________________
कण्डिका ९]
भोजनसूत्रम्। ङ्मुखो न विदिङ्मुखः । श्रीकामश्वेत्प्रत्यङ्मुखः सत्यकामश्चेदुदङ्मुखो यशस्कामश्वेदक्षिणामुखो जीवन्मातृकवर्ज हस्तपादास्येषु पञ्चस्वाद्रों नीवारचूर्णै!मृदा भस्मनोदकेन वा भण्डलं कुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षण; शूद्रस्य, यथा चक्रायुधो विष्णुस्त्रैलोक्यं परिरक्षति । एवं मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति । तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्नुस्तोषमित्यन्न स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शंभवायेत्यभिमन्न्य प्रोक्षयेत्, सत्यंत्वर्तेन परिपिञ्चामीति प्रातर्कतं त्वा सत्येन परिषिञ्चामीति सायम् । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्यानिरस्मीत्यात्मानमग्निं ध्यात्वा भूपतये भुवनपतये भूतानां पतय इति चित्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दिवा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत, अन्तश्वरसि भूतेषु गुहायां विश्वतोमुखः ॥ त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकरस्त्वं विष्णोः परमं पदम् । अमृतोपस्तरणमसि स्वाहेति विष्णुमन्त्रमभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचापल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति ॥ १ ॥ प्राणाय स्वाहा ऽपानाय स्वाहा व्यानाय स्वाहा समानाय स्वाहोदानाय स्वाहेति क्रमं याज्ञवल्क्यो मन्यत उदानाय स्वाहेति शौनकबौधायनौ । याज्ञवल्क्योदितक्रमो वाजसनेयिनाम् । दन्तैनॊपस्पृ. शेत् । जिह्वया असेदङ्गुष्ठप्रदेशिनीमध्यमाभिः प्रथमामङ्गुष्ठमध्यमानामिका भितिीयामगुष्ठानामिकाकनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठैश्चतु. थीं सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीम् । अङ्गुष्ठानामिकाग्राह्याने नैता आहुतय इति हारीतव्याख्यातारः। सर्वाभिरेता इति बौधायनः । मौनं त्यक्त्वा प्रारद्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनर्रवाशी स्यान्मधुरं पूर्व लवणाम्लो मध्ये कटुतिक्तादिकान् पश्चाद्यथासुखं भुञ्जीत भुञ्जानो वामहस्तेनान्नं न स्पृशेन्न पादौ न शिरो न बस्ति न पराभोजन स्पृशेदेवं यथारुचि भुक्त्वा भुक्तशेषमन्नमादाय “ महुक्तोच्छिष्टशेषं ये भुञ्जते पितरोऽ