________________
॥श्रीः॥ पारस्करगृह्यसूत्रम् । कोपाध्याय-जयराम-हरिहर-गदाधर-विश्वनाथप्रणीतभाष्य
पञ्चकसमलंकृतम् ।
॥ श्रीगणेशाय नमः ॥ अथातो गृह्यस्थालीपाकानां कर्म ॥१॥ परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधाय दक्षिणतो ब्रह्मासनमास्तीर्य प्रणीय परिस्तीर्यार्थवदासाद्य पवित्रे कृत्वा प्रोक्षणी: संस्कृत्यार्थवत्प्रोक्ष्य निरुप्याज्यमधिश्रित्य पर्यग्नि कुर्यात् ॥ २ ॥ सुवं प्रतप्य सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निदध्यात् ॥३॥ आज्यमुद्दास्योत्पूयावेक्ष्य प्रोक्षणीश्च पूर्ववदुपयमनान्कुशानादाय समिधोऽभ्याधाय पर्युक्ष्य जुहुयात् ॥ ४॥ एष एव विधिर्यत्र क्वचिद्धोमः ॥ ५॥ ॥१॥ (१) कर्कोपाध्यायप्रणीतपारस्करकृतस्मातसूत्रव्याख्या।
पारस्करकृतस्मातसूत्रव्याख्या गुरूक्तितः।
___कोपाध्यायकेनेयं तेने नत्वा जगद्गुरुम् ॥ १॥ , औतान्याधानादीनि कर्माण्युक्तानि तदनन्तरं स्मार्तान्यनुविधीयन्ते तत्रैतदादिम सूत्रम्'अथातो गृह्यस्थालीपाकानां कर्मेति' व्याख्यास्यत इति सूत्रशेषः । तत्रायमथशब्द आनन्तर्ये द्रष्टव्यः
औतानुविधानानन्तरं स्मार्तान्यनुविधीयन्त इति, आनन्तर्यप्रज्ञप्तिप्रयोजनं श्रौतेष्वधिकाराद्युपस्पृशेदप इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति । पूर्व प्रवृत्तं औतानामुपनिवन्धनमित्येतत्सूत्रकारप्रवृत्त्या ज्ञायते-प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति । श्रौतेषु गृहोपस्थानं विहितं तत्पूर्ववदित्यनेनातिदिश्यते, तथा प्रोक्षणीश्च पूर्ववदिति । अतःशब्दो हेत्वर्यः । यस्माच्छौतान्यभिहितानि स्मार्तान्येवानुशिष्यन्ते अतस्तानि वक्तव्यानीति । ननु च पूर्व स्मार्तानां गर्भाधानादीनामनुष्ठानं पश्चाच्छ्रोतानामित्यतोऽनुष्ठानक्रमेण स्मार्तान्येव पूर्वमभिधेयानीति । अत्रोच्यते, नैतदेवम् प्रत्यक्षश्रुतित्वात् । प्रत्यक्षा हि श्रुतयः श्रौतेपु, स्मातेपु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । स्मार्तानामपि हि वेदमूलत्वमुक्तं तस्मात्प्रत्यक्षश्रवणात्तान्येव पूर्वमभिधीयन्ते न गर्भाधानादीनि । अपरे वन्यथा वर्णयन्ति, स्मरणादेव स्मृतीनां प्रामाण्यम् अव्यवच्छिन्नं हि स्मरणमष्टकादीनामष्टकाः कर्तव्या इति । अनादिरयं संसारः । स्मरणमप्येपामनायेवेति । ननु चोक्तमापस्तम्बेन तेषामुत्सन्नाः पाठाः प्रयोगदनुमीयन्त इत्यतो वेदमूलकत्वम् । नैतदेवम् । शाखानां सतीनामुत्सादो भवति नासतीनाम् , तत्रायं दोषः स्यात्-य एव कश्चित्काञ्चिच्छाखां न पठति तस्यैतद्विहितं स्मातै स्वात् , यस्तु पुनः