________________
४०८
पारस्करगृह्यसूत्रम् ।
[ वाप्यादिप्रतिष्ठा
लताश्च ये । यातनासु च घोरासु जातीषु विविधासु च । ते० । नरकेषु च घोरेषु पतिताः स्वेन कर्मणा । देवत्वं मानुषत्वं वा तिर्यक्प्रेतपिशाचताम् । कृमिकीटपतङ्गत्वं याता ये च स्वकर्मभिः । ते० । पितृवंशे० ज्ञाता २ कुले मम । ते पिवन्तु मया दत्तं गोपुच्छस्य तिलोदकम् । ये चान्धवा २ वा येऽन्यजन्मनि वान्धवाः । ते० गोपुच्छस्य तिलोदकैः । मत्रहास्तं इदमस्तु तिलोदकम् ॥ गोप्रार्थना । पञ्चगावः समुत्पन्ना मध्यमाने महोदधौ । तासां मन्ये तु या नन्दा तस्यै देव्यै नमो नमः । १ । चन्दनपुष्पैः पूजयेत् । यथा । पृष्ठे ब्रह्मणे नमः १ गले विष्णवे नमः २ मुखे रुद्राय नमः ३ मध्ये देवगणेभ्यो नमः ४ रोमकूपे महर्षिभ्यो नमः ५ पुच्छे नागेभ्यो नमः ६ खुराने कुटपर्वतेभ्यो नमः ७ मूत्रे गड्ङ्गादिनदीभ्यो नमः ८ नेत्रयोः शशिभास्कराभ्यां नमः ९ एते यस्याः स्तनौ देवाः सा धेनुर्वरदाऽस्तु मे । २ । अथ दानम् । केचिदीशान कोणमार्गेण तां निष्कास्य ब्राह्मणाय दद्यादित्याहुः, तत्र वचनमन्वेषणीयम् || आज्यपात्रं करे कृत्वा कनकेन समन्वितम् । निक्षिप्य पुच्छं तस्मिंस्तु घृतदिग्धं प्रगृह्य च । सतिलं विप्रपाणौ तु प्रागग्रं तन्निधाय च । सतिलं सक्कु चापि गृहीला दानमाचरेन् ॥ ततो गोपुच्छं हस्ते गृहीत्वा कुशयवजलान्यादाय अद्येत्यादि दशपूर्वरापरात्मीयपुरुपसहितात्मनः संभावितनरकोद्धरणपूर्वकं ऐहिकसकलसमृद्धिप्राप्तिपूर्वकस वत्सगोरोमसमसङ्ख्यवर्षस्वर्गप्राप्तिकामः इमां गां रुद्रदैवतां सुवर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठीं कांस्यदोहां मुक्तादामघण्टाचामरविभूषितां रत्नपुच्छीं सुवखाच्छादितां कृतैतदुत्सर्गसाङ्गतासिद्ध्यर्थममुकगोत्रायामुकशाखाच्यायिनेऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे नमम इति प्रागमं पुच्छं विप्रहस्ते दद्यात् । ॐ स्वस्ति इति विप्रः । ततः कामस्तुति पठेन् कोढ़ादिति मन्त्रः । गोदानसाङ्गतासिद्धयर्थं दक्षिणां दद्यात् । कूपत्राप्योस्तूपरि गोस्त्रिर्भ्रामणमिति निबन्धकाराः ॥ ॥ अधात्र सूत्रानुक्तमपि पौराणिकमुत्सर्गादिकं फलाधिक्यात्कर्तन्यम् । तद्यथा । यजमानः कुशाक्षतजलान्यादाय प्राङ्मुखः सन् पठेन् । सामान्य सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तु सर्वभूतानि स्नानपानावगाहनैः । १ । इति जलमध्ये जलप्रक्षेपेणोत्सर्ग कुर्यात् । यद्वा देवपितृमनुष्याः प्रीयन्तामित्युत्सर्गमन्त्रः । ततो जलाशये गङ्गोदकादितीर्थोदकानि । जलाशयं स्पृष्ट्वा पञ्चमन्त्रान् पठेन् । कुरुक्षेत्रं गया गड्डा प्रभासः पुष्कराणि च । एतानि पञ्चतीर्थानि तडागे निवसन्तु मे । १ । वितस्ता कौशिकी सिन्धुः सरयूच सरस्वती । एतानि पञ्च० । २ । दशार्णा मुरला सिन्धुरयावर्त्तदृषद्वती । एतानि पश्व तीर्थानि० । ३ । यमुना नर्मदा रेवा चन्द्रभागा च वेदिका । एतानि पञ्च० । ४ । गोमती वाङ्मती शोणो गण्डकी सागरस्तथा । एतानि पञ्च० । ५। कूपोत्सर्गपक्षे निपाने निवसन्तु मे इत्यूहः । प्रवाभ्यां निवसन्विति च वाप्यामूह. । ततो जलमातृपूजा चन्दनपुष्पादिना । सा यथा । ॐ हियै नमः १ ॐ त्रियै नमः २। ॐ शच्यै नमः ३ ॐ मेधायै नमः ४ ॐ विश्वायै नमः ५ ॐ लक्ष्म्यै नमः ६ इत्येतैर्मन्त्रैर्जलमातृभ्यो नम इत्यनेन वा जलमातृपूजनं कृत्वा, तोष्याः कर्मकराः सर्वे कुदालानि च पूजयेत् इति । ततो मण्डपमागत्य वस्त्रयुग्मं धेनुं च दक्षिणामाचार्याय दद्यात् । अत्र पाराशरस्मृतौ विशेष. 1 अर्द्ध शतं शतं वाऽपि विशमष्टोत्तरं शतम् । गोसहस्रं शतं वाऽपि शतार्द्ध वा प्रदीयते । अलाभे चैत्र गा दद्यादेकामपि पयस्विनीम् । अरोगां वत्ससंयुक्तां सुरूपां भूषणान्वितामिति । पाठक्रमादर्थक्रमो बलीयान् तथासत्येवं ११०० वा १५० वा १०८ वा १०० वा ५० वा २० वा १ १ कृतस्यामुकजलाशयस्य प्रतिष्ठाकर्मणः साङ्गतासिद्धयर्थं इदं वार्हस्पत्यं वासोयुग्मं रुद्रदैवतां धेनुं च दक्षिणामाचार्याय तुभ्यमहं संप्रददे नमम तेन श्री कर्माङ्गदेवताः प्रीयन्तामिति । ततः शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । सुवेपधारि त्वं यस्माद्वासः शान्ति प्रयच्छ मे । १। घेनो त्वं पृथिवी सर्वा यस्मात् सन्निभा । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे । २ । इति दानमन्त्रौ पठन् ।