________________
पारस्करगृह्यसूत्रम्।
[पञ्चमी भर्तृसंगतोत्सङ्गा अस्तु भवतु जीवतामेव दीर्घायुषां माता चास्तु जीवपुत्रा भवस्वित्यर्थः । किंच पौत्रं • पुत्रसंवन्यजमानन्दं सुखम् अभि अधिगम्य आभिमुख्येन सर्वभावेन वा प्राप्य विविधं बुध्यतां जानातु
सर्वज्ञाऽस्त्रित्यर्थः । यद्वा पौत्रमानन्दं विशिष्टतया बुध्यतां निवासुखापेक्षा त्यक्त्वा जागर्विति ॥२॥ हे अग्ने यजन्तं त्रायत इति यजत्रः हे यजत्र यस्मात्त्वं सर्वप्रत्यक् अतो नोऽस्माकं विश्वानि सर्वाणि कर्माणि अयथा अन्यथा कृतानि कर्माणि स्वस्ति संपूर्णानि यथा स्यात्तथा धेहि अनुकूलानि कृत्वा स्थापय । कि च दिव आ स्वर्ग लोकमभिव्याप्य आ पृथिव्याः पृथिवीमभिव्याप्य च यत् महि महिमा तमस्मासु धेहि स्थापय । किंच अस्यां पृथिव्यां जातं यद् द्रविणं वसु चित्रं नानारूपं स्वर्णरत्नादि. भेदेन प्रशस्तं प्रशस्यं श्रेष्टं यच दिवि खगें जातं तदप्यस्मासु धेहि ॥ ३ ॥ हे अन्ने नोऽरमान् एहि आगच्छ अस्मगृहानागत्य नोऽस्माकं सुगं सुखगम्यं पन्यां पन्थानमचिरादिमागे प्रदिगन् उपदिशन् संपादयन्निति यावत् । आयुर्निर्दृष्टंजीवनं धेहि देहि । किंभूतम् अजरं जरारोगादिपराभवरहितमनरमित्यग्निविशेपणं वा विभक्तिव्यत्ययेन । पुनः किंभूतं ज्योतिष्मत्प्रकाशकं तत्प्रतिवन्धको मृत्युरपि नोऽस्माकं भवत्प्रसादादपैतु अपगच्छतु । अमृतमानन्दं च नोऽस्मान् आगच्छतु वैवस्वतो यमश्च नोऽस्माकमभयं त्वत्संवन्धेन पापाभावाद् दुःखहेतुभयाभावं कृणोतु । 'परं मृत्यविति च । चकारादाहुतिं जुहोति परं मृत्यवित्यनेन मन्त्रेण । मन्त्रस्य पित्र्यत्वादुदकस्पर्शः । 'एके प्राशनान्ते ' एके आचार्या संस्रवप्राशनान्ते इमामाहुतिमिच्छन्ति,तस्मिन्पक्षे परंमृत्यवितिहोमान्ते पुनरेतस्य संस्रवप्राशनम । पञ्चमी कण्डिका ॥ ५॥ ॥ * ॥
(विश्व०)-'प्रदक्षिणमग्निं पर्याणीयैके' एके आचार्याः कन्यावरौ अग्निं प्रदक्षिणं पर्याणीय वासःपरिधानादि मन्यन्ते । पश्चादग्नस्तेजनी कटं वा दक्षिणपादेन प्रवृत्योपविशति । दक्षिणपा. देन तेजनी तृणपूलकं कटं वा प्रवृत्य परिवर्त्य उल्लंध्येत्यपरे अग्नेः पश्चादुपविशति, वर इति शेपः। दक्षिणतः कन्या वरादुत्तरत आचार्यः । अन्वारब्ध आधारावाज्यभागौ महान्याहृतयः सर्वप्रायश्चित्तं प्राजापत्य स्विष्टकृचैतन्नित्य५ सर्वत्र । दक्षिणतो ब्रह्मासनमास्तीर्येत्यारभ्य पर्युक्ष्य जुहुयादित्यन्ते परिभाषाशास्त्रार्थे कृते । कन्यावराभ्यामन्वारब्ध आचार्यः आघारौ प्रजापतये स्वाहा इन्द्राय म्वाहेत्याज्याहुती, आध्यभागौ अग्नये सोमायेत्याच्याहुती, महाव्याहृतयः भूर्भुवः स्वस्तिस्रो महान्याह: तयः, सर्वप्रायश्चित्तं त्वन्नो अग्ने, सत्वन्नो अग्ने, अयाश्चाग्ने, येते शतं, उदुत्तममित्याहुतिपञ्चकस्य सर्वप्रायश्चित्तसंज्ञा । प्राजापत्यं प्रजापतये स्वाहेति प्रजापतिदेवताकं होमं स्विष्टकृच स्विष्टकृढणविशि. टाग्निदेवताको होमः, नित्यः सर्वत्र सर्वस्मिन्होमे एतदाहुतिचतुर्दशकं नित्यं भवत्येवेत्यर्थः । विशेपविधि विनेति शेप. । तत् नित्यावसथ्यहोमादौ न भवतीति ध्येयम् । 'महान्या...""ज्याद्धवि.' आल्याचेदितग्दनुपहतं चर्चादि हविः स्यात्तदा महान्याहृतिहोमात्याक् प्रधानहोमानन्तरमेव स्विष्टकृद्धोमो भवतीत्यर्थः । 'सर्वप्रा..... 'वाहे । एतत्सर्वप्रायश्चित्तहोमराजापत्यहोमयोर्मध्यं विवाहास्ये कर्मणि आगन्तुकहोमस्थानमित्यर्थः । 'राष्ट्रभृत इन्छन् । राष्ट्रभृत्संत्रकांश्चान्तरावपंदित्यर्थः । प्रयोगश्च-तापातधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । इदमनये गन्धवांयेति त्यागः । तस्यौपधयोप्सरमो मुद्रो नाम ताभ्यः स्वाहा । इदमोपविभ्योऽप्सगेभ्यः । एवं सर्वत्र त्यागे विशेषः । इदं मूर्याय गन्धर्वाच । इदं मरीचिभ्योऽसरोभ्यः । इदं चन्द्रमसे गन्धर्वाय । इदं नक्षत्रेभ्योऽसगेभ्यः । इदं वाताय गन्धर्वाय । इदमयोऽसरोभ्यः । इदं यत्राय गन्धर्वाय । इदं दक्षिणाभ्योऽनगेभ्यः । इदं मनन गन्धर्वाय । इदमुक्सामभ्योऽप्सगेभ्यः । इच्छन फलं कामयमान: आहु. नीनामिनि रोप: । जगाभ्यानानांच आयापं कुर्यादिति शेपः । चकारः समुनयार्थ. । न केवन्द्र गष्टमृतामंवायाप. । अपिनु नयाभ्यानानानामीत्यर्थः । अत्र अति प्रमाणयति 'जानन्यन कर्मणत्ने