________________
'गुजराती' मुद्रणालयस्थानि क्रय्यसंस्कृतपुस्तकानि ।
१ श्रीमद्भगवद्गीता प्रथमो गुच्छ: Bhagavat-Geeta with zcom. मूल्यं मार्गव्ययः
mentaries श्रीमच्छङ्कराचार्यविरचित भाष्यम्, मानन्दगिरिकृतं शाडूरभाज्यव्याख्यानम् , आनन्दतीर्थीय (माध्य) भाष्यम्, जयतीर्थविरचिता प्रमे यदीपिका टीका, रामानुजभाष्यम्, पुरुषोत्तमजीप्रकाशिता अमृततरङ्गिणी, नीलकण्ठविरचितो भावप्रदीपः, एतैः समेता मञ्जुलैरायसाक्षरैर्मुद्रिता पृष्ठान्यष्टशतपरिमितानि सुचिकणानि । मूल्यम् रू. ... ... ... ... ... ६-०-० .--. २ श्रीमद्भगवद्गीता द्वितीयो गुच्छ: Bhagavat Geeta with 8
other commentaries-निम्बार्कमतानुयायिश्रीकेशवकाश्मीरिभट्टाचार्यपादप्रणीता-तत्वप्रकाशिका,' श्रीमधुसूदनसरस्वतीकृता-'गूढार्थदीपिका, ' श्रीशङ्करानन्दप्रणीता-'तात्पर्यदोधिनी, श्रीधरस्वामिकृता-'सुबोधिनी, श्रीसदानन्दविरचितः-'भावप्रकाशः,' श्रीवनपतिसूरिविरचिता-भाष्योत्कर्षदीपिका, 'दैवज्ञपण्डितश्रीसूर्यविरचिता--'परमार्थप्रपा,' पूर्णप्रज्ञमतानुसारिश्रीराघवेन्द्रकृत - अर्थसंग्रहः' इत्येताभिर्व्याख्यामिः सहिता । अत्र श्लोकाः स्थूलतमाक्षरैष्टी
काश्च स्थूलाक्षरैर्मुद्रिता., वृद्धा मा क्लेशिपतेति । मू.. ... ... ...१०-०-० -१५-० ३ उत्तरगीता Uttara-Geeta with Gaudpadiya comme
ntary-गौडपादीयदीपिकाख्यव्याख्यायुता । भगवत्पादश्रीशकराचार्याणां परमगुरुभिः श्रीशुकाचार्याणां च शिष्यैः श्रीगौडपादाचार्यः प्रणीतेयं व्याख्येत्येतावत्कथनमलमस्या
महिमानमवगमयितुम् । मूल्यम् . ... ... ... ... ... ०-३-० ०-०-६ ४ श्रीमद्वाल्मीकिरामायणम् । Valmiki Ramayana with 3
well-known commentaries, सर्वतन्त्रस्वतन्त्रप्रतिभेन शब्देन्दुशेखरादिनानानिबन्धप्रणेना श्रीमन्नागेशभट्टेन स्वशिष्यस्य सतो जीविकाप्रदातुः शृङ्गवेरपुराधीशस्य वीरमणेः श्रीरामराजस्य नाना प्रणीतया रामायणतिलकाख्यया टीकया, पण्डितश्रीवशीधर-शिवसहायाभ्यां प्रणीतया रामायणशिरोमण्याख्यया टीकया, श्रीगोविन्दराजप्रणीतया भूषणाख्यया टीकया च सह मुद्रयितुमारब्धमस्माभिः । तच्च सप्तभिः खण्डैः समापयिष्यामः। बालकाण्डम् । प्रथम खण्डम् Bal Kand उपरिनिर्दिष्टटीकात्रयोपेतम् । मूल्यम् रू. ३-०-० ०-५-० अयोध्याकाण्डम् । द्वितीयखण्डम् Ayodhya Kand उर्ध्वनिर्दिष्टटीकात्रयोघेतम् । मू.रू. ... ... अरण्यकाण्डम् । तृतीयखण्डम् | Aranya Kand उपरिनिर्दिष्टीकात्रयोपेतम् । मू.रू. ... ... ... ... ... ... ...२-१२-० ०-४-० किष्किन्धाकाण्डम् । चतुर्यखण्डम् । Kishkindha Kand उपरिनिदिष्टटीकात्रयोपेतम् । मू.. ...
...२-१०-००-४-० सुन्दरकाण्डम् । पचमखण्डम् | Sundar Kand उपरिनिर्दिष्टटीकात्रयोपेतम् । मू.. ... ... ... ... ... ... ... ३-०-० ०-४-७ ५ स्तोत्रमुक्ताहार:-Stotra-muktehar containing 256
Stotras अस्मिन् २५६ स्तोत्राणि सगृहीतानि । यद्यपि सन्ति भूरीणि स्तोत्रपुस्तकानि मुद्रितानि भूरिभिस्तथापि न तेवियतां स्तोत्ररत्नानां सग्रहः । अस्माभिः