________________
[पष्ठी
२४४
पारस्करगृह्यसूत्रम् । रनय इति । अभिपेचने तु भिद्यते । तत्र ग्रहणमन्त्रव्याख्या । तत्र येऽप्स्वन्तरित्यस्य प्रजापतिरग्निर्गायत्री आपो जलादाने० । हे अग्नयः ये भवन्त इह एतेपूढकुम्भेपु वर्तमाने जल प्रविष्टाः । कथम् अन्तः मध्ये कारणत्वेनेत्यर्थः । अग्नेराप इति श्रुतेः । तत्र ये गोह्यादयो विमडलाः अतितान्सृजामि अतिसृजनं प्रक्षेप: विजहामीत्यर्थः । यश्च रोचनः सुमङ्गलस्तमनेन जलेन सह गृहामि । महलायोपपादयामि । के तेऽग्नयस्तानाह । गृहाति संवृणोति प्राणिजालमिति गोह्यः । उपगोझोडतापनः । मयून विकृतमुखान् कृत्वा स्यति अन्तं नयतीति मयूप. । मनस उत्साह हन्तीति मनोहा । अस्खलः अप्रतीकार्यः । विरुज: विविधतया रुजति पीडयतीति विरुजः । तनूः शरीगवयवान् दृपयति विकृतान्करोती तनूदृषिः । इन्द्रियाणि हन्तीतीन्द्रियहा । एतानष्टी बिहायै रोचनं गृहामीति वाक्यार्थः । तथाच वृद्धमनुः-गोह्यादयोऽग्नयो ह्यष्टावमेध्यास्त्वशुभावहाः। शुभकृद्रोचनस्त्वेको मेध्यो दीप्तिकरः पर इति 1 अथाभिपेकमन्त्रव्याख्या । तेनमामिति द्वयोः प्रजापतिर्यजुरापोऽभिपेक० । तेन अभीष्टेन जलेनाहं मन्त्रलिङ्गात् आत्मानमभिषिञ्चामि । प्रयोजनमाह । श्रियै धर्मादिवृद्धये । यशसे कीत्य ब्रह्मणे वेदार्थम् । ब्रह्मवर्चसाय यागाध्यापनोकर्पजतेजसे। पुनर्येऽस्वन्तरिति द्वितीयादुदकुम्भादपो गृहीत्वा - येन च श्रियमितिमन्त्रेणाभिपिञ्चते । अस्यार्थः । है अश्विनी येन जलप्रभावेण भवन्तौ सुराणां श्रियं संपदं शोभा वा अणुताम् कृतवन्तौ श्रियाम्तोयत उत्पन्नत्वात् । येन च सुराममृतमवमृशतां प्राप्तवन्तौ । अटोऽदर्शनं छान्दसम् । येन जलेनाक्ष्यौ उपमन्योरक्षिणी अभ्यपिञ्चताम् अभिपित्तवन्तौ । वां युवयोर्यदेवंभूतं यशस्तदेतज्जलाभिषेकेण ममाप्यस्त्विति शेषः । साकाङ्कत्वात् । तृतीयादित्रयादापोहिष्टादिन्यचेन यथाक्रममभिपेकः इतरैत्रिभिमदकुम्भजलस्तूष्णीमभिषेकः । उदुत्तममितिमन्त्रेण मेखलामुन्मुच्य उचै कण्ठदेशनावतार्य दण्डं निघाय भूमौ स्थापयित्वा । अनेनावसरप्राप्तं दण्डाजिनयोर्निधानं लक्ष्यते तूष्णीम् । वस्त्रान्तरं धृत्वा सूर्यमुपतिष्टते । अथोपस्थानमन्त्रव्याख्या । उद्यन्नितिमन्त्रत्रयस्य प्रजापति. शकरी सविता उपस्थाने । है सूर्य यतो भवान् प्रातःसवने यावभिर्गमनगीलैनण्यादिसकलगणैश्च सनिः सेविता सेवितो वाऽस्थात्तिष्ठति तद्वत् । किंभूतः । उद्यन् उद्गच्छन् । भ्रानभृष्टिः म्वप्रभयाऽन्यतेनोह्रासकः । आविदन् सर्व शुभाशुभं जानन् । किंच यथा च त्वं प्रातःसबने दासनिः दगसंख्यातानां गवादीनां सनिताऽसि । पणु दाने । अतो मामपि दशमनि दशगुणदक्षिणादिदातारं कुरु । मा मा वेदनं सर्वजत्न च गमय प्रापय । एवमुत्तरत्रापि व्याख्येयम् । एवं स्तुत्वा दधितिलयोरन्यतरं प्राश्य जटालोमनखानि च संहृत्य अपनीय औदुम्बरेण काप्टेन दन्तान्धावेत शोषयेत् अन्नाद्यायेति मन्त्रेण । अम्यार्थः। तत्राथर्वणोऽनुष्टप् वनस्पतिर्दन्तधावने । हे दन्ताः यूयमन्नाधाय अन्नादनाय व्यूहध्वमात्मशुद्वयर्थमेकपद्धिनिविष्ठा भवत । यतोऽयं गजा सोमश्चन्द्र काप्टरूपेणागमत् आगतः म पर सोमो मे मम गुरसं प्रमाऱ्याने शोधयिष्यति । केन यासा सत्की, भगेन पद्भिवैश्वर्येणेति दन्तघावनस्य नित्यकामत्वादुमयफलमंबन्धः । उन्माद्य अड्डोद्वर्तनेन मलमपसार्य पुनः न्नात्वा मलम्नानं कृत्वा अनुलेपनमुपगृहीत आदते प्राणापानी मे निमन्त्रेण । अस्यार्थः । तत्र प्रजापतिर्यजुः प्राणापानौ चन्दनानुलेप० । भो उपलेपनादिदेवते में मम प्राणापानी वाय तर्पच प्रीणय । तया में चक्षुः चक्षुरिन्द्रियं तया में श्रोत्रं अवर्णन्द्रिय च नर्षय । पिनर: शुलध्यमित्यनेन मन्त्रेण पाण्योवनेननं क्षालनोदकं दक्षिणाग्रहणात्प्राचीनावीती भन्वा दद्यान । गुन्भध्वं शोचनं दक्षिणापदं लुमममभ्यन्तं तेन दक्षिणम्यां दिगि निपिन्य मित्रा चन्दने नात्मानमलिय जपेन , मुचक्षामिनि मन्त्रम् । अम्साय. । नत्र प्रजापनिर्यजु. मविता नेत्राभि मन्त्रणका नविन, अहमीभ्या नेवाभ्या कृत्वा सुरक्षा मुद्रांनो भ्यासप । नथा मुग्न गुवा: मुगजाः भयाममिनि पूर्वत्र मंयन्त्र. 1 नया कणांच्या मन मुश्रवणो भवानं भवयम । अानं नवीन