________________
, [पष्टी
२४८
पारस्करगृह्यसूत्रम। 'उप्णी "सा इति । उणीपण पृोक्तलक्षणेन तृतीयेन वासमा गिरो मृानं चेष्ट्रयतं । युवा सुवा. मा उत्यादिकया देवयन्त इत्येत्तय | ' अलं."वटको । अलंकरणममीति मन्त्रण दक्षिणोत्तग्योः कर्णयोर्वेष्टको भूपणं प्रत्रिमन्त्रं प्रतिमुश्चत परिवन । "क्षिणी त्रस्येत्यादिना चक्षुम देहीत्यन्तेन मन्त्रेण यथाक्रमं दक्षिणवामे मन्त्रावृत्त्याऽक्षिणी मोवीगअनेन संस्करोति । 'रोचि""ते 'रोचिष्णुरसीत्यनेन मन्त्रण आत्मानं मुग्वमभृति शरीरमादों पंग ग्रेनने पश्यति । 'वंदेंहीति ' छत्रम आनपत्रं वृहस्पनेच्छदिग्सीत्यादिना यगमो मान्नधैठीत्यन्तन मन्त्रण प्रतिगृह्णाति प्रतिग्रहमदनाम यादन्यत आदत्ते । 'प्रति "वतं ' उपानही पादत्राणे प्रनिमुश्चत परिधने प्रतिष्टं म्थो विश्वतो मा पातमित्यनेन मन्त्रण परिवन । मन्यम्य द्विवचनान्तत्वात्पग्विातुं शक्यस्यान युगपत्पादयोः प्रतिमुश्चत प्रतिष्ठ इति द्विवचनं म्य इति च । विश्वा. वृत्त । विश्वाभ्यो मन्यादिसर्वनइत्यन्तन मन्त्रण चणचं वंगमयं दण्टं यष्टिमादले गृहाति तमोक्तन्यायेन पूर्वदण्ड त्यस्त्वैव । इदमभिपकप्रभृति दण्डग्रहणान्नं कर्मजानं स्नानका करोति नाचार्य। 'दन्त मन्यः । दन्तप्रक्षालनमादौ येषां पुष्पादानादीना तानि दन्तप्रक्षालनादीनि नित्यमपि भवंदा मन्ववन्ति स्नातकम्य भवन्ति । वाससी च छत्र च उपानही च वामन्छनोपानई चकागदण्डोऽपि । एतानि चेद्यदि अपूवाणि नृतनानि नियन्ते गृगान्त नदा मन्त्रो भवति तहणे ॥
(गवाधरः)-'वंदर्छ"यान' स्नानदान समावर्तनसंस्कार उन्यत । वदं मन्यत्राहाणात्मक समाज्य सम्यक पाटतोऽर्थतवान्नं नीत्या स्नायाहध्यमाणविधिना म्नान पुर्यान । 'हा'शकम् । अथवा ब्रह्मचर्यवतमष्टाचत्वारिंगमष्टाचत्वारिंशद्वप निवर्त्य समा'य अवमानं प्रापश्य गुरुणाऽनुज्ञातः ग्नायादिति संवन्ध. 1 मीमांसकाम्नु अष्टाचत्वारिंगकं व्रतं समाप्य अवसानं कुर्यादिनि पक्षं नाङ्गीकुर्वन्ति । जातपुत्रः कृष्णकंगोऽनीनादवीतत्याधानश्रुतिविगेधात् । नच विकल्यः अतुल्यत्वात् । प्रत्यक्षमेकं श्रुतिवचनम । कल्प्यमपरम् । कल्प्यप्रत्यक्षयोः प्रत्यक्षं चलवदिति भर्तृयज्ञभाष्ये । द्वा..'के' द्वादशवापिके व्रत समाप्तेऽप्यके मानमिच्छन्ति । अन्ये तु वेदव्रतसमात्युत्तरं मानमिच्छन्ति । 'गुरु''जात: ' स्मायादिति गंपः । गुर्वनुना च समावतेनकर्माङ्गं नतु स्नानकालान्तरमतत् । वेदाः ममाप्य नायादित्युक्तम् । तत्र वेदशब्देन किमुच्यते इत्यत आह ' विधि' 'वेद.. विधत्त इति विधीयत इति वा विधिः । पूर्णमासाभ्या यजत अग्निहोत्रं जुहुयादित्यादिविधायकं ब्राह्मणवाक्यम् । विधीयते विनियुज्यते ब्राहाणवाक्येन कर्माहत्वेनेति विधेयो मन्त्रः इपेत्वादिः । तर्कशब्देनार्थवादोऽभिधीयते । तय॑ते ह्यनेन संदिग्धोऽर्थः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । असनं तैलवमादिनाऽपि संभवति तत्र तेजो व घृतमिनि वृतसंस्तवान् तयंत घृताक्ता इति । तेन विध्यर्थवादमन्त्रा वेदशब्देनाभिधीयन्त इत्युक्तम् । तर्कः कल्पसूत्रमिति भर्तृयन्त्रः । तर्को मीमांसति कल्पतरुः । चान्दानामधेयभागसंग्रह इति हरिहरः। 'पडछमेके शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिपमिति पड्भिर रुपतमेक आचार्या वेदमिच्छन्ति । तमधीत्य स्नायादित्यन्वयः ॥ स्नानं च द्वितीयाश्रमप्रतिपत्तिः । तदनुष्ठानयोग्यता च पडड़े वेदेऽधिगते भवति । अत एवोच्यते । 'न कल्पमात्रे' कल्पशब्देन च अन्थमात्रमभिधीयते । कल्पमाने ग्रन्थमाने मन्त्रे वा ब्राह्मणे वा अधीते न स्नानमिच्छन्ति । नहि ग्रन्थमात्राध्ययनेन कर्मानुष्ठानयोग्यता भवति । तस्मादर्थतो ग्रन्थतश्चाधिगम्य स्नानमिति । ' कामजिकस्य ' यज्ञं वेदिति याज्ञिकः । तुशन्देन ग्रन्थमात्राधीतस्याध्वर्यवादियज्ञविद्याकुशलस्य पडड्डमर्थतोऽजधिगम्यापि काममिच्छया स्नानं भवति । तेनायमर्थः । मन्त्रमाह्मणात्मकं वेदमधीत्यावबुध्य च स्नायादित्येकः पक्ष: । साई वेदमवीत्यावबुध्य च स्नायादिति द्वितीय. पक्ष. । ग्रन्थमात्रमधीत्य यज्ञविद्या