________________
कण्डिका] .
प्रथमकाण्डम् । महाव्याहृतिभिवा । त्रिवृतमावनात्ययमूर्जावतो वृक्ष् उर्जीव फलिनी भवेति । पादाङ्गुष्टमारभ्य ललाटान्तमितं सूत्रं त्रिवृतं नव वै त्रिवृदिति श्रुतत्वान्नववृतं गुम्फितानकोदुम्बरफलं हाराकृतिना बध्नाति । यथा नाभिमतिकामति तथा कण्ठे क्षिपतीत्यर्थः । मन्त्रमाह अयमूर्जावत इति । इतिशब्दः मन्त्रसमाप्तिद्योतकः। अथाह वीणागाथिनौ राजानर संगायेतायो वाप्यन्यो वीरतर इति ततस्तौ यथाप्रेषितं गानं कुरुतः । अपिः समुच्चये । नियुक्तामप्येके गाथामुपोदाहरन्ति एके आचार्याः नियुक्तां गर्भसंस्कारकसीमन्तकालीनगाने विहितां गाथां मन्त्रमुपोदाहरन्ति तन्नानमिच्छन्ति । पूर्वप्रेषितगानसमुच्चयार्थोऽपिर्विकल्पार्थों वा । अभिलपितगानगोचरां गाथामाह ' सोम एव नो गजेत्यादि तीरंतुभ्यमित्यन्ताम् । असाविति यां नदीमुपावसिता भवति तस्या नाम गृहाति । प्रथमान्तमसावित्ति गडे यमुने नर्मदेत्येवं यस्याः नद्याः समीपे गर्भिणी स्थिता भवति तस्याः नाम गर्मिण्येव उच्चारचतीत्यर्थः । ततो ब्राह्मणभोजनम् ' स्विष्टकृद्धोमादि ब्राह्मणभोजनान्तम् । ब्राह्मणाश्चात्र दश। गर्भिण्या संस्कार्यत्वान्न प्रतिगर्भ सीमन्तोन्नयनम् गर्भस्यैवसंस्कार्यत्वात्प्रतिगर्भमित्यप्यन्ये । पञ्चदशी कण्डिका ॥१५॥
सोष्यन्तीमद्भिरभ्युक्षति । एजतु दशमास्य इति प्राग्यस्यैत इति ॥१॥अथावरावपतनम् । अवैतु पृश्निशेवल शुनेजराय्वत्तवे । नैवमासेन पीवरी न कस्मिंश्चनायत(न)मवजरायुपचतामिति ॥२॥ जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति ॥ ३ ॥ अनामिकया सुवर्णान्तर्हितया मधुघृते प्राशयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्वयि दधामि भूर्भुवः स्वः सर्व त्वयि दधामीति ॥ ४ ॥ अथास्यायुष्यं करोति ॥ ५ ॥ नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स धनस्पतिभिरायुप्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । सोम आयुप्मान्त्स ओषधीभिरायुप्मास्तेनत्वाऽऽयुषाऽऽयुप्मन्तं करोमि । ब्रह्मायुष्मत्तद्ब्राह्मणैरायुप्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्मन्तस्तेऽमृतेनायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि। ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुप्मान्त्स दक्षिणाभिरायुष्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायुष्मास्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमीति ॥६॥ त्रिस्त्रिस्त्यायुषमिति च ॥ ७ ॥ स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत् ॥ ८॥ दिवरपरीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि ॥ ९ ॥ प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य
२०