________________
१२८
पारस्करगृहसूत्रम् ।
[ एकादशी
1
त्सदक्षिणत्वम् । ततोऽन्येभ्यो ऋत्विग्भ्योऽन्येभ्य श्राह्मणेभ्यो भूयसी दक्षिणां दधान ततो ग्रहपीठदेवतानां भुवनेश्वर्यादीनां चोत्तरपूजां पथ्योपचारः कृत्वा श्रमाप्य यान्देवगणाइति विसृज्याचार्यहस्ते प्रतिपाद्य अग्नि संपूज्य गच्छ्रान्मुरश्रेष्ठेति विमर्जयेन । ततो ग्राह्मणा महाशान्ति पठेयुः । तद्यथा - आनोभद्रा इति द्वा, स्वास्तिनोभिगीतामिति पञ्च शन्न इन्द्राग्नीति पञ्चात्यमृविनि तिम्रः तच्छंयोग्येिका । ततो यजमानो नवमीर्थ त्रीन गुवनेश्वरीन्द्राणीन्द्रप्रीतये च प्रत्येक त्रींस्त्रीन् ब्राहाणान भोजयित्वा संकल्प्य वा विप्रानियो गृहीत्वा मुरातो मुञ्जीत । एवं कृते सर्वारिप्रशान्तिर्भवति । ततः शुभे काले गर्भाधानं कुर्यात इति दुष्टरजोदर्शनशान्ति ॥ ॥ अव चन्द्रसूर्योपरागकाले प्रथयरजोदर्शने शान्तिविशेष उच्यते । शौनकः - प्रणं चन्द्रसूर्यस्य प्रमृतिर्यदि जायते । व्याधिपीडा तदा स्त्रीणामादौ तु ऋतुदर्शनान् । उदयं संजायते यस्य तस्य मृत्युर्न मंडाय । शान्तिस्तुतदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेन । सूर्य सूर्यरूपं हैमं चन्द्रं तु राजनम | राहुरूपं प्रयु afa नाव विचक्षणः । नाग. सीसम् । त्रयाणां चैन स्पाणां स्थापनं तत्र कारयेत । आकृष्णेनाप्यायस्व स्वर्भानोरिति पूजामन्त्रा उक्ता: । नक्षत्रदेवतायान्तन्मन्त्रेण नाममन्त्रेण वा । संपूज्य तु यसूर्य समिनिचार्कसंभवैः । चन्द्रमहे तु पालाद्यैर्वाभी गहुमेव च । समस्य शाय जुहुयाद्रुधः । आज्येन चरुणा चैव तिलैश जुहुयात्तत । पञ्चगन्यैः पञ्चरत्नैः पञ्चत्वरूपधपः । जलैरोपधिकल्कै अभिषेकं समाचरेन । मन्त्रैर्वाणमंभूतैगपोहिप्रादिभिन्त्रिभिः । उ परतस्तत्वायामीति मन्त्रकैः । यजमानस्तता प्रतिकृतीत्रयीम् । अथ प्रयोगः उपरागस्य पौर्णमास्यमावास्याभ्यामविनाभावात्तदतिरिक्तत्वागढ़। दुष्ट प्रागुक्तशान्त्या समुधीयन्ते निमित्तभेदात् अष्टार्थत्वाच । प्रत्यक्षविध्यभावे तत्कार्यकारित्वावगमनामनहो मैनहोमानामिवानया तन्निवृत्त्ययोगात् । ग्रहणमात्रे वियमेव अत्र च पुन. श्रवणाभावान्नमग्य कृताकृत इति विवेकः । तत्र केवलाया. प्रयोग - पूर्वोक्तकाले सनीकः शुचि. प्राइमुख उपविश्य प्राणानायम्य देशकाला स्मृत्वा मम पत्न्यायन्द्रोपरागे प्रथमरजोदर्शनसूचितारिष्ट निगमद्वारा श्रीपरमे श्वरपीत्यर्थं शान्तिं करिष्य इति संकल्य प्राग्वत्वित्पूजां कुर्यात् । नवग्रहपने सनवग्रहमत्रमिति सूर्योपरागे तु सूर्योपरागे प्रथममेत्यादि पूर्ववन् । तत आचार्य शुचिदेशे गोमयेनोपलिप्य तत्र पञ्चवर्णरजोभिरष्टदलं पद्मं कृत्वा तदुपरि नवं श्वेतं वस्त्रमुदग्दर्श संस्थाप्य यथाशक्ति रजतनिर्मितां चन्द्रप्रतिमामाप्यायस्वेति मन्त्रेण चन्द्रमावाहयामीति स्थापयेत् । सूर्यग्रहे तु यथाशक्ति सुवर्णनिर्मितामाकृष्णेनेति सूर्यमावाह० । ततो यथाशक्ति सीसनिर्मिता राहुप्रतिमा स्वनोरिति राहुमावा० तदुत्तरत. स्था० । ततो यस्मिन्नक्षत्रे ग्रहणं तन्नक्षत्र देवताप्रतिमां यथाशक्ति सुवर्णनिर्मितां तत्तन्मन्त्रैर्नाममन्त्रैर्वा ॐ अश्विनावावाहयामि नम इति प्रणवादिनमोऽन्तैः स्था० मन्त्रास्त्वापस्तम्वानामष्टौवाक्यानीति प्रसिद्धाः । नामानि तु अश्विनौ यमः अग्निः प्रजापतिः सोमः रुद्रः अदितिः वृहस्पतिः सर्पाः पितरः भग. अर्यमा सविता त्वष्टा वायुः मित्र: इन्द्र: निर्ऋतिः आपः विश्वेदेवाः विष्णुः वसवः वरुणः अजैकपात् अहिर्बुन्ध्यः पूषेति । एवं देवतात्रयमावाद्यैभिरेव मन्त्रैः काण्डानुसमयेन पोडशोपचारैः पूजयेत् । तत्र चन्द्रग्रहे चन्द्राय श्वेतानि वस्त्रगन्धाक्षतमाल्यानि देयानि । सूर्यग्रहे तु सूर्याय रक्तस्त्ररक्तचन्दन - रक्ताक्षतकरवीरपुष्पाणि देयानि । राहवे कृष्णानि । नक्षत्रदेवताभ्यः श्वेतानि । ततः पश्चिमतोऽग्नि प्रतिष्ठाप्य पक्षे नवग्रहान प्यावाहनपूर्व संपूज्य ब्रह्मोपवेशनादि चरुं श्रपयित्वाऽऽज्यभागान्तम् । ततः पक्षे नवग्रहहोमः । ततश्चन्द्रमुद्दिश्योक्तसंख्यया पालाशसमिदाज्यचरुतिलैहोंमः, राहुमुद्दिश्योक्तसंख्यया दूर्वाज्यचरुतिलैहोंमः, नक्षत्रदेवतामुद्दिश्योक्तसंख्यया पालाशसमिदाज्यचरुतिलैहोंमः ।