________________
कण्डिका १]
परिशिष्टम् ।
४२७
1
भुक्त्वा नशयितान्द्विजान् । सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः । भवितव्यम्भवद्भिश्च श्वोभूते श्राद्धकर्मणि । अयुग्मानपसव्येन पितृपूर्वनिमन्त्रयेत् इति । पितृपूर्वकन्निमन्त्रणं त्वन्यशाखाविषयकम् । कात्यायनमतानुवर्तिनां देवानान्निमन्त्रणम्पूर्वम्, दैवपूर्वक श्राद्धमिति वक्ष्यमाणत्वात् । पितृपूर्वन्निमन्त्रणमिति श्राद्धका शिकाकारः । मात्स्ये विशेषः । दक्षिणश्चानुमालभ्य त्वं मयात्रनिमन्त्रितः । एवन्निमन्त्र्य नियमान्पैतृकाञ्छ्रावयेद्बुधः, इति । राजन्यवैश्ययोश्च पुरोहितादिर्निमन्त्रणं कुर्यात् ऋत्विगुराजन्यवैश्ययोरिति वचनात् । प्रतिदिनमपरपक्षश्राद्ध करणे स्मृत्यन्तरोक्ततिध्यादिदोषो नास्ति । तथा च कार्ष्णाजिनिः । नभस्यापरपक्षे तु श्राद्धं कार्य दिने दिने । नैव नन्दादिवजं स्यान्नैव निन्द्या चतुर्दशी | दशम्यादिपत्रये तु चतुर्दशी वर्जनीया | कृष्णपक्षे दशम्यादावित्यादिमनुवचनं प्रागुक्तम् । 'स्नातकान् ' आमन्त्र्य श्राद्धं कुर्यादिति शेषः । त्रयः स्नातका भवन्तीत्यादिना स्नात कलक्षणश्वोक्तं कात्यायनेन । अयश्वापत्नीकनिमन्त्रणप्रतिषेधे प्रतिप्रसवः । विभार्यो वृपलीपतिरित्यत्रणा निषिद्धत्वात् । ' एके यतीन् ' निमन्त्रयन्ति । तदुक्तम् । सम्पूजयेद्यति श्रद्धे पितॄणां पुष्टिकारकम् । ब्रह्मचारी यतिश्चैव पूजनीयो हि नित्यशः । तत्कृतं सुकृतं यत्स्यात्तस्य पड्भागमाप्नुयात् । मार्कण्डेयोऽपि । भिक्षार्थमागतान्वाऽपि काले संयमिनो यतीन् । भोजयेत्प्रणताद्यैस्तु प्रसादोद्यतमानस इति । यतिस्तु त्रिदण्डी । एकदण्डिनां श्राद्धे निरस्तत्त्रात् । तथाहि । मुण्डान् जटिलकापायान् श्राद्धे यत्नेन वर्जयेत् । शिखिभ्यो धातुर तेभ्यस्त्रिदण्डिभ्यः प्रदापयेत् । यति कुटीचरं वहूदकञ्च । इतरयोः कलौ निषिद्धत्वात् । तथाहि दीर्घकालन्त्रह्मचर्यं वानप्रस्थाश्रमं तथा । हंसः परमहंसश्च कलौ नैतच्चतुष्टयम् इति । ' गृहस्थान्साधून्वा वाशब्दो विकल्पार्थः । पाक्षिकयतिनिमन्त्रणनिपेधार्थो वाशब्द इति केचित् । तथा च जावालि: । अश्नन्ति ये तु मांसानि भार्याहीनाश्च ये द्विजाः । ये च मातुलसम्बन्धा न ताच्छ्राद्धे निवेशयेत् । साधून क्षीणदोषान् गृहस्थान् निमन्त्रयेत् । तथा च विष्णुपुराणे । साधवः क्षीणदोपास्त्विति । पुराणसमुच्चये । गृहस्था कुलसम्पन्नाः प्रख्याताः कुलगोव्रतः । स्वदारनिरताः शान्ता विज्ञेयाः पङ्क्तिपावना इति । ' श्रोत्रियान् ' निमन्त्रयेदिति शेषः । श्रोत्रियलक्षणमाह देवलः । एकशास्त्रां सकल्पाच्च पड्भिरङ्गैरधीत्य च । पट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् । कल्पस्य पृथग्ग्रहणमादरार्थम् । तथा हि, जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते । ' वृद्धान् ' । ज्ञानतपोवयोवृद्धान्त्रिमन्त्रयेदि - त्यर्थः । अनवद्यान्त्स्वकर्मस्थान् । पितृमातृवंशद्वयविशुद्धान् स्वयमपि लोकापवादरहितान, स्वकर्मस्थान् स्वजातिविहितकर्मानुष्ठानरतान्निमन्त्रयेत् । एवं मुख्यकल्पं दर्शयित्वाऽनुकल्पं दर्शयति । 'अभावेऽपि शिष्यान्त्स्वाचारान्' पूर्वोक्तानां ब्राह्मणानामभावे शिष्यानपि स्वाचारानिमन्त्रयेत् । शिष्या ब्रह्मचारिणः । स्वाचारानिति अग्निपरिचरणगुरुशुश्रूषाभिरतान् तेपाञ्चैकान्ननिपेधेऽपि वाचनिकं श्राद्धभोजनम् । व्यासः । अनिन्द्यामन्त्रितः श्राद्धे विप्रोऽद्याद् गुरुणोदितः । एकान्नमविरोधेन व्रतानां प्रथमाश्रमीति । अत्रिः । ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः । वैश्वदेवे नियोक्तन्या यचेते गुणवत्तरा इति । एवन्निमन्त्रणीयानुक्त्वाऽथ वर्ज्यानाह । ' द्विर्न' 'र्जम् ' द्विर्ननः दुञ्चर्मा स च जन्मान्तरे गुरुतल्पगो भूतः, अथवोभयोगत्रयोर्वेदस्याग्नेश्च विच्छेदः स द्विर्नन्नः । तदुक्तम् । यस्य वेदश्च वेदी च विच्छिद्येत त्रिपूरुषम् | द्विर्ननः स तु विज्ञेयः श्राद्धकर्मणि निन्दित इति । शुक्लोऽतिगौरी मण्डलकुष्टी वा । विविधो दन्तुरः । तथोक्तं मनुना । यत्य नैत्रावरोष्टाभ्यां छाद्यते दुगनावलिः । विविधः स तु विज्ञेयो ब्राह्मणः पङ्क्तिदूषणः । विविधः पूतिगन्धियोण इति गोभिलीयश्राद्धकल्पभाष्ये । श्यावदन्त इति स्वभावात्कृष्णदन्तः, विद्धप्रजननछिन्नलिङ्गचर्मा दाक्षिणात्ये प्रसिद्धः व्यावितो व्याधियुक्तः, व्यङ्गो ersister विरुद्धाङ्गसंस्थितश्चेति, अतः कुटजवक्रमुखहरुतरादादीनाञ्च प्रतिषेधः सिध्यति ।
1