________________
पूर्वममुद्रितानां स्तोत्राणां पुस्तकानि काश्यादिक्षेत्रेभ्यो भूयसा प्रयासेन द्रविणव्ययेन च मूल्यं मार्गव्ययः समासाद्य तेभ्यश्च प्रसादगुणयुक्तानि स्तोत्राणि संकलय्य सशोध्य च तानि भाविकजनानां कृतेऽत्र समावेशितानि तदाशास्महे श्रद्धावन्तो जनाः सफलयिष्यन्ति प्रयत्नमस्माकममिति । मूल्यम् .. ... ... ... ... ... ... 0-600०-२-. ६.स्तोत्रमुक्ताहारः-द्वितीयोभाग:। स्तोत्रसंख्या २५७---४१६ मूल्यम् रू. ... ०-८-० ०-२-, ७ संस्कारमयूख:-Samskar Mayukha मीमासकनीलकण्ठभट्सुतशं.
करभट्टकृतः । अत्र संस्काराणां स्वरूप कालः इतिकर्तव्यता वर्णधर्मा पाश्रमधर्माश्च विस्तरतो मूलवचनोपन्यासपुरःसरं निरूपिताः। मूलवचनानि चाप्रतिपत्तिविप्रतिपत्तिसंभावनास्थलेषु क्रमेण पर्यायशब्दप्रदर्शनेन मीमांसकाभिमतन्यायानुसरणेन च व्याख्यातानि । अन्ते कातीयसूत्रानुसारिप्रयोगाश्च दत्ताः । पूर्व वाराणस्यादिषु मुद्रितोऽप्यय वर्णपदवाक्यभ्रंशविपर्ययादिदोपप्रचुरतयाप्रविभक्तविषयतया च भृशं दुर्बोधो विपरीतवोधकरश्वासीत् । अस्माभिस्तु ग्रन्थकृतैव पुनः शोधितस्य वर्धितस्य चास्य अन्धस्य पुस्तकमासाद्य विषयाश्च प्रविभज्य शोधने च महान्तमायासमास्थाय मुद्रितः । मू. रू. ... ०-१२-० ०-१-० ८ आचारमयूख:-Achara Mayukha नीलकठभकृतः। प्रातःस्मरणा
दिशयनान्तस्याहिकक्रियाकलापस्य निरूपणपरो ग्रन्थः मूल्यम् रू. ... ... ०-८-०-१-० ९ मनुस्मृतिः-~Manu Smriti कुल्लूफभट्टकृतटीकया, ग्रन्धान्तरेषु मनु
नाम्नोलिखितैरिदानींतनमनुस्मृतिपुस्तकेष्वनुपलभ्यमानैः श्लोकैः, पद्यानां वर्णानुक्रमको
शेन, विषयानुक्रमेण च सहिता । सूक्ष्मेक्षिकया सशोधिता च । मू...... ...१-८-० ०-३-० १० विदरनीति:-Vidura-Niti with a commentary संस्कृत
टीकोपेता नीतिशास्त्राभ्यासिनां विद्यार्थिनामतीवोपयोगिनी । मू. ८. ... ... ०-४-० ०-१-० ११ वेदान्तरहस्यम्-Vedanta Rahasya वेदान्तवागीशभट्टाचार्यविरचि
तम् । अन्नाद्वैतमतसिद्धान्तो निरूपितः । उपपत्तिश्च प्रदर्शिता । भाषाऽतिसरला प्रौढा
च। मूल्यम् ..... ... ... ... ... ... ... १-१-० ०-०-६ १२ विशिष्टाद्वैतमतविजयवाद:-Vishishtadvaita-Mata-Vija.
ya-Vada नरहरिपण्डितकृतः । अत्र विशिष्टाद्वैतमते परेषामाक्षेपानिराकृत्य
विशिष्टाद्वैत एवोपनिषदां तात्पर्य व्यवस्थापितम् । मू. रू. ... ... ... ०-१-० ०-६-० १३ रघुवंशमहाकाव्यम्-Raghuvamshawith Mallinatha's
commentary श्रीकालिदासकृतम् मल्लिनाथकृतसजीविन्याख्यटीकासहितम् ।
१४ रघवंशमहाकाव्यं-Only First Five Sargas of the Same with
Commentary मल्लिनाथकृतटीकोपेतम् । सर्गाः १-५ मूल्यम् ६. ... ... ०-४-० ०-१-० १५ कुमारसंभवं महाकाव्यम्-Kumar sambhav with a kn.
own commentaries कविवरश्रीकालिदासविरचितमिदं सप्तमसर्गपर्यन्तं मल्लिनाथकृतसंजीविन्या चारित्र्यवर्धनकृतशिशुहितैषिण्या च संवलितं, तत आसमाप्ति सीतारामकृतसंजीविन्याऽलंकृतं सुललितैरायसाक्षरैर्मुद्रितमतीव दर्शनीय
मस्ति । मू. ६. ... ... ... ... ... ... ... १-४-० ०-२-० १६ कारिकावली सिद्धान्तमुक्तावलीसहिता-Karikavalee with
SiddhantaMuktavall and other notes para कदर्शनयोयुत्पित्सूनां कृते प्रणीतेषु प्रकरणग्रन्थेषु सिद्धान्तमुक्तावलीसमुद्भासिता कारिकावली मूर्धाभिषिक्तत्यत्र न विदुषा वैमत्यं किंतु तत्र दीधितिकृदुपसृतया विवेकसरण्या