________________
३
सक्षेपतः सूक्ष्मतमानामर्थानामुपनिवद्धतया प्रायः खिद्यन्ति नव्याइछात्राः, इति तेषामुप- मूल्यं मार्गव्ययः कारायास्माभिः प्रायः सर्वेषु विषमस्थलेष्वतिविस्तृतां सरला सुवोधां च टिप्पनी पण्डितजीवरामशास्त्रिभिः कारयित्वा तया सहेयं दृढतरेषु सुचिक्कणेषु पत्रेषु स्थूलाक्षरैर्मुद्रिता ।
सार्धशताभ्यधिकपत्रयुतामपीमां सर्वसौलभ्यायाल्पीयसा मूल्येन वितरामः । मू. रू. ... ०-७-० ०-१-० १७ वैशेषिकदर्शनम्-Vaisheshika Darshana with sev:
eralcommentaries श्रीशकरमिश्रकृत-वैशेषिकसूत्रोपस्कार-जयनारायणतर्कपश्चाननभट्टाचार्यप्रणीत-विवृति-चन्द्रकान्तभट्टाचार्यप्रणीत-भाष्यस
हितम् । मू.रू. ... ... ... ... ... ... ... २-0-00-३-० १८ वादार्थसंग्रहः (प्रथमो भागः)-Vadartha Samgraha First
Part अन शेषकृष्णकृतं स्फोटतत्त्वनिरूपणं, श्रीकृष्णमौनिकृता स्फोटचन्द्रिका, गोडवोलेकृतः प्रातिपदिकसज्ञावादः, वाक्यवादः, हरियशोमिश्रकृता वाक्यदीपिकेति पञ्च
प्रन्थाः सकलिताः। पण्डिताना प्रौढच्छात्राणां च बहुतरमुपकारकः । मू. रू. ... ०-६-० ०-०-६ *१९ वादार्थसंग्रहः (द्वितीयो भागः)-Second Part अत्र भवानन्दसिद्धान्तवागी. __ शकृतं पङ्कारकविवेचनम् , जयरामभट्टाचार्यकृतः कारकवादः समासवादश्च, एवकारवाद
श्चेति चत्वारो ग्रन्थाः सन्ति । मू... ... ... ... ... ... .-६-. 0-०-६ २० वादार्थसंग्रहः (तृतीयो भागः)-Third Part अत्र कृष्णाचार्यकृतः 'वादसु
धाकरः मौमिश्रीकृष्णकृतः 'लघुविभत्यर्थनिर्णय' रामकिशोरकृता'शाब्दवो
धप्रकाशिका' चेति शाब्दिकानां त्रयो ग्रन्थाः सन्ति । मू.रू... ... ... .-८-० २१ न्यायविन्दु-Nyayabindu पूर्वमीमासायाः अधिकरणार्थसंग्राहको ग्रन्थः।
तत्सदुपाख्यमवैद्यनाथकृतः। टिप्पनीसहितः। मू.. ... ... ... १-४-० ०-२-० २२ महाभागवतम्-Maha Bhagavata देवीपुराणम् । अस्मिन् भगवत्या
ब्रह्मस्वरूपिण्या महाकाल्या दाक्षायणी-गङ्गा-पार्वती-श्रीकृष्णेत्यवतारचतुष्टयचरितानि, महाकाल्या मूलस्थानं च प्रधानतयोपवर्णितानि । प्रसादामचरित स्कन्दचरितं पाण्डवचरित गणेशोत्पत्तिर्गङ्गावतरणं भगवतीगीता ललितासहस्रनाम शिवसहस्रनामादयश्च
विषया निरूपिताः । सार्धपञ्चसाहस्री सहितेथम् । सू... ... ... ... २-०-० ०-३-. २३ तैत्तिरीयोपनिपत-raittiriyarUpanishat श्रीमच्छङ्करभगवत्पा
दकृतभाष्येणानन्दगिरिकृतटीकायुतेन तैत्तिरीयविद्याप्रकाशेन च सहिता । मू. 5. ... १-०-०-२-० २४ दशरूपकम्-Dasha Rupaka नाट्यशास्त्रं धनञ्जयविरचितमवलोकसहितं ___ पञ्चनदीयपण्डितसुदर्शनाचार्यप्रणीतप्रभाख्यव्याख्यासहितं च । मू. रू. ... ... १-०-० ०-२-० २५ ग्रह्मसूत्रवृत्तिः-Brahma sutra vritti अद्वैतमजरी । भगवत्पाद
(आद्यशंकराचार्य ) शिष्यकृता । मू. ६. ... ... ... . ... ०-१२-० ०-२-6 .२६ चन्द्रालोकः-chandraloka with a commentary श्रीपी
यूपवर्षजयदेवकविविरचितोऽलकारग्रन्थः । पायगुण्डोपाहवैद्यनाथ( बाळंभट्ट )विरचितरमा
ख्यन्याख्यासहित । मू.६. ... ... ... ... ... .-८-० ०.१-6 २७ महाभारतविराटपर्व-Mahabharata-Virata Parva with
eight commentaries नीलकण्टकृतभारतभावदीप-अर्जुनमिश्रकतदीपिका-चतुर्भुजमिश्रकृतप्रकाश-सर्वज्ञनारायणकृतभारतार्थप्रकाश-विमलवोधकृतदुर्धटार्थप्रकाशिनी-रामकृष्णकृतविरोधार्थभञ्जनी-विपमपदविवरण
वादिराजतीर्थविरचितलक्षाभरणेत्यष्टटीकोपेतं विपुलपाठभेदसहितं च । मू. रू. ... ३-८-० ०-६-० २८ चम्पूभारतम्-Champubharata श्रीखण्डेइत्युपाहुनारायणसूरिविरचितटीकासहितम् । मू.६. ... ... ... ... ...
___... २-०-० ०-३-०