ्यः पितामहेभ्यः परभ्योऽवरेभ्यस्ततंभ्यस्ततामहेभ्यश्च० ॥ ॥ १८॥ उदकोपस्पर्शः । इत्यभ्यातानहोमः ॥ ॥ अग्निरैतु प्रथमो देवतानां० गेदात्स्वाहा इदमनये ॥ १॥ इमामग्निस्त्रायतां० इदमन्नये ॥२॥ स्वस्तिनो अग्ने स्वाहा । इदमग्नये०॥३॥ सुगन्नुपन्या० कृणोतु स्वाहा । इदं वैवस्वताय० ॥ ४ ॥ परंमृत्यो अनु० वीगन्स्वाहा । इई मृत्यवे० । उद्धकोपस्पर्शः । संस्रवप्राशनान्ते वा अयं होमः । ततः कुमार्या भ्राता शमीपलाशमिॉल्लाजानतलिनाचलावावपति तान्कुमारी त्रिकृत्वो जुहोति । अर्यमणमिति प्रथमा इट्टमग्नये न ममेति वरस्य त्यागः । इयं नार्युपत इति द्वितीयाम् इझमग्नये । इमॉल्लाजानावपामीति तृतीयाम् इदमग्नये। कन्चैव मन्त्रत्रयं पठति । ततो वगे गृभ्णामि ते सौभगवायेत्याद्यारभ्य शरदः शतमित्यन्तन मन्त्रेण कन्याया अङ्गुष्टसहितं दक्षिणं हस्तं गृहाति । अथैनाममानमारोहयति दक्षिणपादेनोत्तरतः स्थापितमागेहेममम्मानमिति मन्त्रेण । वरस्य मन्त्रपाठः। ततोवर:-सरस्वतीप्रेमवेतीमां गायां पठति । अथ वधूवरी अग्नेः प्रदक्षिणं परिक्रामतस्तुभ्यमग्रे पर्यवहन्निति वरपठितमन्त्रेण । ततो लाजावपनादि परिक्रमणान्तं पुनर्वाग्द्वयं कुर्त्यान् । ततस्तृतीयपरिक्रमणान्तं शूर्पकोणेन सर्वलाजानामखलौ प्रक्षेपः । ततः कुमारी तान् जुहोति भगाय स्वाहेति इई भगाय न ममेति वरः । अत्राचारात्तृष्णी चतुर्य परिक्रम