________________
१४६ पारकरगृह्यसूत्रम।
पधदशी कश्चिद्विशेषः । विकृतेरप्रमिद्धत्वादाह सुपीऽसीति प्राग्विष्णुक्रमभ्यः । सुपर्णोऽनि गरुत्मानित्याग्भ्य विष्णुनाममन्त्रेभ्यः प्राक् पूर्व यावद्विकृतः परिमाणमित्यर्थ. । उनि चतुर्दगी कण्टिका |॥ १४ ॥ ___अथ पदार्यक्रमः । गर्भमासप्रभृतिद्वितीय तृतीये वा मासि अग्तिादितिथी पुण्याहिपुनक्षत्रे शुक्रसोमबुधगुरुवासरेयु विट्यादिदोपरहिते देवगोक्त काले पुमवनं कुर्यात् । अत्र नियतकालत्वात् गुरुगुकास्नबाल्यवार्यक्रमलमासादिवपि न दोपः दोपरहितकालालामे । नद्रहिनकाललाभ शुक्रास्तानी न कार्यम् । कालानिगम नु मीमन्त दिने कार्यम । दिवस स्वस्तिवाचनग्रहयनान्युदयिकानि गवा दंगकाली स्मृत्वाऽम्यां मार्गायागुत्परम्यमानगम्य पैजिकगाभिदोषपरिहारसुरूपतानानोदयप्रतिगेविपरिहारद्वाग श्रीपरमेश्वरप्रीत्यर्थ पुंसवनं कगिये प्रति सकल्पः । ततम्तस्मिन्नानि गर्भिणीमुपवानं कारयित्वा ना नापयि-वाऽहते बासमी परियाय गत्री न्यग्रोधावरोह शुद्धानामुदकन सह पेषणम् । ततो गर्भिणीमुपवंय नदुदकं वापाविनं दक्षिणस्यां नामायामासिथति हिरण्यगर्भ समवर्तताने अभ्यः मभून तिनरभ्याम । म यदि कामयेत वीर्यवान म्यादयं गर्भस्तदाऽस्या उत्सङ्ग उदर भरावं निधाय मुपोऽग्नीत्यनेन दिवं गच्छाव पतत्यन्तन नं गर्भमभिमन्त्रयते । इति पदार्थनमः । गर्गमते नात्र विंगपः ॥ १४ ॥ ॥ * ॥
(विश्व०)-ग्वं गर्भ जाते इदानी तत्संस्कारक कर्माद-'अथ पुंसवनम्' उन्यत इति शंपः । केचित्तु गर्भिण्या एव संकानं पुंसवनमिसाहः ।। पुग म्पन्दन पनि गर्भचलनात्पूर्वमित्यर्थः । भविष्यदर्थे वर्तमानताप्रयोग. 1 चलनमास्त्वस्यानियतत्वादिदानी नियत समयमाह मासे द्वितीय तृतीये वा यदहः पुसा नक्षत्रेण चन्द्रमा युन्यंन । गर्मोत्सत्त्यवधिकं मासनिष्टहिनीयत्वादि । पुरुषनक्षत्रं पुण्यादि । चलनं तु सप्तमे । तथाच यारकः-सममे चलननमर्यो भवति अत एवं तत्याक्त्वमननुगतम् । ज्योतिगाम्योक्तं शुरूपक्षादिकमपि मालाम् । नदहरूपवाम्यालाव्याहत वाससी परिधाप्य उपवासस्याहोरात्रमाध्यत्वात्तदत्तग्त्वन्य माने प्रतीयमानत्वात्पूर्वेदगुरुपोपणं ततः पुरुपोइपरक्तचन्द्राधिकरणादि वैश्वदेवपूर्वकं मातृश्राद्धं कृत्वा उपोषितां भार्यामानाव्याहते वाससी परिधा'येत्यर्थः । न्यग्रोधावरोहानाच निशायामुपेपं पिष्टया पृर्ववदासेचनम् । न्यग्रोधो वटः अघोरोहन्तीत्यवगेहाः । पष्टीतत्पुरुपश्च ममास. । तान् पूर्ववदिति गर्भाधानप्रतिवन्धकापनयोक्तो विधिरतिदिश्यते । तेन वावगेहान्छनान वटपल्बामाणि सूक्ष्माणि । तदुभयं चकागर्थः । निशायामुदपेपं पिष्टा दक्षिणम्यां नासिकायामासिश्चतीत्यर्थः । आसेचनमन्त्राबाह हिरण्यगर्भोऽय. संभृत इत्येताभ्याम् । कुशकण्टक सोमायुं चैक अवरोहपल्यैः सहतयोरपि पेपणमिच्छन्त्येक इत्यर्थ.! वीर्यवत्पुत्रकाभिकार्यमाह-'कूर्मपित्तं चोपस्थं कृत्वा स यदि कामयेत वीर्यवान्स्यादिति विकृत्यैनमभिमन्त्रयते सुपर्णोऽसीति प्राग्विष्णुक्रमेभ्यः । कर्मपृष्टनिर्मितं पात्रं कुर्मपित्तम् । उदकपूर्णारावमित्यन्ये । स भर्ता यदि कामयेत अयं गर्भः शक्तिमान्यान् तदा भार्यायाः उत्सङ्गे कूर्मपित्तं निवाय विकृतिछन्दस्कया सुपर्णोऽसीत्यनया प्राग्विष्णुक्रमेभ्य. स्त्रः पतेत्यन्तया उदरस्थं गर्भमभिमन्त्रयत सगर्भमुदर विलोक्य पठतीत्यर्थः ।। ।। चतुर्दशी कण्डिका ॥ १४ ॥ ॥*॥
अथ सीमन्तोन्नयनम् ॥ १ ॥ पुर्डन्सवनवत् ॥ २ ॥ प्रथमगर्भ मासे पष्ठेऽष्टमे वा ॥ ३ ॥ तिलमुद्गमिश्रठ स्थालीपाकळं श्रपयित्वा प्रजापतेर्तुत्वा पश्चादग्नेर्भद्रपीठ उपविष्टाया युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिलख्येण्या शलल्या वीरतरशतना पूर्णचात्रेण च सीमन्तमूर्ध्वं विनयति