________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी क्षुरिति ॥७॥ अथास्यै दक्षिणासमधिहृदयमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु मम वाचमेकमना जुषस्व प्रजापतिष्ठा नियुनक्तु मामिति ॥ ८ ॥ अथैनामभिमन्त्रयते सुमङ्गलीरियं वधुरिमार्क समेत पश्यत सौभाग्यमस्यै दत्वायाथास्तं विपरेतनेति-॥ ९॥ तां दृढपुरुष उन्मथ्य प्राग्वोदग्वाऽनुगुप्त आगार आनडुहे रोहिते चर्मण्युपवेशयति इह गावो निपीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्त्विति ॥ १० ॥ ग्रामवचनं च कुर्युः ॥ ११ ॥ विवाहश्मशानयोग्राम प्रविशतादितिवचनात् ॥ १२ ॥ तस्मात्तयोामः प्रमाणमिति श्रुतेः ॥ १३ ॥ आचार्याय बरं ददाति ॥ १४ ॥ गौाह्मणस्य वरः ॥ १५ ॥ ग्रामो राजन्यस्य ॥ १६ ॥ अश्वो वैश्यस्य ॥ १७ ॥ अधिरथर्छः शतं दुहितमते ॥ १८ ॥ अस्तमिते ध्रुवं दर्शयति । ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधिपोप्ये मयि मह्यं त्वादाबृहस्पतिर्मया पत्या प्रजावती संजीव शरदः शतमिति ॥ १९ ॥ सा यदि न पश्येत्पश्यामीत्येव ब्रूयात् ॥ २०॥ त्रिरात्रमक्षाराल. वणाशिनौ स्यातामधः शयीयाताळं संवत्सरं न मिथुनमुपेयातां द्वादशरात्रळ षड्रात्रं त्रिरात्रमन्ततः ॥ २१ ॥ ८॥ ॥
( कर्कः )- अथैना....."नयत्विति । एभिर्मन्त्रैः प्रतिमन्त्रं विष्णुस्त्वानयन्विति च सर्वत्रानुपनः तुल्ययोगित्वात्साकाहत्वाच पूर्वमन्त्राणाम् । 'निष्क्रमण..."भवति ।। निष्क्रमणकालादारभ्योदकुम्भं स्कन्धे कृत्वा दक्षिणतोऽनर्वाग्यतस्तिष्ठेदन्यः उत्तरत एकपामा चार्याणां मतम् , ततश्च विकल्पः । 'तत एनां... 'तमाः' इत्यनेन मन्त्रेणैनां वधू शिरस्यभिपिञ्चति । ' आपो....."तिमृभिः । चाव्दात्रिभिरभिपेकः । ' अथैना....."चक्षुरिति । उदीक्ष्यतीति कारितत्वाध्येपणा सूर्यमुदीक्षस्वेति । तच्चक्षुरित्यनेन मन्त्रेणोदीक्षते । ' अथास्यै "मते । इति। अस्या वध्वा दक्षिणांसमवि वाहुं नीत्वा हृदयमालभते मम व्रते त इत्यनेन मन्त्रेण । अथैनो"रेतनेति । अनेन मन्त्रेण । 'तां दृढ'.... 'दन्विति' तामिति वधूमुन्मथ्योक्षिप्य प्राच्या दिश्यहीच्यां वाऽनुगुप्तागारे देशे आनडहे रोहिते चर्मणि उपवेशयतीह गाव इत्यनेन मन्त्रेण । 'ग्राम...."नयोः' कुत एतत् ? 'ग्राम प्रविशतादिति वचनात् , तस्मात्तयोमः प्रमाणमिति अत: योविवाहश्मशानयोः । श्रुतिग्रहणं च ग्रामवचनप्रामाण्यज्ञापनार्थम् । ग्रामनदेन किमभिधीयत उति चेत् ग्रामं प्रविशतादितिवचनात् स्त्रियो ग्रामशब्देनाभिधीयन्ते । ताश्च यत्स्मरन्ति तदपि स मिति। 'आचा'...""ददाति । वरनब्दार्थनापनायाह 'गौ ह्म 'मते ददातीत्यनुवर्तते । दुहितम्या दुहितर एव सन्ति न पुत्रारतस्मै रथादिकं गवां शतं दत्त्वा दुहिता तस्योद्हेत् ।
विजागभ्रातृकामुपयच्छेदिति वचनात्तत्परिनन्यायाधिरथदानम् । अन्त..... 'मसीति ।
प्रतिपिद्धा हासी