________________
पारस्करगृह्यसूत्रम्।
[द्वितीया मिच्छता । पश्चिमायां दिशि सितो वालः स्याद्दश वासरान् । वृद्धः पञ्च दिनान्यैन्द्रयां त्रिदिनं पक्षमेव च । शिशुवृद्धौ जीवसितावुभयत्राप्युदीरिती । अन्यैः पञ्चदशाहानि दशान्यैः सप्त चापरैः । उपरागनिवृत्तौ च यावत्स्यादिनसप्तकम् । अग्न्याधेयं विवाहादि मलं न समाचरेत् । रत्नमालायाम् । राशौ विलग्नेऽम्युचरे घटे वा तदंशके वाप्यथवा शगा। । आधानकालो द्विजपुङ्गवानां जातोऽपि निर्वाणमुपैति वहिः । विलग्नं लग्नपर्यायः । अम्बुचरे कर्के मीने मकरोत्तरार्द्ध च । मेपककटतुलामकराश्च चरलग्नानि । घटे कुम्भलग्ने। तदंशके चरांगे कुम्भांगे च । शगाके चन्द्रे चरराशिस्थिते कुम्भगशिस्थिते तदंशस्थिते चेत्यर्थः । त्रिकोणकेन्द्रोपचयेपु सूर्ये बृहस्पती शीतकरे कुजे च । शेपाहेपूपचयस्थितेषु धूमध्वजोत्पादनमामनन्ति । त्रिकोणं नवपञ्चकम् , लग्नसप्तमदामचतुर्थं च केन्द्रम् । तृतीयपष्ठदशमैकादामुपचयः । कुजो मङ्गलः । चन्द्रे पत्नी मृत्युगे मृत्युमेति क्षिप्रं वह्नयाधायकः क्ष्मासुते च । भानोः मूनौ देवपूज्ये रवौ वा रोगैर्जुष्टो दुःखितः स्याहिजेन्द्रः । नो कुर्याद्भुतभुक्परिग्रहमिनक्ष्मापुत्रजीवेन्दुमिनींचस्थैर्विजितैरिपोर्भवनगैरस्तङ्गतैर्वा द्विजः । चापस्थे तनुगे गुगै क्रियगते सप्ताम्बरस्थे कुजे शीतांशौ त्रिपडायगे दिनकर वा स्यात्तदा दीक्षितः । पापग्रहेषु धनगेपु धनेन हीनः सौम्यग्रहेपु धनवान् उडुपेऽन्नदः स्यात् । लग्नस्थिते च सवुधार्कजभार्गवन्दाबुत्पादिनाऽग्निरचिरात्खलु नाशमेति । चापस्थं धनूगशिस्थिते । तनुगे लग्नस्थ क्रियगते मेपराशिस्थिते । अम्बरस्थे दशमस्थे । आयगे एकादशस्थे । कन्यायां मिथुने च मङ्गलः शत्रुगृहस्थः । कन्यामिथुनतुलावृपेषु वृहस्पतिः शत्रगृहस्थः रविमङ्गलगनेश्वराः पापग्रहाः क्षीणचन्द्रश्च । धनगेपु द्वितीयस्थेषु । अथाधिकारी निरूप्यते । ब्राह्मणाः क्षत्रिया वैश्याः शुद्रं हित्वाऽनुलोमजाः । अधिकुर्वन्ति गाह्येषु सह भर्ना स्त्रियस्तस्था । मासोद्धै स्त्रीप्रसूर्या स्यात्पुत्रसूर्दिनविशतेः रजस्युपगते स्नानं दिनादूर्ध्व रजस्वला । नाधिकारोऽस्ति सर्वेपा सूतके मृतकेऽपि च । तथैव पत्तिताना च तथा दोपयुजामपि । अग्न्याधानेऽधिकारोऽस्ति रथकारस्य चोत्तरे । माहिष्येण करण्यां तु रथकारः प्रजायते । वैश्यायां क्षत्रियाजातो माहिष्यो मुनिभिः स्मृतः । जाता वैश्येन शूद्रायां करणीत्यभिधीयते । वेदाध्ययनसंपन्ना. प्रयोगेन श्रुतेन च । अधिकुर्वन्ति सर्वत्र यद्वाऽर्थश्रवणं विना ।यद्वाअध्ययनवेदार्थविज्ञानरहितोऽपि सन् ।नाधिकारी क्रियाशून्यो भर्तृयज्ञादिशासनात् । द्रविडस्त्वन्यथा प्राह सर्वशून्येऽप्यधिक्रियाम् । श्रद्धावाश्चेद्भवेत्कर्ता नेदृक् सर्वानुसंमतम् । भार्याः सन्तीह यावत्यस्ताभिः सर्वाभिरन्वितः । यद्वा सवर्णया ज्येष्टभार्ययैव समन्वितः व्यभिचारवती पापा रोगिणी द्वेपिणीच या।आधाने सा परित्याज्या नवा त्याज्या मतान्तरात् । तुल्याधिकार उभयोर्यज्ञपार्श्वे निरूपणात् । अतस्त्वन्यतराभावे नाधिकारोऽस्ति कुत्रचित् । अथानधिकारिणः । आवसथ्यं विवाहं च प्रयोगे प्रथमे स्थितः । न कुर्याजनके ज्येष्ठे सोदरे चाप्रकुर्वति । क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे । नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौरसे। पड्ग्वन्धमूकबधिरपतितोन्माददूषणे । संन्यस्ते छिन्नकर्णादौ यद्वा पण्डादिदूषणे। जनके सोदरे ज्येष्ठे कुर्यादेवेतरः क्रियाम् । ज्येष्ठे श्रद्धाविहीने च सत्याधेयं तदाज्ञया। पितृसत्त्वेऽप्यनुज्ञातो नादधीत कदाचन । जीवत्पितरि चादध्यादाहिताग्निः स वै यदि । तथैव भ्रातरि ज्येष्ठे यजेञ्चैव विवाहयेत् । अनाहिताग्नौ पितरि योऽग्न्याधानं करोति हि । अरण्योरग्निमारोप्य तमाधाप्यादधीत सः । उद्धाहं चाग्निसंयोगं कुरुते योऽपजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः। परिवित्तिः परीवेत्ता नरकं गच्छतो ध्रुवम् । अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ । पितृव्यक्षत्रियोत्पन्नः परनारीसुतोऽपि वा । दत्तकादयः परनारीसुताः । विवाहे चाग्निसंयोगे न दोषः परिदेवने । देशान्तरस्थक्लीवैकवृषणानसहोदरान् । वेश्यानिठांश्च पतितान् शूद्रतुल्यातिरोगिणः।जडमूकान्धवधिरकुजवामनखञ्जकान् । अतिवृद्धानमायाँश्च कृषिसक्तान्नृपस्य च । धनवृद्धिप्रसक्तांश्च कामतोऽकारिणस्तथा । कुटिलोन्मादरोगांश्च परिविन्दन्न दुष्य