________________
५४६
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र•
तत्रक आहु:-- स्वपित्रादिभ्यो दातुमनधिकारा त्रिपिण्डकमेवेति । तदयुक्तम् । क्षयाहश्राद्धं विना पपि - usकस्य विहितत्वात् । तथा च स्वभर्तृप्रभृतित्रिभ्यः पितृभ्यश्च तथैव च । विधिं वा कारयेछ्राद्धं यथाकालमतन्द्रिते । पपिण्डकमित्यर्थः । कारयेदिति स्वार्थे णिच् । अधिकाराविपयो वा । अपर माहुः -- मृताहश्राद्धं सपत्नीकर्तृकं सर्वत्र पार्वणमेवेति । तथा च लौगाक्षः सर्वाभावे स्वयं परन्यः स्वभर्तृणाममन्त्रकम् । सपिण्डीकरणं कुर्युस्ततः पार्वणमेव च । सुमन्तुरपि - अपुत्रे प्रस्थिते कर्ता नाति चेच्छ्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत सपिण्ड्यं पार्वणं तथेति । तदप्ययुक्तम् । अनयोर्वचनयोः क्षयाहव्यतिरिक्तविपयत्वाद्दर्गापरपक्षमृतिविपयत्वाद्वा । तथा च भर्तुः श्राद्धं च या नारी मौक्यापार्वणमाचरेत् । न तेनाप्यायते भर्ता कृत्वा च नरकं व्रजेदिति पार्वणनिषेधस्य क्षयाहविपयत्वावगमात् । दर्शपरपक्षमृतौ तु पार्वणस्य तुल्यन्यायेनोचितत्वादित्यलमतिविस्तरेणेति भद्रम् ||
स्मृतेरनेकविषयादनन्तत्वाच्च सर्वथा ।
तत्त्वं ज्ञातुमशक्यं तदलं वाऽनल्पजल्पितः ॥ १ ॥ स्वबुद्धिकल्पितं नेह वचनं लिखितं मया । दृष्टं श्रुतममूलं वा समूलं मे न दूपणम् ॥ २ ॥ दृष्टं यत्स्वल्पदीर्घेषु निवन्धेषु तदाहृतम् । श्रुतं स्मृत्यविरुद्धं यत्तत्पठन्तीत्युदाहृतम् ॥ ३ ॥ प्रमाणमप्रमाणं वा सर्वज्ञः कर्तुमर्हति ।
श्रुते च विश्वासो मागैः कर्तुमिष्यते ॥ ४ ॥ कर्ता चेन्न चिरंतनः किमिति याता दोपो निबन्धे भवेत् सूक्तिः वेदधुनातनैरपि कृते ग्रन्थे कथं नादरः । इत्थं ये कृपयन्त्यनल्पमतयस्तान् प्रदोष्य इपी क्षन्तासन्तमिमं निवन्धमखिलं किं चाद्रियन्तां हृदि (१) ॥ चाणव्योमेनिघ्के वर्षे कार्तिकमासके । कृष्णमिश्रकरोद्रन्थं शुक्लपक्ष इमं शुभम् ॥
इत्यावसयिक श्रीमदतिमुसात्मजश्रीविष्णुमिश्रतनूजात्मनः कृष्णमिश्रस्य कृतौ श्राद्धकाशिकाया सूत्रवृत्तौ काम्यश्राद्धप्रकरणम् । समाप्ता चेयं काशिका सत्रवृत्तिरिति ।
॥ भोजनसूत्रम् ॥
वन्दे श्रीदक्षिणामूत्ति सच्चिदानन्दविग्रहम् ॥ सर्वार्थानां प्रदातारं शिवादेहार्धधारिणम् ॥ १ ॥
अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधिं व्याख्यास्यामः ॥ आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीखण्डगन्धपुण्ड्रो भोजनशालामागत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यं प्राङ्मुखो न दक्षिणामुखो न प्रत्य