________________
कण्डिका ]
प्रथमकाण्डम् |
चत्वारः, पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति ॥ १ ॥ पञ्चसु बहि:शालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इति ॥ २ ॥ उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय ॥ ३ ॥ निर्मन्थ्यमेके विवाहे ॥ ४ ॥ उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात् ॥ ५ ॥ त्रिषु त्रिषूत्तरादिषु ॥ ६ ॥ स्वातौ मृगशिरसि रोहिण्यां वा ॥ ७ ॥ तिस्रो ब्राह्मणस्य वर्णानुपूर्व्येण ॥ ८ ॥ द्वे राजन्यस्य ॥ ९ ॥ एका वैश्यस्य ॥ १० ॥ सर्वेषा ं शूद्रामप्येके मन्त्रवर्जम् ॥ ११ ॥ अथैनां वासः परिधापयति जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवच रयिं च पुत्राननुसंव्ययस्वायुष्मतीदं परिधत्स्व वास इति ॥ १२ ॥ अथो - त्तरीयम् । या अकृन्तन्नवयं या अतन्वत । याश्च देवीस्तन्तूनभितो ततन्थ । तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास इति ॥ १३ ॥ अथैनौ समञ्जयति । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संधाता समुदेष्ट्री दधातु नाविति ॥ १४ ॥ पित्रा प्रचामादाय गृहीत्वा निष्क्रामति । यदैषि मनसा दूरं दिशोऽनु पवमानो वा । हिरण्यपर्णो बैकर्णः स त्वा मन्मनसां करोत्वित्यसाविति ॥ १५ ॥ अथैनौ समीक्षयति । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवचः । वीरसूर्देवकामास्योनाशन्नो भव द्विपदे शंचतुष्पदे । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽभिष्टे पतिस्तुरीयस्ते मनुष्यजा: । सोमोऽददगन्धर्वाय गन्धर्वोऽददग्नये । रथिं च पुत्राश्रादादग्निर्मह्यमथो इमाम् । सा नः पूषा शिवतमामैरय सा न ऊरू उशती विहर । यस्यामुशन्तः प्रहराम शेपं यस्यासु कामा बहवो निविष्टया zfa || 98 || || 2 || ℗ ||
1
५९
( कर्क: ) - ' चत्वारः पाकयज्ञा: ' कोऽस्याभिसंबन्धः विवाहः प्रक्रान्तः, तत्र च वहि:शालायां कर्मेष्यते, तेनान्यत्रापि यत्र यत्र वहि:शाला तदर्थमभिधीयते । चतुष्प्रकाराः पाकयज्ञाः भवन्तीति शेषः । तानाह ' हुतोऽहुत: प्रहुत: प्राशित इति ' यत्र होम एव भवति स हुत उच्यते यथा अक्षतहोमः । अहुतश्च यत्र होमो नास्ति यथा स्रस्तरारोहणम् । प्रहुतो यत्र होमो बलिहरणं च यथा पक्षादिषु । प्राशितो यत्र प्राशनमेव न होमो न च बलिहरणम् । यथा सर्वासां पयसि पायस अपयित्वा ब्राह्मणान्भोजयेदिति । ' पञ्चसु बहिःशालायाम् ' कर्म भवति । 'विवाहे .....न्तो