________________
५३
कण्डिका . ]
खड़ गृहीत्वा यजमानः गौगगौरालभ्यतामिति प्राह त्रीति । ततोऽर्चः प्रत्याह । ' माता रुद्रा... 'लभेत । ततोऽर्भ्यः, माना रुद्राणामित्यादि वधिष्ठेत्यन्तं मन्त्रं पठित्वा मम चामुकार्मणो यजमानस्य च पाम्पानं हनोमीति पठति यदि गामालभेन पाप्मानं हनोमीति प्रयोगः । 'अब बद्यु’............`त्रयात् । ' अथ चद्युत्सिसृक्षेत् अथवा अभ्य यदि गामुत्रष्टुमिच्छेत्ता मम चानुकार्मणो यजमानस्य व पाप्मा हत. उत्सृजत तृणान्यत्विति त्रूयान् । ओमित्यन्नमुपांशु पठिला उत्सृजत तृणान्यत्विति ब्रूयादित्यन्तमुत्रैः पठेत् । 'नत्वेवामार्थं सोऽर्वः स्यान् तुशब्दः पव्यावृत्तौ । अर्थः अमांसः पश्वालम्भवर्जितो नैव भवेत् । अत्र चचालभेत यद्युत्सिमृक्षेदित्यनेन सूत्रेण गवालम्भस्य विकल्पं विधाय नत्वेवामांस इत्यनेन गवालम्भनमर्धमात्रे नियमेन विधत्ते । तथा च सति द्वयोः स्मृत्योर्विरोधेन अप्रमाण्ये प्राप्ते व्यवस्थामाह । 'अधियज्ञं ब्रूयात् अवियज्ञं यज्ञे अधिविवाह विवाहे कुरुत विद्यत गवालम्भं पाप्मानं हनोमीत्यस्यान्ते इत्येवं वदेत् । अन्यत्र पाप्मा हृत इति पामानं हनोमीति वा विकल्प: ( नान्यत्र ? ) इति भावः । यद्यप्येवं मधुपर्के गवालम्भ आचार्येणोकः तथापि अस्वर्ग्यत्वाल्लोकविद्विष्टत्वाच कलौ न विधेयः । अवार्य लोकविद्वष्टं धर्ममन्याचरेन्न त्विति याज्ञवल्क्यादिस्मृतिषु निषेधदर्शनात् । 'यद्यप्यस' "नकृनार्व्या इति श्रुतेः ।' यद्यप्यसकृत्संवत्सरस्व संवासरे असकृत्पुनः पुनः सोमेन ज्योतिष्टोमादिना यजेत तदा तदापि एनं सोमयाजिनं कृतोऽवों येषां ते कृतार्व्या एव सन्तः याजयेयुर्यज्ञं कारयेयुर्नाकृतार्थ्या चाजयेयुरिति श्रुतिवचनान् । सोमेन यजेतेत्यनेन सोमयागार्थमेव वृता ऋत्विजः अर्ध्या इति गम्यते न यागान्तरार्थम् ॥ ३ ॥ इति तृतीया कण्डिका ॥ ३ ॥ ॥
प्रथमकाण्डम् |
I
( गदाधरः ) ~~ आवसथ्याधानं दारकाल इत्युक्तं दारग्रहणं कथं क्रियते नदुच्यते । नत्र त्या दानं स्मयते तत्प्रसङ्गेन यावन्तोऽर्थ्यास्ते कथ्यन्ते । 'पर्ष्या भवन्ति : अर्हपूजायामिति धातोर्भाचे घञ् प्रत्ययः । न्यङ्काद्द्त्वात्कुत्वं ततो दण्डादिभ्यो यदिति चत्प्रत्ययः । अर्थमर्हन्तीत्यर्व्याः । पद् पुरुषा अर्घा भवन्तीत्यर्थः । तानाह 'आचार्य स्नातक इति उपनयनपूर्वकं कृत्वेदाव्यापयिता आचार्यः । ऋत्विक यो दक्षिणापरिक्रीतः कर्माणि करोति, वैवाह्यो जामाता. राजा दण्डपूर्वकं परिपालनकर्ता, प्रियो य इट उत्कृष्टजातिः समानजातिर्वा, स्नातको ब्रह्मचर्यात्समावृत्तस्तस्य चार्हणमाचार्यकर्तृकं स्मृतम् । 'तं प्रतीतं स्वबर्मेण ब्रह्मदायहरं पितुः । त्रग्विणं तल्प आसीनमर्चयेत्प्रथमं गवा' इति । पूर्वसूत्रे पदग्रहणं प्रियस्नातकयोः पृथक्त्वज्ञापनार्थम् । ' प्रतिसंवत्सरानर्ह - येयु: 'प्रतिसंवत्सरं गृहे आगतानाचार्यादीनर्वेणार्चचेयुः न संवत्सरार्वाक् । प्रतिसंवत्सरानईये - चुरित्यविशेषेणोक्तत्वादृत्विजोऽपि संवत्सरान्तेऽर्हयितव्या इति प्राप्ते आह 'यज्ञ्यमाणास्त्वृत्विजः : ऋत्विजस्तु यक्ष्यमाणा यागकाल एव पूजनीयाः न ततोऽन्यत्र । इदं सूत्रं हरिहरेणान्यथा व्याख्यातम् । यज्ञं करिष्यन्तो यजमानाः ऋत्विजो याजकानिति । पूजनीया रक्ताः कालच । इदानीमर्हणप्रकारमाह ‘आसनमा་་भवन्तमिति । अर्ध्यायासनं पीठादि आसनमाहरेति प्रैषपूर्वकमनु'चरद्वाराऽऽनाय्य साधुभवानित्यर्थयिता अर्घ्यं प्रति वदति अर्च्य प्रत्यन्येषणमेतत् । ' आहरन्ति' का ँस्येन । वहुवचनादर्द्धयितुः पुरुषाः विष्ठरादीनि आहरन्ति । तत्र विष्टरत्रिवृदुरन्निमात्रः कौशोरज्जुविशेष इति भर्तृयज्ञ । प्रादेशमात्रं त्रिवृतं कौशं वा काशनिर्मितमिति रेणुकः । पञ्चविंशतिदर्भतरुणमयं कूर्चमिति हरिहरः । पञ्चाशद्भिर्भवेद्ब्रह्मा तदर्थेन तु विष्टर इति परिशिष्टात् । पादयोरन्यमिति वचना ( द्न्यत्र ? दत्र ) द्वयोराहरणमिति भर्तृयज्ञः । पद्यं पादयोरधस्तान्निधानार्थं विरम् । भर्तृयज्ञमते मते तु पादप्रक्षालनार्थमुदकं पद्यशब्देन पादार्थमुदकं सुखोष्णम् । अर्धशब्देनोद्पात्रमैत्रोच्यते । तद्वैक उपात्रमुपनिनयन्ति यथा राज्ञ आगतायोदकमाहरेदेवं तदिति लिङ्गान् उदकगन्यपुष्पाण्यक्ष