________________
पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्रपितुरयं पितामहस्यायं प्रपितामहस्येत्यादिनिर्धारणं कृत्वा मातामहद्विजानिमन्त्रयेत् । यावत्संख्याश्च पितृद्विजास्तावत्संख्या एव मातामहद्विजास्तथैव निमन्त्रणीयाः । ततः 'अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा' इति नियमाञ्छ्रावयेत् । तन्त्रेण वा वैश्वदेविकम् ॥ इति श्राद्धदिनात्याचीनदिनकृत्यम् । पूर्वदिने निमन्त्रणासंभवै श्राद्धदिने प्रातनिमन्त्रणम् । अथ श्राद्धदिनकृत्यम् । तत्र दन्तधावनवजै प्रातःकालिकं कर्म कृत्वा उद्वर्त्तनद्रव्यस्नानीयतिलामलककल्कांस्ताम्रपाने संभृतान्कृत्तश्मश्रुनखेभ्यो निमन्त्रितद्विजेभ्यो देवपूर्वकं प्रेष्यद्वारा दापयेत् । ततः पाकभूमेर्गोमयोपलेपादिसंस्कारकरणं महानसे च । सचैलनातः सपत्नीको यजमानः स्वयं पाकमारभेत । असंभवे तु शुचिभिः स्नातैः सवर्णैर्वा कारयेत् । ततः श्राद्धसंभारोपकल्पनम् । अथाह्नः पष्ठे मुहूर्ते नद्यादौ नित्यनानं ततः कर्माङ्गस्नानम् । ततः श्राद्धार्थमुदकमानीय पल्या सह शुचिः शुक्लवासाः श्राद्धदेशमागत्योदकं स्थापयेत् । अथापराहकृत्यम् । तत्रागतान्द्विजान्दृष्ट्वा भवतां स्वागतमिति प्रत्येक ब्रूयात् । सुस्वागतमिति द्विजैर्वक्तव्यम् । ततस्तेभ्य उदकदानम् । मण्डलकरणम आचमनार्थजलदानम् । तैश्याचमनकरणम् । ततो यजमानस्य पादप्रक्षालनपूर्वकं द्विराचमनम् । ब्राह्मणानामुपवेशनम् । अस्मिन्नवसरे दीपानां स्थापनम् । ततः कर्लोपविश्य "गड्डायै नमः । गदाधराय नमः" इति वदेत् । पुण्डरीकाक्षं स्मृत्वा " देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ।। इति त्रिः पठेत् । ततः अद्येत्यादिकालज्ञानं कृत्वा, अमुकसगोत्राणामस्मपितृपितामहप्रपितामहानां सपत्नीकानां वसुरुद्रादित्यस्वरूपाणां तथा मातामहादीनां संकीर्तनं कृत्वा पार्वणद्वयविधिनाऽमुकनिमित्तं श्राद्धं करिष्य इति संकल्पं कुर्यात् । ततो " निहन्मि सर्वं यदमेध्यमत्र निहन्मि सर्वानपि दानवासुरान् । यक्षाश्च रक्षांसि पिशाचगुह्यका हता मया यातुधानाच सर्वे " इति पठेत् । नीवीवन्धनम् । ततस्तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः । इति द्वारि तिलकुशनिक्षेपः । अग्निष्वात्ताः पितृगणाः प्राची रक्षन्तु मे दिशम् । तथा बर्हिषदः पान्तु याम्यां ये पितरस्तथा ॥ प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । ऊर्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः ॥ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोपतः । सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे ।। इति यथालिङ्गं दिशि दिशि तिलान्प्रकिरेत् । रक्षोभूतेति सर्वतः प्रकिरणम् । ततः कर्मार्थ जलाभिमन्त्रणं दभैरालोडयन् यद्देवा इति तृचेन । अत ऊर्ध्वं जलकार्यमनेन । दुष्टदृष्टिनिपातनादिदूषितः पाकः पूतो भवत्विति पाकप्रोक्षणम् । सव्यम् । पुरूरवावसञ्जकाना विश्वेपान्देवानामिदमासनम् । हस्तप्रक्षालनम् । अपसव्यम् । गोत्राणाम्पितृपितामहप्रपितामहानाममुकामुकशर्मणा मिदमासनम् । हस्तप्रक्षालनम् । एवं मातामहादीनाम् । सव्यं पुरूरवाईवसंज्ञकान्विश्वान्देवानावाहयिष्ये, इति प्रश्नः । आवायेति प्रत्युक्तिः । दक्षिणं जान्वालभ्य’ विश्वेदेवास इत्यावाहनम् । यवविकरणम् । विश्वेदेवाः शृणुतेममिति जपः । आगच्छन्त्वित्यपि जपेत् । अपसव्यम् । अमुकगोत्रान्पितनावाहयिष्ये, इति प्रश्नः । आवाहयेति प्रत्युक्तिः । उशन्तस्त्वेत्यावाहनम् । तिलविकरणम् । आयन्तु न इति जपः । एवं मातामहादीनामावाहनम् । ततः सव्यं कृत्वा वैश्वदेविकं पात्रं निधाय पवित्रान्तहिते शन्नोदेवीरिति जलमासिच्यापसव्यं कृत्वा पितृपात्राणि निधाय पवित्रान्तहितेषु शन्नोदेवीरिति जलासेकः । सव्यम् । यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदः सर्वपापाना पवित्रमृपिभिः स्मृतः । इति देवपात्रे यवप्रक्षेपः । यवोसि यवयेति मन्त्रेण वा यवप्रक्षेपः । तिलपक्षे तु तिलोसीति मन्त्रेण । तिलोसीति पितृपात्रेपु मन्त्रावृत्त्या निलप्रक्षेपः । सर्वपात्रे चन्दनपुष्पप्रक्षेपो देवपितृधर्मेण । सव्यम् वैश्वदेविकपवित्रदानम् । पूजनम् । यादिव्या इत्यदानम् । एवं सर्वत्र । प्रथमे पाने संखवान्समवनीय पितृभ्यः स्थानमसीति पात्रन्युन्जी