________________
ausar ]
प्रक्षाल्य निदधाति ॥ २४ ब्राह्मणभोजनम् ॥ २६ ॥ 11 98 11 || @ 11 || ||
!
( कर्क: ) -- ' अथा कर्म व्याख्यास्यत इति सूत्रशेषः । 'श्रावस्यां कर्तव्यम् । 'स्थाली' “शम् ' तद्भूतोपादानं माभूदिति श्रपयित्वेत्युच्यते । भर्जनैककपालयोरपि प्रोक्षणं भवति । अर्थवत्प्रोक्ष्येत्यविशेषोपदेशात् । ' धाना' हीति ' द्वाभ्यां मन्त्राभ्याम् । ' स्थाली "भ्यश्च' इति चतस्र आहुतयः । ‘ धाना' 'नाम् ' एकाहुतिं जुहोति । ' घृतानामिति ' एतैस्त्रिभिर्मन्त्रैस्तिस्र आहुतयः । ' सर्व‘"लम् ' पुरोडाशम् । 'ध्रुवाहेति ' ततः स्थालीपाकथानासक्तुभ्यः स्त्रिष्टकृत् । प्राशनामिति ' एभिर्मन्त्रैः शेषं निगदव्याख्यातम् । 'यथा' 'नामिति । एभिर्मन्त्रैः । यथाऽवनिक्तमिति । येषु देशेष्ववनेजनं कृतं तत्र तत्र बलिहरणम् । दव्यपघातमिति दव्योपहत्योपहत्येत्यर्थः । उपपूर्वो हन्तिर्ग्रहणार्थ: । अथ स्रुवेणोपहत्याज्यमिति । ' अवनामिति ' प्रतिमन्त्रं प्रतिबलिहरणं प्रलेखः 'अञ्ज 'स्वेति ' एभिर्मन्त्रैः प्रतिमन्त्रं यथालिङ्गं प्रतिवलिहरणं ददाति । 'सक्तु सृभिः ' ऋग्भिः सक्तशेषं तु यत् शूर्पे न्युप्योपनीतम् । 'स' ' 'द्वाभ्याम् ' मन्त्राभ्याम् । ' दर्वी'' 'च्छति ' उल्कावारस्य । प्रतपनं चोल्कायामेव संनिधानात् । ' द्वार 'सृभिः ' ऋग्भिः । बहुवचनोपदेशाद्ब्रह्मयजमानोल्काधाराश्च । 'अनु ""यण्या: ' तत इति सक्तुभ्यो दव्यों पहत्यो पहत्यास्तमितेऽस्तमितेऽग्निपरिचरणं कृत्वा वलि हरेदाग्रहायणीं यावत् । तावद्बलिहरणमवनेजनदानप्रत्यवनेजनैः । ' तर्कः च्छेयुः ' अन्तरागमनप्रतिषेधश्च बलिहरणकर्तुरावसथ्यस्य । धानाः "स्यूताः ' अनवखण्डयन्तः । ' ततो'' 'जनम् ' इत्यु
301
द्वितीयकाण्डम् |
२९१
॥ धाना प्राश्नन्त्य सस्यूताः ॥ २५ ॥ ततो
५
6
दर्ज्या "धाति ' प्रत्यहम् | तार्थमेव ॥ १४ ॥
11 11 ॥ * ॥
( जयरामः ) - ' अथा' 'कर्म' वक्ष्यत इति सूत्रशेषः । तच्छ्रावण्यामेव पौर्णमास्यां भवति । कथमित्यत आह स्थालीपाकमिति । तद्भूतोपादानं माभूदिति श्रपयित्वेत्युक्तिः । भर्जनादीनामपि प्रोक्षणम् | अर्थवत्त्रोक्ष्येत्यविशेषोपदेशात् । धानानां मध्ये भूयसी : वह्नीयनाः पिष्ट्वा सतुत्वमापाद्य आज्याहुती द्वे हुत्वा वक्ष्यमाणमन्त्राभ्याम् । अपश्वेतेत्यादि मन्त्रद्वयं सर्पभयनिवारकम् । तदर्थ:----- तत्र द्वयोः प्रजापतिरनुष्टुप् गायत्र्यौ सर्प आज्यहोमे० । हे श्वेतपद् गूढपद् त्वं इमाः मदीयाः प्रजाः राजबान्बवैर्वासुकिप्रभृतिभिस्तथा वारुणैर्वरुणसंवन्धिभिश्च सर्पयूयैः सह जहि त्यज । पूर्वपददीर्घछान्दसः । हित्वा च इत: स्थानादप अपगच्छ । किं भूताः प्रजाः । सप्त सपिण्डसगोत्रसोद - कत्वभेदेन सप्त सप्तपुरुषसंबन्धाः । सप्तकुलजा वा । तद्यथा । पिता माता च भार्या च दुहिता भगिनी तथा । पितृष्वसा मातृष्वसा सप्त गोत्राण्यमूनि वै इति । सर्वाश्च सकलाश्च सेवकपश्वादिरूपाः । कथं पूर्वेण 'पुरतः । अथापरेण पश्चात् । पूर्वोत्तराः प्रजा इति वा । वारुण्यादिभिः सह तुभ्यं सुहुतमस्तु ॥ १ ॥ एतदेवोत्तरमन्त्रेण द्रढयति । नवा इति । वै इति शब्दद्वयं अतिनिश्चयार्थ - कम् । श्वेतस्य श्वेतपदस्य अध्याचारे आधिपत्ये अधिकृतप्रदेशे वा । अहिः कश्चिदपि सर्प: कंचन जनं न ददर्श पापदृया मा पश्यत्वित्यर्थः । तदर्थे श्वेताय शुद्धाय प्रसन्नाय वा नमस्कारयुक्तं स्वाहा सुहुतमस्तु । किं भूताय दयय दर्वीकराय दीर्धफणायेत्यर्थः । यद्वा वैदर्व्याय विदर्वापत्याय तदा वैशब्द एक एव । सर्पगमनमार्गे श्वेतरेखाया दृश्यमानत्वात् तस्य श्वेतपदत्वम् । मदीयनमस्कारयुजा सुहुतेन प्रीतोऽस्माकं सर्पभयं निवर्तयेति वाक्यार्थः । ' स्थाली चेति ' चतस्र आहुती: । 'घानावन्तमिति ' मन्त्रेण धानानामेकामाहुतिं जुहोति । तत्र घृताक्तसक्तहोमे मन्त्रभेदेनाहुतित्रयम् । तदाह ' आग्नेयपाण्ड्वितिं ' । तदर्थः । तत्र त्रयाणां परमेष्ठी यजुः सर्पाविपतयः सपयागे सर्पसत
1
1
॥ * ॥
॥ * ॥