________________
२८४
पारस्करगृह्यसूत्रम् ।
[ द्वादशी
चाण्डालः तद्ग्रामे नाधीयीत । केचित्पूर्वसूत्रस्थमन्तः पदमस्मिन्सूत्रे योजयन्ति । अन्तर्दिवाकीत्ये चाण्डाले ग्राममध्ये सत्यनध्यायः । दिवैव कीर्त्यत इति दिवाकीर्त्य प्रवर्ग्य ग्राममध्ये तस्मिञ्जाय माने तस्मिन्प्रामेऽनध्यायमाहुः । केचित्तु दिवाकीर्तेश्चाण्डालस्य दर्शनं, दिवाकीर्त्य तस्मिन्सत्यन यामाहुः । ' धावतोत्कालं' अभिशस्तो मिथ्याभिशस्तः पतितो ब्रह्महत्यादिना । तयोर्दर्शने तथा आश्चर्यमद्भुतदर्शनम् । अभ्युदयः पुत्रजन्मादि । एषु तत्कालं यावन्निमित्तम् । 'नीहा " "तेषु च' ग्रामस्यान्ते सीनि श्वादीनां शब्दे श्रूयमाणे । आचरितमागमनमेषु । तत्कालमित्यनुपङ्गार्थश्चकारः । ' गुरौ मेत्' अपोभ्यवेयात् प्रेतोदकक्रियां कुर्यात् । अध्ययनादुपरमेच्च दशरात्रम् । " 'सता. रात्रं ' तानूनप्त्रमाज्यविशेपः । सह तानूनप्त्रमाज्यं गृहीतं स्पृष्टं वा येनासौ सतानूनप्त्री त स्मिन् तथा सब्रह्मचारिणि समानाचायोंपनीते त्रिरात्रमध्ययनादुपरमेत् । ' एक ''रिणि ' अध्ययनमात्रं सह कुर्वाणे । 'अर्द्धजेयु: ' अर्द्ध: षष्ठो येषु तान्सार्द्धपश्वमानित्यर्थः । एतच्च श्रावण्यामुपाकर्मपक्षे । मासवृद्धिरभ्युपेत्याह--' अर्द्धसप्तमान्वा' अर्द्धः सप्तमो येषां वाशब्दोऽवधारणे । छन्दसामुत्सर्गादङ्गाध्ययनम् । यद्वा माघाष्टकाया मध्यमत्वविवक्षयार्धसप्तमान्वेत्युक्तम् । अस्मिन्पक्षे वाशन्दो विकल्पार्थ इत्येके । ' अर्थमा मह इति ' अथ उत्सर्गानन्तरमिमामुभाकत्री युवौवेतीमा - ssचार्यः शिष्याश्च ऋचं जपन्तीत्यर्थः । ' त्रिरा 'रन् ' अत्र त्रिरात्रं सहवासनियमे विप्रवासांशेऽनुवादः । अतश्च सति प्रयोजने विप्रतिष्ठेरन् प्रवासं कुर्युः । इत्येकादशी कण्डिका ॥ ११ ॥
॥
पौषस्य रोहिण्यां मध्यमार्यां वाऽष्टकायामध्यायानुत्सृजेरन् ॥ १ ॥ उदकान्तं गत्वाऽद्भिर्देवाँश्छन्दासि वेदानृषीन्पुराणाचार्यान् गन्धर्बानितरान्वार्यान्संवत्सरं च सावयवं पितृनाचार्या स्वाँश्च तर्पयेयुः ॥ २ ॥ सावित्रीं चतुरनुत्य विरताः स्म इति प्रब्रूयुः ॥ ३॥ क्षपणं प्रवचनं च पूवर्वत् ॥४॥
(कर्क: ) ' पौषरन् पौषमासे रोहिणीपु मध्यमाऽष्टकापि पौप एव तत्राध्यायो - त्सर्गः । ' उद्येयुः ' इत्येवमन्तं सूत्रम् । उदकान्तं गत्वा उदकान्ते गमनेन च स्नानमुपलक्ष्यते । ततोऽद्भिर्देवांस्तर्पयेयुराचार्यसहिताः शिष्याः देवास्तृप्यन्तु छन्दांसि तृप्यन्त्वित्येवमादि । 'सावि ं ब्रूयुः ' । ' क्षपक्त् ' पूर्वशब्देनोपाकर्मकालो लक्ष्यते । तद्वत्क्षपणं भवति प्रवचनं चाध्यायादीनाम् ॥ * ॥
11 11
॥ * ॥
( जयरामः ) - पौपमासि रोहिणीपु, मध्यमाष्टका काऽपि पौप एव तत्राध्यायोत्सर्गः । कृष्णपक्षेषु सार्द्धपञ्चमासान् । उत्सर्गप्रकारमाह--- उदकान्तं गत्वेति । उदकान्तगमनेन च स्नानमुपलक्ष्यते । ततोऽद्भिर्देवादींस्तर्पयेयुराचार्यसहिताः शिष्याः । देवास्तृप्यन्तां छन्दांसि तृप्यन्तामित्येवमाद्याचार्यान्तान् संतर्प्य अपसव्यं प्राचीनावीतिन आचार्यसहिता दक्षिणामुखाः स्त्रांश्च पित्रादीनविद्यमानानेव तर्पयेयुः । सावित्री चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इतीमं मन्त्रं प्रब्रूयुः उक्लोत्सर्गे कुर्युरित्यर्थः । विरामश्च स्वाध्यायादोपाकर्म । ततः क्षपणमनध्यायो लोमनखानाम निकृन्तनं च । प्रवचनं चाध्यायादीनां पूर्ववत् उपाकर्मवत् । ततखिरात्रानन्तरं शुकुपक्षेषु छन्दांस्यधीयीरन् कृष्णपक्षेवङ्गानि । ततोऽर्द्धपष्ठान्मासानेवमेवाधीत्य सर्वयोत्सृज्य उपाकृत्य चाऽधीयीतेति सिद्धम् ॥ १२ ॥
1
( हरिहर: ) - पोप बन्' पौपमासस्य रोहिणीनक्षत्रे मध्यमायां पौया कष्टकार्या अष्टम्यां वा अध्यायान्खाध्यायानुत्सृजेरन् पूर्वमुपाकृतान् पुनरुपाकरणं यावन्नाधीयी र नित्यर्थः । 'उद्येयुः' कथमुत्सृजेरन्नित्यपेक्षायामुच्यते । उदकान्तं नद्यादसमीपे गत्वा उदकसमीपग
॥ * ॥