________________
५४८
पारस्करगृह्यसूत्रम् ।
धमाः । तेषामन्नं मया दत्तमक्षय्यमुपतिष्ठतु, इति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामधे पीत्वाऽर्धे भूमौ निक्षिपेत् । रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । अर्थिनार्थं सर्वभूतानामक्षय्यमुपतिष्ठत्विति, तस्माद्देशादपसृत्य गण्डूषशलाकादिभिस्तर्जनीवर्जमास्य शो - धयेत् ॥ २ ॥ न भार्यादर्शनेऽश्रीयान्न भार्यया सह न संध्ययोर्न मध्यान्हे नार्धरात्रे नायज्ञोपवीती नाऽऽर्द्रशिरा नार्द्रवासा नैकवासा न शयानो न ताम्रभाजने न भिन्नेन राजतसौवर्णशङ्खस्फाटिककाँस्य भाजनवर्ज न लौहे न मृन्मये न संधिस ंस्थिते न भुवि न पाणौ न सर्वभोजी स्यात्किचिहोज्यं परित्यजेदन्यत्र घृतपायसदधिसत्तुपललमधुभ्यः, साध्या चान्तो दक्षिणपादाङ्गुष्ठे पाणिं निःस्रावयेदङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगिति श्वानाः पीता इति नाभिमालभेत, अमृता इत्यतः प्रागगरत्यं वैनतेयं च शनिं च वडवानलम् ॥ आहारपरिणामार्थं स्मरेद्भीमं च पञ्चममित्युदरमालभ्य ' शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ । भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयत ' इति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमो भग वते वाजसनेयाय याज्ञवल्क्याय ॥ ॥ ३ ॥
।
॥ अथ श्री योगीश्वरवादशनामानि ॥ वन्देऽहं मङ्गलात्मानं भाखन्तं वेदविग्रहम् ॥ 'याज्ञवल्क्यं मुनिश्रेष्ठं जिष्णुं हरिहरप्रभम् ॥ १ ॥ जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम् ॥ आनन्दनिलयं वन्दे योगानन्दं मुनीश्वरम् ॥ २ ॥ एवं द्वादश नामानि त्रिसंध्यं यः पठेन्नरः ॥ योगीश्वरप्रसादेन विद्यावान्धनवान् भवेत् ॥ ३ ॥