________________
fusar ]
द्वितीयकाण्डम् |
वाचा | विप्रोष्य तूपसंग्राह्या ज्ञातिसंवन्धियोपितः । विप्रोष्य विप्रं कुशलं पृच्छेन्नृपमनामयम् वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च । न वाच्यो दीक्षितो नान्ना यवीयानपि सर्वथा । पूज्यैस्तमभिभाषेत भोभवत्कर्मनामभिः ॥ इति द्वितीयकाण्डे चतुर्थी कण्डिका ॥ ४ ॥ 11 % !!
1
1
( विश्व० ) -- ' अत्र समिदाधानम्' अस्मिन्नवसरे मध्याह्नसंध्योत्तरमित्यर्थः । ये त्वधिकरणार्थत्वमाहुस्तन्न । अग्नौ समिद्धोमस्य विशेपविध्यन्तरावाधात् । वक्ष्यमाणसमिदाधानं बटुना कर्तव्यमिति शेषः । ' पाणिइति । इतस्ततः पतितानङ्गारान् हस्तेन स्थण्डिलमध्यस्थान्करोतीत्यर्थः । अपरे तु इन्धनप्रक्षेपस्यान्यत्र महाभारतादौ प्रतीयमानत्वादक्षिणेन पाणिना संधुक्षणप्रक्षेपमाहुः । कथमित्यत आह 'अग्नेयासमिति' अग्ने सुश्रवेत्यादिपञ्चमन्त्रैः प्रतिमन्त्रं संधुक्षणक्षेपः । अपरे तु पश्चमन्त्रान्ते सकृदेव संधुक्षणप्रक्षेपमिच्छन्ति । 'प्रदक्षि' 'स्वाहेति' प्रदक्षि णमग्निं यथा स्यात्तथाग्निं पर्युक्ष्य उत्थाय समिधमन्नौ प्रक्षिपत्यग्भये समिधमहार्षमित्यादिस्वाहान्तेन मन्त्रेण । ' एवं 'तीयां' एवं द्विरपरं समिदाधानम् । ' एषाति वा ' मन्त्रेणेति शेषः । वाशब्दो विकल्पार्थः । ‘समुच्चयोवा ' अग्नये एपात इत्येतयोः । ' पूर्वक्षणे ' उपविश्य परिसमूहनं पर्युक्षणं च प्राग्वत् । ' पाणी' 'मृष्टे' हस्तावमौ संताप्य ताभ्यां मुखं मार्जयन्ति । मन्त्रैर्वा तूष्णीं वेत्यत आह 'तनू"स्रजाविति ' सवितृदेवताके सरस्वतीदेवताके चादधात्वित्यध्याहारः साकाङ्क्षत्वात् । केचित्वध्याहारं विनैव तादृशं मन्त्रमाहुः । तनूपा इति प्रतपनं पाण्योः । तन्वं म इति मुखविमार्जनम् । एवं व्यत्यासेन पुनर्द्वाभ्याम् । अग्ने यन्म इत्यग्निमीक्षमाणो जपति देवाबाधत्तामित्यन्तेन । पुष्करस्रजाविति ललाटं स्पृशेत् । शिष्टाचारप्राप्ताः केचन पदार्थ लिख्यन्ते - अङ्गानि च म आप्यायन्तामिति सर्वाङ्गान्यालभ्य जपति । वाक्प्राणश्चक्षुः श्रोत्रं यशो वलमिति यथालिङ्गं वागादिस्पर्शनम् | त्र्यायुपाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणे से हृदि च त्र्यायुषमिति प्रतिमन्त्रम् । त्रिपुण्ड्रं सव्यें से तूष्णीम् । शिवोनामासीति जपः । सदसस्पतिमिति चतुर्भिर्मेघाप्रार्थनम् । प्रदक्षिणं मेखलाग्रन्थि - स्पर्शनम् । ततोऽभिवादयेदृद्धानसाचहमिति याज्ञवल्क्योक्तप्रकारेणाभिवरुणाचार्यपित्रादिसकलवृद्धाभिवादनम् । इति चतुर्थी कण्डिका ॥ ४ ॥
२१९
अत्र भिक्षाचर्यचरणम् ॥ १ ॥ भवत्पूर्वी ब्राह्मणो भिक्षेत ॥ २ ॥ भवन्मध्यां राजन्यः ॥ ३ ॥ भवदन्त्यां वैश्यः ॥ ४ ॥ तिस्रोऽप्रत्याख्यायिन्यः ॥ ५ ॥ षड्वादशापरिमिता वा ॥ ६ ॥ मातरं प्रथमामेके ॥ ७ ॥ आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहः शेषं तिष्ठेदित्येके ॥ ८ ॥ अहि-सन्नरण्यात्समिध आहृत्य तस्मिन्ननौ पूर्ववदाधाय वाचं विसृजते ॥ ९ ॥ अधःशाय्यक्षारालवणाशी स्यात् ॥ १० ॥ दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या ॥ ११ ॥ मधुमासमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् ॥ १२ ॥ अष्टाचत्वारिशद्वर्षाणि वेदब्रह्मचर्यं चरेत् ॥ १३ ॥ द्वादश द्वादश वा प्रतिवेदम् ॥ १४ ॥ यावद्ग्रहणं वा ॥ १५ ॥ वासांसि शाणक्षौमाविकानि ॥ १६ ॥ ऐणेयमजिनमुत्तरीयं