________________
३६१
ण्डिका
तृतीयकाण्डम् । कल्पिकः । तन्मते क्रियावाहुल्यात्फलबाहुल्यम् । केचित्तु पशोः प्रधानत्वेपि नियतसमयकर्तव्यत्वं तक्षायणयज्ञवदित्याहुः । स कथं स्यादत आह 'तस्य "ख्यातः' तस्य पशोः कल्पः कर्त्तव्यताकलापः । नवमीकण्डिका ।। ९॥
अथोदककर्म ॥१॥ अद्विवर्षे प्रेते मातापित्रोराशौचम् ॥ २ ॥ शौचमेवेतरेषाम् ॥ ३ ॥ एकरात्रं त्रिरात्रं वा ॥ ४ ॥ शरीरमदग्ध्वा निखनन्ति ॥ ५ ॥ अन्तःसूतके चेदोत्थानादाशौर्छ सूतकवत् ॥ ६ ॥ नात्रोदककर्म ॥ ७ ॥ द्विवर्षप्रभृति प्रेतमाश्मशानात्सर्वेऽनुगच्छेयुः ॥ ८ ॥ यमगाथां गायन्तो यमसूक्तं च जपन्त इत्येके ॥ ९॥ यापेतो भूमिजोषणादिसमानमाहितानेरोदकान्तस्य गमनात् ॥ १०॥ शालाग्निना दहन्त्येनमाहितश्चेत् ॥ ११ ॥ तूष्णी प्रामाग्मिनेतरम् ॥ १२ ॥ संयुक्तं मैथुनं वोदकं याचेरन्नुदकं करिष्यामह इति ॥ १३ ॥ कुरुध्वं मा चैवं पुनरित्यशतवर्षे प्रेते ॥ १४ ॥ कुरुष्वमित्येवेतरस्मिन् ॥ १५ ॥ सर्वे ज्ञातयोऽपोभ्यवयन्त्यासप्तमात्पुरुषाद्दशमाहा ॥ १६ ॥ समानग्रामवासे यावत्संबन्धमनुस्मरेयुः ॥ १७ ॥ एकवस्त्राः प्राचीनावीतिनः ॥ १८ ॥ सव्यस्यानामिकयाऽपनोद्यापनः शोशुचयमिति ॥ १९ ॥ दक्षिणामुखा . निमज्जन्ति ॥ २० ॥ प्रेतायोदकठः सकृत्प्रसिञ्चन्त्यञ्जलिनाऽसावेतत्त उदकामेति ॥ २१ ॥ उत्तीर्णाच्छुचौ देशे शाडुलवत्युपविष्टांस्तत्रैतानपवदेयुः ॥ २२ ॥ अनवेक्षमाणा ग्राममायान्ति रीतीभूताः कनिष्ठपूर्वाः ॥ २३ ॥ निवेशनद्वारे पिचुमन्दपत्राणि विदश्याचम्योदकमग्निं गोमयं गौरसर्षपांस्तैलमालभ्याश्मानमाक्रम्य प्रविशन्ति ॥२४॥ त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कु(युर्विन्तिोन प्रकु (वरिन् ? वन्ति) ॥२५॥ क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमासम् ॥ २६ ॥ प्रेताय पिण्डं दत्त्वाऽवनेजनदानप्रत्यवनेजनेषु नामग्राहम् ॥ २७ ॥ मृन्मये ताऊं रात्री क्षीरोदके विहायसि निदध्युः प्रेतात्रस्ताहीति ॥ २८ ॥ त्रिरात्र शावमाशौचम् ॥ २९ ॥ दशरात्रमित्येके ॥ ३० ॥ न स्वाध्यायमधीयीरन ॥ ३१ ॥ नित्यानि निवर्तेरन्वैतानवर्जम् ॥ ३२ ॥ शालाग्नौ चैके ॥३३॥